Digital Sanskrit Buddhist Canon

3 kaṭhinavastu

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 3 कठिनवस्तु
kaṭhinavastu



(kaṭhinavastuni piṇḍo )ddānam |



sāketena hi kasyacid vicāritaṃ marditaṃ cāpyakālena pudgalaḥ |

mātṛkāpadānyakṛtena (hi) viṃśatiḥ karaṇīyena (tu)dvādaśikāḥ ||



(uddānam)



sāketena varṣopagatā śāsturdaṃrśanakāmyayā |

kardame uṣṇena klāntānāṃ cīvaraṃ tatra saṃmatam ||1||



buddho bhagavān śrāvastyāṃ varṣā upagato jetavane anāthapiṇḍa (da) syārāme | tena khalu samayema saṃbahulā bhikṣavaḥ sākete varṣā upagatāḥ | trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtyacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaraṃ bahutṛṇe bahukardame uṣṇena klalāmyantaḥ svedaparyākuryākulīkṛtaśarīrā yena śrāvastīṃ tena cārikāṃ carantaḥ śrāvastīmanuprāptaḥ | atha saṃbahulā bhikṣavaḥ pātracīvaraṃ pratiśamayya pādau prakṣālya yena bhagavāṃstenopasaṃkrāntāḥ | upasaṃkrasya bhagavataḥ pādau śirasā vanditvā ekāntaniṣaṇṇāḥ | dharmatā khalu buddhā bhagavantaḥ āgantukān bhikṣūnanayā pratisaṃmodanayā pratisaṃmodante kuto yūyaṃ bhikṣava etarhyāgacchatha | kutra vāstha | varṣā uṣitā iti | pratisaṃmodate bhagavanāgantukān bhikṣūnanayā pratisaṃmodanayā | sukhasparśaṃ varṣā neyāḥ | kuto yūyaṃ bhikṣava etarhyāgacchatha | kutrā vāstha | varṣā uṣitāḥ | te kathayanti | sāketādvayaṃ bhadanta etarhyāgacchāmaḥ | sākete vāsma | varṣā uṣitāḥ | kaccidyuyaṃ bhikṣavaḥ sākete sukhasparśaṃ varṣā uṣitā na vāstha klāntāḥ piṇḍakena | tathyam | vayaṃ bhadanta sākete sukhasparśaṃ varṣā uṣitāḥ | na vāsma klāntāḥ piṇḍakena | apitu vayaṃ samādāya pātracīvaraṃ bahutṛṇe bahukardame uṣṇena klāmyantaḥ svadeparyākulīkṛtaśarīrā janapadacārikāṃ carantaḥ kṛcchreṇehānuprāptāḥ | bhagavān saṃlakṣayati | klāmyanti vata me śrāvakāḥ | samādāya pātracīvaraṃ bahutṛṇe bahukardame uṣṇena klāmyanti svedaparyākulīkṛtaśarīrā janapadacārikāṃ carantaḥ yattvahaṃ bhikṣuṇāṃ svarśavihārārthaṃ dātṝṇāṃ ca deyadharmaparibhogārthaṃ bhikṣuṇāṃ kaṭhinamanujānīyāṃ yasmātpaṃcānuśaṃsāḥ kaṭhināstare | na daśāhaparamaṃ na māsaparamaṃ na rātripravāsaḥ sāntarottareṇa cīvareṇ ajanapadacārikāprakramaṇaṃ yāvadāptaṃ vikalpakacīvaradhāraṇamiti | apare'pi paṃcānuśaṃsāḥ |



na gaṇabhoganaṃ na paraṃparabhojanaṃ na kuleṣvanimantritacārikā yāvadāptaṃ cīvaraparyeṣaṇam | kārtikānmāsād yāvatphālguno māso'trāntarādāstṛtakaṭhi (nā) nāṃ lābha iti viditvā bhikṣūnāmantrayate sma | tasmāttarhi bhikṣavo'nujānāmi bhikṣuṇāṃ sparśavihārārthaṃ dātṝṇāṃ cā deyadharmaparibhogārtham | varṣoṣitairbhikṣurbhiḥ kaṭhinamāstartavyam yasmātpaṃcānuśaṃsāḥ kaṭhine | na daśāhaparamaṃ pūrvavadyāvadāstṛtakaṭhinānāṃ (lābhaḥ) khyāta iti |



