Digital Sanskrit Buddhist Canon

2 cīvaravastu

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 2 चीवरवस्तु
cīvaravastu



cīvaravastuni piṇḍoddānam |



jīvako bhāṅgakaścaiva tathā dīrghadaśāni ca |

varṣāchinnaśca vijñeyaḥ

kālakriyā upanando glāno bhavati paścimaḥ || 1||



piṇḍoddānam |

jīvakaśchinnakāstrīṇi varṣāśārī niṣīdanam |

kaṇḍusugatakauśeyā ūrṇā śāṇaka-kṣaumakāḥ ||2||



uddānam |

khaṇḍo gopaśca siṃhaśca vaiśālī-gamanaṃ tathā |

celā ṛṣikopaśca āmrapālyabhayena ca ||3||



śreṣṭhī-bhāryā jīvakotpattiḥ vaidyakasya ca āgamaḥ |

takṣaśilā bhadraṅkara udumbaraḥ kārṣamāpakaḥ ||4||



rohitakaḥ rājodyānaṃ mathurā mallastriyāhi ca |

yamunā śivapathikā vaiśālyāmakṣi śatapadī sapta |

rājagṛhe pañcavastūni jīvakavarga samudditaḥ ||5||



videheṣu videharājo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ va kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca | tasya khaṇḍapramukhāni pañcāmātyaśatāni | khaṇḍo'grāmātyo dharmeṇa rājyaṃ kārayati nyāyataśca vyavahāranpaśyati yataḥ sarva eva janakāyastanmukho'vasthitaḥ | tena sadṛśāt kulāt kalatramānitam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | tasya trīṇi saptakānyekaviṃśati divasānpūrvavadyāvad gopa iti nāmadheyaṃ vyavasthāpitam | bhūyo'pyasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | tasyāpi pūrvavadvistareṇa siṃha iti nāmadheyaṃ vyavasthāpitam | gopaḥ siṃhaśca kramaśastaruṇau saṃvṛttau | khaṇḍo'grāmātyaḥ pūrvameva śūro vikrāntaḥ pañcasu sthāneṣu kṛtāvī yenāmātyānāmagraḥ | yadā putrabalī jātastadā bhūyasyā mātrayā sarvāmātyānabhibhūyāvasthitaḥ | tataste'mātyā upahatatejasaḥ parasparaṃ sañjalpaṃ kṛtvā sañjātāmarṣā rājñaḥ sakāśaṃ gatāḥ | tato'vasaraṃ jñātvā rājānamūcuḥ | deva ko rājā | rājā kathayati | kuto bhavatāṃ vimarṣo'haṃ rājā ko'nya iti | te kathayanti | deva khaṇḍo rājā na devaḥ | yadi tasyābhirucitaṃ syāddevaṃ rājyāccyāvayitvā svayameva paṭṭaṃ baddhvā rājyaiśvaryādhipatyaṃ kārayediti | rājā saṃlakṣayati | sarva ete tenābhibhūtāstena bhedaṃ kurvantīti | yāvadapareṇa samayena rājā amātyagaṇaparivṛtastiṣṭhati | khaṇḍaścāgrāmātyo'rthipratyarthiśatasahasraparivṛto rājakulaṃ praviṣṭaḥ | pūrṇaṃ tadrājakulamavasthitam | yadā tu rājakṛtiṃ kṛtvā niṣkrāntastadā tadrājakulaṃ śūnyamavasthitam | rājā pathayati | bhavantaḥ sarva evāyaṃ janakāyo niṣkrāmati | amātyairavatāro labdhaḥ | te kathayanti | sākṣārkṛtaṃ devenaṃ yato vijñāpayāmaḥ | yadi khaṇḍasyābhirucitaṃ syāddevaṃ rājyāccyācayitvā svayameva paṭṭaṃ baddhvā rājyaisvaryādhipatyaṃ kārayediti | kākaśaṅkino hi rājānaḥ | sa saṃlakṣayati | yathaite kathayanti nūnamevamiti | sa tasyāvatāraprekṣī saṃvṛttaḥ | mitrāmitramadhyamā lokāḥ | yāvadaparaiḥ khaṇḍasyārocitam | rājā tavāvatāraprekṣyavatiṣṭhate | kṣamaṃ manyasveti | tasya śaṅkā samutpannā | sa vicārayituṃ pravṛttaḥ | kva gacchāmīti | yadi śrāvastīṃ gamiṣyāmi rājādhīnā śrāvastī tatrāpyeṣa evādīnavaḥ | evaṃ vārāṇasyāṃ rājagṛhe campāyāmekādhīnatvādeṣa evādīnavaḥ | vaiśālī gaṇādhīnā | yaddaśanāmabhipretaṃ tadviṃśatīnāṃ nābhipretam | sarvathā vaiśālīṃ gacchāmīti | tena vaiśālakānāṃ licchavīnāṃ dūtasaṃpreṣaṇam kṛtam | gacchāmyahaṃ bhavatāṃ bāhucchāyāyāṃ vastumiti | tairādarajātaiḥ pratisandeśo dattaḥ | iyameva vaiśālī svāgatamāgacceti | tataḥ khaṇḍenāgrāmātyena jñātaya āhūya uktāḥ | bhavanto'haṃ vaiśālīṃ samprasthitoyeṣāṃ yuṣmākamabhirucitamihāvasthānaṃ te'bhitiṣṭhantu yeṣāṃ nābhirucitaṃ te sajjā bhavantu gacchāmaḥ | gopālakāḥ paśupālakāścoktāḥ | yūyaṃ gomahiṣīḥ yena vaiśālīṃ tena khaṭayata | pauruṣeyā uktāḥ | sannāhayata vaiśālīṃ gacchāma iti | tato janakāyamevaṃ prerayitvā rājñaḥ sakāśaṃ gataḥ pādayornipatya kathayati | deva kiñcitkaraṇīyamasti | udyānaṃ gacchāmyavalokito bhaveti | rājā kathayatyeva bhavatu gaccheti | śodyānaśobhāṃ kārayitvā sārādānaṃ śakaṭeṣvāropya upari khādanīyabhojanīyena ācchādya saṃprasthitaḥ | amātyaiḥ śrutam | khaṇḍo niṣpalāyatīti | te tvaritaṃ tvaritaṃ rājñaḥ sakāśaṃ gatvā kathayanti | deva khaṇḍo niṣpalāyatīti | rājā kathayati | bhavanto gacchata nirvartayateti | te caturaṅgaṃ balakāyaṃ sannāhya nirgatāḥ kathayanti | khaṇḍa devo śabdayatīti nivartayasveti | sa kathayati | bhavanto yuṣmākaṃ dīrgharātramayamāśvāsakaḥ | aho vata khaṇḍaḥ kālaṃ kuryānniṣpalāyeta iti vā iti | sa yuṣmākamalpakṛchreṇa paripūrṇaḥ | gacchata niṣpalāyatyayamiti | te rājñaścittānurakṣayā kāṇḍakāṇḍiṃ kṛtvā nivṛttā rājñaḥ kathayanti | deva niṣpalāyitaḥ khaṇḍo agrāmātya iti | rājā kathayati | na śobhanamiti kṛtvā tṛṣṇīmavasthitaḥ | khaṇḍo'pyanupūrveṇa vaiśālīṃ gataḥ |



tena khalu samayena vaiśālī tribhiḥ skandhaiḥ prativasati | prathame skandhe sapta kūṭāgārasahasrāṇi suvarṇamayairniryūhairmadhyame skandhe caturdaśarūṣyamayairniryūhairadharime skandhe ekaviṃśatistāgramayairniryūhaisteṣu yathāyogaṃ manuṣyāḥ prativasanti | uttamā madhyamā adhamāḥ | vaiśālyāṃ gaṇena kriyākārā vyavasthāpitāḥ | yā prathame skandhe dārikā jāyate sā prathama eva skandhe dīyate na madhyame nādharime | yā madhyame sā prathame skandhe dīyate madhyame vā nādharime | yā'dharime sā triṣvapi ṣkandheṣu dīyate | kanyāyā anirvāhaḥ nānyatra dīyate iti vaiśālīstraratnaṃ na kasyaciddīyate | gaṇasāmānyaṃ paribhojyameva | khaṇḍasya pradhānapuruṣa iti kṛtvā prathame skandhe gṛhaṃ dattam | tatra prativastumārabdhaḥ |



yadā gaṇaḥ saṃnipatati tadāsāvāhūyamāno'pi na saṃnipatati | sa vaiśālakairucyate | khaṇḍa kasmāt tvaṃ na saṃnipatasīti | sa kathayati | saṃnipatitādeva ayamādīnava prādurbhūto nāhaṃ saṃnipatāmīti | vaiśālakāḥ kathayanti | khaṇḍa saṃnipāte ko'tra ādīnavo bhaviṣyatīti | sa saṃnipatitumārabdhaḥ | mataṃ nānuprayacchati | te kathayanti khaṇḍa matamanuprayaccheti | sa kathayati | matamapi nānuprayacchāmi yasmānmatādeva me ādīnavāḥ prādurbhūtā iti | te kathayanti | anuprayaccha matam | ko'trādīnavo bhaviṣyatīti | sa ca nigame saṃnipatati mataṃ cānuprayacchati | pūrvaṃ vaiśālakā licchavayo yasya kasyacillekhamanupreṣayanti sa karkaśamanupreṣayanti | yadā tu khaṇḍo mataṃ dātumārabdhastadā sānunayaṃ likhanti | yeṣāṃ sānunayo lekho nīto bhavati te parasparaṃ saṃjalpaṃ kurvanti | bhavantaḥ ko yogo yena vaiśālako gaṇaḥ pūrvaṃ sakarkaśaṃ likhati idānīṃ tu sānunayamiti | apare kathayanti | asti viśeṣaḥ | videharājasya khaṇḍo nāmā'grāmātya ihāgatasya matenā'nuvyavaharanti yenādhunā sānunayaṃ likhantīti |



khaṇḍena gopasya siṃhasya ca niveśanaṃ kṛtam | siṃhasya krīḍato ramamāṇasya paricārayato duhitā jātā | tasyāpi vistareṇa jātimahaṃ kṛtvā celeti nāmadheyaṃ vyavasthāpitam | sā naimittikena dṛṣṭvā vyākṛtā putraṃ janayiṣyati | sa pitaraṃ jīvitād vyaparopya svayameva paṭṭaṃ baddhvā rājyaṃ kāryiṣyatīti | bhūyo'sya krīḍato ramamāṇasya paricārayato duhitā jātā | tasyā api vistareṇa jātimahaṃ kṛtvopaceleti nāmadheyaṃ vyavasthāpitam | sāpi naimittikena vyākṛtā putraṃ janayiṣyati lakṣaṇasampūrṇamiti | gopo vyāḍo vikrānto vaiśālakānāṃ licchavīnāmudyānāni vināśayati | udyānapālairūcyate | vaiśālakā licchavayo vyāḍā vikrāntāḥ | mā teṣāmudyānāni vināśayeti | sa nirvāyamāṇo'pi na santiṣṭhate | udyānapālai khaṇḍasyārocitam | putraste vaiśālakānāṃ licchavīnāmudyānāni vināśayati | nivārayainam | licchavayo vyāḍā vikrāntā mā'syānarthaṃ kariṣyanti | sa tenāhūyoktaḥ | putra vaiśālakā licchavayo vyāḍā vikrāntā mā teṣāmudyānāni vināśaya mā te anarthaṃ kariṣyantīti | sa kathayati | tāta eṣāmudyānāni santi asmākaṃ tu na santi | sa kathayati | putra udyānasyārthāya gaṇaṃ vijñāpayāmīti | tena gaṇo vijñapto mama putrayorudyānaṃ nāsti | tadarhaṃ mama udyāne prasādaṃ kartumiti | taistābhyāṃ jīrṇodyānaṃ dattam | tasminmahāśālavṛkṣaḥ | tatraikena bhagavataḥ pratimā kāritā| dvitīyena vihāraḥ pratiṣṭhāpitaḥ - tathā sthavirairapi sūtrānte upanibaddhaṃ buddho bhagavān vaiśālyāṃ viharati gopasiṃhaśālavane iti | gopaḥ akriyāsahasrāṇi karoti | licchavayo'vadhyāyanti kṣipanti vivācayanti | tataḥ khaṇḍenāhūyoktaḥ | putra gaccha tvamamukakarvaṭaṃ tatra svādhiṣṭhitān karmāntān kāraya | tiṣṭha mā gaṇaprakopo bhaviṣyatīti | sa tatra gatvā svādhiṣṭhitān karmāntān kārayitumārabdhaḥ | yāvadapareṇa samayena vaiśālyāṃ senāpatiḥ kālagataḥ | taiḥ khaṇḍo'grāmātyaḥ senāpate sthāpitaḥ | so'pi kaṃcit kālaṃ dharmeṇa senāpatyaṃ kārayitvā kālagataḥ | vaiśālako gaṇaḥ saṃnipatitaḥ | kaṃ senāpatiṃ sthāpayāma iti | tatra eke kathayanti | khaṇḍenāgrāmātyena gaṇaḥ paripālitaḥ | tasyaiva putraṃ sthāpayāma iti | apare kathayanti | tasya putro gopo vyāḍo vikāntaḥ | yadyasau senāpatye sthāpyate niyataṃ gaṇasya bhedaṃ kariṣyati yastu tasya bhrātā siṃhaḥ sa sūrataḥ sukhasaṃvāsaḥ śraknoti gaṇasya cittamārāgayitum | yadi gaṇasyābhirucitaṃ taṃ senāpatiṃ sthāpayāma iti | sarveṣāmabhirucitam | te sambhūya siṃhasya sakāśaṃ gatāḥ | siṃha senāpatitvaṃ praticcheti | sa kathayati | mama jyeṣṭho bhrātā gopastaṃ senāpatiṃ sthāpayateti | ta kathayanti | siṃha na yuṣmākaṃ kulakamāgataṃ senāpatyaṃ yo gaṇasyābhirucitaḥ sa senāpatirbhavati | yadi bhavato nābhirucitaṃ vayamanyaṃ senāpatiṃ sthāpayāma iti | sa saṃlakṣayati | yadyāsmākaṃ gṛhāt senāpatyamanyatra gamiṣyati naitadyuktam | sarvathā pratīcchāmīti | tenā'dhyavasitam | sa tairmahatā satkāreṇa senāpatye pratiṣṭhāpitaḥ | vaiśālakāḥ pūrvaṃ yasya lekhamanupreṣayanti tasya khaṇḍapramukho gaṇa ājñāpayatīti likhanti | yadā siṃha senāpatiḥ saṃvṛttistadā siṃhapramukho gaṇa ājñāpayatīti | yāvadapareṇa samayena yasminkarvaṭake gopaḥ svādhiṣṭhitān karmāntān kārayati tadā karvaṭakaṃ lekho gataḥ | gopanodghāṭya vācitaḥ | sa kathayati | bhavantaḥ pūrvaṃ vaiśālako gaṇaḥ khaṇḍapramukho gaṇa ājñāpayatīti likhanti | idānīṃ siṃhapramukho gaṇaḥ ājñāpayatīti likhanti | kimasmākaṃ pitā kālagataḥ | te kathayanti | kālagataḥ | sa saṃjātāmarṣo vaiśālīṃ gatvā kathayati | bhrātaḥ yuktaṃ nāma tava mayi jyeṣṭhatare tiṣṭhati senāpatyaṃ kartumiti | siṃhena tasya yathāvṛttamārocim | sa vaiśālakānāṃ licchavīnāṃ saṃjātāmarṣaḥ saṃlakṣayati | mama vaiśālakairasatkāraḥ prayukto gacchāmi rājagṛhamiti | tena rājño bimbisārasya dūtapreṣaṇaṃ kṛtam | icchāmi devasya bāhucchāyāyāṃ vastum | tenāsya likhitam | svāgatam | āgaccheti | sa rājagṛhaṃ gataḥ | tato rājñā bimbisāreṇa agrāmātye sthāpitaḥ | yāvadapareṇa samayena rājño bimbisārasyāgramahiṣī kālagatā | sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ | gopena sa dṛṣṭa uktaśca | deva kasyārthāya devaḥ kare kapolaṃ dattvā cintāparo vyavasthita iti | sa kathayati | agramahiṣī me kālagatā kimiti na cintāparastiṣṭhāmi | alaṃ deva tyajyatāṃ śokaḥ | asti mama bhrāturduhitṛdhvayaṃ rūpayauvanasaṃpannaṃ devārhameva | tatraikā vyākṛtā pitṛmārakaṃ putraṃ janayiṣyatīti | dvitīyā tu lakṣaṇasaṃpannamiti | tatkatāṃ devasyārthāya ānayāmi | yā sā vyākṛtā lakṣaṇasaṃpannaṃ putraṃ janayiṣyatīti | tato gopena sihasya lekho'nupreṣitaḥ | rājño bimbisārasyāgramahiṣī kālagatā tvamupacelāmiha praṣayāgramahiṣī bhaviṣyatīti | tena tasya pratilekho visarjitaḥ | dūramapi paramapi gatvā tvamevāsmābhiḥ praṣṭavyaḥ | yadbhavatā kṛtaṃ tatparaṃ pramāṇamiti | tvameva jānīṣe yathā gaṇena kriyākāraḥ kṛto nānyatra kanyā dātavyā ṛte vaiśālakāniti | kintu tvamāgatyodyāne tiṣṭha ahamenāmudyānaṃ niṣkāśayiṣyāmi | tvaṃ gṛhītvā gamiṣyasīti | tato gopo rājānamavalokya rathamāruhya vaiśālīṃ saṃprasthitaḥ | anupūrveṇa samprāptaḥ | udyāne vyavasthitaḥ | tena khalu samayena vaiśālyāṃ dauvārikaḥ kālagato'manuṣyakeṣupapannaḥ | tena vaiśālakānāṃ nirdeśitam | ahamamanuṣyeṣūpapanno mama yakṣa sthānaṃ kārayata ghaṇṭāṃ cagrīvāyām pralambayata | yadi kaścidvaiśālakānāṃ pratyarthikaḥ pratyamitra āgamiṣyati ahaṃ tāvadghaṇṭāśabdaṃ kariṣyāmi yāvad gṛhīto vā niṣpalāyito veti | tairyakṣaḥ pratirūpaṃ kṛtvā ghaṇṭāṃ ca grīvāyāṃ baddhvā nṛtyagītavāditraśabdena balimālyopahāreṇa dvārakoṣṭhake pratiṣṭhāpitaḥ | gopena siṃhasya saṃdiṣṭam | ahamudyāne tiṣṭhāmi nirgeccheti | sa vaiśālakaṃ gaṇamavalokya gṛhaṃ gatvā upacelāmāha | tvaṃ rājñe bimbisārāya dattā | alaṃkuruṣvetyuktā | udyānaṃ nirgaccha | sā alaṅkartumārabdhā | celayā dṛṣṭā | sā kathayati | kimarthamalaṅkaroṣi | ahaṃ dattā | kasmai | rājñe bimbisārāya | sā kathayati | ahaṃ jyeṣṭhatarā tvaṃ kathaṃ dattā | yadyevaṃ tvamalaṅkuruḥ | sā cālaṃkaroti | ghāṇṭā ca ravitumārabdhā | vaiśālako gaṇaḥ kṣubdhaḥ pratyamitro'smākaṃ vaiśālīṃ praviṣṭa iti | siṃhaḥ santrasta upaceleti | kṛtvā celāmādāya laghu laghveva nirgataḥ | gopo'pi santrastaḥ celāṃ rathe āropya saṃprasthitaḥ vaiśālakairdṛṣṭaḥ | te tena sārdhaṃ saṃgrāmayitumārabdhāḥ | sa pañcasu sthāneṣu kṛtāvī tena pañcalicchaviśatāni marmaṇi tāḍitāni | sa kathayati | bhavanto mayā yuṣmākaṃ pañcaśatāni marmaṇi tāḍitānyavaśiṣṭaṃ jīvitenācchādayāmi nivartateti | te kathayantyekasattvo'pyasmākam na praghātitaḥ | muñcata sannāham | taiḥ sannāho muktaḥ | pañcaśatāni bhūmau nipatitāni prāṇaiśca viyuiktāni | tataste puruṣarākṣaso'yamiti kṛtā bhītā niṣpalāyitāḥ | vaiśālīmāgatya saṃjalpaṃ kartumārabdhāḥ | etadvairamasmābhirbhavanto bimbisāraputrāṇāṃ niryātayitavyam | patralekhyaṃ kṛtvā peḍāyāṃ prakṣipya jatumudrātāpaṃ kṛtvā sthāpayateti |taistathā kṛtvā sthāpitam | gopo'pyanupūrveṇa rājagṛhamanuprāptaḥ kathayati | upacele avatareti | sā kathayati | tāta nāhamupacelā | celāhaṃ | kiṃ tvayā mama nārocitam | sā tūṣṇīmavasthitā | tato'sau duḥkhī durmanā rājñaḥ sakāśaṃ gataḥ | rājña dṛṣṭa uktaśca | svāgataṃ gopa | āgato'si | āgato'smi deva | ānītā upacelā | deva ānītā na ānītā ca | kiṃ kathayasi | upaceleti kṛtvā celā ānītā | anīyatāṃ paśyāmaḥ | sā praveśitā | rājñā dṛṣṭā | atīvarūpayauvanasampannā hārī strīviṣaye | sahadarśanādeva rājā ākṣiptaḥ kathayati | bhavanto yo hi putraḥ pitaraṃ ghātayati sa rājyahetoḥ | yadi me putro bhaviṣyati tasya jātasyaivāhaṃ paṭṭabandhaṃ kariṣyāmīti | tatastena mahatā śrīsamudayena pariṇītā | videhaviṣayādānītā vaidehīti saṃjñā saṃvṛttā | sa tayā sārdhaṃ krīḍati ramate paricārayati | yāvadapareṇa samayena rājā bimbisāro mṛgayānirgataḥ anyatamasmiṃścāśramapade ṛṣiḥ pañcābhijñaḥ prativasati | yāvanmṛgaḥ śaraparamparayā santrāsitastasya ṛṣerāśramapadānnirgato rājñā śareṇa marmaṇi tāḍitaḥ | tato'sau ṛṣiḥ kruddhaḥ kathayati | kalirāja mama caṇḍamṛgo'pyāśramapadaṃ pariharati | tvayā tu śaraṇopagato mṛgaḥ praghātita iti | sa ca rājaivamṛṣiṇā paribhāṣyate | balakāyaścāgataḥ kathayati | deva ko'yaṃ paribhāṣate | rājā kathayati | ahaṃ bhavantaḥ yo rājānaṃ paribhāṣate tasya ko daṇḍo deva | tasya badho daṇḍaḥ | yadyevaṃ parityakto me ayamṛṣiḥ | sa praghātitumārabdhaḥ | sa praghātyamāno mithyā praṇidhānaṃ karoti | yadahamanena kalirājena adūṣaṇamakāri badhyaḥ | utsṛṣṭastatropapadyeyaṃ yatrainaṃ jīvitād vyaparopayeyam | punaḥ saṃlakṣayati | rājānaṃ ete suguptāḥ sugopitāḥ | yadyahamanyatropapattiṃ grahiṣyāmīti kadācit pratyayaṃ nārāgayiṣyāmi |sarvathā anena me praṇidhānena asyaivāgramahiṣyāḥ kukṣāvupapattiḥ syāditi | sa mithyā praṇidhānaṃ kṛtvā celāyāḥ kukṣāvupapannaḥ | yameva divasaṃ pratisandhirgṛhītastameva divasaṃ rudhiravarṣaṃ patitam | celāyāśca dohadaḥ samutpannaḥ | aho batāhaṃ devasya pṛṣṭhamāṃsānyutpāṭyotpāṭya bhakṣayeyamiti | eṣa ca vṛtānto rājño niveditaḥ | rājñā naimittikā āhūyaḥ pṛṣṭāḥ | te ūcuḥ | deva yo'yaṃ sattvo devyāḥ kukṣimavakrāntastasyāyamanubhāva iti | rājā cintāparo vyavasthitaḥ | kathamasyā dohadaḥ prativinodyataḥ iti | aparaiḥ kuśalajātīyaiḥ samākhyātam |deva tūlikāyāṃ māṃsapūrṇāṃ pravṛttiṃ devyā ātmānamupanaya iti | tato rājñā māṃsapūrṇayā tūlikayā ātmānaṃ veṣṭayitvā celāyā upanāmitam | tayā pṛṣṭhamāṃsamiti kṛtvā bhakṣitam | tatastasyā yo dohadaḥ sa prativigataḥ | bhūyo'pyasyā dohada utpannaḥ | aho vatāhaṃ devasya rudhiraṃ vipeyamiti | etadapi rājñe niveditam | tato rājñā pañceṅkhikāḥ śirā mocayitvā rudhiraṃ pāyitā| so'pyasyā dehadaḥ prativigataḥ | yāvatparipūrṇaiṃrnavabhirmāsaiḥ prasūtā | dārako jāto'bhirupo darśanīyaḥ prāsādikaḥ | yasminnapi divase jātastasminnapi rudhiravarṣaṃ patitam | bhūyo rājñā naimittikāṃ āhūya pṛṣṭāste kathayanti | deva yathā śāstre dṛśyate niyatamayaṃ dārakaḥ pitaraṃ jīvitād vyaparopya svayameva paṭṭaṃ baddhvā rājyaṃ kārayiṣyatīti | rājā saṃlakṣayati | sarvathā rājyārthāmayaṃ māṃ jīvitādvyaparopayati | tadasmai svayameva rājyaṃ dāsmāmi | kimarthaṃ māṃ jīvitād vyaparopayiṣyātīti |



