Digital Sanskrit Buddhist Canon

5 karmavastu

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 5 कर्मवस्तु
karmavastu



(karmavastuni) uddānam |



kāśiṣu vāsavagrāmakaṃ senāñjayavastukam |

campāyāṃ bhagavān buddhaḥ akarmāṇi pratikṣipet ||1||



kāśiṣu vāsavagrāmake senāṃjayo nāma bhikṣuḥ prativasati | tamāgamya vāsavagrāmakā brāhmaṇagṛhapatayo buddhadharmasaṃgheṣu kārān kurvanti | ye āgantukā bhikṣuvo vāsavagrāmakamāgacchanti tānasau pratiśāmya sarvopakaraṇaiḥ pravārayitvā mārgaśrame prativinodite yeṣu kuleṣu piṇḍakā upanibaddhāsteṣu bhoktuṃ preṣayati | yāvadanyatamaḥ sālohito vāsavagrāmake varṣā uṣitaḥ | trayāṇāṃ vārṣikāṇāṃ māsānāmatyayātkṛtacīvaro niṣṭhitacīvaraḥ samādāya pātracīvaraṃ yena śrāvastī tena cārikāṃ prakrānto'nupūrveṇa cārikāṃ caran śrāvastīmanuprāptaḥ |



ācaritaṃ ṣaḍvargikāṇāmaśūnyaṃ jetavanaddhāramanyatarānyatareṇa ṣaḍvargikeṇa | upanando jetavanadvāre tiṣṭhati | tenāsau dūrata eva dṛṣṭo bakākāraśirāḥ pralambabhrūḥ | sa saṃlakṣayati | ko'pyayaṃ sthaviro bhikṣurāgacchati | pratyudgantavyamiti | s apratyudgataḥ | svāgataṃ svāgataṃ sthavira iti | sa kathayati vande ācārya iti | sa saṃlakṣayati | mahallo batāyam | nāyamācāryaṃ jānīte nāpyupādhyāyamiti | sālohita kiyadddūrādāgacchasi | vāsavagrāmakāt | kiṃ tatra | vihāraḥ | kimasau vihāraḥ | āhosvidvighātaḥ | kīdṛśo vihāraḥ | kīdṛśo vighātaḥ | yatropakaraṇasaṃpat sa vihāraḥ | yatropakaraṇavaikalyaṃ sa vighātaḥ | yadyevaṃ vihāro'sau yatra senāñjayo nāma bhikṣuḥ prativasati | tamāgamya vāsavagrāmīyakā brāhmaṇagṛhapatayo buddhadharmasaṃgheṣu kārān kurvanti | itaśca tatrāgantuko bhikṣurāgacchati | tamasau pratiśāmya sarvopakaraṇaiḥ pravārayitvā mārgaśrame prativinodite yeṣu kuleṣu bhikṣūṇāṃ piṇḍakā upanibaddhāsteṣu bhoktuṃ preṣayati |