uktaṃ bhagavatā kaṭhinamāstartavyamiti | bhikṣavo na jānate kathamāstartavyamiti | bhagavānāha | yadvarṣoṣitasya saṃghasya cīvaralābhaḥ saṃpadyate tasmādāstartavyam | evaṃ ca punarāstartavyam | pūrvavt sāmagnyamārocayitavyam | idaṃ cīvaram | varṣoṣitasya saṃghasya cīvaralābhaḥ sampannaḥ | yadi saṃghasyābhirucitamanena cīvareṇa saṃgahsya kaṭhinaāstariṣyati | tataḥ paścāt aparasmim divase śayanāsanaprajñaptiṃ kṛtvā gaṇḍīmākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam |



śṛṇotu bhadantaḥ saṃghaḥ | idaṃ cīvaram | varṣiṣitasya saṃghasya cīvaralābhaḥ saṃpannaḥ | saṃghasya kaṭhinamabhirucitamanena cīvareṇa kaṭhinamāstaritum | yenāstīrṇakaṭhinādāvāsātprakrāmataḥ purāṇacīvarāṇāmapyavipravāso bhaviṣyati prāgeva navakānām | sacetsaṃghasya prāptakālaḥ kṣametānujānīyāt saṃghoyatsaṃghaḥ idaṃ cīvaraṃ kaṭhinārthaṃ saṃmantheta | anena cīvareṇa saṃghasya kaṭhinamāstariṣyati | yenāstīrṇakaṭhinādāvāsātprakrāmataḥ purāṇacīvarāṇāmapyavipravāso bhaviṣyati prāgeva navakānāmityeṣā jñaptiḥ | evaṃ ca karma kartavyam |



śṛṇotu bhadantaḥ saṃghaḥ | idaṃ cīvaram | varṣiṣitam | saṃghasya cīvaralābhaḥ saṃpannaḥ | saṃghasya cābhirucitaṃ kaṭhinaṃ startum | tatsaṃgha idaṃ cīvaraṃ kaṭhinārthaṃ saṃmanyate | anena cīvareṇa saṃghasya kaṭhinamāstariṣyati | yenāstīrṇakaṭhinādāvāsātprakrāmataḥ purāṇacīvarakāṇāmapyavipravāso bhaviṣyati prāgeva navakānām | yeṣāmāyuṣmatām kṣamate idaṃ cīvaraṃ kaṭhinārthaṃ saṃmantumanena cīvareṇa saṃghasya kaṭhinamāstariṣyati| yenāstīrṇakaṭhinādāvāsātprakrāmataḥ purāṇacīvarakāṇāmapyavipravāso bhaviṣyati prāgeva navakānām | sa tūṣṇīm | na kṣḥamate bhāṣatām | saṃmataḥ saṃghena idaṃ cīvaraṃ kaṭhinārtham | anena cīvareṇa kaṭhinamāstariṣyati | yenāstīrṇakaṭhinādāvāsātprakrāmataḥ purāṇacīvarakāṇāmapyavipravāso bhaviṣyati prāgeva navakānām | kṣāntamanujñātaṃ saṃghena yasmāttūṣṇīmevametaddhārayāmi |