tena khalu samayena vaiśālyāṃ mahānāmo licchaviḥ prativasati | tasyodyāne āmravaṇam | tasminnapyakasmādeva kadalī skandho jātaḥ | ārāmikeṇa ca dṛṣṭaḥ | tatsamanantarameva puṣpitaḥ | tena vismayajātena mahānāmāya niveditam | tena naimitikā āhūya pṛṣṭāḥ | te kathayanti | deva pratipālyatām | saptame divase sphuṭiṣyati | tanmadhyāddārikā bhaviṣyati | śrutvā mahānāmo gṛhapatirbhūyasyā mātrayā vismayamāpannastasmiṃścodyāne ārakṣakānpuruṣānsamantataḥ sthāpayitvā divasān gaṇayitumārabdhaḥ | yāvatsaptamedivase tasminnudyāne apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpite candanavāripariṣikte surabhidhūpaghaṇṭikopanibaddhe āmuktapadṛdāmakalāpe puṣpāvakīrṇe anekagītavāditraninādite suhṛtsaṃbandhibāndhajanaparivṛto mahatā śrīsamudayena antaḥpurasahito nirgatastasya tasmiṃścodyāne krīḍato ramamāṇasya paricārayataḥ kadalīstambhaḥ sphuṭitaḥ | dārikā jātābhirūpā darśanīyā prāsādikā sarvāṅgapratyāṅgopetā | tato mahānāmasyāgra mahiṣmāḥ saṃnyastaḥ | sā kathayati | devāsya nāmadheyaṃ vyavasthāpyate | mahānāmaḥ kathayati | iyaṃ dārikā'mravanāllabdhvā | bhavatvasyā'mrapālī nāmeti | yāvanmahānāmo gṛhapatirudyānātsvagṛhaṃ gata āmrapālī dārikā caryāte pūrvavadyāvanmahatī saṃvṛttā | tasyā varā āgacchanti krauñcāḥ śākyāścānte nānādeśanivāsino rājaputrā | amātyaputrāḥ | dhaninaḥ | śreṣṭhinaḥ | sārthavāhāḥ | mahānāmo gṛhapatiḥ samlakṣayati | yasyaiva nā dāsyāmi tasyaiva dviḍ bhaviṣyāmi | api tu gaṇena kriyākāraḥ kṛtaḥ | gaṇaṃ tāvadavalokayiṣyāmīti | tena vaiśālako gaṇaḥ saṃnipātitaḥ | śṛṇvantu bhavanto brahmaṇā gṛhapatayo mamodyāne dārikā utpannā sā mayā āpāyitā poṣitā saṃvardhitā | tāmahaṃ sbakulavaṃśapratirūpakasya kasyacid bhāryārthamanuprayacchāṃi | gaṇa avalokito bhavatviti | te kathayanti | gṛhapate gaṇena pūrvameva kriyākāraḥ kṛtaḥ kanyā anivārhā strīranaṃ gaṇabhogyamiti | tadānīyatām tāvadasau | dārikām paśyāmaḥ kīdṛśīti | sā tena gaṇamadhyaṃ nītā | tām rūpayauvanasaṃpannām dṛṣṭvā sarva eva gaṇo vismayotphulladṛṣṭiḥ samantato nirokṣitumārabdhaḥ kathayati ca | gṛhapate strīratnametad gaṇabhogyam na kasyaciddeyamiti | tato mahānāmo gṛhapatirdurmanāḥ svagṛhaṃ gataḥ | sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ | āmrapālyā dṛṣṭaḥ pṛṣṭaśca | tāta kimasi cintāparaḥ | putro tvaṃ strīratnamiti kṛtvā gaṇabhogyā saṃvṛttā | ma amanoratho na paripūrṇaḥ | tāta kiṃ tvaṃ parādhīnaḥ | putri gaṇena pūrvameva kriyākāraḥ kṛtaḥ strīratnaṃ gaṇabhogyamiti | tvaṃ ca strīratnamato'hamanīśvaraṃ | prathame skandhe gṛhaṃ dadāti | ekasmin praviṣṭe dvitīyo na praviśati | yaśca praviśati sa paṃcakārṣāpaṇaśatānyādāya | yadā gṛhavicayo bhavati tadā mama gṛhaṃ saptame divase pratyavekṣyate | niṣkāśaḥ praveśaśca madgṛhaṃ pravekṣyatāṃ na vicāryata iti | mahānāmena gaṇasyāmrapālīsandeśo niveditaḥ | gaṇaḥ kathayatyeva bhavatu | yat kathayati prathame skandhe gṛhamiti | striratnamasāvarhatyeva prathame skandhe gṛham | yat kathayatyekasminpraviṣṭe dvitīyena na praveṣṭavyamiti | etadapi yuktam | pratikruṣṭametadvairāṇāṃ yaduta strīvaram | yadyekasminpraviṣṭe dvitīyaḥ praviśati niyatamanyavipraghātiko bhaviṣyati | yat kathayati yaḥ praviśati tena paṃcakārṣāpaṇaśatānyādāya praveṣṭavyamiti | etadapi yuktam | avaśyaṃ tasyāvastrālaṅkāreṇa prayojanam | yat kathayati saptame divase gṛhavicayaḥ kartavyaḥ ityetadapi yuktam | pūrvaṃ vā kriyeta paścādvā ko'tra virodhaḥ | yat kathayati niṣkāsaḥ praveśo(vā) manuṣyāṇāṃ na vicāraṇīya ityetadapi yuktam | veśyāsau | yadi puruṣāṇāṃ niṣkāsaḥ praveśo(vā) vicāryate kastasyā gṛhaṃ pravekṣyati | tato gaṇena tasyāḥ pañca varā dattāḥ | gaṇabhogyā saṃvṛttā | vaiśālakā licchavayastasyā gṛhaṃ praveṣṭumārabdhāḥ paricārayitum | tatra keṣāṃciduttaptaviṭatvātsahadarśanādeva rāgo vigacchati | keṣāṃcitsparśanādeva | kaścittayā puruṣakāryaṃ karoti | sā saṃlakṣayati | apumāṃsa ete | upāyasaṃvidhānaṃ kartavyamiti | tayā nānādeśanivāsinaścitrakarā āhūya uktāḥ | bhavanto yena yādṛśo rājā vā rājamātro vā dhanī vā śreṣṭhī vā vaṇik vā sārthavāho vā dṛṣṭaḥ sa tattādṛśaṃ bhitto likhatviti | tairyathā dṛṣṭā likhitāḥ | tata āmrapālī nānālaṃkāravibhūṣitā citrakarma pratyavekṣate pṛcchati ca | ayaṃ bhavantaḥ kataraḥ | ayaṃ rājā pradyotaḥ | ayamaparaḥ kaḥ | rājāprasenajitkosalaḥ | ayamaparaḥ kaḥ | udayano vatsarājaḥ | ayamaparaḥ kaḥ | rājā māgadhaḥ śreṇyo bimbisāraḥ | evaṃ sarve tayā pṛṣṭāstairapi sarvaiḥ samākhyātāḥ | tatastayā sarvān pratyavekṣya bimbisāre dṛṣṭirnipātitā | sā saṃlakṣayati | yādṛśo'sya puruṣasyārohapariṇāhaḥ śakṣyatyeṣa mayā sārdhaṃ paricārayitumiti | yāvadapareṇa samayena rājā māgadhaḥ śreṇyo bimbisāra upari prāsādatalagato'mātyagaṇaparivṛtaḥ satkathayā tiṣṭhati | bhavantaḥ kena kīdṛśī veśyā atīvarūpayaunasaṃpannā catuḥṣaṣṭhikalābhijñā devasyaivopabhogyā | sa kathayati | gopa yadyevaṃ gacchāmo vaiśālīṃ tayā sārdhaṃ paricārayāmaḥ sa kathayati | devasya vaiśālakā licchavayo dīrgharātraṃ bādhakāḥ pratyarthinaḥ pratyamitrāḥ | mā te anarthaṃ kariṣyanti | rājā kathayati | bhavati khalu puruṣāṇāṃ puruṣasāhasam | gacchāmaḥ | sa kathayati | yadi devasyāvaśyanirbandho gacchāmaḥ | sa rathamabhiruhya gopena sārdham vaiśālīṃ samprasthito'nupūrveṇa vaiśālīṃ gataḥ | gopa udyāne sthitaḥ | rājā āmrapālyā gṛhaṃ praviṣṭaḥ | yāvad ghaṇṭā raṭitumārabdhāḥ | vaiśālakāḥ kṣubdhāḥ | bhavantaḥ kopyasmākamamitrakaḥ praviṣṭaḥ | ghaṇṭā raṭatīti | uccaśabdo mahāśabdo jātaḥ | rājā bimbisāra āmrapālīṃ pṛcchati | bhadre kimetat | deva gṛhavicayaḥ kriyate | kasyārthāya | devasya pratipattavyam | kiṃ niṣpalāye | deva mā kāhalo bhava | saptame divase mama gṛhavicara āpadyate | saptāhaṃ tāvat krīḍa ramasva paricāraya saptāhasyātyayāt kālajñā bhaviṣyāmīti | sa tayā sārdhaṃ krīḍati ramate paricārayati yāvadāmrapālī āpannasattvā saṃvṛttā | tadā bimbisārāya niveditam | deva āpannasattvāsmi saṃvṛtteti | tena tasyā viralī aṅgulimudrā ca dattā | uktā ca | yadi dārikā bhavati tavaiva | atha dārakaḥ etāṃ viralīṃ prāvṛtya aṃgulimudrāṃ ca grīvāyāṃ baddhā matsakāśaṃ preṣayasi | (sa) ca nirgatya gopena sārdhaṃ rathamabhiruhya saṃprasthitaḥ | ghaṇṭā tūṣṇīmavasthitā | te kathayanti | bhavanto'mitrako nirgataḥ samanveṣayāma iti | pañcalicchaviśatāni baddhagodhāṅgulitrāṇāni rājño bimbisārasya pṛṣṭhataḥ samanubaddhhāni | gopena dṛṣṭāni | sa kathayati | deva vaiśālikā licchavaya āgatāḥ | kimebhiḥ sārdhaṃ devo yudhyate | ahosvit rathaṃ vāhayasīti | sa kathayati | ahaṃ śrāntako rathaṃ vāhayāmi | tvameva ebhiḥ sārdhaṃ yudhyasveti | sa taiḥ sārdhaṃ yoddhumārabdhaḥ | vaiśālakaiḥ pratyabhijñātaḥ | te kathayanti | bhavantaḥ sa evāyaṃ puruṣarākṣaso nivartāmaha iti | te pratinivṛttā vaiśālīṃ gatāḥ | saṃnipatya punaḥ kriyākāraṃ kṛtāḥ | bhavanta etadapi vairamasmābhirbimbisāraputrāṇāṃ niryātayitavyamiti |



yāvannavānāṃ māsānāmatyayādāmrapālī prasūtā | dārako jātaḥ | abhirūpo darśanīyaḥ prāsādiko yāvadunnītaścarito mahānsaṃvṛttaḥ | sa vaiśālakairlicchavidārakaiḥ sārdhaṃ krīḍaṃstairapriyamuktaḥ | bhavanto'sya dāsīputrasya kaḥ pitā | anekaśatasahasranirjāto'yamiti | sa prarudan mātuḥ sakāśamupasaṃkrāntastayocyate | utra kimarthaṃ rodiṣīti | tena sarvaṃ vistareṇa samākhyātam | sā kathayati | putra yadi bhūyaḥ pṛcchanti vaktavyastādṛśo mama pitā yo yuṣmākamekasyāpi nāstīti | yadi kathayanti | katara iti | vaktavyā rājā bimbisāra iti | yāvatsa taiḥ sārdhaṃ bhūyaḥ krīḍitumārabdhaḥ sa taistathaivoktaḥ | sa kathayati | tādṛśo me pitā yo yuṣmākamekasyāpi nāsti | kataraḥ rājā bimbisāraḥ | te bhūyasyā mātrayā tāḍayitumārabdhāḥ | bhavanto yo'smākaṃ śatruḥ so'sya piteti | tena rudatā yathāvṛttaṃ māturākhyātam | sā saṃlakṣayati vaiśālakā licchavayo vyāḍā vikrāntāḥ | sthānametadvidyate yadenaṃ pratighātayiṣyanti | sā caivaṃ cintāpārā | saṃbahulāśca vaṇijaḥ paṇyamādāya rājagṛhaṃ saṃprasthitāḥ | tayā ta upalabdhā uktāśca anenāṅgulimudrakeṇa bhāṇḍaṃ mudrayitvā gacchata | aśulkā gamiṣyatha | etaṃ ca dārakaṃ rājagṛhaṃ nayata | etadaṅgulimudrakaṃ grīvāyāṃ baddhā rājakuladvāre sthāpayiṣyatha | taiḥ pratijñātam | evaṃ bhavatviti | pujño'pi muktāharaṃ datvā'bhihitaḥ | tutra tvayā rājño'rthādhikaraṇe niṣaṇṇasya muktāhāraṃ pādayoḥ sthāpayitvābhiruhyotsaṅge nisattavyam | yadi kaścit kathayati nāyaṃ dārako vibhetīti | sa vaktavyaḥ | asti kaścitputraḥ piturbibhetīti | sa vaṇigbhiḥ sārdhabhanupūrveṇa rājagṛhaṃ gataḥ | taiḥ snapayitvāṅgulimudrakeṇālaṃkṛtya rājadvāre sthāpitaḥ | sa yena rājā tenopasaṃkrāntaḥ | upasaṃkramya muktāhāraṃ pādayoḥ sthāpayitvotsaṃgamabhiniṣaṇṇaḥ | rājā kathayati | bhavanto nāyaṃ dārako bimetīti | sa kathayati | tāta asti kaścitputraḥ piturbibhetīti | tato rājñābhayaśabdena samudācarita iti | abhayo rājakumāro'bhayo rājakumāra iti saṃjñā saṃvṛttā |