ācaritaṃ ṣaḍvargikāṇāṃ yatkiṃcideva śṛṇvanti tadrātrau saṃnipatya parasparamārocayanti | nandopananda kiyacciramasmābhiḥ kṛcchramudvoḍhavyam | asti kiṃcidyuṣmākaṃ kiṃcicchrutaṃ yatrodārāvabhāso bhavediti | upanandaḥ kathayati | asti | kāśiṣu vāsavagrāmake senāṇjayo nāma bhikṣuḥ prativasati | tamāgamya vāsavagrāmīyakā brāhmaṇagṛhapatayaḥ pūrvavadyāvadbhiktuṃ preṣayati | yadyabhipretaṃ tatra gacchāmaḥ | te samādāya pātracīvaraṃ yena vāsavagrāmakastena cārikāṃ prakrāntāḥ | anupūrveṇa cārikāṃ caranto vāsavagrāmakamanuprāptāḥ | te senāṃjayena dūrata eva dṛṣṭāḥ | sa saṃlakṣayati | āgatā hyete duṣṭhulasamudācārāḥ | pratiśāmayitvā sarvopakaraṇaiḥ pravārayitavyāḥ | no tu kulāni bhoktuṃ preṣayitavyā iti | te anena pratiśāmayitvā sarvopakaraṇaiḥ pravāritāḥ | no tu kulāni bhoktuṃ preṣitā iti | apare kathayanti | ekaṃ tāvatsaṃpannaṃ kulānyapi preṣayiṣyatīti | yāvannavako bhikṣurāgataḥ | sa tena pratiśāmayitvā sarvopakaraṇaiḥ pravārito mārgaśrame prativinodite kulāni bhoktuṃ preṣitaḥ | ṣaḍvargikāḥ prakupitāḥ kathayanti | nandopananda kīdṛśo'yaṃ (mahallaḥ) chandadveṣī | yadi tāvatpūrvamāgatāste vayam | (yadi vṛddhāste vayam |) atha bahuśrutāste vayam | eṣa bhikṣuracireṇābhyāgato navakah prakṛtijñaḥ | so'nena sa rvopakaraṇaiḥ pravārayitvā kulāni bhoktuṃ preṣito no tu vayam | satairupālabdhaḥ | mahalla īdṛśastvaṃ chandadveṣī | yadi tāvatpūrvamāgatāste vayaṃ pūrvavadyāvat | sa tvayā sarvopakaraṇaiḥ pravārayitvā kulāni bhoktuṃ preṣito no tu vayam | sthavirā mā kiṃcit parihīyate | ṣaḍvargikāḥ saṃjātāmarṣāḥ kathayanti | na tūṣṇīṃ sthātavyam | tadaparaṃ prativadati | sa tairabhyāhataḥ | tūṣṇīmavasthitah | taistasyācodayitvāsmārayitvā vastukarmapratijñāyā balādutkṣepaṇīyaṃ karma kṛtam | sa saṃlakṣḥayati | duḥkhaṃ brāhmaṇagṛhapatayaḥ prasādyante sukhamaprasādyante | yadi sthāsyāmi vāsavagrāmīyakā brāhmaṇagṛhapatayaḥ prasādaṃ pravedayiṣyante | sarvadā prakramitavyamiti | sa samādāya pātracīvaraṃ yena śrāvastī tena cārikāṃ prakrānto'nupūrveṇa cārikāṃ caran śrāvastīmanuprāptaḥ | sa bhikṣubhirdṛṣṭa uktaśca | svāgataṃ svāgatamāyuṣman | senāñjayin prītā vayaṃ tvaddarśanena no tvāgamanena | kiṃ kāraṇam | tvāmāgamya vāsavagrāmīyakā brāḥmaṇagṛhapatayo buddhadharmasaṃgheṣu kārān kurvanti | āgantukānāṃ gamikānāṃ ca vāsavagrāmakaṃ pratiśaraṇam | astyetadevam | mama tu ṣaḍvargikairacodyitvāsmārayitvā vastukarmapratijñāyām balādutkṣepaṇīyaṃ karma kṛtam | kiṃ kāraṇam | tena yathāvṛttamākhyātam | te'vadhyāyantaḥ kṣipanto vivācayanta etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmāttarhi bhikṣavo vyagreṇa na bhikṣubhiracodayitvāsmārayitvā vastukarmapratijñayā balādutkṣepaṇīyaṃ karma kartavyam | kurvanti | sātisārā bhavanti |



buddho bhagavān campāyāṃ viharati gargāyāḥ puṣkariṇyāstīre | tena khalu samayena ṣaḍvargikā bhikṣava imānyevaṃrūpāṇyadharmakarmāṇi kurvanti | tadyathā adharmeṇa kurvanti vyagrāḥ | adharmeṇa kurvanti samagrāḥ | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmānna bhikṣubhirimānyevaṃrūpāṇyadharmakarmāṇi karaṇīyāni | tadyathā adharmeṇa vyagrairadharmeṇa samagraiḥ dharmeṇa vyagraiḥ | kurvanti | sātisārā bhavanti |



uddānam |



na eka ekena (na) dvau na saṃbahulāḥ kṛtāḥ |

na gaṇo gaṇasya karmāṇi paṃca saṃghakarmaṇāṃ svāminaḥ ||2||



buddho bhagavān campāyām viharati gargāyāh kuṣkariṇyāstīre | tena khalu samayena ṣaḍgarvikā bhikṣava imānyevaṃrūpāṇyadharmakarmāṇi kurvanti | tadyathā eko'pyekasya | eko dvayoḥ | ekah saṃbahulānām | dvāvapi dvayoḥ | dvāvekasya | dvau saṃbahulānām | saṃbahulā api saṃbahulānām | saṃbahulā ekasya | saṃbahulā dvayoḥ | gaṇo gaṇasya | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmāt naikenaikasya karma kartavyam | naikena dvayoḥ | naikena saṃbahulānām | (na) dvābhyāṃ dvayoḥ | na vābhyāmekasya | na dvābhyāṃ saṃbahulānām | na saṃbahulaiḥ saṃbahulānām | na saṃbahulairekasya | na saṃbahulairdvayoḥ | na gaṇena gaṇasya | kurvanti | sātisārā bhavanti |