tataḥ paścātkaṭhināstārako bhikṣuḥ saṃmantavyaḥ | paṃcabhirdharmaiḥ samanvāgataḥ kaṭhināstārako bhikṣurasaṃmato na saṃmantavyaḥ saṃmataścāvakāśayitavyaḥ | katamaiḥ pañcabhiḥ | avārṣiko varṣācchinnakaḥ paścimakāṃ varṣāmupagato'nyatra varṣoṣitaḥ śikṣādattakaḥ | aparairapi paṃcabhirna saṃmantavyaḥ | pāricāsiko mūlapārivāsiko mānāpya (cāro) mūlamānāpyacāra utkṣiptakaḥ | apare paṃca na saṃmantavyāḥ | chandādṛ gacchati bhayād dveṣānmohād bhayād gacchati | āstṛtaṃ cānāstṛtaṃ kaṭhinaṃ na jānāti | paṃcabhistu dharmaiḥ samanvāgataḥ kaṭhināstārako bhikṣurasaṃmataśca saṃmantavyaḥ saṃmataśca (nā) vakāśayitavyaḥ | katamaiḥ pañcabhiḥ | na cchandād gacchati na dveṣānna mohānna bhayād gacchati | āstṛtānāstṛtaṃ ca kaṭhinaṃ jānāti | evaṃ ca punaḥ saṃmantavyaḥ | śayanāsanaprajñaptiṃ kṛtvā pūrvavadyāvadutsāhayitavyaḥ | utsahase tvamevaṃ nāmā saṃghasya kaṭhinamāstartumiti | sacedutsahate na vaktavyamutsahediti | tataḥ paścādekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam |



śṛṇotu bhadantaḥ saṃghah | ayamevaṃnāmā kaṭhināstārako bhikṣurutsahate saṃghasya kaṭhinamāstartum | sa cetsaṃghasya prāptakāla kṣematānujānīyāt saṃgho yatsaṃghaḥ evaṃnāmānaṃ kaṭhināstārakam | saṃghasya kaṭhinamāstariṣyati | yeṣāmāyuṣmatām kṣamante evaṃ nāmānaṃ kaṭhināstārakaṃ saṃmantum | evaṃ nāmā kaṭhināstārakaḥ saṃghasya kaṭhinamāstariṣyati | te tūṣṇīm | na kṣamante bhāṣantām | saṃmataḥ saṃghena evaṃnāmā kaṭhināstārakaḥ saṃghasya kaṭhinamāstariṣyati | kṣāntamanujñātaṃ saṃghena | yasmāttūṣṇīmevametaddhārayāmi |



tataḥ kaṭhināstārakasya bhikṣorjñaptyā kaṭhinamāstaritavyam | śṛṇotu bhadantaḥ saṃghaḥ | idaṃ cīvaraṃ saṃġhena kaṭhinārthaṃ saṃmatam | ayaṃ caivaṃnāmā kaṭhināstārako bhikṣuḥ saṃmataḥ | sa cetsaṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yatsaṃghaḥ idaṃ cīvaraṃ kaṭhinārthamevaṃnāmno bhikṣoranupradadyādityeṣāṃ jñaptiḥ |



kaṭhināstārakasyāhaṃ bhikṣurāsamudācārikān dharmān prajñapayiṣyāmi | kaṭhināstārakeṇa bhikṣuṇā kaṭhinena sarvaṃ tu pūrvaṃgamena bhavitavyam | dhāvatā vitaratācchindatā sīvatā raṃjayatā | antato dvau trayo vā sūcīpadakā dātavyāḥ | dvau trayo vā cittotpādā utpādayitavyāḥ | tataḥ paścādāśvayujamāse śuklapakṣe paṃcadaśyāmārocayitavyam | śvo'hamāyuṣmantaḥ kaṭhinamāstariṣyāmi | yuṣmābhiḥ svakasvakāni cīvarāṇi prayudvartavyānīti | tataḥ kaṭhināstārakeṇa bhikṣuṇā kaṭhinaṃ gandhapuṣpānvitaṃ surabhudhūpadhūpitaṃ kṛtvā śayanāsanaprajñaptikṛtvā gaṇḍīmākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite vṛddhānte sthāpayitavyam | tato vṛddhānte sthitvā kaṭhina gṛhītvā vaktavyam |