rājā bimbisāro'tīva paradārābhirataḥ | upaiti hastikandhābhirūḍho nagare rathyāḥ | ālokekṣaṇo'nvāhiṇḍate | tena khalu samayena rājagṛhe'nyataraḥ śreṣṭhī āḍhyo mahādhano mahābhogī | tena sadṛśātkulātkalatramānītam | pūrvavatparicārayati | so'pareṇa samayena patnīmāmantrayate | bhadre gacchāmi paṇyamādāya deśāntaramiti | sā kathayatyāryaputra evaṃ kuruṣveti | sa paṇyamādāya deśāntaraṃ gataḥ sopasṛṣṭāmbaravasanā kleśairbādhitumārabdhā | rājā bimbisāro hastiskandhādhirūḍhastasyā gṛhasamīpena gacchati | tayā ca vātāyanasthayā rājñaḥ sragdāmaṃ kṣiptam | tato rājñā dṛṣṭā uktā ca | āgaccheti | sā kathayati | deva jihnemi | tvameva praviśeti | tato rājā praviṣṭaḥ | sa tayā sārdhaṃ paricārayati | sā tasminsamaye kalyāṇī ṛtumatī āpannasattvā saṃvṛttā | tayā rājñe niveditam | deva āpannasattvāsmi saṃvṛttā | tato rājñā tasyāpi aṅgulimudrakañcitrā ca viralī dattā | uktā ca | yadi tāvaddārako bhavati | etāṃ viralikāṃ prāvṛtya aṅgulimudrakaṃ ca grīvāyāṃ baddhvā mama preṣayiṣyasi | atha dārikā tavaivetyuktā | rājā prakrāntaḥ | yāvadasau sārthavāhaḥ saṃpannārtho rājagṛhasamīpamāgataḥ | tena patnyādi saṃdiṣṭaṃ bhadre prāmodyamutpādaya | svastitaḥ saṃpannārtho'hamāgataḥ | kiyattamairdivasairāgata eveti | sā śrutvā kathitā | mayā evaṃ rūpamakṛtyaṃ kṛtaṃ sa cāgataḥ | kathamatra pratipattavyamiti | tayā eṣa vṛtānto rājño niveditaḥ | tato rājñā pratideśo dattaḥ | nirviśaṃkā tiṣṭha | ahaṃ tathā kariṣye yathā na śīghramāgamiṣyatīti | rājñā tasya dūto'nupreṣitaḥ | sārthavāha mamāmukenāmukena ca ratnena prayojanam | tena vinā tvayā iha na praveṣṭavyamiti | sa teṣāṃ ratnānāmarthāya dūrataraṃ praviṣṭaḥ | sāpi navānāṃ māsānāmatyayātprasūtā | dārako jātaḥ | abhirūpo jātaḥ prāsādikaḥ | aśikṣitapiṇḍato mātṛgrāmaḥ | tayā peḍāyāṃ prakṣipya ghṛtasya madhunaścāpyaṃ pūrayitvā aṃgulimudrakaṃ grīvāyāṃ baddhvā viralikayā pracchādya preṣyadārikā abhihitā | gaccha tvametāṃ peḍāṃ rājakuladvāraṃ nītvā maṇḍalakaṃ kṛtvā pradīpaṃ prajvālya ekānte tiṣṭha yāvatkenacid gṛhīta iti | tayā yathākṛtaṃ yāvadrājā upari prāsādatalagato abhayena rājakumāreṇa sārdhaṃ tiṣṭhati | tena rājakuladvāre pradīpo dṛṣṭaḥ | tataḥ pauruṣeyāṇāmājñā dattā | paśyata bhavantaḥ kimeṣa rājakuladvāre pradīpo jvalatīti | tairdṛṣṭvā niveditam | deva peḍā tiṣṭhatīti | sa kathayatyānaya iti | abhayena ca rājakumāreṇābhihitam | deva yadatra peḍāyāṃ tanamama dātumarhasīti | rājñā pratyabhijñāta evamastviti | yāvadrājñā peḍā upanāmitā | rājā kathayatyudghāṭayata | udghāṭītā yāvad darakaḥ | rājā kathayati | kimayaṃ jīvatyāhosvinmṛta iti | taiḥ samākhyātaṃ jīvatīti | tato rājñā aṅgulimudrakaṃ viralikāṃ ca pratyabhijñāya abhayāya sa rājakumārāya dattaḥ | sa tenāpāyitaḥ poṣitaḥ saṃvardhitaḥ | rājñā jīvakavādena samudācarito'bhayena ca rājakumāreṇa bhṛta iti jīvakaḥ kumārabhṛto jīvakaḥ kumārabhṛta iti saṃjñā saṃvṛttā | yāvadapareṇa samayena jīvakaḥ kumārabhṛto mahānsaṃvṛttaḥ | so'bhayena sārdhaṃ saṃgaṇikayā tiṣṭhati | ajātaśatruḥ kumāro'jñāta eva rājatve vyākṛtaḥ | vayamapi kiñcicchilpaṃ śikṣāmahe yadasmākamuttarakālaṃ jīvikā bhaviṣyatīti | tau caivaṃ mantrayitau | rathakāraśca śaklavāsāḥ śuklavāsobhiḥ puruṣaiḥ parivṛto rājakulaṃ praviśati | so'bhayena rājakumāreṇa dṛṣṭastenānye ca rājapuruṣāḥ pṛṣṭāḥ ka eṣa iti | te ca kathayanti rathakāraḥ | kimeṣa labhate | vṛttim | (sa) saṃlakṣayati | ahamapi rathakāratvaṃ śikṣe | devamavalokayāmīti | sa rājñaḥ sakāśamupasaṃkramya kathayati | deva ahamapi rathakāratvaṃ śikṣe iti | rājā kathayati | putra kiṃ tavaiṣā jīvikā bhaviṣyatīti | tāta rājaputreṇa sarvaśilpāni śikṣitavyāni | putra yadyevaṃ śikṣasva | rathakāratvaṃ sa śikṣayitumārabdhaḥ | jīvakenāpi vaidyo dṛṣṭaḥ śuklavāsāḥ śuklavāsobhiḥ puruṣaiḥ parivṛto rājakulaṃ praviśan | tenāpare ca pṛṣṭāḥ ka eṣa iti | taiḥ samākhyātam | vaidyaḥ | kimayaṃ karoti | cikitsām | yadyāturo jīvatyabhisāraṃ labhate | atha preto na mārgyo na pṛcchyaḥ | sa saṃlakṣayati | vaidyakaṃ śikṣeya iti | sa pituḥ sakāśamupasaṃkramya kathayati | deva anujānīhi vaihyakaṃ śikṣe iti | rājaputrastvaṃ kiṃ vaidyakatvena karoṣi | deva rājaputreṇa sarvaśilpāni śikṣitavyāni | putra yadyevaṃ śikṣasva | sa vaidyakaṃ śikṣayitumārabdhaḥ | tena vaidyakaṃ śikṣitam | sa kapālīmocanīṃ tu vidyāṃ na jānāti | tena śrutam takṣaśilāyāmātreyo nāma vaidyarājaḥ | sa kapālamocanīṃ vidyā jānīte iti | sa rājñaḥ sakāśamupasaṃkramya kathayati | deva gacchāmi takṣaśilām | kimartham | tatrātreyo nāma vaidyarājaḥ | sa kapālamocanīṃ vidyāṃ jānīte | tāṃ grahīṣyāmi | putra kiṃ nu tavaiṣā jīvikā | deva vaidyako'thavā na śikṣitavyaḥ | athavā śikṣitaḥ kartavyaḥ | putra yadyevaṃ gaccha | tena rājñe puṣkarasāriṇe saṃdiṣṭam | eṣa mama putro vaidyakaṃ śikṣitumātreyasya sakāśaṃ gacchatyasya sarvayogodvahanaṃ kartavyamiti | so'nupūrveṇa takṣaśilāmanuprāptaḥ | puṣkarasāriṇā ca lekhaṃ vācayitvā ātreyasya samarpitaḥ | eṣa rājaputrastvatsakāśamupetyāgato vaidyakamenaṃ śikṣayasveti | ātreyastasyopadeśaṃ karoti | so'lpataramupadiśati jīvakaḥ saviśeṣaṃ gṛhṇātyācarati ātreyasya yadā glānāvalokako gacchati tadā ekamādāya gacchati | so'pareṇa samayena jīvakamādāya gataḥ | tenāturasya bhaiṣajyaṃ vyupadiṣṭam | idaṃ cedaṃ ca dāsyatha | ityuktvā niṣkrāntaḥ | jīvakaḥ saṃlakṣayati | kṣīṇo'yamupādhyāyaḥ | yadyeṣaḥ etadbhaiṣajyamupayukte adyaiva kālaṃ karoti | na śobhanamupādhyāyena vyupadiṣṭam | upāyasaṃvidhānaṃ kartavyamiti | sa ātreyeṇa sārdhaṃ niṣkramyaḥ punaḥ praviṣṭaḥ | kathayati | upādhyāya evamāha | yanmayā bhaiṣajyaṃ vyupadiṣṭaṃ tanna deyamidaṃ cedaṃ ca deyamiti | taistathaiva kṛtam | svasthībhūtaḥ | yāvadaparasmindivase punarapyātreyastasya sakāśaṃ gataḥ | pṛcchati kā vārtā | svasthībhūtaḥ | evaṃ punarapyetadeva deyam | tat kiṃ yatpūrvamādiṣṭam | āhosvitpaścāt | kiṃ mayā pūrvamādiṣṭaṃ kiṃ vā paścāt | taiḥ samākhyātamidaṃ tvayā sākṣād vyupadiṣṭam idaṃ jīvakena saṃdiṣṭamiti | sa saṃlakṣayati | ham jīvakaḥ prājña iti viditvā kathayati yad jīvakena vyupadiṣṭaṃ taddātavyamiti | jīvakasyāntike anunaya utpannaḥ | sa yatra gacchati tatra jīvakamādāya | te'nye māṇavakāḥ kathayantyupādhyāya tvamasya rājaputra iti kṛtvā yatnato vyupadeśaṃ karoṣyasmākaṃ na karoṣīti | sa kathayati | jīvakaḥ prājñaḥ | alpaṃ vyupadiśāmi tat svaśaktyā vibhajati | yūyaṃ tu na tatheti | te kathayanti upādhyāya kathaṃ jñāyate | yadyevāhaṃ bhavatāṃ pratyakṣīkaromi | tena te māṇavakāḥ sarve vithīṃ preṣitāstvayā'mukasya dravyasya mūlyaṃ praṣṭavyaṃ tvayā'mukasyeti | jīvako'pi saṃdiṣṭastvayāpyamukasyeti tairmāṇavakairyathāsaṃdiṣṭamevānuṣṭhitam | jīvako yathā saṃsiṣṭaṃ kṛtvā saṃlakṣayati | yadyupādhyāyo'nyasya dravyasya mūlyaṃ prakṣyati kiṃ mayā vaktavyam | sarvathā sarvadravyāṇāṃ mūlyaṃ pṛcchāmīti | te sarve upādhyāyasakāśamāgatya yathāsaṃdiṣṭaṃ niveditavantaḥ | ātreyo'sandiṣṭasyadravyasya mūlyaṃ praṣṭumārabdhaḥ | māṇavaka amukasya dravyasya kiṃ mūlyamiti | sa kathayati | na jāne | apare pṛṣṭāḥ | kathayanti na nājīmaha iti | jīvakaḥ pṛṣṭaḥ | tena sarvadravyāṇāṃ mūlyaṃ samākhyātam | ātreyaḥ kathayati | māṇavakāḥ śrutaṃ vaḥ | śrutam | ityarthamahaṃ kathayāmīti jīvakaḥ prājño'hamalpaṃ vyupadiśāmyayaṃ svaśaktyā vibhajatīti | bhūyo'pi pratyakṣīkariṣyāmi | te tenoktā gacchata saralakaṃ parvatamabhaiṣajyamānayateti | te gatāsteṣāṃ yadyadabhaiṣajyamabhirucitaṃ tattena gṛhītam | jīvakaḥ saṃlakṣayati | nāsti kiṃcidabhaiṣajyamiti | tena śaramūlaṃ pāṣāṇavartikā ca gṛhītā | yāvajjīvakenā'rdhapathe gopāṃganāṃ dṛṣṭā dadhighaṭakiṭālapiṇḍaṃ cādāyātreyayasakāśaṃ saṃprasthitā'tīvākṣīrogārtā | sā tena pṛṣṭā | kva gacchasīti | tayā samākhyātam | tena tasyāstasminnaiva sthāne sannihitabhaiṣajyaṃ vyupadiṣṭam | tayā kṛtam | sadyaḥ svasthībhūtā sā'bhi prasannā kathayati | ayaṃ te dadhighaṭaḥ kiṭālapiṇḍakaśceti | tena kiṭālapiṇḍako gṛhīto dadhighaṭastu tasyā evaṃ dattaḥ | sa kiṭālapiṇḍamādāya saṃprasthitaḥ | yāvattairmāṇavakairantarmārge hastipadaṃ daṛṣṭam | te taṃ nirīkṣitumārabdhāḥ | jīvakaścāgataḥ kathayati | kimetat | hastipadam | naitaddhastipadam | hastinyā etatpadam | sā ca dakṣiṇakāṇādyaiva kalabhakaṃ janayiṣyati | tatra strī abhirūḍhā | sāpi dakṣiṇakāṇā | gurviṇī | adyaiva putraṃ janayiṣyati | yāvadātreyasakāśaṃ gataḥ | yena yadānīyaṃ tattenopadarśitam | ātreyaḥ kathayati | māṇavakāḥ sarvametad bhaiṣajyametattāvadudakenaivaṃ vidhinā'mukasya rogasya | evamanyānyapīti | jīvakaḥ pṛṣṭaḥ | tvayā kimānītam | sa kathayatyupādhyāya sarvameva bhaiṣajyaṃ nāsti kiñcidabhaiṣajyam | api tu mayā śaramūlamānītam pāṣāṇavartikā kiṭālapiṇḍaśceti | kimebhiḥ prayojanam | śaramūlairvṛścikaviddhasya dhūpo dīyate | kiṭālapiṇḍenopanāhodīyate | pāṣāṇaśarkarayā kāle dadhighaṭakā bhidyante | ātreyeṇa vipuṣtim | māṇavakāḥ saṃlakṣayantyupādhyāyo'sya ruṣita iti | te akthayantyupādhyāya kimetadeva | asmābhirāgacchadbhirantarmārge hastipadaṃ dṛṣṭam | eṣa kathayati | hastinyā etatpadam | sā ca dakṣiṇakāṇā gurviṇī | adyaiva prasaviṣyati | kalabhakaṃ janayiṣyati | strī tatrābhirūḍhā | sāpi dakṣiṇakāṇā | gurviṇī | adyaiva prasaviṣyati | putraṃ janayiṣyati iti | ātreyaḥ pṛcchati satyam | satyamupādhyāya | kathametad jñāyate hastipadaṃ hastinyāḥ padamiti | sa kathayati upādhyāya vayaṃ rājakule saṃvṛddhāḥ kathaṃ na jānīmaḥ | hastipadaṃ parimaṇḍalaṃ hastinyāstu dīrgham | kathaṃ jñāyate dakṣiṇakāṇeti | vāmena pārśvena carantī gatā | kathaṃ jñāyate guviṇīti | paścimau pādau nipīḍayantī gatā | kathaṃ jñāyate'dyaiva prasaviṣyatīti | saśukraprasrāvaḥ kṛtaḥ | kathaṃ jñāyate kalabhakaṃ prasraviṣyatīti | bhūyasā dakṣiṇaṃpādamabhipīḍayantī gatā | kathaṃ jñāyate tatra strī abhirūḍheti | avatīrya pādayormadhye prasrāvaḥ kṛtāḥ | kathaṃ jñāyate sāpi dakṣiṇakāṇeti | vāmena pārśvena puṣpāṇyupacinvantī gacchati | kathaṃ jñāyate sāpi gurviṇīti | bhūyasā pārṣṇiṃ nipīḍayantī gatā | kathaṃ jñāyate'dyaiva prasaviṣyatīti | saśukraprasrāvaḥ kṛtaḥ | api tu yadyupādhyāyasya vimarṣaḥ sa sārtho'muṣminpradeśe tatra kañcinmāṇavaṃ preṣaya | tena māṇavaḥ preṣitaḥ | sarvaṃ tathaiva yathā jīvakena samākhyātam | ātreyo māṇavakānāmantrayate | māṇavakāḥ śrutaṃ vaḥ | upādhyāya śrutam | īdṛśo jīvakaḥ prājñaḥ |



jīvakena sarvaṃ śikṣitam | sthāpayitvā kapālamicinīṃ vidyām | yāvadanyatamaḥ puruṣaḥ kapālavyādhinā spṛṣṭa ātreyasakāśaṃ gataḥ kathayatyātreya mama cikitsāṃ kuru | sa kathayati | bhoḥ puruṣa adya tāvadgartāṃ khānaya gomayaṃ ca samupānaya | śvo'haṃ tava cikitsāṃ karomīti | jīvakena śrutam | sa tasya pṛṣṭhataḥ samanubaddhaḥ | bhoḥ puruṣa yat kiṃcidahaṃ śikṣe sarvaṃ tatsattvahitahetoḥ | mayā kapālamocanī na śikṣitā | sa tvaṃ samprati gupte sthāpaya | yathā tava karma kriyamāṇaṃ paśyāmīti | sa kathayati | tathā bhavatviti | sa tena pratiguptaṃ pradeśe sthāpitaḥ | tata ātreyeṇāgatya sa puruṣo gartāyāṃ nikhātaḥ | kapālamocanyā vidyayā kapālaṃ mocitam | sa taṃ prāṇakaṃ saṃdaṃśena grahītumārabdhaḥ | jīvakaḥ kathayatyupādhyāya mā sāhasaṃ kariṣyasi | adyaivāthaṃ kulaputraḥ kālaṃ kariṣyatīti | sa kathayati | jīvaka āgato'si | sa kathayati | upādhyāyāgato'ham | tatkathamayaṃ prāṇakairgrahītavyaḥ | upādhyāya saṃdaṃśaṃ tāpayitvā pṛṣṭhe spṛśaḥ | pādau saṃkocayiṣyati | tato'panayiṣyāsīti tena tathā kṛtam | svasthībhūtaḥ | ātreyaḥ kathayati | jīvaka parituṣṭo'haṃ snātvā'gaccha kapālamocanīṃ vidyāṃ dāsyāmīti | sa snātvā''gataḥ | tena tasya kapālamicanī vidyā dattā | uktañca | jīvakāsmākaṃ jīvikaiṣā na tvayeha viṣaye prayoktavyā | upādhyāya tathā bhavatu | jīvaka ātreyamupāmantrya puṣkarasāriṇo rājñaḥ sakāśaṃ gatvopāmaṃtrayati | mayā vaidyakaṃ śikṣitam | gacchāmīti | tena khalu samayena puṣkarasāriṇo rājñaḥ pāṇḍavā nāma khaṣā viruddhāḥ | sa kathayati | jīvaka mama pāṇḍavā nāma khaṣā viruddhāstāṃstāvat saṃnāmaya paścādyāsyasi | evamasmākaṃ lokayātrā kṛtā bhavati | yasmāttvaṃ prājñaḥ śaktaśceti | tena tasya pratijñātam | tatastena caturaṅgaṃ balakāyaṃ dattvā preṣitaḥ | tena te pāṇḍavāḥ khaṣāḥ sannāmitāḥ | vandigograhakarapratyāyāṃśca gṛhītvā svastitaḥ pratyāgataḥ yathānītaṃ ca rājñe upanāmitam | tena parituṣṭena tasyaivānumoditam | tenāpi ātreyāya dattam |



tato jīvako'nupūrveṇa bhadraṃkaraṃ nagaramanuprāptaḥ tatraiva varṣārātramavasthitam | tatra tena sarvabhūtarutaṃ nāmaśāstraṃ śikṣitam | sa bhadraṃkarānnagarātsaṃprasthitaḥ | anyatamaśca puruṣaḥ kāṣṭhabhāramādāya nagaraṃ praviśatyasthicarmāvaśeṣaḥ samantād gātreṇādharataḥ | sa jīvakena dṛṣṭa uktaśca | bhoḥ puruṣaḥ kena te īdṛśī samavasthā iti | sa kathayatyahamapi na jāne | api tu mayā caiṣa kāṣṭhabhārako gṛhīto bhavati | mama cedṛśī samavasthā iti | sa dāruparīkṣāyāṃ kṛtāvī | sa kathayati | bhoḥ puruṣa kimayaṃ kāṣṭhabhārakko vikrīyate | vikrīyate | kiyatā mūlyena | paṃcabhiḥ kārṣāpaṇaśataiḥ | tenāsau krītaḥ | tataḥ pratyavekṣatā sarvabhūtaprasādano nāma maṇirdṛṣṭaḥ | tasyedṛśaḥ prabhāvo yadā vyāghitasya purastāt sthāpyate tadā vyādhiryathābhūtā ca dṛśyate pradīpeneva gṛhagataṃ dravyam |



so'nupūrveṇa udumbarikāmanuprāptaḥ | tatrānyatama āḍhakamāpakaḥ puruṣaḥ | sa droṇaṃ māpayitvā'ḍhakena śirasi prahāraṃ dadāti | jīvakena dṛṣṭa uktaśca bhoḥ puruṣa kimarthamevaṃ karoṣi | śiro me atīva kaṇḍūyate | āgaccha paśyāmaḥ | tena tasya niṣadya śiro darśitam | tato jīvakena sarvabhūtaprasādako maṇistasya śirasi sthāpito yāvatpaśyati śatapadīm | tataḥ kathayati | bhoḥ puruṣa tava śirasi śatapadī tiṣṭhatīti | sa pādayornipatya kathayati cikitsāṃ me kuruṣveti | tena pratijñātam | jīvakaḥ saṃlakṣayati | upādhyāyasyaivopadeśena cikitsāmasya karomīti | sa tenoktaḥ bhoḥ puruṣādya gartaṃ khānaya pāṣi ca samupānaya cikitsāṃ kariṣyāmīti | sapādayornipatya prakrāntaḥ | jīvakenāpyaparasmindivase sa puruṣo garte nikhāte nikhātya kapālamocanayā vidyayā kapālaṃ mocayitvā taptena saṃdaṃśena śatapadī spṛṣṭā | tayā pādāḥ saṃkocitāḥ | tatastena saṃdaṃśena gṛhītvā kṣiptā | svasthībhṛtaḥ ḥ tena tasya paṃcakārṣāpaṇaśatāni dattāni | tenātreyāya preṣitāni |



tato jīvako rohītakamanuprāptaḥ | rohītake'nyatamasya gṛhapaterudyānaṃ puṣpaphalasalilasaṃpannam | sa tatrātīvādhyavasitaḥ kālaṃ kṛtvā tasminnevāmanuṣyakeṣupapannaḥ | tasya putro gṛhasvāmo saṃvṛttaḥ tena tasminnudyāne ārakṣakaḥ puruṣaḥ sthāpitaḥ | sa tenāmanuṣyakeṇa praghātitaḥ | dvitīyaḥ sthāpitaḥ | so'pi praghātitaḥ | tena gṛhapati putreṇa tadudyānamutsṛṣṭam | yāvadanyatara udārī manuṣyaḥ sarvavaidyapratyākhyātastadudyānaṃ gatvā rātriṃ vāsamupagataḥ | aho vata mā manuṣyakaḥ praghātayediti | tasminneva ca jīvako rātriṃ vāsamupagataḥ | yāvadasāvamanuṣyakastamudariṇamabhidravayitumārabdhaḥ | sa jalodaro rogo niṣkramya kathayati | mayā'yaṃ pūrvaṃ gṛhītaḥ | kimarthamenamabhidravasi | nāsti te kaścit chāgasaṭāyā dhūpaṃ dātā yena tvaṃ dvādaśayojanāni niṣpalāyeriti | so'pi kathayati | tavāpi nāsti kaścinmūlakabījamudaśvinā piṣṭā dātā yena tvaṃ khaṇḍaṃ khaṇḍaṃ niśīryethā iti | jīvakena sarvaṃ śrutam | sa kalyamevotthāya tasya gṛhapateḥ sakāśaṃ gataḥ | kathayati gṛhapate udyānaṃ puṣpaphalasalilasaṃpannaṃ kimarthamutsṛṣṭamiti | gṛhapatināsya yathāvṛttamārocitam | sa kathayati | gṛhapate chāgalasaṭāyā dhūpaṃ dehi | dvādaśayojanānyamanuṣyako niṣpalāyati | gṛhapatinā chāgalasaṭāyā dhūpo dattaḥ | amanuṣyako dvādaśayojanāni niṣpalāyitaḥ | tenāpi gṛhapatinā paṃcakārṣāpaṇaśātāni jīvakāya dattāni | tānyapi tenātreyāya preṣitāni |



tato jīvakena udarī pṛṣṭaḥ | bhoḥ puruṣa kimarthaṃ tvamatrāmanuṣyakādhyuṣite udyāne tiṣṭhasīti | tenāsya yathāvṛttamārocitam | jīvakenābhihitam | mūlakabījamudaśvinā piṣṭvā piva | svastho bhaviṣyasīti | tena pītam | svasthībhūtaḥ | tenāpi puruṣeṇa paṃcakārṣāpaṇaśatāni jīvakāya dattāni | tānyapi tenātreyāya preṣitāni |