api tu bhikṣavaḥ paṃca saṃghakarmaṇāṃ svāminaḥ | katame paṃca | catvāro bhikṣavaḥ saṃghah | pañcāpi bhikṣavaḥ saṃghaḥ | daśa bhikṣavaḥ (saṃghaḥ) | viṃśatirbhikṣavaḥ asṃghaḥ uttare (ca |) paṃca saṃghāḥ |



tatra bhikṣavo yatra catvāro bhikṣavah prativasanti | arhati tatra saṃgho dharmeṇa sarvakarmāṇi kartum | sthāpayitvā paṃcānāṃ pravāraṇāṃ daśānāmupasaṃpadaṃ viṃśatīnāṃ cāvarhaṇam |



yatra paṃca prativasanti | arhati tatra saṃgho dharmeṇa sarvakarmāṇi kartum | sthāpayitvā daśānāmupasaṃpadaṃ viṃśatīnāṃ cāvarhaṇam |



yatra bhikṣavo daśa prativasanti | arhati tatra saṃghaḥ sarvakarmāṇi kartum | sthāpayitvā viṃśatīnāmāvarhaṇam |



yatra viṃśatirbhikṣavaḥ prativasanti uttare ca | arhati tatra saṃgho dharmeṇa sarvakarmāṇi kartum |



uddānam |



caturvargakaraṇīyaṃ pudgalam ūnakaḥ kṛtaḥ |

na pārivāsikacarturthena karma catuṣṭayaṃ smṛtam ||3||



catuvargakaraṇīyaṃ bhikśavaḥ karma ūnāścatvāraḥ kurvanti | adharmakarma ca tadavinayakarma ca | na tattathā karaṇīyam | saṃghaśca tena sātisāraḥ | caturvargakaraṇīyaṃ karma āgārikacaturthāḥ kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā karaṇīyam | saṃgahśca tena sātisārah | evaṃ śrāmaṇerakah ṣaṇḍhapaṃḍakah bhikṣuṇīdūṣako mātṝghātakah pitṛghātakah arhadghātakaḥ saṃghabhedakah tathāgatasyāntike duṣṭacittrarudhirotpādakastīrthyakastīrthikāvakrāntikaḥ steyāsaṃvāsiko nānāsaṃvāsiko'vaṃvāsikaḥ pārivāsikacaturthāḥ karma kurvanti | ardharmakarma ca tadavinayakarma ca | (na ca) tattathā karaṇīyam | saṃghaśca tena sātisāraḥ |



caturvargakaraṇīyaṃ karma pūrṇāścatvāro dharmeṇa kurvanti dharmakarma ca tadvinayakarma ca | evaṃ ca tatkaraṇīyam | saṃghaśca tena (na) sātisāraḥ | caturvargakaraṇīyaṃ karma nāgarikacaturtho na śrāmaṇerakah pūrvavadyāvanta pārivāsikacaturthāḥ kurvanti | dharmakarma ca tadvinayakarma ca | evaṃ ca tatkaraṇīyam | saṃghaśca tena (na) sātisāraḥ |



paṃcavargakaraṇīyaṃ karma ūnāḥ paṃca kurvanti | adharmakarma ca tadavinayakarma ca | na tathā karaṇīyam | saṃghaśca tena sātisārah | paṃcavargakaraṇīyaṃ karma āgārikapaṃcamaḥ pūrvavadyāvat pārivāsikapaṃcamāḥ kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā karaṇīyam | saṃghaśca tena sātisāraḥ |



paṃcavargakaraṇīyaṃ karma pūrṇāḥ paṃcavargeṇa kurvanti | dharmakarma ca tadvinayakarma ca | evaṃ tatkaraṇīyam | saṃghaśca tena (na) sātisāraḥ | pañcavargakaraṇīyaṃ karma nāgārikapañcamā na śrāmaṇerakāḥ pūrvavadyāvanna pārivāsikapañcamā dharmeṇa kurvanti | dharma karma ca tadvinaya karma | evaṃ ca tatkaraṇīyam | saṃghaśca tena (na) sātisāraḥ |