śṛṇotu bhadantaḥ saṃghaḥ | idaṃ cīvaram saṃghena kaṭhinaṃ saṃmatam | ahaṃ caivaṃnāmā bhikṣuḥ kaṭhināstārakah | so'hamevaṃnāmā kaṭhināstārakastena vīcarakeṇa saṃghasya kaṭhinamāstariṣyāmīti | evaṃ dvirapi trirapi | tata āstīrya saṃghasyavirasya purastāt sthitvā evaṃ vaktavyam | samanvāhara sthavira idaṃ cīvaraṃ saṃghena kaṭhinaṃ asṃmatam | ahaṃ caivaṃnāmā kaṭhināstārakaḥ | tanmayā anena cīvareṇa saṃghasya kaṭhinamāstṛtamiti | tena vaktavyam | sādhvāstṛtaṃ suṣṭhvā stṛtam | yotra lābhaścānuśaṃsaśca so'smākamiti | evaṃ dvirapi trirapi yāvatsaṃghanavakasya sarvairvaktavyam | sādhvāstṛtaṃ suṣṭhvāstṛtam | yo'tra lābhaścānuśaṃsaśca so'smākamiti |



kaṭhināstārakeṇa bhikṣuṇā kaṭhinaṃ gṛhītvā na prasrāvakuṭiḥ va varcuskuṭiḥ va dhūpāgāraṃ praveṣṭavyam | nābhyavakāśe sthātavyam | na bahiḥsīmāṃ gantavyam | sa ced gacchati na tasyāṃ vastavyam | kaṭhināstārako bhikṣuryathāprajñaptānāsamudācārikān dharmān na samādāya vartate | sātisāro bhavati |



tataḥ kaṭhināstārakeṇa bhikṣuṇā phālgunamāse paṃcadaśyām punarāroayitavyam | śva āyuṣmantaḥ kaṭhinamuddhariṣyāmi | yūyaṃ svakasvakāni cīvarāṇyadhitiṣṭhateti | yaśca tatra lābhaḥ saṃpannaḥ sa saṃghena bhājayitavyaḥ |



āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | katīnāṃ bhadanta kaṭhinamanāstṛtam | paṃcānāmudālin | avārṣikasya varṣācchinnakasya paścimakāvarṣopagatasyānyatra varṣopagatasya tasmin kaṭhine āstīryamāṇe asaṃmukhībhūtasya | apareṣāmapi paṃcānāmanāstṛtam | pārivāsikasya paryuṣitaparivāsasya mānāpyacārikasya caritamānāpyasya śikṣādattakasya ca | katīnāṃ bhadanta naiva lābho nānuśaṃsā | paṃcānāmudālin | adaśanāyotkṣoptakasyāpratikarmaṇāyutkṣiptakasyāpratinisṛṣṭe pāpake dṛṣṭigare utkṣiptakasyānyatra varṣoṣitasya bhinne ca saṃghe adharmapākṣikasya |



saṃbahulā bhikṣo janapadacārikāṃ carantaścīrairmuṣitāste'nupūrveṇa śrāvastīmanuprāptāḥ | bhikṣubhirdṛṣṭāḥ | svāgataṃ svāgatamāyuṣmantaḥ | kaccitsukhacaryā | kīdṛśyāyuṣmantaḥ | sukhacaryā | corairmuṣitāḥ smaḥ | asmākamāyuṣmantaḥ prabhūto lābhaḥ saṃpannaḥ | yadi kaṭhinamuddhriyate cīvarairyuṣmāaṃ saṃvibhāgaṃ kurma iti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmi corairmuṣitakānāṃ bhuikṣuṇāmarthāya kaṭhinamuddhartavyam | evaṃ ca punaruddhartavyam | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīmākoṭya pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe asṃnipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam |



śṛṇotu bhadantaḥ saṃghaḥ | yāvadevāsminnāvāse samagreṇa saṃghena kaṭhinamāstṛtam | saṃbahulāśca bhikṣavaḥ cīvairmuṣitā āgatāḥ | sa cetsaṃghasya prāpta kālaṃ kṣametānujānīyāt saṃgho yatsaṃghaścorairmuṣitakānāṃ bhikṣūṇāmarthāya kaṭhinamuddharedityeṣā jñaptiḥ | evaṃ ca karma kartavyam |