tato jīvako'nupūrveṇa mathurāmanuprāptaḥ | bahirmathurāyā vṛkṣamūle viśrāntaḥ | yāvanmallenamallo nihataḥ | tasyāntrāṇi parāvṛttāni | sa mṛta iti bahirniṣkāsyate | tasmiṃśca vṛkṣe gṛdhriṇīṃ sapotakā tiṣṭhati | sā taiḥ potakairucyate | amba māṃsaṃmanuprayaccheti | sā kathayati | putra kuto māṃsam | te kathayanti | amba eṣa mallo mallena nihataḥ kālagato nīyate | putra jīvako'tra vaidyarāja āgataḥ | sthānametadvidyate yadenaṃ svasthīkariṣyati | amba kenaiṣa svastho bhavati | yadyasya cūrṇairantraṇi spṛśyante | jīvakena sarvaṃ śrutam | tato'sāvutthāya mṛtasakāśaṃ gatvā pṛcchati bhavantaḥ kimetaditi | te kathayanti | mallena mallo nihataḥ | kālagataḥ | jīvakaḥ kathayati | sthāpayata | paśyāmi | taiḥ sthāpitam | tato jīvakena ca sarvabhūtaprasādakamaṇiḥ śirasi sthāpayitvā pratyavekṣitaḥ | yāvatpaśyatyantrāṇi vyākulīkṛtāni | tena nāḍikāyāṃ cūrṇaṃ prakṣipya mukhe vāyunā preritam | cūrṇenāntrāṇi spṛṣṭāni | svasthībhūtaḥ | tenāpi jīvakasya paṃcakārṣāpaṇaśatāni dattāni | tenāpyātreyāya preṣitāni |



mathurāyāmanyatamo gṛhapatiḥ | tasya patnī rūpayauvanasaṃpannā | sa tasyāmatyarthamadhyavasitaḥ kālagataḥ | tasyāmeva yonau kṛmiḥ prādurbhūtaḥ | sā tena sārdhaṃ paricārayati sa kālaṃ karoti | tatastayā sārdahṃ na kaścit paricārayati | tayā śrutaṃ jīvako vaidya ihāgata iti | sā tasya sakāśaṃ gatvā kathayati | jīvaka mama vyādhirasti | cikitsāṃ kuru | jīvakastāṃ dṛṣṭvā kathālāpaṃ ca śrutvā saṃraktaḥ kathayati | samayataḥ vikitsāṃ karomi yadi ca mayā sārdhaṃ paricārayasīti | sā kathayati | jihneti | sa kathayati | nāsti te'nyathā cikitsā | nāstyātmasamaṃ prema | tayā pratijñātam | tatastayātmanā nagnībhūtā yonidvāre māṃsapeśi dattā | tato'saukṛmistasyāṃ lagnaḥ | sa tena gihītvā kṣiptaḥ | svasthībhūtā | sā kāmarāgādhyavasitānimittamupadarśayati | sa karṇau pidhāya kathayati bhagini tvaṃ mama | tavaiṣā cikitseti mayaivaṃ kṛtamiti | tayā tasmai paṃcakārṣāpaṇaśatāni dattāni | tānyapi tenātreyāya preṣitāni |



tato jīvako'nupūrveṇa yamunātaṭamanuprāptaḥ | tena tatra manuṣakuṇapaṃ dṛṣṭvam | tasya matsyaiḥ pārṣṇipradeśaṃ snāyujālamākṛṣyate | so'kṣiṇī unmīlayati nimīlayati ca | jīvakena tatsarvamupalakṣitaṃ yathā samdhibandhāyāḥ snāyugulphādayaḥ evamavasthitā iti |



so'nupūrveṇa vaiśālīṃ gataḥ | yāvanmallena mallasya talaprahāreṇākṣipelāṃkolaṃbhitaḥ | sa jīvakasya sakāśaṃ gataḥ | tena tasyāṃ parṣṇyāṃ snāyujālamākṛṣya praveśitam | tena tasya paṃcakārṣāpaṇaśatāni dattāni | tenābhayasya māturdattāni |



vaiśālyāmanyatamaḥ puruṣaḥ | tasya śatapadī karṇaṃ praviṣṭā | sā tatra prasūtā | saptaśatānyapatyānāṃ jātāni | sa karṇaśūlābhyāhato jīvakasya sakāśaṃ gataḥ | cikitsāṃ kuruṣveti | jīvakaḥ saṃlakṣayati | pūrvaṃ mayā upādhyāyopadeśena karma kṛtamidānīṃ svamatena karma kariṣyāmīti | netāsau puruṣo'bhihitaḥ | gaccha bhoḥ puruṣa patramaṇḍapaṃ kārayata | nīlairvastrairveṣṭayitvāsyādhastādbherīṃ sthāpaya | bhūmiṃ ca tāpaya iti | tena yathā saṃdiṣṭam | sarvamanuṣṭhitam | tao jīvakena taṃ puruṣaṃ bhūmau nipātayitvā sā bhūmirudakena siktā | tato bherī parāhatā | śatapadī prāvṛṭ kāla iti kṛtvā niṣkrāntā | tato jīvakena karṇamūle māṃsapeśī sthāpitā | sā punaḥ praviśyāpatyāni gṛhītvā nirgatā | sahāpatyairmāṃsapeśyāṃ saktā | tato jīvakena sā māṃsapeśīcchoritā | sa puruṣaḥ svasthībhūtaḥ | tena pañcakārṣāpaṇaśatāni dattāni | tānyapi tenābhayasya māturdattāni |



so'nupūrveṇa rājagṛhaṃ gataḥ | rājñā bimbisāreṇa śrutam yathā jīvaka āgata iti | tenājātaśatroḥ kumārasyājñā dattā putra bhrātā te āgacchati pratyudgamako gaccheti | sa pratyudgataḥ | jīvakena śrutam yathā ajātaśatruḥ kumāraḥ pratyudgacchatīti | sa saṃlakṣayati yadyahamasya pratyudgamanaṃ svīkariṣyāmaiti yadā rājā bhaviṣyati tadānarthaṃ me kariṣyatīti | sa parāvṛttyānyena dvāreṇa praviṣṭaḥ | apareṇa samayena jīvako mahājanakāyaparivṛto vyākṣiptacitto gacchati | tāvadanyataro brāhmaṇo'kṣirogārto jīvakasya sakāśaṃ gataḥ | bhaiṣajyaṃ me vyapadiśeti | tena sañjātāmaṣeṇoktaḥ | bhasmanā pūraya iti | tena ṛjukena bhasmanā pūritam | svasthībhūtaḥ |



aparasyāpyakṣirogaḥ | sa jīvaka sakāśaṃ sṃprasthitaḥ | tena brāhmaṇena dṛṣṭaḥ pṛṣṭaśca | bho puruṣa kka gacchasīti | tena yathābhūtamākhyātam | sa kathayati | kiṃ te jīvakena yattena mamopadiṣṭaṃ tatkuruṣveti | śraddadhāno'sau | tena bhasmanāpūrite andhībhūtaḥ |



apareṇasamayena rājño bimbisārasya mūrdhni piṭako jātaḥ | tenāmātyānāmājñā dattā | bhavanta āhūyatāṃ vaidya iti | amātyairāhūtaḥ | rājñābhihitaḥ | bhavanto murdhni piṭako jātaḥ | cikitsāṃ kuruṣveti | te kathayanti | deva jīvake mahāvaidye'va tiṣṭhamāne kathaṃ vayaṃ kariṣyāmaḥ | rājā kathayatyāhūyatāṃ bhavanto jīvakaḥ | tairāhūtaḥ | rājā kathayati | jīvaka cikitsāṃ kuruṣveti | jīvakaḥ kathayati | deva samayataḥ karomi yadyahameva devaṃ snapayāmi | evaṃ kuru | tato jīvakenāmalakaṃ dadatā pācanīyāni dravyāṇi dattāni | pañca ca ghaṭaśatāni pācanīryaidravyairbhāvitāni | yadā pakvaḥ tadā pracchannaṃ kṣureṇa spṛṣṭaḥ sphuṭitaḥ tato rohaṇīyāni dravyāni dattāni | pañcaghaṭaśatāni rohaṇīyairdravyairbhāvitāni | tadvraṇaṃ rūḍhaṃ samacchavi samaromaṃ saṃvṛttam | rājā snātamātraḥ kathayati | jīvaka cikitsṃ kuruṣveti | sa kathayati | deva bhuṃkṣva | tāvadrājñā bhuktam | jīvaka cikitsāṃ kuru | deva kṛtā | sa tadante pāṇinā parāmārṣṭi | na saṃjānīte katarasminpredeśe vraṇamiti | ādarśaṃ gṛhītvā vyavalokayati tathāpi na paśyati | devīṃ pṛcchati | sāpi na sañjānīte katarasminpradeśe vraṇamāsīditi | rājā paraṃ vismayamāpannaḥ āmatyānāṃ kathayati | bhavanto jīvakasya vaidyarājābhiṣekaṃ kuruteti | so'ndhaḥ puruṣaḥ kathayati | deva kiṃ putrasnehādasyābhiṣekaḥ kriyate | āhosvidvaidyavaicakṣaṇyāditi | sa kathayati | vaidyavaicakṣaṇyāt | yadyevamahamevānenāndhīkṛtaḥ | jīvakaḥ kathayati | bhoḥ puruṣa tavāhaṃ darśanamapi na samanupaśyāmi kutaḥ svasthīkariṣyāmi | sa kathayati | satyametadapitu yasya tvayopadeśaḥ kṛtastena mamopadiṣṭam | kimupadiṣṭam | amukam | jīvakaḥ kathayati | tasyānyodhātuḥ | tavāpyanyaḥ | idānīmidaṃ cedaṃ ca kuru | svasthī bhaviṣyasīti | tena kṛtam | svasthībhūtaḥ | kathayati | deva kriyatāmasya vaidyarājābhiṣeka iti | sa hastiskandhābhirūḍho mahatā śrīsamudayena vaidyarājye'bhiṣiktaḥ |



rājagṛhe'nyatamo gṛhapatirgulmavyādhinā spṛṣṭaḥ | sarvavaidyapratyākhyātaḥ | sa saṃlakṣayati | jīvakasya sakāśaṃ gacchāmīti | yadi cikitsāṃ kariṣyatyatīva kuśalaṃ nocedātmānaṃ ghātayiṣyāmīti | sa jīvakasakāśaṃ gataḥ | jīvaka cikitsāṃ me kuru | sa kathayati | bhoḥ puruṣa durlabhāni tava bhaiṣajyānīti | sa saṃlakṣayati | jīvakenāpyahaṃ pratyākhyātaḥ | kimatra prāptakāla ātmānaṃ ghātayiṣyāmīti | śmaśānaṃ gataḥ | tatra citāyāṃ jvalantyāṃ babhrunakulaścandanagodhā ca yudhyamānau patitau | tena kṣudhārtena tāvabhāvapi bhakṣitau | devaśca vṛṣṭaḥ | śmaśānātpragharattaccitodakaṃ pītam | śmaśānasya nātidūre gokulam | tatra gatvā kodravodanaṃ mathitaṃ ca pītam | gulmaḥ sphuṭitaḥ | ūrdhamadhaśca virikto yathā paurāṇaḥ saṃvṛttaḥ |



apareṇa samayena vaidehayā guhyapradeśe piṭake jātaḥ | tayā rājñe niveditam | rājñā jīvako'bhihitaḥ | aparamātuścikitsāṃ kuruṣveti | tena pratijñātam | tataḥ saktūna piṇḍīkṛtya dhātryā dattāḥ | asyāntike niṣādayitavyeti | tayā sā niṣāditā | jīvakena saktupiṇḍaṃ dṛṣṭvā saṃlakṣitaḥ | amuṣminpradeśe iti | tataḥ pācanīyāni dravyāṇi dattāni | pakvaṃ jñātvā saktupiṇḍamadhye śastrakaṃ prakṣipya ghātryābhihitā | asyānte īṣanniṣādayitavyā devī | niṣadyākāśe dhārayitavyeti | tayā tathā kṛtam | śastrasaṃpātasamakālameva piṭakaḥ sphuṭitaḥ | tato rohaṇīyadravyaparibhāvitena kaṣāyāmbhasā śocitaḥ | rohaṇīyāṇi dravyāṇi dattāni | svasthībhūtā | jīvako rājñaḥ sakāśaṃ gataḥ | rājā kathayati | jīvaka kṛtā te'paramātuścikitsā | deva kṛtā | mā te vinagnā dṛṣṭā | deva na dṛṣṭā | kathaṃ kṛtā | tena yathā vṛttamārocitam | rājā paraṃ vismayamāpannaḥ | tenāmātyā uktāḥ | dvirapi jīvakasya vaidyarājābhiṣekaṃ kurutheti | yo'sau gulmī puruṣo jīvakenābhihito durlabhāni bhaiṣajyānīti sa kathayati | deva kiṃ putrasnehādasyābhiṣekaḥ kriyate | āhosvidvaidyavaicakṣaṇyāt | vaidyavaicakṣaṇyāt | yadyevamahamanena na svasthīkṛtaḥ | jīvakaḥ kathayati | bhoḥ puruṣa na matyā tava cikitsā kṛtā | api tu mayoktaṃ durlabhāni te bhaiṣajyānīti | sa kathayati | kīdṛśāni mama bhaiṣajyānīti | jīvakaḥ kathayati | yadi kṛṣṇacaturdaśyāmakapiṇḍalaḥ puruṣaḥ kālaṃ karoti | tasya śmaśāne dhmāpyamānasya babhrunakulaścandanagodhā ca citāyāṃ patitaḥ | tau tvaṃ bhakṣayasi | mahendro devo varṣati | śmaśānācca pragharitaṃ codakaṃ pivasi | tataḥ kodravodanaṃ bhuṃkṣe mathitaṃ ca pivasi evaṃ tvaṃ svastho bhavasyetanmatvā mayoktaṃ durlabhāni te bhaiṣajyānīti | sa kathayati sādhu suṣṭhuparijñātam | etadeva mayopayuktam | tato'bhiprasannaḥ kathayati | deva śakyo'sya vaidyarājābhiṣekaḥ | abhiṣicyatāmiti | dvirapi vaidyarājye'bhiṣiktam |



yadā ajātaśatruṇā devadatta-kalyāṇamitravigrāhitena pitā dhārmiko dharmarājo jīvitādvyaparopitaḥ tadāsya gulmarogaḥ prādurbhūtaḥ | tena vaidyānāmājñā dattā | cikitsāṃ kuruṣveti | te kathayanti | deva jīvako'nuttaro vaidyarājo devasya bhrātā | tasmin sthite kā śaktirasmākaṃ cikitsāṃ kartumiti | tenāmātyānāmājñā dattā | āhūyatāṃ bhavanto jīvaka iti | tairāhūtaḥ | jīvaka gulmarogo me prādurbhūtaḥ | cikitsāṃ kuruṣveti | deva karomi | sa saṃlakṣayati | dvābhyāṃ kāraṇābhyāṃ gulmo bhidyate | atyantaharṣeṇa vā atyantaroṣeṇa vā | tadayaṃ pāpakārī sattvaḥ | kuto'syātyantaharṣaḥ | sarvathā roṣayitavya iti viditvā kathayati deva samayena cikitsāṃ karomi | yadyudāyibhadrasya kumārasya māṃsaṃ paribhuṃkṣveti | śrutvā rājā ruṣitaḥ kathayati | śobhanam | mayā pitā jīvitādvyaparopitaḥ | tvamapyudāyibhadraṃ jīvitād vyaparopaya | ahamapi svayameva rogeṇa kālaṃ kariṣyāmi | tvamapi rājā bhaviṣyasīti | sa kathayati | deva eṣā cikitsā | na śakyamanyathā svasthena bhavitumiti | nāstyātmasamaṃ prema | tenābhyupagatam | tato jīvakena udāyibhadraḥ kumāraḥ sarvālaṅkāravibhūṣitaḥ kṛtvā rājña upanāmitaḥ | deva ayamudāyibhadraḥ | kumāraḥ sunirīkṣitamenaṃ kuru | na bhūyo drakṣyasīti | tatastenopadarśya gṛhaṃ nītvā sthāpitaḥ | tato jīvako māṃsārthī śītavanaṃ śmaśānaṃ gataḥ | aśūnyaṃ ca śītavanaṃ śmaśānaṃ mṛtakuṇapena | tatastena kuṇapamāṃsaṃ gṛhītvopakaraṇaviśeṣaiḥ sādhayitvā bhojanakāle rājña upanāmitam | tato rājā ajātaśatruḥ māṃsaśarāvaṃ gṛhītvā bhakṣayiṣyāmīti jīvakenācchidya kapole prahāro dattaḥ | pāpaḥ kārin tvayā pitā dhārmiko dharma rājo jīvitād vyaparopitaḥ | idānīṃ putramāṃsamapi bhakṣayasīti | sa ruṣitaḥ kathayati | yadyevaṃ kimarthaṃ praghātitaḥ | saṃjātāmarṣasya cāsya gulmaḥ sphuṭitaḥ | ūrdhvamadhaśca viriktaḥ sa rudhira evaṃ mukhenāgataḥ | yaṃ dṛṣṭvā mūrcchitaḥ pṛthivyāḥ patitaḥ | tato jalābhiṣekapratyāgataprāṇaṃ snapayitvā sāṃpreyabhojanaṃ dattam | yathā paurāṇaḥ saṃvṛttaḥ | tato jīvaka udāyibhadraṃ kumāraṃ sarvālaṃkāravibhūṣitamādāya rājñaḥ sakāśamupasaṃkrāntaḥ | pādayornipatya kathayati | deva ayamudāyibhadraḥ kumāro na śakyaṃ mayā kuntapipīlakamapi prāṇinaṃ jīvaitād vyaparopayituṃ prāgeva kumāram | api tvanenopāyena cikitseti mayopāyasaṃvidhānaṃ kṛtamiti| rājā paraṃ vismayamupagataḥ | tenāmātyānāmājñā dattā | jīvakasya vaidyarājābhiṣekaṃ kuruṣveti | amātyairhastiskandhābhirūḍho mahatā śrīsamudayena trirapi vaidyarājābhiṣekeṇābhiṣiktaḥ |



tato jīvakasya mada utpannaḥ | na mayā samaḥ kaścidvaidyo'sti | ahaṃ kāyacikitsakānāmagraḥ | bhagavānapi cittacikitsakānāmagra iti | so'pareṇa samayena bhagavatsakāśamupasaṃkrāntaḥ | sa madāvalepena satyāni na paśyati | bhagavān saṃlakṣayati | jīvako vaidyarāja āhṛtakuśalamūlaḥ kimarthaṃ satyāni na paśyati | madāvalepāt | madāpanayo'sya kartavya iti | tatra bhagavān jīvakaṃ vaidyarājamāmantrayate | dṛṣṭaste jīvaka himavatparvatarājaḥ no bhadanta | gṛhāṇa tathāgatasya cīvarakarṇakaḥ | tena gṛhītam | atha bhagavān jīvakaṃ vaidyarājamādāya yena himavān parvatarājastenopasaṃkrāntaḥ | tatra nānāvidyauṣadhayo dīpavajjvalanti | bhagavān jīvakaṃ vaidyarājamidamavocat | gṛhāṇa jīvaka yathābhipretā auṣadhīḥ | bhagavan (bibhemi) | tatra bhagavān yakṣaṃ vajrapāṇimāmantrayate | gacca vajrapāṇe jīvakasyārakṣāṃ kuru | sa gatastena nānāvidhā auṣadhayo gṛhītāḥ | bhagavān kathayati | jīvaka kiṃ nāmeyamoṣadhiḥ | sa kathayati | bhagavannamukā | anena vidhānenāmukasya vyādherupaśamanīti | iyamapyamukā | amukasya vyādheḥ praśamanīti | aparāsāṃ nāmāni na jānīte | yāṃ na jānīte tāṃ bhagavān kathayati | jīvaka iyamamukā | amukena vidhānenāmukasya vyādheḥ praśamanī | iyamapyamukasyeti | jīvakaḥ kathayati | vaidyakamapi bhagavān jānīta iti | tatra bhagavān jīvakaṃ vaidyarājamāmantrayate | caturbhijīvakāṅgaiḥ samanvāgato bhiṣak śalyāhartā rājārhaśca bhavati rājayogyaśca rājāṅgatve ca saṃkhyāṃ gacchati | katamaiścaturbhiriha bhiṣak śalyāhartā | abādhakuśalobhavati | abādhasamutthānakuśalaśca | utpannasyābādhasya prahānakuśalaḥ | prahīṇasyāyatyāmanutpādakuśalaḥ | kathamābādhakuśalo bhavati | iha bhiṣak śalyāhartābādhaṃ jānātyayamābādha evaṃ rūpaścaivaṃ rūpaścetyevamābādhakuśalo bhavati | kathamābādhasamutthānakuśalo bhavati | iha bhiṣak śalyāhartābādhaṃ jānātyayamābādho vātasamuttho vā pittasamuttho vā śleṣmasamuttho vātmopakramiko vā paropakramiko vā sāṃnipātiko vā ṛtupariṇāmiko vetyemābādhasamutthānakuśalo bhavati | kathamutpannasyābādhasya prahāṇakuśalo bhavati | iha bhiṣak śalyāhartābādhaṃ jānātyayamābādho'ñjanena vā pratyañjanena vā vamanena vā virecanena bordhvavirecanena bādhovirecanena vā nastakarmaṇā vā dhūpadānena vā svedaparikarmaṇā vā prahāsyatītyevamutpannasyābādhasya prahānakuśalo bhavati | kathaṃ prahīṇasyābādhasyāyatyāmanutpādakuśalo bhavati | iha bhiṣak śalyāhartābādhaṃ jānātyayamābādha evaṃrūpābhiścaivaṃ rūpābhiśca sāṃpreyābhiḥ kriyābhiḥ kriyamāṇābhiḥ prahīṇa āyatyāṃ notpatsyata ityevaṃ prahīṇasyābādhasyāyatyāmanutpāda kuśalo bhavati | evaṃ caturbhiraṅgaiḥ samanvāgato bhiṣak śalyāhartā rājārhaśca bhavati rājayogyaśca rājāṅgatve ca saṃkhyāṃ gacchati | evameva caturaṅgaiḥ samanvāgatastathāgato'rhan samyak saṃbuddho'nuttaro bhisak śalyāhartā ityucyate | katamaiścaturbhiḥ | iha jīvaka tathāgato'rhansamyak saṃbuddhaḥ | idaṃ duḥkhamāryasatyamiti yathābhūtaṃ prajānāti | idaṃ duḥkhasamudayamidaṃ duḥkhanirodhaṃ idaṃ duḥkhanirodhagāminī pratipadāryasatyamiti yathābhūtaṃ prajānāti | na khalu jīvaka bhiṣak śalyāhartā jātimūlakānāṃ duḥkhānāṃ prahāṇāya bhaiṣajyaṃ jānāti | nāpi jarāvyādhimaraṇaśokaparidevanaduḥkhadaurmanasyopāyā samūlakānāṃduḥkhānāṃ prahāṇāya bhaiṣajyaṃ jānāti | tathāgatastu jīvaka jātimūlakānāṃ duḥkhānāṃ prahāṇāya bhaiṣajyaṃ jānāti | jarāvyādhimaraṇaśokaparidevanaduḥkhadaurmanasyopāyāsamūlakānāṃ duḥkhānāṃ prahāṇāya bhaiṣajyaṃ jānāti| tasmāttathāgato'rhansamyaksaṃbuddho'nuttaro bhiṣak śalyāhartetyucyate | asmin khalu dharmaparyāye bhāsyamāṇo jīvakasya kumārabhṛtyasya virajo vigatamalaṃ dharmeṣu dharmacakṣurutpannam | atha jīvakaḥ kumārabhṛto dṛṣṭadharmā prāptadharmā viditadharmā paryavagāḍhadharmā tīrṇakāṃkṣastīrṇavicikitso'parapratyayo'nanyaneyaḥ śāstuḥ śāsane dharmeṣu vaiśāradyaprāptaḥ utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat | abhikrānto'haṃ bhadantābhikrāntaḥ | eṣo'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ copāsakaṃ ca māṃ dhārayādyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇagatamabhiprasannam | atha jīvako vaidyarājo bhagavat pādau śirasā vanditvā bhagavato'ntikāt prakāntaḥ |