daśavargakaraṇīyaṃ karma ūnā daśavargeṇa kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā karaṇīyam | saṃghaśca tena sātisāraḥ | daśavargakaraṇīyaṃ karma āgārikadaśamāḥ pūrvavadyāvat pārivāsikapañcamā dharmeṇa kurvanti | dharma karma ca tadvinaya karma | evaṃ ca tatkaraṇīyam | saṃghaśca atena (na) sātisāraḥ |



daśavargakaraṇīyaṃ karma ūnā daśavargeṇa kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā karaṇīyam | saṃghaśca tena sātisāraḥ | daśavargakaraṇīyaṃ karma āgārikadaśamāḥ pūrvavadyāvat pārivāsikadaśamā kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā karaṇīyam | saṃghaśca tena sātisāraḥ |



daśavargakaraṇīyaṃ karma pūrṇā daśavargeṇa kurvanti | dharmakarma ca ta dvinayakarma ca | evaṃ ca tatkarma karaṇīyam | saṃghaśca tena (na) sātisāraḥ | daśavargakaraṇīyaṃ karma nāgārikaḥdaśamāḥ pūrvavadyāvanna pārivāsikadaśamā dharmeṇa kurvanti | dharmakarma ca tadvinayakarma ca | evaṃ ca karaṇīyam | saṃghaśca tena (na) sātisāraḥ |



viṃśativargakaraṇīyaṃ karma ūnā viṃśativargeṇa kurvanti | adharmakarma ca tadavinayakarma ca | saṃghaśca tena sātisāraḥ | viṃśativargakaraṇīyaṃ karma āgārikaviṃśatimāḥ śrāmaṇerakāḥ pūrvavatpārivāsikaviṃśatimāḥ kurvanti | adharmakarma ca tadavinayakarma ca | na ca tattathā kāraṇīyam | saṃghaśca tena sātisāraḥ |



viṃśativargakaraṇīyaṃ karma pūrṇā viṃśatidharmeṇa kurvanti | dharmakarma ca tadvinayakarma ca | evaṃ ca tatkaraṇīyam | saṃghaśca tena (na) sātisāraḥ | viṃśativargakaraṇīyaṃ karma nāgarikaviṃśatimā na śrāmaṇerakāḥ pūrvavadyāvanna pārivāsikaviṃśatimā dharmeṇa kurvanti | dharmakaema tadvinayakarma ca | evaṃ ca tatkaraṇīyam | saṃghaśca tena (na) sātisāraḥ |