śṛṇotu bhadanta saṃghaḥ | yāvadevāsminnāvāse samagreṇa saṃghena kaṭhinamāstṛtaṃ saṃbahulāśca bhikṣavaścorairmuṣitakā āgatāstatsaṃghaścorairmuṣitakānāṃ bhikṣūṇāmarthāya kaṭhinamuddharati | eṣāmāyuṣmatāṃ kṣamante cīvamuṣitakānāṃ bhikṣūṇāmarthāya kaṭhinamuddharitum te tūṣṇīm | na kṣamante | bhāṣantām | uddhṛtaṃ saṃghena coramuṣitakānāṃ bhikṣūṇāmarthāya | kaṭhinaṃ kṣāntamanujñātaṃ saṃghena yasmāttūṣṇīmevametaddhārayāmi | yasmād yo lābhaḥ saṃpannaḥ sa bhājayitavyaḥ | bhājite yasyā(bhi) pretaṃ tena svakāt pratyaṃśāt coramuṣitakānāṃ bhikṣuṇāṃ saṃvibhāgaḥ kartavyaḥ |



uddānam |



vitaritam vilikhitaṃ bandhanī gaṇḍūṣaṃ paṭṭikā |

upadhiḥ pariṣaṇḍaśca purāṇaṃ saṃnihitaṃ phupphusam ||2||



āyuṣmānudālī buddhaṃ bhagavantaṃ pṛccati | labhyaṃ bhadanta vitaritena cīvarakena kaṭhinamāstartum | na labhamudālin | labhyaṃ bhadanta vilikhitena dakaśāṭikācīvareṇa gaṇḍūṣacīvareṇa paṭṭikācīvareṇa plotikācīvareṇa pariṣaṇḍacīvareṇa purāṇacīvareṇa saṃnihitacīvareṇa phupphusacīvareṇa kaṭhinamāstartum | n alabhyamudālin |



uddānam |



marditaṃ cāpyakālena pudgalasya tricīvaram

akalpikamasaṃchinnaṃ na kuryādūnapaṃcakam |

asaṃmatamanāstṛtaṃ bahiḥsīme na rohati ||3||



āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | labhyaṃ bhadanta marditena cīvareṇa kaṭhinamāstartum | na labhyamudālin | labhyaṃ bhadanta akālacīvareṇa paudgalikayā saṃghāṭyā uttarāsaṃgenāntarvāsenākalpikena ūnapaṃcakena asaṃmatena kaṭhināstārakeṇa bahiḥsīmāsaṃmatena kaṭhinacīvareṇa bahiḥsīmāsaṃmatena kaṭhināstārakeṇ akaṭhinamāstartum | n alabhyamudālin |



uddānam |



kālikaṃ cāpi traimāsyamahataṃ caiva kalpitam |

ātyayikaṃ pailotikaṃ pudgalasya tricīvaram ||4||



labhyaṃ bhadantakālikena cīvareṇa saṃghasya kaṭhinamāstartum | labhyamudālin yo bhadanta traimāsyātyayātsaṃghasya cīvaralābhaḥ saṃpadyate (tena) kaṭhinamāstartum | labhyamudālin | ahatacīvareṇa labhyam | ahatakalpitena labhyam | ātyayikacīvareṇa labhyam | pailotikacīvareṇa labhyam | paulotikayā saṃghāṭyā na labhyam | (labhyaṃ bhadanta paudgalikayā saṃghāṭyā kaṭhinamāstartum | labhyaṃ) sa cetsaṃghena nisṛṣṭo bhavati | evamuttarāsaṃgenāntarvāsena |



uddānam |



paudgalikaṃ gārhapatikaṃ paṃcakaṃ sādhikapaṃcakam |

saṃmatamāstṛtaṃ caiva antaḥsīme varohati ||5||



labhyaṃ bhadanta paudgalikena cīvareṇa kaṭhinamāstartum | na labhyamudālin | labhyaṃ sa cetsaṃghe (na) nisṛṣṭo bhavati | gṛhapati cīvareṇa na labhyam | labhyaṃ sa cetsaṃghena nisṛṣṭo bhavati | saṃcakena labhyam | sādhikena paṃcakena labhyam | saṃmatena kaṭhinacīvareṇa kaṭhināstārakeṇa labhyam | antah sīmā saṃmatena kaṭhinacīvareṇa labhyam | antaḥsīmā saṃmatena kaṭhināstārakeṇa labhyam |