himavānparvatarājo himasaṃyogānnityaṃ śītalo bhagavataḥ sābhiṣyandaṃ glānamutpannam | jīvako vaidyarājaḥ saṃlakṣayati | svayamevāhaṃ bhagavata upasthānaṃ karomi tadyathā rājñaścakravartina iti | tato jīvakena dvātriṃśadutpalāni sraṃsanīyairdraivyairbhāvayitvā bhagavate dattāni | jighratu bhagavānetānīti | bhagavatāghrātāni | dvātriṃśadevotthānāni labdhāni | tato bhagavantaṃ pṛcchati | kaścit bhagavān samyagvirikta iti | bhagavānāha | santi jīvaka te doṣāḥ | ye cyutā na srutāḥ santi | srutāḥ na cyutāḥ santi | srutāścuyutāśca santi | naiva srutā na cyutā iti | jīvakaḥ kathayati bhagavan yadyevaṃ guḍaharītakīṃ bhakṣaya | maṇḍānupūrvīṃ ca kuruṣveti | bhagavatā tathākṛtam | svastho jātaḥ |



ācaritaṃ jīvakasya yasya kasyacidrājño vā rājamātrasya vā cikitsāṃ karoti sa tasmai grāmaṃ vā grāmavaraṃ vā prayacchati | yāvadapareṇa samayena jīvakena videharājasya vikitsā kṛtā | tena tasmai śatasahasramūlyaṃ vṛhatikāprāvaraṇaṃ dattam | sa tamādāya yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekānte niṣaṇṇo jīvakaḥ kumārabhṛpto bhagavantamidamavocat | ācaritaṃ bhadanta mama yasya rājño vā rājamātrasma vā cikitsāṃ karomi sa me grāmaṃ vā grāmavaraṃ vānuprayacchati | tanmayā videharājasya cikitsā kṛtā | tena me śatasahasramūlyaṃ vṛhatikāprāvaraṇaṃ dattam | tadahaṃ bhagavate'nuprayacchāmi | tadbhagavānpratigṛhṇātvanukampāmupādāyet | pratigṛhṇāti bhagavān jīvakasya kumārabhṛtasyāntikācchatasahasramūlyaṃ vṛhatikāprāvaraṇam | tena khalu samayenāyuṣmānānando bhagavataḥ pṛṣṭhataḥ sthito'bhūd vyajanaṃ gṛhītvā bhagavantaṃ vījayan | tatra bhagavānāyuṣmantamānandamāmantrayate | gṛhāṇānanda śatasahasramūlyaṃ vṛhatikāprāvaraṇaṃ mamārthāya śastralūnaṃ kuruṣveti | tata āyuṣmānānando gṛhītvā vistīrṇāvakāśaṃ pṛthivīpradeśaṃ gatvā māpayitumārabdhaḥ | paśyati bahūni cīvarāṇi sampadyante | tatastena bhagavatastricīvaraṃ kṛtamātmanaḥ sāntarottaramayuṣmataśca rāhulasya kusūlakaḥ | taṃ khalu varṣāvāsaṃ bhagavataḥ pañcapaṭaśatāni saṃpannāni | bhikṣusaṃghasya cānekāni | bhikṣavo na jānīte kathaṃ pratipattavyamiti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmi | bhikṣurbhirgṛhapaticīvarakāṇi śastralūnāni durvarṇīkṛtya dhārayitavyāni |



ācaritaṃ rājño bimbisārasya bhikṣuṃ vā bhikṣuṇīṃ vā dṛṣṭvā hastistaskandhādavatīrya pādābhivandanaṃ karoti | so'pareṇa samayena hastinamabhiruhya bhagavataḥ pādābhivandakaḥ saṃprasthitaḥ | yāvatpraśyatyantarmārge ājīvakam | sa tasya jātasaṃbhramo hastiskandhādavatīrya pādayornipatitaḥ | tatra ye aśrāddhāste saṃlakṣayanti | na kevalaṃ devo bhikṣuṣvevābhiprasannaḥ | ājīvakeṣvapi abhiprasanna iti | ye tu śrāddhaste saṃlakṣayanti | nūnaṃ devo bhikṣuriti kṛtvā sasaṃbhramo'sya hastiskandhādavatīrya pādayornipatita iti | te sandigdhamanaso rājānamūcuḥ | kasya devena vandanā kṛtā | bhagavataḥ śrāvakasya | deva ājīvaka eṣa na bhagavataḥ śrāvakaḥ | atha rājño bimbisārasyaitadabhavat | etadeva me karaṇīyaṃ bhavatviti | sa yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇo rājā māgadhaḥ śreṇyo bimbisāraḥ bhagavantamidamavocat | ācaritaṃ mama bhadanta bhikṣuṃ vā bhikṣuṇīṃ vā dṛṣṭvā hastiskandhādavatīrya tasya pādābhivandanāṃ kartum | tadahaṃ saṃjātasaṃbhramo hastskandhadavatīrya bhikṣuriti kṛtvā ājīvakasya pādayornipatitaḥ | aho vata bhagavannāryakāṇāṃ cīvarakeṣu kiṃciccihna prajñāpayedanukampā mupādāyeti | adhivāsayati bhagavān rājño bimbisārasya tūṣṇīṃ bhāvena | atha rājā bimbisāro bhagavatastūṣṇīṃbhāvenādhivāsānāṃ viditvā bhagavataḥ pādau śirasā vanditvā prakrāntaḥ | tatra bhagavān bhikṣūnāmantrayate sma | haṃbho bhikṣavaḥ sa ājīva upahataśca yena dṛṣṭasatyasyāntikādvandanā svīkṛteti |



tena khalu samayenāyuṣmānānando bhagavataḥ pṛṣṭhataḥ sthito'bhūd vyajanaṃ gṛhītvā bhagavantaṃ vījayan | tatra bhagavānāyuṣmantamānandamāmantrayate | dṛṣṭaste ānanda vaidehakaḥ parvataḥ | no bhadantaḥ | gṛhāṇa tathāgatasya cīvarakarṇakam | tena gṛhītam | atha bhagavān tata eva ṛdhyā upari vihāyasā prakrāntaḥ | rājagṛhe'ntarhito vaidehake parvate prātiṣṭhata | tena khalu samayena māgadhakānāṃ manusyāṇāṃ kṣetrāṇi samāni samīpacivārāṇi āvalīvinibaddhāni bhaktiracanāviśeṣavicitrāṇi dṛṣṭvā ca punarāyuṣmantamānandamāmantrayate | dṛṣṭāni te ānanda etāni kṣetrāṇi samāni samopacivarāṇyāvalīnibaddhāni bhaktiracanāviśeṣavicitrāṇi | dṛṣṭāni bhadanta | tasmādānanda anenākāreṇa bhikṣubhiścīvarāṇi chittvā setavyāni | sthavirānandena bhikṣūṇāmārocitam | yuṣmābhiranenākāreṇa cīvarakāṇi pāṭayitvā setavyānīti | bhikṣavaḥ pāṭayitvā cīvarāṇi setumārabdhāḥ ekena pārśvena patramukhāni pātayanti | na śobhante | āyuṣmānānandaḥ saṃlakṣayati | kiṃ cāpi bhagavatā nānujñātam | sthānametadvidyate yadetadeva pratyayaṃ kṛtvā anujñāsyatīti | tenobhayapārśvayoḥ patramukhāni dattāni | tathāpyanupātaṃ vinā na śobhate ityanupāto dattaḥ | tataḥ kṛtaniścitaṃ bhagavata upanāmitam | bhagavānāha | sādhu sādhvānanda yanmayā nānujñātaṃ tattvayā vijñātam | tasmādanujānāmi | bhikṣubhiranenākāreṇa cīvarāṇi chittvā setavyāni | bhikṣava ekaikaṃ cīvaraṃ chittvā syūtvā dhāvayituṃ pravṛttāḥ avaśiṣṭānyacchinnāni |



tato bhagavānmagadheṣu janapadeṣu cārikāṃ carannāṭavikāmanuprāptaḥ | āṭavikāyāṃ viharatyagrāṭavike dāve | āṭavikā nadīsamīpasaṃyogācchītalā pravātā ca | bhagavatā prathame yāme antarvāsaḥ prāvṛtaḥ | madhyame yāme uttarāsaṅgaḥ | paścime yāme āyuṣmantamānandamāmantrayate | anuprayaccha me ānanda saṃghāṭīmiti | tata āyuṣmatānandena hastau prakṣālya bhagavata upariṣṭāddattā saṃghāṭī | sā rātrirbhagavatā tricīvareṇāti nāmitā | tataḥ prabhātāyāṃ rajanyāṃ saṃlakṣayati | ye kecilloke sukumārakāḥ sukhaiṣiṇaḥ ahaṃ teṣāmagraḥ | tadahaḥ śaknomi tricīvareṇa yāpayituṃ kiṃ punarme śrāvakā iti viditvā bhikṣūnāmantrayatesma | tasmāttarhi bhikṣavo bhikṣubhiśchinnaṃ tricīvaraṃ dhārayitavyamiti |



uktaṃ bhagavatā chinnaṃ tricīvaraṃ dhārayitavyamiti | anyatamasya bhikṣostricīvaraṃ nāsti | tasya namataṃ saṃpannam | sa tacchettumārabdhaḥ | bhagavāṃśca taṃ pradeśamanuprāptaḥ pṛcchati | bhikṣo kimidam | uktaṃ bhadanta bhagavatā bhikṣuṇā chinnaṃ tricīvaraṃ dhārayitavyamiti | mam tṛtīyaṃ cīvaraṃ nāsti | paryeṣamāṇasya me idaṃ namataṃ sampannam | chittvā cīvaraṃ karomi | naitad bhikṣo chedanārhamapi tvāsīvakārham | sīvakaṃ kṛtvā dhāraya | ityuktvā prakrāntaḥ | bhikṣusaṃghaṃ sannipātya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣūnāmantrayate sma | amukasya bhikṣoścīvaraṃ nāstīti namataṃ chedayatīti | tasmāttarhi bhikṣavaḥ pañcāchedyāni | sarvaṃ namataṃ | sarvaṃ prāvārakaṃ | sarvaṃ kocavaṃ | sarvaṃ lelohitaṃ | sarvaṃ sthūlakambalañceti | āsīvakāṃstu dattvā dhārayitavyam |



śrāvastyāṃ nidānam



rājñaḥ prasenajitaḥ kosalasya mṛgāro nāma agrāmātyaḥ | tena sadṛśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | evaṃ yāvatsapta putrā jātāḥ | tatra ṣaṇāṃ yathābhipretavyavastham | tena nāmāni vyavasthāpitāni | yastu kanīyāṃstasya viśākha iti nāmadheyaṃ vyavasthāpitam | yāvanmṛgārasya patnī kālagatā | tena ṣaṇṇāṃ putrāṇāṃ niveśaḥ kṛtaḥ | te svakasvakābhiḥ patnībhiḥ sārdhaṃ maṇḍanaparamā vyavasthitāḥ | gṛhakāryaṃ na cintayanti | mṛgāro gṛhapatiḥ kare kapolaṃ dattvā cintāparo vyavasthitaḥ | tasya sapremako brāhmaṇa āgataḥ | sa tena cintāparo dṛṣṭaḥ | sa kathayati | gṛhapate kimasi cintāparaḥ | mamāmī putrāḥ svakasvakābhiḥ patnībhiḥ sārdhaṃ maṇḍanaparamā vyavasthitāḥ | gṛhakāryaṃ na cintayanti | gṛhamavasādaṃ gamiṣyatīti | sa kathayati | viśākhasya kasmānniveśo na kriyate | ko jānīyātkadācitso'pi pāpataro bhavet | etadapi na jñāyate kadācicchobhanataro bhavet | yadi te'numataṃ samanveṣayāmi dārikām | evaṃ kuru | sa gaveṣamāṇo'nupūrveṇa campāmanuprāptaḥ |



campāyāṃ balamitro nāma gṛhapatiḥ | tasya viśākhā nāma duhitā rūpayauvanavatī nayavinayasaṃpannā paṇḍitā paṭupracārā | sā yathābhipretamanoharābhirdārikābhiḥ sārdhamudyānabhūmiṃ saṃprasthitā | sa ca brāhmaṇastaṃ pradeśamāgataḥ | tena sā dārikā dṛṣṭā | sa saṃlakṣayati | āsāmeva tāvatparīkṣā kartavyeti | sa ca āsāmavadhānatatparo mandagatipracāratayā pṛṣṭhato'nubaddhaḥ | prāyo nāryaścalatsvabhāvāḥ | tāsāṃ kācid dhāvati kācidutpatati kācinnipatati kācid hasati kācid gātravikṣepaṃ karoti kācid gāyati | imāni cānyāni ca durvṛttaceṣṭitāni kurvanti | sā tu vinayasaṃpannā mandagatipracārā tābhiḥ sārdhaṃ gacchati | yāvadudyānaṃ saṃprāptāstā dārikāḥ puṣkariṇyāstīre vastrāṇi sthāpayitvā sahasāvatīrya krīḍitumārabdhāḥ | sā tu yathā yathā pānīyamavatarati tathā tathā vastramutkṣipyāvatīrṇāṃ tathaiva śānteneryāpathā yathā yathā vyuttiṣṭhate tathā tathā vastramavatārayati | tata snātaprayatā ekasmin sthāne sthitā | tā dārikā ātmanā prathamato bhuktvā parijanaṃ pariveṣṭumārabdhāḥ | sāpi pūrvaṃ parijanaṃ pariveṣya paścādātmanā paribhuktumārabdhā | tato bhuktapītā udyānasukhamanubhūya saṃprasthitā | yāvadantamārge pānīyamuttartavyam tā dārikā upānahau chorayitvottīrṇāḥ | sā tu sopānatkaiva punaḥ saṃprasthitā | tāsāmārāmasaṃpraveśo jātaḥ | sā chatramādāya āmravanamatikrāntā | anyābhiśchatrāṇi coritāni | tato vātavarṣaṃ prādurbhūtam | tadā dārikā devakulaṃ praviśyāvasthitāḥ | sā tvabhyavakāśa eva | sa brahmaṇastasyāstādṛśalakṣaṇapracārān dṛṣṭvā tato jātakutūhalastāṃ dārikāṃ praṣṭumārabdhaḥ | dārike kasya tvam | balamitrasya duhitā | putri pṛcchāmi | tena kiñcittvayā kopaḥ karaṇīyaḥ | sā smitapūrvaṅgamā kathayati | tāta pṛccha | ko'tra kopaḥ | putri sarvā eva dārikā dhāvantya utpatantyo nipatantyo gātravikṣepaṃ kurvantya imāni cānyāni ca durvṛttaceṣṭitāni kaurvantyo gacchanti tvaṃ punarvinayasaṃpannā mandagatipracāratayā ābhiḥ sārdhamudyānaṃ gacchasīti | sā kathayati | sarvā dārikā matāpitrorvikreyaṃ dravyam | yadi mama utpatantyā nipatantyā vā hastaḥ pādo vā bhidyate ko māṃ prārthayate | natvahaṃ yāvajjīvameva mātāpitroḥ poṣyā bhaviṣyāmi | putri śobhanaṃ gatametat | idamaparaṃ pṛcchāmi | etā dārikā vastrāṇyekānte sthāpayitvā dvitīyavastrāviyuktāḥ sahasrāvatīrya krīḍitumārabdhāḥ | tvaṃ punaryathā yathā pānīyamavatarati tathā tathā vastramapanayasi | tāta hrīvyapatrāpyasampanno matṛgrāmaḥ | yadi māṃ kaścitpaśyatyapāvṛtāmayuktam | putri kastvāṃ tatra paśyati | tāta tvayaiva tāvadahaṃ dṛṣṭā syām | putri śobhanamotadapi gatam | idamaparaṃ pṛcchāmi | etā dārikāḥ pūrvamātmanā bhuktvā paścātparijanaṃ bhojayanti | tvaṃ punaḥ pūrvaṃ parijanaṃ bhojayitvā paścādātmanā bhuṃkṣe | tāta vayaṃ puṇyaphalopajīvinyaḥ | satatamevāsmākaṃ parva | etā kusthānaphalopajīvinyaḥ kadācitkarhicidudārabhojanaṃ labhante | putri śobhaname tadapi gatam | idamaparaṃ pṛcchāmi | sarvalokaḥ śuṣke upānahau dhārayanti | tvaṃ punaḥ udake | kimetat | tāta mūrkho lokaḥ | udaka eva upānahau dharayitavyau | yatkāraṇaṃ sthale sthāṇurdṛśyate kaṇṭakaḥ pāṣāṇaśarkaraḥ śuktiśakalikā śaṃkhasūke khaṇḍikā ca | jale tvete na dṛśyante | ato jala evopānahau dhārayitavyau na sthale | putri śobhanametadapi gatam | idamaparaṃ pṛcchāmi | etā dārikā ātape chatraṃ dhārayanti tvaṃ punarārāme vṛcchāyāyām | kātra yuktiḥ | tāta mūrkho lokaḥ | ārāma eva chatraṃ dhārayitavyam | yatkāraṇaṃ nityamārāmaḥ śākhāmṛgaiḥ pakṣibhirākīrṇaḥ | pakṣiṇa uccāraprasrāvaṃ kurvanti | asthikhaṇḍaṃ pātayanti | śākhāmṛgā uccāraprastāvaṃ kurvanti | ardhaparibhuktāni phalāni pātayanti | calasvabhāvatvāditaścāmutaśca śākhāntare saṃkrāmaṃ kurvanti | kāṣṭhakhaṇḍāni pātayanti | abhyavakāśe ca tannāsti | kadācitsyāttattu laghunipāti | ata ārāma eva chatraṃ dhārayitavyaṃ nābhyavakāśe | putri śobhanametadapi gatam | idamaparaṃ pṛcchāmi | etā dārikā vātavarṣe devakulaṃ pratiṣṭāstvaṃ punarabhyavakāśe sthitā | tāta abhyavakāśa eva sthātavyam | na devakulaṃ praveṣṭavyam | putri kātra yuktiḥ | tāta etāni śūnyadevakulāni | nityameva viṭavāta putradhūrtakairaśūnyāni | yadi mama praviṣṭāyā kaścidaṅgapratyaṅgāṇi parāmṛśati natvevaṃ mātāpitrorme ayaśasyatā bhavati | varamabhyavakāśe prāṇaviyogaḥ | na tveva śūnyadevakulapraveśaḥ |



tato'sau brāhmaṇastatpracārāvarjita janitasaumanasyo balamitrasya gṛhapaterniveśanaṃ praviśya kanyā pratilambhatṛṣṇayā sasaṃbhramaḥ svasti svastītyuvāca | gṛhaparijanaḥ kathayati | brāhmaṇa na tāvadbhikṣāvelā | kiṃ prārthayase | kanyābhikṣām | kasyārthāya | śrāvastyāṃ mṛgāro nāmāgrāmātyaḥ | tasya putro viśākho nāma | te kathayanti | sadṛśamasmākaṃ tatkulam | kiṃ tarhi | ativiprakṛṣṭo deśaḥ | sa kathayati | dūra eva dārikā dātavyā | kiṃ kāraṇam | yadi tāvatsukhitā bhavati śrutvā prāmodyamutpādayiṣyati | atha duḥkhitā dānamānasatkārakriyayā khedamāpadyate'rthāpacayaśca bhavati | te kathayanti | yadyevaṃ dattā bhavatu | tato brāhmaṇaḥ svastītyuktvā prakrānto'nupūrveṇa śrāvastīṃ gataḥ | mārgaśramaṃ prativinodya mṛgārāgrāmātyasya sakāśaṃ gataḥ | tato dārikāyā āhāravihāratāṃ ceṣṭāṃ rūpayauvanaśobhāṃ vaicakṣaṇyaṃ ca yathāvadākhyāya kathayati | mayā mahatā parikhedena nānādigdeśādhiṣṭhānān paryaṭitvā sā kṛcchreṇa pratilabdhā | gacchedānīṃ pariṇayeti | tato mṛgāreṇāgrāmātyena divasatithimuhūrtanakṣatrapratigrahaṃ kṛtvā campāmāgatya mahatā śrīsamudayena viśākhasya pariṇītā |