uddānam |



dharmādharmeṇa yatkarama yacca jñaptitayā kṛtam |

saṃmukhaṃ ca pratijñā ca cakrapeyālaṃ saṃkalāt ||4||



adharmakarma | dharmakarma | adharma (karma) katamat | aprāpte utsāraṇe aprāptamutsārayanti | yathāsyotsāryamāṇasyānuśrāvaṇaṃ bhavati | na tathotsārayanti | adharmakarma | dharmakarma katamat | prāpte utsāraṇe prāptamutsārayanti | yathāsyotsāryamāṇasyānuśrāvaṇaṃ bhavati | tathotsārayanti | dharmakarma | aprāpte osāraṇe aprāptamosārayanti | yathāsya osāryamāṇasyānuśrāvaṇaṃ bhavati | na tathā osārayanti | adharmakarma | prāpte osāraṇe prāptamosārayanti | yathāsya osāryamāṇasyānuśrāvaṇaṃ bhavati | tathosārayanti | dharmakarma | jñaptikarma jñaptimakṛtvā kurvanti | adharmakarma | jñaptikarma jñaptiṃ kṛtvā kurvanti | dharmakarma | jñaptidvitīyaṃ karma | jñaptimakṛtvā ekaṃ vāramanuśrāvayanti | adharmakarma | jñaptidvitīyaṃ karma | jñaptiṃ kṛtvā ekaṃ vāramanuśrāvayanti | dharmakarma | jñapticaturthaṃ karma | jñaptiṃ kṛtvā trīn vācānanuśrāvayanti | dharmakarma | anyena karmaṇā jñaptiṃ kṛtvā niṣṭhāpayanti | adharmakarma | tenaiva karmaṇā jñaptiṃ kṛtvā niṣṭhāpayanti | dharmakarma | saṃmukhakaraṇīyaṃ karmasaṃmukhībhūtasya kurvanti | adharmakarma | saṃmukhakaraṇīyaṃ karma saṃmukhībhūtasya kurvanti | dharmakarma | (pratijñākaraṇīyaṃ karma apratijñayā kurvanti | adharmakarma) pratijñākaraṇīyaṃ karma pratjñayā kurvanti | dharmakarma | saṃmukhavinayārhāya smṛtivinayaṃ dadāti | adharmakarma | amūḍhavinayaṃ tatsvabhāvaiṣīyaṃ yadbhūyaiṣīyaṃ pratijñākārakaṃ tṛṇaprastārakaṃ tarjanīyaṃ nigarhaṇīyaṃ pratisaṃharaṇīyamadarśanīyotkṣepaṇayamapratikarmārhayotkṣepaṇīyamapratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma | parivāsaṃ mūlaparivāsaṃ mūlāpakarṣaparivāsaṃ mānāpyaṃ mūlāpakarṣamānāpyamāvarhanti | adharmakarma | saṃmukhavinayārhāya tu saṃmukhavinayameva dadāti na smṛtivinayaṃ na yāvadāvarhanti | dharmakarma | smṛtivinayārhāya amūḍhavinayaṃ dadāti | adharmakarma | evaṃ yadbhūyaiṣīyaṃ pūrvavadyāvadāvarhanti saṃmukhavinayaṃ dadāti | adharmakarma | smṛtivinayārhāya tu smṛtivinayameva dadāti na tatsvabhāvaiṣiyaṃ na yāvatsaṃmukhavinayam | dharmakarma | amūḍhavinayārhāya tatsvabhāvaiṣīyaṃ dadāti | adharmakarma | evaṃ yadbhūyaiṣīyaṃ yāvatsaṃmukhavinayaṃ smṛtivinayaṃ dadāti | adharmakarma | amūḍhavinayārhāya tvamūḍhavinayameva dadāti tatsvabhāvaiṣīyaṃ na yāvatsaṃmukhavinayaṃ smṛtivinayaṃ | dharmakarma | tatsvabhāvaiṣīyārhāya yadbhūyaiṣīyaṃ dadāti | adharmakarma | tarjanīyārhāya pūrvavadyāvat amūḍhavinayaṃ dadāti | adharmakarma | tatsvabhāvaiṣīyārhāya tu tatsvabhāvaiṣiyameva dadāti na yadbhūyaiṣiyaṃ na yāvadamūḍhavinayam | dharmakarma | yadbhūyaiṣīyārhāya | tarhanīyaṃ karma kurvanti | adharmakarma | nigarhaṇīyārhāya pūrvavdyāvattatsvabhāvaiṣiyaṃ dadāti | adharmakarma | yadbhūyaiṣīyārhāya yadbhūyaiṣīyameva dadāti na tarjanīyaṃ na yāvattatsvabhāvaiṣīyam | dharmakarma | tarjanīyakarmārhāya nigarhaṇīyaṃ karma kurvanti pratisaṃharaṇīyaṃ pūrvavadyāvadyadbhūyaiṣīyaṃ dadāti | adharmakarma | tarjanīyakarmārhāya tu tarjanīyameva karma kurvanti na pariśiṣṭānīti | anayā vartanyā cakrapeyālah pūrvavadyāvaddharmakarma | nigarhaṇīyārhāya pratisaṃharaṇīyaṃ karma kurvanti | adharmakarma| pūrvavat | nigarhaṇīyakarmārhāya tu nigrhaṇīyakarmaiva kurvanti | dharmakarma | pūrvavat | pravāsanīyakarmārhāya pratisaṃharaṇīyaṃ karma kurvanti | adharmakarma pūrvavat | pravāsanīyakarmārhāya tu pravāsanīyameva karma kurvanti | dharmakarma pūrvavat | pratisaṃharaṇīyakarmārhāyādarśanīyotkṣepaṇīyaṃ karma kurvanti | adharmakarma pūrvavat | pratisaṃharaṇīyakarmārhāya tu pratisaṃharaṇīyameva karma kurvanti | dharmakar pūrvavat | adarśanīyotkṣepaṇīyakarmārhāyāpratikarmārhāpaṇīyameva karma kurvanti | adharmakarma pūrvavat | adarśanīyotkṣepaṇīyakarmārhāya tvadarśanīyotkṣepaṇīyameva karma kurvanti | dharmakarma pūrvavat | apratikarmārhāyotkṣepaṇīyakarmārhāya parivāsaṃ dadāti | adharmakarma pūrvavat | apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karma kurvanti | adharmakarma pūrvavat | apratikarmārhāyotkṣepaṇīyakarmārhāya tvaprati karmārhāyotkṣepaṇīyameva karma kurvanti | dharmakarma pūrvavat | apratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmārhāya parivāsaṃ dadāti | adharmakarma pūrvavat | aprativisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyakarmārhāya tvapratinisṛṣṭe pāpake dṛṣṭigate utkṣepaṇīyaṃ karmaiva kurvanti | dharmakarma pūrvavat | parivāsakarmārhāya mūlaparivāsaṃ dadāti | adharmakarma pūrvavat | parivāsakarmārhāya tvaparivāsameva tu dadāti | adahrmakarma pūrvavat | mūlaparivāsārhāya mūlāvakarṣaparivāsaṃ dadāti | adharmakarma pūrvavat | mūlaparivāsārhāya tu mūlaparivāsameva dadāti | dharmakarma pūrvavat | aparyuṣitaparivāsāya mānāpyaṃ dadāti | adharmakarma pūrvavat | aparyuṣitaparivāsāya mānāpyaṃ dadāti | adharmakarma pūrvavat | paryuṣitaparivāsāya tu mānāpyaṃ dadāti | dharmakarma pūrvavat | acaritamānāpyamāvarhanti | adharmakarma pūrvavat | caritamānāpyamāvarhanti | dharmakarma pūrvavat | āvarhaṇārhāya saṃmukhavinayaṃ dadāti | pūrvavadyāvanmānāpyaṃ dadāti | adharmakarma pūrvavat | āvarhaṇārhāya tvāvarhaṇameva kurvanti na saṃmukhavinayaṃ dadāti na yāvanmānāpyam | dharmakarma pūrvavat | evameva navakena cakrapeyālaṃ vistareṇa boddhavyam |