aṣṭau mātṛkāpadāni kaṭhinoddhārāya saṃvartante | katame aṣṭau | prakramaṇaṃ niṣṭhāpanaṃ saṃniṣṭhāpanaṃ nāśitaṃ śravaṇaṃ sīmātikrāntamāśācchedakaṃ kaṭhinoddhāramevāṣṭamam | prakramaṇāntikaḥ kaṭhinodhāro niṣṭhāpanāntikaḥ saṃniṣṭhāpanāntiko nāśitāntikaḥ śravaṇāntikaḥ sīmātikrāntikaḥ āśācchedakah kaṭhinoddhāra evāṣṭamaḥ |



prakramaṇāntikaḥ kaṭhinodvāraḥ katamah | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ samādāya pātracīvaraṃ bahiḥsīmāṃ prakrāmatyapunarāgamanāya | tasya prakramaṇāntikaḥ kaṭhinoddhāraḥ ||1||



niṣṭhāpanā (ntikaḥ) kaṭhinoddhāraḥ katamah | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati | ptayeṣyāmi cīvaraṃ kariṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi | apitu cīvaraṃ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||2||



saṃniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi nāpī cīvaram kariṣyāmīti | tasya saṃniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||3||



nāśitāntikaḥ kaṭhinoddhāraḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | sa tadārabhate | ārabdhaṃ tu naśyati | tasya nāśitāntikaḥ kaṭhinoddhāraḥ ||4||



śravaṇāntikaḥ kaṭhinoddhāraḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṃ prakrāmati | pratyeṣyāṃi cīvaraṃ kariṣyāmīti | samagreṇa ca saṃghena kaṭhinamuddhṛtamiti śrutvā cābhyanumodate | sādhūddhṛtaṃ suṣṭhūddhṛtamiti | tasya śravaṇāntikaḥ kaṭhinoddhāraḥ ||5||



sīmāntikrāṇtikaḥ kaṭhinoddhāraḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṃ prakrāmati | pratyeṣyāmi na pratyeṣyāmīti sīmāṃ cātikrāmati | tasya sāīmātikrānti kaṭhinoddhāraḥ ||6||



āśācchedakaḥ kaṭhinodhāraḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasya yā sā cīvarapratyāśā sā sarveṇa sarvaṃ samucchidyate | tasyāśācchedakaḥ(kaṭhinpddhāraḥ) ||7||



kaṭhinoddhāra evāṣṭamaḥ katamaḥ | yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛta cīvaro'niṣṭhitacīvaro bahiḥ sīmāṃ prakrāmati cāgatya kaṭhinoddhāraṃ pratyanubhavati | tasya kaṭhinoddhāra evāṣṭamaḥ ||8||