sā mātrā gamanadeśakāle śikṣyate | putri nityaṃ tvayā sūryācandramasau namasyau | agniḥ paricartavyaḥ | ādarśo nirmādayitavyaḥ | śuklāni vāsāṃsi prāvaritavyāni | grahītavyaṃ na dātavyam | vāṇī rakṣitavyā | na kasyacidutthāyāsanaṃ dātavyam | miṣṭaṃ bhoktavyam | sukhaṃ svaptavyam | niḥśreṇī baddhavyeti | tato mṛgāreṇa śrutam | sa saṃlakṣayati | iyaṃ dārikā mithyādṛṣṭirgrāhyate | ahamenāṃ mithyādarśane vivecya samyagdarśanaṃ grāhayiṣyāmīti viditvā tāmādāya saṃprasthitaḥ |



tato|syā mātā snehavyākulahṛdayā aśruvyākulekṣaṇā kaṇṭhe pariṣvajya sasvaraṃ rudantī kathayati | putri idaṃ te paścimaṃ darśanamiti | sātāmanusaṃjñāpayantī kathayati | amba pṛcchāmi | tāvatkiṃtvamatra jātāhosvijjñātigṛhe | (putri jñātigṛhe |) tattava gṛhamāhosvididam | idam | ahamapīha jātā | tatra mātā vaktavyam | saṃyogo niyataṃ viyogāntaḥ | tūṣṇīṃ bhava | kimarthaṃ rodiṣi |



tato mṛgāraḥ sthalena saṃprasthitaḥ | viśākhā svāminā sārdhaṃ svagṛhalabdhena ca parijanena nauyānena saṃprasthitā | tatra vaḍavā aciraprasūtā nāvamadhirohyate | kiśorakaḥ sthale khedamāpatsyatīti sā yatnenāpi nābhirohatīti kolāhalo jātaḥ | viśākhayā śrutam | sā kathayati | kimarthamayaṃ kolāhala iti | tairyathāvṛttamākhyātam | viśākhā kathayati | kiśorakaṃ pūrṇamabhirohayata svayamabhirokṣyatīti | taistathākṛtam | abhirūḍhā | tano mṛgāreṇa te pṛṣṭāḥ | kimarthaṃ cireṇa yūyamāgatāḥ | vaḍavā nāvaṃ nābhirohati | atha kathamabhirūḍhā | cāmpayikayā upāyasaṃvidhānamākhyātaṃ kiśorakaṃ pūrvamabhirohayata paṇḍitā cāmpayikā |



yāvadantarmārge sārthā rātriṃ vāsamupagatāḥ | mṛgārasya prāgbhāre śayyā prajñaptā | viśākhā dṛṣṭvā pṛcchati | kasyaiṣā śayyā | mṛgārasya | apanayata | kiṃ kāraṇam | yadi suptasya prāgbhāra upari nipatati niyatamavaṣṭabdhaḥ kālaṃ karoti | mama yāvajjīvamayaśasyam | īdṛśī dārikā pariṇītā yadantarmārga eva śvaśuraḥ kālagato gṛhamapi na saṃprāpta iti | tacca śayanāsanamapanītaṃ prāgbhāraśca patitaḥ | samantānmahājanakāyaḥ praghāvito gṛhapatiravaṣṭabdhaḥ iti | gṛhapatiḥ kathayati | bhavanto mā bibhīta | ihāhaṃ tiṣṭhāmi | śayyāṃ pratyavaikṣanta | apanītā śayyā | kena | viśākhayā | paṇḍitā | cāmpeyikā | punarapi jīrṇodyāne vāsamupagatāḥ | mṛgārasya śūnyadevakūle śayyā prajñaptā | viśākhayā dṛṣṭā | pṛcchati | kasyaiṣā śayyā | āryasya | apanayata | kiṃ kāraṇam | yadi devakulaṃ patati tato'vaṣṭabdhaḥ kālaṃ karoti | nanu me pūrvavadayaśasyam | sā cāpanītā | devakulaṃ ca patitam | mahājanakāyo pradhāvitaḥ pūrvavadyavatpaṇḍitā cāmpeyikā |



yāvadanupūrveṇa śrāvastīmanuprāptā | mārgaśrame prativinodite suhṛtsaṃbandhibāndhavajane ca preṣite viśākhā svakulānurūpaṃ gṛhe karma kāryate | mṛgārasya ṣat snuṣā vāreṇa vāraṃ gṛhajanasya bhaktaṃ sampādayanti | viśākhāpi tathaiva niyuktā | tvayāpi saptame divase vāraḥ kartavya iti | tasyā vāra āgamiṣyatīti | ye śvaśuraśvaśrūsvāmināṃ gandhā avaśiṣyante carpaṭikāṃ kṛtvā pratidivasaṃ śoṣayati |yān saktūn pratidinaṃ labhate tataḥ prasthāni viśākhā apanīya sthāpayati | pariśiṣṭaṃ ghṛtena modayati tatpramāṇā eva bhavanti | madyapānāgatastu śvovāro bhaviṣyatīti | yat svāmino nirmālyamātmanaśca tacchītale sthāpitam | yāvatprabhātāyāṃ rajanyāṃ karmakarāṇāmāmalakaṃ dattaṃ gandhaḥ puṣpāṇi bhojana madyaṃ ca | te parituṣṭāścireṇa vayaṃ purāṇagṛhapatipatnyā avalokitā iti | taistasmin divase dviguṇaṃ karma kṛtam | yāvanmṛgāraḥ kālavelāyāṃ karmāntānavalokayan paśyati prabhūtaṃ karma kṛtam | sa pṛcchati | kiṃ yuṣmābhirapare bhṛtakapuruṣā gṛhītāḥ | na | kenacit ko'tra yogo yenādya dviguṇaṃ karma kṛtam | te kathayanti | āryā yādṛśaṃ bhaktaṃ yādṛśaṃ karma | kimetat | tairyathāvṛttaṃ vistareṇa samākhyātam | mṛgāraputraiḥ svakasvakānāṃ patnyaḥ ārocitāḥ | tāḥ kathayanti | vayamapi gṛhādapahṛtya bhṛtakapuruṣāṇāṃ priyaṃ kuryāma | vayamapyāryasya yuṣmākaṃ bhṛtakapuruṣāṇāṃ ca priyā bhavema yathā viśākhayā kṛtam | tato mṛgāreṇa viśākhā pṛṣṭā | putri kathaṃ tvayā bhaktaṃ pratijāgaritam | tayā vistareṇa samākhyātam | mṛgārastuṣṭaḥ | tena saiva gṛhavyāpāre niyuktā | antarjanaśca sarvo'bhihitaḥ | yo yuṣmākaṃ viśākhayā dattena parituṣyati tena sthātavyamānukūlyena vā caritavyam yāvadasau gṛhasvāminī saṃvṛttā | sācāravihāratayā sauratyena ca sarvamantarjanaṃ toṣayati | yāvadapareṇa samayena viśākhāyā gṛhasyopariṣṭād haṃsā uttarakurudvīpādakṛṣṭoptaṃ taṇḍulaphalaśālimādāya saṃprasthitāḥ | rājñaśca gṛhe haṃsastiṣṭhati | tena tān dṛṣṭvā kūjitam | tairapi samayoniviśvāsodvegamasahamānaiḥ kūjitam | rājñaścaraṇakoṣṭhe śāliballaryo nipatitāḥ | tato rājño'mātyānāmekaikā dattā | mṛgāreṇa svapratyaṃśo viśākhāyā dattaḥ | tayā samudrake sthāpayitvā kārṣikāṇāṃ ājñā dattā | te'pi sutarāṃ parituṣṭāḥ | taiḥ kṣetrastokaṃ suparikarṣīkṛtya kālaṃ jñātvā uptaḥ | devaḥ kālavarṣīḥ saṃvṛttaḥ | bījānurūpā saṃpattirjātā | aparasmin varṣe prabhūtaṃ saṃpannamaparasminnapi va rṣe prabhūtataram | evaṃ yāvat sarvāṇi koṣṭhāgārāṇi haṃsāhṛtakuśūlaiḥ paripūrṇāni | yāvadrājñaḥ prasenajitaḥ kośalasya glānyamutpannam | tena vaidyā āhūyaḥ pṛṣṭāḥ | te kathayanti | deva yadi haṃsāhṛtaśāliḥ saṃpadyate tena maṇḍaṃ sādhayitumarhasi | pītvā svastho bhaviṣyasīti | rājñā amātyā āhūya pṛṣṭāḥ | bhavanto mayā yuṣmākaṃ haṃsāhṛtāni śāliśīrṣāṇi dattāni | tāni yuṣmābhiḥ kiṃ kṛtāni | tatra kecit kathayanti | deva asmābhirdevakule dattānīti | apare kathayanti | asmābhiragnau prakṣiptāni iti | apare kathayanti asmābhirdvāraśālāyāṃ baddhānīti | mṛgāraḥ kathayati | deva mayā viśākhāyā dattāni | pṛcchāmi tāvattayā kiṃ kṛtānīti | tena viśākhā pṛṣṭā | sā kathayati | tāta kiṃ haṃsāhṛtaśālinā prayojanam | rājño glānyamutpannam | vaidyairhaṃsāhṛtā śālirvyapadiṣṭā | tato viśākhayā sauvarṇaṃ bhājanaṃ haṃsāhṛtasya taṇḍulasya (maṇḍena) pūrayitvā rājñaḥ preṣitam | rājñā paribhuktam | svasthībhūtaḥ |



apareṇa samayena jānapadaiḥ rājñe baḍavādvayaṃ preṣitam | mātā ca duhitā ca | tatra na kaścijjānīte katarā mātā katarā duhitā iti | rājñā amātyānāmājñā dattā bhavantaḥ suvicāritaṃ kṛtā mama nivedayata iti | amātyāḥ sakaladivasaṃ vicārayataḥ khinnāḥ | na nirloḍitam | mṛgāraścirakāle gṛhaṃ gataḥ | viśākhā pādayornipatya kathayati | tāta kimadya cireṇāgataḥ | tena yathāvṛttaḥ vistareṇa samākhyātam | viśākhā kathayati | tāta kimatra jñātavyam | tābhyāṃ yogyāśanaṃ samaṃ deyam | yā duhitā sā śīghraṃ bhakṣayitvā mātuḥ pratyaṃśaṃ bhakṣayiṣyati | yā mātā aparipanthinī mukhaṃ nikṣipya sthāsyati | etaccihnamiti | mṛgāreṇa āmātyānāṃ niveditam | tairapi yathā samādiṣṭā parīkṣā kṛtā | tataḥ prabhātāyāṃ rajanyāṃ rājñe niveditam | deva iyaṃ mātā iyaṃ duhitā iti | rājā kathayati | kathaṃ yuṣmābhiḥ parijñātam | deva evaṃ caivaṃ ca | hyastanike na parijñātam | deva kā śaktirasmākaṃ parijñātum | viśākhayā evaṃ sandiṣṭam | rājā kathayati | paṇḍitā cāmpeyiketi |



anyatamaḥ puruṣastīrthe kambalaṃ sthāpayitvā snāti | anyatamaśca puruṣa āgataḥ | sa tena kambalena śiro veṣṭayitvā tatraiva snātumārabdhaḥ | sa puruṣaḥ snātvotthito na paśyati kambalam | puruṣaḥ kathayati | bhoḥ puruṣa kiṃ samanveṣase | kambalam | kutastava kambalam | syād yathāhaṃ śiro veṣṭayitvāvatīrṇastathā tvamapyavatīrṇaḥ syā iti | sa kathayati | eṣa evāsau madīyaḥ kambalaḥ | tvadīyo madīya iti tayorvivāda jātaḥ tau rājñaḥ sakāśaṃ gatau | rājñā amātyānāmājñā dattā | bhavantaḥ parīkṣitvā yasya santakastasyānuprayacchata iti | te parīkṣitumārabdhāḥ | ekaḥ pṛṣṭaḥ | sa kathayati madīya iti | aparaḥ pṛṣṭaḥ | sa kathayati madīya iti | tvadīyo madīya iti divaso'tikrāntaḥ | amātyāḥ khinnāścirakāle anirloḍayitvaiva gṛhaṃ gatāḥ | viśākhayā mṛgāraḥ pūrvavatpṛṣṭaḥ | tena yathāvṛttamārocitam | viśākhā kathayati | tāta kimatra jñātavyam | tau vaktavyau | eko'pi ardhaṃ gṛhṇātvaparo'pyardhamiti | yasya santakaḥ sa vakṣyati | kimarthaṃ madīyaḥ kambalaśchidyate iti | yasya na santakaḥ sa saṃlakṣayiṣyatyardhamapi tāvanme bhavatu | ko'tra mama vyaya ityeṣātra parīkṣā iti | mṛgāreṇa gatvā amātyānāṃ niveditam | deva pūrvavadyāvad rājā kathayati | paṇḍitā cāmpeyiketi |



rājño yānapātrakeṇa vaṇijā candanagaṇḍīrakaḥ prāvṛto'nupreṣitaḥ | tasya na vijñāyate kataradagraṃ kataranmūlamiti | rājā amātyānāmājñā dattā | vicārayata iti | taiḥ kṛtsnaṃ divasaṃ vicāritam | na parijñātam | cirakāle gṛhaṃ gatāḥ | viśākhayā pūrvavadyāvanmṛgāraḥ pṛṣṭaḥ | tena yathāvṛttaṃ vistareṇa samākhyātam | viśākhā kathayati | tāta kimatra jñātavyam | udake prakṣeptavyaḥ | yanmūlaṃ tadadhastād bhavati | yadagraṃ tadupariṣṭād bhavati | eṣā tatra parīkṣeti | mṛgāreṇa amātyānāṃ niveditam | pūrvavadyāvad rājā kathayati | paṇḍitā cāmpeyiketi |



anyatamasmin karvaṭake gṛhapatiḥ | tena sadṛśātkulāt kalatramānītam | tasya na putro na duhitā | tena putrābhinandinā dvitīyā patnī ānītā | tasyāḥ prathamapatnyā īrṣyāprakṛtyā yonivināśanaprayogo dattaḥ | tasyāḥ sutarāṃ yonirviśuddhā āpannasattvā saṃvṛttā | yāvannavānā māsānāmatyāt prasūtā | dārako jātaḥ | sā saṃlakṣayati | pratikruṣṭametad vairāṇāṃ yaduta sāpatnakam | niyatamenamaparā mātā yena vā tena vopāyena ghātayati | kiṃ mama svāmī kariṣyati | ki vā aham | kiyantaṃ ca kālaṃ rakṣitavyaḥ | sarvārtha asyā eva dātavya iti tayā svāminā saha saṃpraghārya labdhānujñayā sā prathamapatnī uktā | bhagini tavaivaiṣa putrā datto mayā | saṃvardhaya enamiti | sā saṃlakṣayati | yasyāḥ putrastasyā gṛham | saṃvardhayāmi | gṛhasvāminī bhaviṣyāmīti | sa tayā saṃvardhitaḥ | pitā cāsya kālagataḥ | tayorgṛhanimittaṃ vivādo jātaḥ | ekā kathayati | mamaiṣaputro dvitīṃyā kathayati mamaiṣaputra iti | te rājñaḥ sakāśaṃ gate | rājñā amātyānāmājñā dattā | gacchata bhavanto vicārayatheti | teṣāṃ vicārayatāṃ divaso'tikrānto na nirloḍitam | cirakāle gṛhaṃ gatāḥ | viśākhā mṛgāraṃ pṛcchati | pūrvavadyāvatkimatra jñātavyam | te vaktavye na na vayaṃ jānīmaḥ kasya putra iti yā yuvayorbalavatī sā gṛhītvā gacchatu | te bāhudvayena gṛhītvā ākarkṣyataḥ | sa duḥkhyamāno rodiṣyati | yāsya mātā sā sānunayā pratimokṣyati | jīvantamapi tāvadenaṃ drakṣāmīti | sānyā nirdayā na pratimokṣyati | yadā kaṣābhistāḍitā bhavati tadā yathābhūtaṃ kariṣyati | iyamatra parīkṣeti | mṛgāreṇāmātyānāmevaṃ niveditam | pūrvavadyāvadrājā kathayati | paṇḍitā cāmpeyiketi |



athāpareṇa samayena mṛgāro glānipatitaḥ | tasya vaidya ekaṃ divasaṃ bhaiṣajyaṃ dadāti punarglāno bhavati | viśākhā saṃlakṣayati | kimarthaṃ tāta ekasmin divase svastho bhavati dvitīye divase punarglāno bhavati | yairbhaiṣajyaiḥ svastho bhavati tāni nimittīkṛtāni | tatastayā vaidyānāṃ dvāraṃ dhārayitvā svayameva cikitsā kṛtā | svasthībhūtaḥ | mṛgāraḥ | saṃlakṣayati | ko'tra yogo yenāhamekasmindivase svastho bhavāmyekasmi glānaḥ | yadā vaidyo na praviśati tadā nityameva svastha iti | tena viśākhā pṛṣṭā | pūrvavadyāvat paṇḍitā cāmpeyikā |



rājñaḥ prasenajitaḥ kosalasya śrīvardhano nāma hastiviśvāsikaḥ | so'pareṇa samayena rājñā avasāditaḥ | viśākhayā śrutam | tayā mṛgāra uktaḥ | tāta sarveṣāmamātyānāmantyamavasādanam | arhasi śrīvardhanasya devaṃ kṣamayitum | sa kathayati | putri kṣamayāmi | tatastena rājābhihitaḥ | deva śrīvardhanī devasya bhaktaḥ | kṣamyatāmasyeti | rājā kathayati | kṣāntam | deva yadi kṣāntaṃ tānyasya vṛttipadāni dīyantām | evaṃ bhavatu | dattāni śrīvardhanena vijñātaṃ yathā viśākhayā mama rājā kṣamāpita iti | sa tasyāḥ pratyupakārabuddhyāsthitaḥ | apareṇa samayena mṛgārasya puruṣavyādhirutpannaḥ | viśākhā asyopasthānaṃ karoti | sa jihneti | sā kathayati | tāta kimarthaṃ jihneṣi | kiṃ na duhitā piturupasthānaṃ karoti | tathāpyasau jihreti | sā saṃlakṣayati | nāyaṃ mamāntikādupasthānaṃ svīkaroti | dārasaṃgrahamasya karomīti | sā śrīvardhanasya gṛhaṃ gatā | tena svāgatavādena samudācaritvā āsanaṃ dattam | niṣaṇṇā śrīvardhanasya duhitā | sā tenoktā | dārike viśākhāpādayoḥ gṛhāṇeti | viśākhā kathayati sthānametadvidyate yanmayaivaiṣā pādayorgrahītavyā bhavatītyuktvā kathayati | svasti sute iti | śrīvardhanaḥ kathayati | kiṃ prārthayase | kanyābhikṣām | kasyārthāya | sā kathayati | tātasya | sa tūṣṇīmavasthitaḥ | śrīvardhanasya patnī kathayati | vṛddhaḥ | kathaṃ tasya dīyata iti | viśākhā kathayati | dhanayauvane hi puruṣāḥ | kiṃ vicāreṇa dīyatāmiti | śrīvardhanaḥ kathayati | bhadre asmākaṃ viśākhopakāriṇī | dīyatām | yadyevaṃ dattā bhavatu | tato mṛgāreṇa mahatā śrīsamudayena pariṇītā | sā tasyopasthānaṃ kartuṃ pravṛttā | viśākhā na tathā |



mṛgāraḥ kathayati | putri vācamanuprayaccheti | sā kathayati | tāta mā kiñcitparihīyate | putri yastvaṃ mātrā śikṣitā tanna kiñcitsamādāya vartase | tāta sarvaṃ samādāya varte | yatkathayati sūryācandramasau namasyāviti | dārikāyāḥ sūryacandramasaḥsthānīyau śvaśrūśvaśurau | tānahaṃ namasyāmi | yat kathayati agniḥ parivartavya iti | striyā bhartāgnisthānīyaḥ | bharturāsannayā bhavitavyam | nāti dūrasthayā | sāhaṃ svāminamagnivatparicarāmi | yatkathayatyādarśo nirmādayitavya iti | tadgṛhamādarśasthānīyaṃ niryamupaleptavyaṃ saṃmārṣṭavyaṃ ca | tadahaṃ gṛhasaṃskāramanudivasaṃ karomyeva | yatkathayati śulkāni vāsāṃsi prāvaritavyānī | anyairvastrairgṛhaparikarma kartavyam | śuklāni vastrāṇi prāvṛtya devaśuśrūṣā kartavyā svāmisaṃskāraṃ copasaṃkramyamiti | etadapyahaṃ karomyeva | yatkathayati grahītavyaṃ na dātavyamiti | kiṃ grahītavyam | lokasakāśād duruktavacanāni | na ca kiñcidduruktaṃ vacanīyam | etadapyahaṃ samādāya varte | yatkathayati vāṇī rakṣitavyeti | guhyavacanaṃ ca prakaṭīkartavyam | tanme vāksaṃyamo'styeva | yatkathayati na kasyācidutthāyāsanaṃ dātavyamiti | evaṃ kathayati | tvaṃ kulavadhū tvayā pratigupte sthāne niṣettavyam | sāhaṃ pratigupta eva niṣīdāmi | yatkathayati mṛṣṭaṃ bhoktavyamiti | sububhukṣitayā bhoktavyamiti | sāhaṃ nityaṃ gṛhajane bhukte bubhukṣitā ca bhuṃje | yatkathayati sukhaṃ śayitavyamiti | sarvaṃ gṛhakāryaṃ kṛtvā rātrau bhāṇḍaṃ pratiśāmya śayyā te kalpayitavyā yathā na punaruttiṣṭhasi isaṃ sunihitamidaṃ durnnihitamiti | tadahamevameva karomi | yatkathayati niḥśreṇī baddhavyeti | evaṃ kathayati | tvaṃ pūrvakairdaśabhiḥ karmapathaiḥ samanvāgatā yena devagatiṃ prāpya iha manuṣyaloke upapannā | tadiyaṃ karmabhūmiḥ | ihāpi tvayā dānāni dātavyāni puṇyāni kartavyāni pāpaṃ na karaṇīyam | eṣāpi puṇyamayī niḥśreṇī svargasopānabhūteti | etadapyahaṃ śaktyā saṃpādayāmi | sādhu sādhu viśākhe | paṇḍitā tava mātā | tvaṃ tu paṇḍitatarā yayā mātuḥ sandhāya bhāṣitaṃ vijñātam |