uddānam |



vyagrāḥ samagrā rohanti dharmādharmeṇa botkṣipet |

osāraṇayā etani karma vastusamudditam ||5||



vyagrakarma | samagrakarma | vyagfakarma katamat | yāvanto bhikṣavaḥ sīmāprāptāḥ kriyā prāptāste sarvaṃ samavahitāḥ saṃmukhobhūtāśchandārhibhyaśca cchandenānītā bhavanti | samavahitāśca bhikṣavaḥ saṃmukhībhūtāḥ prativahanti pratikrośanti | yeṣāṃ prativahatām pratikrośatāṃ pratikrośo rohati | karmāṇi ca kurvanti | idamucyate vyagrakarma | samagrakarma katamat | yāvanto bhikṣavaḥ sīmāprāptāḥ kriyāprāptāste sa rve samavahitāḥ saṃmukhībhūtāśchandārhibhyaśca chandenānītā bhavanti | samavahitāśca bhikṣavaḥ saṃmukhībhūtā na prativahanti na pratikrośanti | yeṣāṃ prativahatāṃ pratikrośatāṃ pratikrośo rohati | karmāṇi ca kurvanti | idamucyate samagrakarma |



āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | katīnāṃ bhadanta pratikrośo na rohati | daśānāmudālin | alajjinḥ sāntarasya bālasya mūḍhasyāvyaktasyākuśalasya bahiḥsīmāyāṃ sthitasya īryāpathe cyutasya vācā asaṃvitasya | katīnāṃ bhadanta pratikrośo rohati | caturṇāmudālin | prakṛtisthitasya antaḥsīmāyāṃ sthitasya īryāpathādacyutasya vā vācā saṃyatasyeti | āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | kati bhadanta utkṣepaṇīyakarmāṇi | catvāryudālin | adharmeṇotkṣipanti vyagrā adharmeṇa samagrāḥ | dharmeṇa vyagrāḥ | (dharmeṇa samagrāḥ |) tatraikamutkṣeṣaṇakarmaḥ | yadidaṃ dharmeṇotkṣipanti samagrāḥ | kati bhadanta osāraṇakarmāṇi | catvāryudālin | adharmeṇosārayanti vyagrāḥ | adharmeṇa samagrāḥ | dharmeṇa vyagrāḥ | dharmeṇa samagrāḥ | tatraikamosāraṇakarma | yadidaṃ dharmeṇa kurvanti samagrāḥ |



|| karmavastu samāptam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project