uddānam |



akṛtena hi viṃśatiṃ vi (pra) kṛtena hi viṃśatim |

āśayā viṃśatiṃ kuryādanāśayā caiva viṃśikām ||6||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvarobahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ katiṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi | apitu cīvaraṃ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||1|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasyaivaṃ bhavati | na haiva pratyesyāmi nāpi cīvaraṃ kariṣyāmīti | tasya saṃniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||2|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | sa tadārabhate | ārabdhaṃ cāsya nasyati | tasya nāśitāntikaḥ kaṭhinoddhāraḥ ||3|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | samagreṇa ca saṃghena kaṭhinamudghṛtam | sa śṛṇoti samagreṇa saṃghena kaṭhinamudghṛtamiti | śrutvā cābhyanumodate | sādhūdghṛtam suṣṭhūdghṛtamiti | tasya śravaṇāntikaḥ kaṭhinoddhāra iti ||4||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥ sīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasya tatra gatasyaivaṃ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṃ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||5|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasya tatra gatasyaivam bhavati | na haiva pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasya saṃniṣṭhāpanāntikaḥ | kaṭhinoddhāraḥ ||6|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro bahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | sa tatra gata ārabhate | ārabdhaṃ cāsya naśyati | tasya nāśitāntikaḥ kaṭhinoddhāraḥ || 7|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsadakṛtacīvaroniṣṭhitacīvaro bahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | samagreṇa saṃghena kaṭhinamudghṛtam | sa śṛṇoti samagreṇa saṃghena kaṭhinamudghṛtamiti | sa śrutvā cānumodate | sādhūdghṛtaṃ suṣṭhūdghṛtamiti | tasya śravaṇāntikaḥ kaṭhinoddhāraḥ ||8||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligodhasaṃtatirbahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasyaivaṃ bhāvti | na haiva pratyeṣyāmi | apitu cīvaraṃ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||9|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligosaṃtatirbahiḥsīmāṃ prakrāmati | pratyeṣyāmi | cīvaraṃ kariṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi nāpi cīvaraṃ kariṣyāmīti | tasya (saṃ) niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||10|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligodhasaṃtatirbahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti sa tadārabhate | ārabdhaṃ cāsya naśyati | tasya nāśitāntikaḥ kaṭhinoddhāraḥ ||11|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligodhasaṃtatirbahiḥsīmāṃ prakrāmati | pratyeṣyāṃ cīvaraṃ kariṣyāmīti | samagreṇa ca saṃghena kaṭhinamudghṛtam | sa śṛṇoti samagreṇa saṃghena kaṭhinamudghṛtamiti | śrutvā cābhyanumodate | sādhūdghṛtaṃ suṣṭhūdghṛtamiti | tasya śravaṇāntikaḥ kaṭhinoddhāraḥ ||12||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligodhasaṃtatirbahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasya tatra gatasyaivaṃ bhavati | na haiva pratyeṣyāmi | apitu cīvaraṃ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||13|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ paligodhasaṃtatirbahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasya tatra gatasyaivaṃ bhavati | na haiva pratyeṣyāmi nāpi cīvaraṃ kariṣyāmīti | tasya (saṃ) niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||14|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvarah paligodhasaṃtatirgahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaram kariṣyāmīti | sa tatra gata āramabhate | ārabdhaṃ cāsya naśyati | tasya nāśitāntikaḥ kaṭhinoddhārah ||15|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaraḥ palinogasaṃtatirbahiḥsīmāṃ prakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti samagreṇa saṃghena kaṭhināmudghṛtam | sa śṛṇoti samagreṇa saṃghena kaṭhinamudghṛtamiti | śrutvā cābhyanumodate | sādhūdghṛtaṃ suṣṭhūdghṛtamiti | tasya śravaṇāntikah kaṭhinoddhāraḥ ||16||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati | kiṃ nu pratyeṣyāmi | āhosvinna pratyeṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṃ kariṣyāmiti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||17|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvarovicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati | kiṃ nu pratyeṣyāmi | āhosvinna pratyeṣyāmīti | tasyaivaṃ bhavati na haiva pratyeṣyāmi | api tu cīvaraṃ kariṣyāmīti | tasya saṃniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||18|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati | kiṃ nu partyeṣyāmi | āhosvinna pratyeṣyāmīti | sa tadārabhate | ārabdhaṃ cāsya naśyati | tasya nāśitantikaḥ kaṭhinoddhārah | 19|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati kiṃ nu pratyeṣyāmi | āhosvinnapratyeṣyāmīti samagreṇa saṃghena kaṭhinamudghutam | śrutvā cābhyanumodate sādhūdghṛtaṃ suṣṭhudghṛtamiti | tasya srhavaṇāntikaḥ kaṭhinoddhāraḥ || 20 || yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃprakrāmati | pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasyaivaṃ bahvati | na haivaṃ pratyeṣyāmi | api tu cīvaraṃ kariṣyāmīti | tasyaniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ | pūrvasyām vicikitsāyāmakṛtacīvaro'niṣṭhitacīvara ityatrāniṣṭhitacīvara ityapanīya viprakṛtacīvara iti dattvā nānākāreṇāparā viṃśatiḥkāryāḥ ||1-20||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati āśayā pratyeṣyāmiti | tasyaivaṃ bhavati | n ahaiva pratyesyāmi | api tu cīvaraṃ kariṣyāmiti | tasya niṣṭhāpanāntikah kaṭhinoddhāraḥ | āśayetyanena viśeṣeṇa pūvavadaparā viṃśatiḥ kāryā ||1-20||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃprakrāmati | (a_ nāśayā pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasyaiva bhavati | na haiva pratyeṣyāmi | api tu cīvaram kaṣiyāmīti | tasya nīṣṭhāpanāntikaḥ kaṭhinoddhāraḥ | anāśaye (tyane) na viśeṣeṇāparā viṃśatiḥ kāryā ||1-20||