atha mṛgārasyaitadabhavat yadi bhagavānanujānīyādahaṃ viśākhāṃ mātaraṃ ghoṣayeyamiti viditvā yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantamidamavocat | labhyaṃ bhadanta snuṣāṃ mātaraṃ ghoṣayitumiti | bhagavānāha sa cetpañcabhirdharmaiḥ samanvāgato bhavati | katamaiḥ pañcabhiḥ | glānamupatiṣṭhati | pratirūpeṣu dāreṣu pratiṣṭhapayati | jīvitenācchādayati | dhanaṃ rakṣati | prajñayā ca sambidhānaṃ karoti |



antaroddānam |



glānopasthānaṃ dārā ca jīvitasya dhanasya ca

prajñayā upasaṃharṣīṃ pañcaitā mātaraḥ smṛtāḥ ||6||



atha mṛgāro yena rājā prasenajitkosalastenopasaṃkrāntaḥ | upasaṃkramya rājānaṃ prasenajittaṃ kosalamidamavocat | icchāmyahaṃ deva viśākhāṃ mātaramudghoṣayitum | rājā kathayati | mamāṣi viśākhayopasthānaṃ kṛtamahamapyāryakāṃ pṛṣṭvā tāṃ bhaginīmudghoṣayāmi | tenāryakā pṛṣṭā | sā kathayati | udghoṣaya mā vā | bhaginyevāsau | kathaṃ kṛtvā | purānu brahmadatto'sya preṣyadārikayā sārdhaṃ saṃvāsaṃ gataḥ | tasyāḥ putro jātaḥ | tasya balamitra iti nāma kṛtam | sa vṛddharājena kasmiṃścidevādhikaraṇe pravāsitaḥ | campāṃ gatvāvasthitaḥ | tasyāsau duhitā | tava bhaginī bhavati | tato rājñā hastiskandhe āropya adghoṣitā | iyaṃ viśākhā mṛgārasya (mātā) mahārājasya prasenajito bhaginīti | tayā pūrvārāme vihāraṃ kārayitvā cāturdiśāya bhikṣusaṃghāya niryātitam | tathā sthavirairapi sūtrānta upanibaddham | bhagavān śrāvastyāṃ viharati mṛgāramātuḥ prāsāda iti |



apareṇa samayena viśākhā dvātriṃśadaṇḍāni prasūtā | mṛgāraḥ śrutvā kare kapolaṃ dattvā cintāparo vyavasthitaḥ | janapadakalyāṇī kīdṛśo'narthaḥ prādurbhūta iti | mṛgārastāni cchorayitumārabdhaḥ viśākhā kathayati | tāta mā cchoraya | bhagavagastāvadārocayeti tena bhagavata ārocitam | bhagavānāha | mā cchorayeti | taddvātriṃśatpuṭaṃ kacchapuṭaṃ kārayitvā kulasyopari ekaikamaṇḍaṃ pratyekaṃ puṭeṣu sthāpayeti | viśākhāṃ ca vada | triṣkālaṃ pāṇinā parāmṛṣa | saptame divase sphuṭiṣyanti | dvātriṃśatkumārā bhaviṣyantīti | tena tathā kṛtam | saptame divase sphuṭitāni | dvātriṃśatkumārā jātāḥ | unnītā bardhitā mahāntaḥ saṃvṛttā vyāḍavikrāntāḥ | apareṇa samayena te rathābhirūḍhā bahirnirgatāḥ praviśanti | purohitaputraśca rathābhirūḍho nirgacchati | yāvadanyonyadhurātuṇḍolagnaḥ | purohitaputraḥ kathayati | apanayateti | te'pi kathayanti | tvamevāpanayeti | purohitaputro'hamiti paruṣaṃ vaktumārabdhaḥ | tato viśākhā putraiḥ dhurātuṇḍakena gṛhītvā kṣiptaḥ | saṃkārakūṭe patitaḥ | sa bhasmāvaguṇṭhitaśirāḥ pituḥ sakāśaṃ gataḥ | aśruparyākulakṣaṇaḥ kathayati | tāta viśākhāputrairmama īdṛśī samavasthā kṛteti | putra kimartham | tena vistareṇa samākhyātam | sa kathayati | putra yadyevaṃ kramadhātyāste | mā śokaṃ kuru | upāyasaṃvidhānaṃ kariṣyāmi | sa teṣāṃ randhāndhrānveṣaṇatatparo vyavasthitaḥ | apareṇa samayena rājñaḥ prasenajitaḥ kosalasya kārvaṭiko viruddhaḥ | tasya rājñā ekaṃ daṇḍasthānaṃ preṣitam | hataprahatamāgatam | evaṃ yāvatsaptadaṇḍasthānāni hatapratyāhatāni | rājā svayameva caturaṅgeṇa balakāyena nirgacchati | viśākhāputrāśva praviśanti | tairasau dṛṣṭa uktaśca | devaḥ saṃprasthitaḥ kārvaṭikāṃ sannāmayitumiti | tiṣṭhatu deva | vayaṃ gacchāmaḥ | eva kurutheti | tena teṣāṃ caturaṅgo balakāyo dattastairgatvāsau kārvaṭikaḥ sannāmitaḥ | vandigrahakarapratyāyāṃśca gṛhītvā āgatāḥ | purohitaḥ kathayati | deta ete atīva vikrāntāḥ | yaddevasya kṛcchasādhyaṃ tadeṣāmalpasādhyam | devenaitaccintanīyamiti | kākaśaṃkino hi rājānaḥ | (tat) hṛdi kṛtvā vyavasthitaḥ | punaḥ purohitaṃ pṛcchati | kathamatra pratipattavyam | sa kathayati | deva kimatra pratipattavyamū yadyeṣāmabhirucitaṃ devaṃ rājyāccyavayitvā svayameva rājyaṃ kārayanti | rājā sutarāṃ khinnaṃ saṃlakṣayati | syādevam | kathaṃ ghātayitavya ityupāyasaṃvidhānaṃ cintayati | na kaṃcitpṛcchati | mā mantrasrāvo bhaviṣyatīti svayamevāsya vicārayato buddhirutpannā | ihaivopanimantrya ghātayitavyā iti | tena viśākhāyā sandiṣṭam | bhāgineyaiśca iha bhoktavyamiti | sā saṃlakṣayati | śvo dārakā mātulasya sakāśe bhokṣyante | ahamapi buddhapramukhaṃ bhikṣusaṃghaṃ bhojayāmīti viditvā yena bhagavāṃstenopasaṃkrāntā | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇā | ekāntaniṣaṇṇāṃ viśākhāṃ mṛgāramātaraṃ bhagavāndharmyayā kathayā pūrvavadyāvatsaṃpraharṣya tūṣṇīṃ (bhūtaḥ) | atha viśākhā mṛgāramātā utthāyāsanādyena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat | adhivāsayatu me bhagavān pūrvavadyāvatpurastād bhikṣusaṃghasya | prajñapta evāsane niṣaṇṇā | teṣāṃ ca rājñaḥ sakāśād dūta āgataḥ dārakā āgacchantviti | tato rājñā hālāhalena viṣeṇa ca sahayogena vihvalīkṛtāḥ | śirāṃsi chinnāni | tataḥ peḍāṃ pūrayitvā jyeṣṭhaputrasya śira upari dattvā jatumudrayā lakṣayitvā viśākhāyāḥ preṣitāḥ | viśākhā saṃlakṣayati | nūnaṃ devena bhāgineyānāmācchādanaṃ preṣitam | ahamapi buddhapramukhaṃ bhikṣusaṃghamācchādayāmīti | tataḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena pūrvavadyāvad bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ peḍāmuddhāṭayitumārabdhā | bhagavān saṃlakṣayati | sacedviśākhā adṛṣṭasatyā putrabadhaṃ drakṣyati sthānametadvidyate yatsatyānāmabhājanī bhaviṣyatīti viditvā viśākhāmāha | niṣīda tāvaddharmaṃ śṛṇu | paścādyathābhipretaṃ karīṣyasīti | sā bhagavataḥ pādābhivandanaṃ kṛtvā purastāniṣaṇṇādharmaśravaṇāya | tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā pūrvavadyāvat satyadarśanaṃ kṛtam | tato dṛṣṭasatyā sā peḍāmuddhiṭitvā paśyati putraśirāṃsi | tataḥ kathayati | bhagavan evamanityāḥ sarvasaṃskārā iti | tatra bhagavānbhikṣūnāmantrayatesma | haṃ bho bhikṣavo rājā prasenajitkosalo yena viśākhāyāḥ putrāḥ praghātitāḥ | te cenna praghātitāḥ syuḥ | ebhireva sahāyaiḥ kṛtsnā tena vasumatī karatale sthāpitā syāditi |



atha rājā prasenajitkosalo rajasāvacūrṇitagātro yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kośalaṃ bhagavānidamavocat | kutastvaṃ mahārājaitarhyāgacchasi rajasāvacūrṇita gātraḥ | yāni tāni bhadanta rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānāṃ janapadairśvaryasthā (ma) vīryamanuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti rājakṛtyāni rājakaraṇīyāni tānyahaṃ kṛtvā pariprāpya etarhyāgacchāmi rajasāvacūrṇiṃtagātraḥ | tena hi mahārāja tvāmeva prakṣyāmi | yathā te kṣamate tathainaṃ vyākuru | tadyathā mahārāja iha te pūrvasyāṃ diśi puruṣa āgacchecchraddhitaḥ pratyayitaḥ stheya avisaṃvādito lokasya | sa evaṃ vadet | tato'haṃ tavaitarhyāgacchāmi pūrvasyāṃ diśi | so'haṃ tatrāprākṣam | mahāśailaṃ parvatamakhaṇḍamachidramasuṣiraṃ susaṃvṛttamekaghanaṃ yāvacca pṛthivī yāvacca nabho'trāntare sarvānsattvānsarvānprāṇinaḥ sarvāṇi bhūtāni sarvaṃ ca tṛṇakāṣṭhaśākhāparṇaśadamabhiniṣpeṣayannāgacchati | yatte deva kṛtyaṃ vā karaṇīyaṃ vā tatkuruṣveti | evaṃ dakṣiṇasyāṃ paścimāyāmutarasyāṃ diśi puruṣa āgacchet | pūrvavadyatkṛtyaṃ vā karaṇīyaṃ vā tatkuruṣveti | evaṃ bhūpate mahārāja mahati mahābhaye pratyupasthite dāruṇe puruṣasaṃkṣaye durlabhemanuṣyapratilaṃbhe kiṃ syāt karaṇīyam | evaṃ rūpe me bhadanta mahati mahābhaye pratyupasthite dāruṇe puruṣasaṃkṣaye durlabhe manuṣyapratilaṃbhe kiṃ syātkaraṇīyaṃ nānyatrārthacaryāyāṃ dharmacaryāyāṃ puṇyacaryāyāṃ kuśalacaryāyāṃ kalyāṇacaryāyāṃ buddhānāṃ ca śāsane yogamāpattum | kasmāttvaṃ mahārāja evaṃ vadasi | evaṃ rūpe me mahati mahābhaye pūrvavadyāvatbuddhānāṃ śāsane yogamāpattumiti | yāni tāni bhadanta rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānāṃ janapadaiśvaryastha (ma) vīryamanuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pṛthagbhavanti hastibhirhasti yuddhānyaśvairaśvayuddhāni rathai rathayuddhāni pattibhiḥ pattiyuddhāni mantrairmantrayuddhāni dhanairdhanayuddhāni | tāni teṣāṃ tasminsamaye asthāmānyabalānyaparākramāṇi yuddhāya | tasmādahamevaṃ vadāmi | evaṃ rūpe me bhadanta mahati mahābhaye pratyupasthite pūrvavadyāvadbuddhānāṃ śāsane yogamāpattumiti | evameva mahārāja satatasamitamabhimardata eva prāṇino jarāmaraṇam | evaṃ jarāmaraṇābhimardanena mahārāja puruṣapudgalena kiñcitsyātkaraṇīyaṃ nānyatrārthacaryāyāḥ pūrvavadyāvadbuddhānāṃ śāsane yogamāpattumiti viditvā tasyāṃ velāyāṃ gāthāṃ bhāṣate |


yathā mahānto vipulā nabha āsādya parvatāḥ |

mahāntādanusaṃyānti niṣpīṣanto vasundharām ||7||



na tatra hastināṃ bhūmirnapattirathavājinām |

na cāpi mantrayuddhena jayo labhyo dhanena vā ||8||



evaṃ jarā ca mṛtyuśca manuṣyānabhimardati |

kṣatriyān brāhmaṇānvaiśyāñchūdrāṃścaṇḍālapukkasān ||9||



duḥśīlāñchīlasaṃyuktān gṛhasthāngṛhīṇastathā |

daharāṃścaiva vṛddhāṃśca yathā madhyamapaurūṣān ||10||



vimardayati sarvān hi na kiñcidanurakṣati |

tasmāddhi paṇḍitaḥ poṣaḥ saṃpaśyannarthamātmanaḥ |

buddhe niveśayecchraddhāṃ dharme saṃghe cāpyanuttare ||11||



sa dharmacārī kāyena vācā vāpyatha cetasā |

iha cānindito bhavati pretya svarge va modate ||12||



atha rājā prasenajitkosalo bhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāntaḥ |



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayachettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | kiṃ bhadanta viśākhayā mṛgāramātrā karma kṛtam | yasya karmaṇo vipākena dvātriṃśadaṇḍāḥ prasūtāḥ | tena dvātriṃśatputrā jātā vyāḍā vikrāntāḥ saṃvṛttā iti | bhagavānāha praṇidhānavaśāt | kutra praṇidhānaṃ kṛtam |



bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāmanyatamo gṛhapatiḥ putraḥ kālagataḥ | tasya sā patnī nityaṃ putrābhinandinī | yadā bhagavān kāśyapaḥ samyak saṃbuddhaḥ sakalaṃ buddhakāryaṃ kṛttvā indhanakṣayādivāgnirnirupādhiśeṣe nirvāṇadhātau parinirvṛttaḥ | tasmiṃśca samaye vārāṇasyāṃ kṛkirnāma rājā babhūva | tena bhagavataḥ kāśyapasya samyaksaṃbuddhasya catūratnamayastūpaḥ pratiṣṭhāpitaḥ | tatra yā sā aputrā yuvatiḥ putrābhinandinī sā vṛddhā saṃvṛttā | tasmin stūpe parikarma kṛtvā tiṣṭhati | tayā chandakabhikṣaṇa kṛtvā tasmin stūpe pūjā kṛtā praṇidhānaṃ ca | yanmayā bhagavataḥ kāśyapasya samyak saṃbuddhasya (sat) kārāḥ kṛtāḥ | anena mama kuśalamūlena bahavaḥ putrā bhaveyuriti kṛtvā prakrāntā nagaraṃ praviṣṭā tatrānyatarā strī prasūyamānā duḥkhavedanābhyāhatā virauti | tayā aparā pṛṣṭā | kimarthameṣā virauti | tayā yathāvṛttamārocitam | sā saṃlakṣayati | yadyahaṃ prasūtā bhaveyamahamapyevaṃvidhaṃ dukhamanubhaveyam yāvat punarapi dvātriṃśatā goṣṭhikaistasminstūpe pūjā kṛtā | sā yuvatistatra sannihitaiva | pūjāṃ kṛtvā praṇidhānaṃ kṛtam | anena vayaṃ kuśalamūlena mahānto'grabalinaḥ syāma | te tayā pṛṣṭāḥ | putrāḥ kiṃ yuṣmābhiḥ praṇidhānaṃ kṛtam | te kathayanti amba idaṃ cedaṃ ca | sā kathayati | putrāḥ yadyevamahameva yuṣmākaṃ mātā bhaveyam | te kathayanti | amba evaṃ bhavatviti | ityuktvā te prakrāntāḥ | sā saṃlakṣayati | sā tāvatstrī ekavāraṃ prasūyamānā duḥkhavedanābhyāhatā tathā virauti ahaṃ punardvātriṃśadvārān prasūyamānā kathaṃ kariṣyāmi iti | sā caivaṃ vikalpayati | stūpasamīpe kukkuṭī prasūtā | sā muhūrtamātreṇa dvātriṃśadaṇḍāni prasūtā na ca virauti | sā saṃlakṣayati | ayaṃ śobhanaprasavanopāya iti viditvā tasmin stūpe tīvreṇa prasānena nipatya praṇidhānaṃ kartumārabdhā yatheyaṃ kukkuṭī muhūrtamātreṇa dvātriṃśadaṇḍāni prasūtā evameva ahamapi sakṛda dvātriṃśadaṇḍāni prasūyeyeti |



kiṃ manyadhve bhikṣavaḥ | yā sā vṛddhā yuvatireṣaiva sā viśākhā | tena kālena tena samayena ye te dvātriṃśad goṣṭhikā eta eva te dvāriṃśad viśākhāputrāḥ | yadanayā tatra praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena dvātriṃśadaṇḍāni prasūtāni |



kiṃ bhadantaṃ viśākhāputraiḥ karma kṛtaṃ yasya karmaṇo vipākena aduṣyanapakāriṇo rājñā prasenajitā praghātitāḥ | teṣāṃ ca śirāṃsi peḍāyāṃ prakṣipya viśākhāyā upanāmitāni | bhagavānāha | ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni pūrvavadyāvat phalanti khalu dehinām |



bhūtapūrvaṃ bhikṣavo'nyatamasminkarvaṭake śauṇḍikaḥ prativasati | saṃbahulāścaurā madyaṃ paryeṣamāṇāḥ tasya sakāśamupasaṃkrāntāḥ | asti madyamiti | pṛcchanti | śauṇḍikapatnyābhihitā astīti | teṣāṃ madyaṃ dattam | avadrago nāsti | tayā vṛṣo darśitaḥ | etaṃ praghātayata | te kathayanti | śastraṃ nāsti | tayā bandhakaṃ gṛhītam | śastraṃ dattam | te taṃ praghātayitumārabdhāḥ | sā hanyamānaścetanāṃ puṣṇāti | yadahaṃ ghātye tatsarvamanayā śauṇḍikapatnyā | tatropapadye'haṃ yatraiṣāṃ śirāṃsi chittvā peḍāyāṃ pūrayitvā etasyāṃ preṣayeyamiti |



kiṃ manyadhve bhikṣavaḥ | yo'sau vṛṣa eṣa evāsau rājā prasenajitkosalaḥ tena kālena tena samayena | ye te caurā eta eva te viśākhāputrāḥ | yā sā śauṇḍika patnī eṣaiva sā viśākhā tena kālena tena samayena (iti) vistaraḥ |



buddho bhagavanrājagṛhe viharati veṇūvane kalandakanivāpe | tena khalu samayena pañcābhijñasya ṛṣerāśramapadam | tena tasminparyaṭatā āśramapadasya nātidūre ciṃkhale bhūpradeśe prasrāvaḥ kṛtaḥ | daivayogāttṛṣārtā mṛgī taṃ pradeśamanuprāptā | tayāsau tṛṣṇārtayā pītaḥ strīndriyaṃ ca ghrātam | acintyaḥ sattvānāṃ karmavipākaḥ | āpanna sattvā saṃvṛttā | yāvadapareṇa samayena tasminneva pradeśe āgatya prasūtā | dārako jātaḥ | sā taṃ ghrātvā visabhāgasattva iti corayitvā prakrāntā | yāvattena ṛṣiṇā tadāśramaṃ paryaṭatā sa dārako dṛṣṭaḥ | sa samanvāhartuṃ pravṛttaḥ kasyāyaṃ putra iti | yāvatpaśyatyātmānam | tenāsau āśramapadaṃ praveśitaāpāyitaḥ poṣitaḥ saṃvardhitaḥ | tasya mṛgasya yādṛśaṃ śiraṃ iti mṛgaśiro mṛgaśira iti saṃjñā saṃvṛttā | apareṇa samayena sa ṛṣiḥ kālagataḥ | mṛgaśirasā kapālākoṭanī vidyā śikṣitā | sa kapālamākoṭya sarvaṃ vyākaroti | yadi tāvatkhaṃkhaṭasvaro bhavati ūrdhvagāmī bhavati devopapattiṃ vyākaroti | atha madhyobhavati ūrdhvagāmī bhavati manuṣyopapattiṃ vyākaroti | etatsugatinimittam | (atha) durgati nimittam | yadi tāvadgadgadasvaro bhavati adhogāmībhavati narakopapattiṃ vyākaroti | atha madhyasvaro bhavati adhogāmī bhavati tiryagupapattim | atha mṛdusvaro'dhogāmī bhavati pretopapattim |