uddānam |



karaṇīyena dvādaśikā paryeṣaṇṇattathā tath ā|

deśena paṃcikāṃ kṛtvā āvāsena ca paṃcikām ||7||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati karaṇīyena pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṃ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||1|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati | karaṇīyena pratyeṣyāmīcīvaraṃ kariṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi | api tu nāpicīvaraṃ kariṣyāmīti | tasya saṃniṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||2|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati | karaṇīyena partyeṣyāmi cīvaraṃ kariṣyāmiti | sa tadārabhate | ārabdhaṃ cāsya naśyati | tasya nāśitāntikah kaṭhinoddhārah ||3|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati | karaṇīyena pratyeṣyāmi cīvaraṃ kariṣyāmīti | samagreṇa ca saṃghena kaṭhinamuddhṛtam | sa śṛṇoti samagreṇa saṃghena kaṭhina muddhṛtamiti | śrutvā cābhyanumodate | sādhūddhṛtaṃ suṣṭhūddhṛtamiti | tasya śravaṇāntikaḥ kaṭhinoddhārah ||4|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati | karaṇīyena pratyeṣyāmi cīvaraṃ kariṣyāmīti | tasya tatra gatasyaivaṃ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṃ kariṣyāmiti | tasya niṣthāpanāntikaḥ kaṭhinoddhāraḥ ||5|| yathāpi tatra gatasyetyanena viśeṣeṇa niṣṭhāpanāntika uktah | evaṃ saṃniṣṭhāpanāntikaḥ ||6|| nāśitāntikaḥ ||7|| śravaṇāntikaḥ ||8|| yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati | karaṇīyena kiṃ nu pratyeṣyāmi | āhosvinna pratyeṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṃ kariṣyāmīti | (tasya) niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||9|| yathā vicikitsāsaṃ(tatirityanena viśeṣeṇa) niṣṭhāpanāntika uktaḥ | evaṃ saṃniṣṭhāpanāntikaḥ ||10|| nāśitāntikaḥ ||11|| śravaṇāntikaḥ ||12||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro('niṣṭhitacīvaro) bahiḥ sīmāṃ prakrāmati | paryeṣaṇāya partyeṣyāmi cīvaraṃ kariṣyāmīti | tasyaiva bhavati | na haiva pratyeṣyāmi | apitu kkariṣyāmīti | tasya niṣṭhā (pa) nāntikaḥ kaṭhinoddhāraḥ ||1|| paryeṣaṇetyanena pūrvavadaparo dvādaśikah ||2-12||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirbahiḥ sīmāṃ prakrāmati deśānuprekṣī anuparāgamanāya | tasya parkramaṇāntikaḥ kaṭhinoddhāraḥ ||1||



yathāpi tadbhikṣurāstīrṇakaṭhinādāvāsādakṛtacīvaro'niṣṭhitacīvaro vicikitsāsaṃtatirdeśānuprekṣī bahiḥ sīmāṃ prakrāmati | kiṃ nu pratyeṣyāmi | āhosvinna pratyeṣyāmīti | tasyaivaṃ bhavati | na haiva pratyeṣyāmi | api tu cīvaraṃ kariṣyāmīti | tasya niṣṭhāpanāntikaḥ kaṭhinoddhāraḥ ||2|| evaṃ saṃniṣṭhāpanāntikaḥ ||3|| nāśitāntikaḥ ||4|| śravaṇāntikaḥ ||5||



yathā deśānuprekṣaṇapaṃcikā | evamāvāsaprekṣaṇapaṃcikā ||1-5||



|kaṭhinavastu samāptam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project