tato bhagavatā tasya vinayakālaṃ jñātvā āyuṣmānānanda uktaḥ | gacchānanda catvāri śirāṃsyādhāya srota āpannasya sakṛdāgāmino'nāgāmino'rhataśceti | evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutaḥ | catvāri śirāṃsyādhāya tasya ṛṣeḥ sakāśaṃ gataḥ | vyākuruṣveti | sa srota āpannasyeti kapālamākoṭya kathayatyayaṃ deveṣupapannaḥ | sakdāgāmino'pyevameva | anāgāmino'pyevameva | arhataḥ kapālamākoṭya viṣayaṃ na jānāti na vijānāti | tasyaitadabhavat | bhraṣṭo'smi tasmādupadeśataḥ kim | athavā na cāryakule prasūtaḥ | kiṃ vā nimittāni na tādṛśāni yenāsya na jānāmi taṃ hi pracāram | āyuṣmānānandaḥ kathayati | na sarvavidyāsu kṛtaśramastvaṃ yenāsya jānāsi taṃ hi pracāram adhīṣva ttāvannikhilāṃ vidyām lokasya paścādvayapadekṣyasi tvamiti | mṛgaśirāḥ kathayati | asti kaścittvayā sarvavidyāsu kṛtāvī dṛṣṭaḥ | sa kathayati | asti | tathāgato'rhatsamyak saṃbuddhaḥ sarvavidyānāṃ pāraṃgataḥ | atha mṛgaśirā yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavantamidamavocat |



tiryakpretamanuṣyadevaniraye jānāsi jantorgatim

śiṣṭaṃ nopalabhe ca sattvacaritaṃ vidyāparādhe sati |

ācakṣva tribhavārṇavasya mahato vistīrṇapāraṃ prabho

kiṃ tatsarvaparapravādivijaya śiṣṭaṃ na vijñāyate ||13|| iti ||



bhagavānāha |



ayoghanahatasyaiva jvalato jātavedasaḥ

anupūrvopaśāntasya yathā na jñāyate gatiḥ |

tathā samyag vimuktānāṃ kāmapaṅkaughatāriṇām

prajñaptaṃ vā gatirnāsti prāptānāmacalaṃ padam ||14|| iti ||



evamukte mṛgaśirā bhagavantamidamavocat | labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ careyamahaṃ bhagavato'ntike brahmacaryamiti | tato bhagavatā pravrājita upasaṃpāditaḥ | pravrājyopasaṃpādya yathābhiramyaṃ rājagṛhe bihṛtya yena śrāvastī tena cārikāṃ prakrāntaḥ | anupūrveṇa cārikāṃ caran śrāvastīmanuprāptaḥ | śrāvastyāṃ viharati pūrvārāme mṛgāramātuḥ prāsāde | abhyavakāśe caṃkramyamāṇena nakṣatrāṇi viparītāni dṛṣṭāni | dṛṣṭvā ca punarāyuṣmantaṃ mṛgaśira (sa) māmantrayate | samanvāhara mṛgaśiraḥ kiyaccireṇa devo varṣiṣyatīti | sa kathayati | naṣṭo'yaṃ bhadanta lokaḥ pranaṣṭo'yam | yathā nakṣatrāṇi vyavasthitāni dvādaśabhirvarṣaiḥ | bhagavatā nakṣatrāṇi samānyadhiṣṭhāyoktaḥ | punarjānīṣveti | sa kathayati | ṣaḍbhirvarṣairevam | bhagavatā punaḥ paryanuyukto bravīti | pañcabhirvarṣaiḥ | evaṃ yāvatsaprabhirdivasairiti | tatra bhagavān bhikṣūnāmantrayatesma | śayanāsanaṃ bhikṣavaśchanne gopayata | adyaiva śalabhasaṃnipātena devo varṣiṣyati | tatraye snāsyanti teṣāmutpādagaṃḍapiṭakāni na bhaviṣyantīti | iti hi mṛgaśiro nakṣatrāṇi capalāni caṃcalānyanavasthāyīni | jīvitamapi caṃcalamanavasthitamityevamuktaḥ | mṛgaśirā bhagavato'bhiprasannaḥ | tathābhiprasannena cārhatvaṃ sākṣātkṛtam | tato vimuktiprītisukha saṃvedī gāthāṃ bhāṣate |



gatirmṛgāṇāṃ pavanamākāśaṃ pakṣiṇāṃ gatiḥ |

gatirvirāgiṇāṃ dharmo nirvāṇaṃ gatirarhatām ||15|| iti ||



aśraṣīdviśākhā mṛgāramātā bhagavān kosaleṣu janapadeṣu cārikāṃ caran śrāvastīmanuprāptaḥ śrāvastyāṃ viharatyasmākamevārāma iti | śrutvā ca punaryena bhagavāṃstenopasaṃkrāntā | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇā | ekānte niṣaṇṇāṃ viśākhāṃ mṛgāramātaraṃ bhagavāndharmyayā kathayā sandarśayati pūrvavadyāvat saṃpraharṣya tūṣṇīm | atha viśākhā mṛgāramātā utthāyāsanādyena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat | adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti | adhivāsayati | bhagavānpūrvavadyāvadudakamaṇiṃ pratiṣṭhāpya | bhagavataḥ preṣyadārikayā kālārocikayā kālamārocayati | yāvadasau preṣyadārikā pūrvārāmaṃ gatvā paśyati bhikṣūn kavāṭa vivareṇa nagnānsnāyinaḥ | dṛṣṭvā ca punaḥ saṃlakṣayati | nūnamāryakāḥ prakrāntāḥ | ebhiḥ putramoṭikā putrairājīvikairayaṃ vihāro'vaṣṭabdha iti | sā tvaritatvaritamāgatya kathayati | yat khalvārye jānīyā āryāḥ prakrāntāḥ | putra moṭikāputrairājīvakairasau vihāro'vaṣṭabdha iti | viśākhā saṃlakṣayati | asthānamanavakāśo yadbhagavānadhivāsyābhuiktvā prakramiṣyati | nūnamanayā bhikṣavo vinagnā dṛṣṭāiti | tayānyaḥ kālārocakaḥ puruṣaḥ preṣitaḥ | samayo bhadanta sajjaṃ bhaktaṃ yasye dānīṃ bhagavānkālaṃ manyata iti pūrvavadyāvad bhuktavantaṃ viditvā dhautahastamapanītapātram | vṛddhānte niṣadya bhagavantamidamavocat | icchāmyahaṃ bhadanta aṣṭau mahādānāni prajñāpayitum | āgantuke dānaṃ gamike dānaṃ glāne dānaṃ glānopasthāyike dānaṃ dhruvaṃ yuvāguṃ dhruvaṃ bhaiṣajyaṃ bhikṣūṇāṃ varṣāśāṭīcīvaraṃ bhikṣuṇīnāṃ codakaśāṭikāmiti | bhagavānāha | kiṃ punastad viśākhe ānuśaṃsaṃ samanupabhyantī āgantuke dānaṃ dadāsi | āgantuko bhadanda bhikṣurna gocarakuśalo bhavati na vīthīkuśalaḥ | sa madīyaṃ piṇḍapātaṃ paribhujya gocarakuśalo bhaviṣyati vīthī kuśalaśca | sādhu sādhu viśākhe gatametat | kimarthaṃ samanupaśyantī gamikadānaṃ dadāsi | gamiko bhadanta bhikṣuḥ piṇḍapātaṃ paryeṣamāṇaḥ sārthātparibhṛśyate | yūthaparibhraṣṭo vihanyate | sa madīyaṃ piṇḍapātaṃ paribhujya sārthānna paribhṛśyate | nāpi yūthaparibhraṣṭo vihanyate | sādhu śādhu viśākhe etadapi gatam | kimarthavaśaṃ samanupaśyantī glāne dānaṃ dadāsi | glāno bhadanta bhikṣuḥ piṇḍapātaṃ paryeṣamāṇaḥ klāmedvā kālaṃ va kuryāt | sa madīyaṃ piṇḍapātaṃ paribhujya glānyādutthāsyati | sukhasparśaṃ vihariṣyati | sādhu sādhu viśākhe etadapi gatam | kimarthavaśaṃ samanupaśthantī glānopasthāyike dānaṃ dadāsi | glānopasthāyiko bhadanta bhikṣurātmārthaṃ piṇḍakaṃ paryeṣamāṇo glānasya kṛtyaṃ hāpayati | sa madīyaṃ piṇḍapātaṃ paribhujya saṃpādayiṣyati | sādhu sādhu viśākhe etadapi gatam | kimarthavaśaṃ samanupaśyantī saṃghe dhruvayavāguṃ dadāsi | santi bhadanta bhagavataḥ śrāvakā dīptāgnayo mandāgnayaśca | tatra ye mandāgnayasteṣāmagnisaṃrakṣaṇaṃ ye tu dīptāgnayasteṣāṃ valopacayaḥ | sādhu sādhu sādhu viśākhe | etadapi gatam | kimarthavaśaṃ samanupaśyantī saṃghe dhruvamaiṣajyaṃ dadāsi | santi bhadanta bhagavataḥ śrāvakā bahvābādhāḥ (svalpābādhāśca) tatra ye bāhvābādhāsteṣāṃ kṛtameva tāvat | ye tvalpābādhāste parimujya bhūyasyā mātrayā sukhasparśaṃ vihariṣyanti | sādhu sādhu viśākhe etadapi gatam | kimarthavaśaṃ samanupaśyantī bhikṣuṇāṃ varṣāśāṭī cīvaraṃ dadāsi | adyaiva mayā bhadanta preṣyadārikā kālārocikā preṣitā | tayā bhikṣavo dṛṣṭā nagnāḥ snātum | sā me āgatya kathayati | āryakāḥ prakrāntāḥ putramoṭikā putrairājīvikairvihāro'vaṣṭabdha iti | te madīyena varṣāśāṭīcīvareṇa guptāḥ snāsyanti | sādhu sādhu viśākhe etadapi gatam | kimarthavaśaṃ samanupaśyantī bhikṣuṇīnāmudakaśāṭikāṃ dadāsi | eko'yaṃ bhadanta samayaḥ saṃbahulāśca bhikṣuṇyo'jiravatyāṃ nagnāḥ snānti | tā gṛhiṇyo vipuṣpya vipuṣpya bhikṣuṇīnāmaṅgulyagreṇa guhyasthānānyupadarśayanti | tāḥ upadarśyamānāḥ mudguvo bhavanti | madīyayā tu udaka śāṭikayā tā guptāḥ snāsyanti | sādhu sādhu viśākhe yāni tvayā aṣṭau puṇyakriyāvastūni samākhyātāni saṃdṛśyante etāni | saptasvaupadhike (ṣu) puṇyakriyāvastuṣvantargatānyetāni | saptasvaupadhikeṣu puṇyakriyāvastuṣu (nu) labhyaṃ puṇyasya pramāṇamudrahītumetāvatpuṇyaṃ vā puṇyaphalaṃ vā puṇyaphalavipāki veti | apitu bahutvāt puṇyasya mahāpuṇyaḥ puṇyaskandha iti saṃkhyāṃ gacchati |



idaṃ cāhaṃ bhadanta śroṣyāmi | amuko bhikṣuḥ sa bhagavatā pratipadyeva vyākṛtaḥ | eṣo'pi bhikṣustrayāṇāṃ saṃyojanānāṃ prahāṇāt srota āpanno bhavatyavinipātadharmo niyataṃ saṃbodhiparāyaṇaḥ saptakṛtvo bhavaparamāḥ saptakṛtvo devāṃśca saṃghāyya saṃsṛtya duḥkhasyāntaṃ karisyatīti | sa kadācit śrāvastīmāgamiṣyati punaśca gamiṣyati | sa madīyamāgantukabhaktaṃ pūrvavadyāvadvarṣāśāṭīcīvaraṃ paribhokṣyati | bhikṣuṇī ca yāvadudakaśāṭikāmiti | śrutvā ca punaradhigamiṣyāmi prītiprāmodyamudāraṃ kuśalaṃ naiṣkramyopasaṃhitam | amuko bhikṣuḥ bhagavatā vyākṛtaḥ | eṣa bhikṣustrayāṇāṃ saṃyojanānāṃ prahāṇādrāgadveṣamohānāṃ ca tanutvātsakṛdāgāmī bhaviṣyati | sakṛdimaṃ lokamāgatya duḥkhasyāntaṃ kariṣyatīti | so'pi kadācit śrāvastīmāgamiṣyati | sa madīyamāgantukabhaktaṃ pūrvavadyāvat varṣāśāṭūīcīvaram bhikṣuṇī codakaśāṭikāmiti | śrutvā ca punaradhigamiṣyāmi prītiprāmodyamudāraṃ kuśalaṃ naiṣkramyopasaṃhitam | amuko bhikṣuḥ sa bhagavatā vyākṛtaḥ | eṣa bhikṣūḥ paṃcānāmavarabhāgīyānāṃ saṃyojanānāṃ prahāṇādanāgāmi bhaviṣyatyanāgantā punarimaṃ lokamiti | so'pi kadācit śrāvastīmāgamiṣyati punaśca gamiṣyati | sa madīyamāgantukabhaktaṃ pūrvavadyāvadvarṣāśāṭīcīvaraṃ bhikṣuṇī codakaśāṭikāmiti | śrutvā ca punaradhigamiṣyāmi protiprāmodyamudāraṃ kuśalaṃ naiṣkramyopasaṃhitam | amuko bhikṣuḥ sa bhagavatā vyākṛtaḥ | eṣa bhikṣuḥ sarvakleśaprahāṇādarhatvaṃ sākṣātkṛtvā nirupadhiśeṣe nirvāṇadhātau pravekṣyatīti | so'pi kadācit śrāvastīmāgamiṣyati punaśca gamiṣyati | sa madīyamāgantukabhaktaṃ pūrvavadyāvadvarṣāśāṭīcīvaraṃ bhikṣuṇo codakaśāṭikāmiti | śrutvā punaradhigamiṣyāmi prītipramodyamudāraṃ kuśalaṃ naiṣkramyopasaṃhitam | atha bhagavān viśākhāṃ mṛgāramātaraṃ dharmyayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣyotthāyāsanātprakrāntaḥ |



atha bhagavān yathābhiramyaṃ śrāvastyāṃ viharati | yena vaiśālī tena cārikāṃ prakrāntaḥ | anupūrveṇa cārikāṃ caranvaiśālīmanuprāptaḥ | vaiśālyāṃ viharati markaṭahradatīre kūṭāgāraśālāyām | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya prāvikṣat | tena khalu samayena saṃbahulā bhikṣava ārāmadvāre aśucimrakṣitāni śayanāsanāni śocayantyātāpayanti praviṣajanti | adrākṣīdbhagavān saṃbahulānbhikṣūn ārāmadvāre aśucimrakṣitāni śayanāsanāni śocayata ātapayataḥ praviṣajataḥ | dṛṣṭvā ca punarasyaitadabhavat | yadapi śrāddhā brāhmaṇagṛhapatayaḥ prapīḍya prapīḍyatvaṅmāṃsaśoṇitaṃ dānāni dadati puṇyāni kurvanti tadapi bhikṣavo mātrayā pratisaṃkhyāya paribhujanta iti viditvā vaiśālīṃ piṇḍāya caritvā kṛtabhaktakṛtyaḥ paścādbhaktapiṇḍapātapratikrāntaḥ pātracīvaraṃ pratiśāmayya pādau prakṣālya vihāraṃ prāvikṣat pratisaṃlayanāya | atha bhagavān sāyāhne pratisaṃlayanād vyutthāya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣunāmantrayate sma | ihāhaṃ bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya prāvikṣam | adrākṣamahaṃ bhikṣavaḥ saṃbahulānbhikṣūnārāmadvāre aśucimrakṣitāni śayanāsanāni śocayata ātapayataḥ praviṣajataḥ | dṛṣṭvā ca punarme etadabhavat | yadapi śrāddhā brāhmaṇagṛhapatayaḥ prapīḍya prapīdya tvaṅmāṃsaśoṇitaṃ dānāni dadati puṇyāni kurvanti tadapi bhikṣavo mātrayā pratisaṃkhyāya paribhuñjate | sādhu bhikṣavaḥ śraddhādeyasya mātrā paribhojitāyāḥ kāla (pari) bhojitāyā vīciparibhojitāyāḥ saṃkhyāparibhojitāyā mitaparibhojitāyāḥ | atha bhagavāñchraddhādeyasya mātrādiparibhojitānāṃ varṇaṃ bhāṣitvā bhikṣūṇāmantrayate sma | tasmāttarhi bhikṣavo na vinā pratyāstaraṇena sāṃdhikaṃ śayanāsanaṃ paribhoktavyamaśucimrakṣitaṃ śayanāsanaṃ ca | tatkṣaṇādeva śocayitavyamanyathā sātisāraḥ |



atha bhagavānpūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya prāvikṣadāyuṣmatānandena paścācchramaṇena | adrākṣīd bhagavānanyataraṃ puruṣaṃ kālakapṛṣṭham | dūrādeva dṛṣṭvā ca punarāṣyumantamānandamāmantrayate | paśyasi tvamānanda etaṃ puruṣaṃ kālakapṛṣṭham | evaṃ bhadanta | eṣa ānanda puruṣaḥ kāśyapasya samyak saṃbuddhasya pravacane pravrajita āsīt | tatrānena sāṃdhikaṃ śayanāsanaṃ kalyapratyāstaraṇena malapratyāstaraṇena paṭṭikāṃ surucikāṃ loḍhakaṃ kṛtvā paribhuktam | tasya karmaṇo vipākena pañcajanmaśatāni kālakapṛṣṭho jātaḥ | yāvadetarhyapi kālakapṛṣṭho jāta iti | viditvā vaiśālīṃ piṇḍāya caritvā pūrvavadyāvatpratisaṃlayanād vyutthāya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣunāmāṃtrayate sma | adyāhaṃ bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya vaiśālīṃ piṇḍāya praviṣṭaḥ | tatrāhamadrākṣaṃ puruṣaṃ kālakapṛṣṭham | sa kāśyapasya samyak saṃbuddhasya pravacane bhikṣurāsīt | tatrānena sāṃdhikaṃ śayanāsanaṃ kalpapratyāstaraṇena pūrvavadyāvatpañca janmaśatāni kālaka pṛṣṭho jātaḥ | tasmāttarhi bhikṣavodyāgreṇa na bhikṣuṇā kalpapratyāstaraṇena sāṃghikaṃ śayanāsanaṃ paribhoktavyam | paribhuṃkte | sātisāraḥ | api tu dvābhyāṃ pratyāstaraṇābhyāṃ paribhoktavyaṃ ghanena vā ekapuṭena | pailottike na vā dvipuṭena |



bhīkṣavaścitropacitrāṇi pratyāstaraṇāni dhārayanti dīrghadaśāni | brāhmaṇagṛhapatayo'vadhyāyanti kṣipanti vivācayanti | bhagavānāha | nīlaṃ kardamaṃ kaṣāyaṃ vā pratyāstaraṇam śastralūnaṃ kṛtvā dhārayitavyam | anyathā sātisāraḥ |



(bhikṣavaḥ kaṇḍūro) geṇa bādhyante | tasya cīvarakāṇi pūyaśoṇiyopaliptāni durgandhitāni mākṣikākīrṇāni | sa piṇḍapātaṃ praviṣṭaḥ | taṃ dṛṣṭvā brāhmaṇagṛhapatayo'vadhyāyanti kṣipanti vivācayanti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmi | kaṇḍūpracchādanaṃ dhārayitavyam | pañcabhiḥ ṣaḍbhirvā divasaiḥ śocayitavyam | anyathā sātisāraḥ |



bhikṣavaḥ kuṣṭharogeṇa bādhyante | te sāṃdhikāni śayanāsanāni paribhuñjate | prāsādeṣu puṣkariṇyāṃ dvārakoṣṭhake pariṣaṇḍāyāṃ caṃkrameṣu saṃsthānavṛkṣeṣu tiṣṭhanti | durgandhāna makṣikābhirākīrṇān tāndṛṣṭvā brāhmaṇagṛhapatayo'vadhyāyanti kṣipanti vivācayanti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | kuṣṭharogābhibhūtasyāhaṃ bhikṣavo bhikṣorāsamudācārikāndharmānprajñāpayiṣyāmi | kuṣṭharogābhibhūtena bhikṣuṇā sāṃdhikaṃ śayanāsanaṃ laya naṃ ca na paribhoktavyam | prāsādādiṣu yathāparikīrtiteṣu sthāneṣu sthātavyam | sāṃdhikī prasrāvakuṭī varcaḥkuṭīḥ ca na praveṣṭavyā | pratigupte sthāne saṃghena tasya vāso devaḥ | upasthānaṃ ca kartavyam | kuṣṭharogābhibhūto bhikṣuryathāprajñaptānāsamudācārikāndharmānna samādāya vartate saṃgho vā sātisāro bhavati |



āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | labhyaṃ bhadantaṃ sugatacīvaramatirekacīvarakalpena dhārayitum | na labhyamudālin | labhyaṃ bhadanta kauśeyaṃ cīvaraṃ tricīvarādhīṣṭhānena atirekacīvarādhiṣṭhānena dhārayitum | labhyamudālin yatheṣṭhataḥ | evaṃ pūrṇakaṃ śāṇakaṃ labhyam | uddānam |



bhāṅgeyaṃ keśacīvaraṃ nāgnyaṃ keśalucanaṃparṇaśāṭīm |

ajinaṃ sāntarottaraṃ tirīṭimaṅganīlakam ||16||



śrāvastyāṃ ṣidānam | athānyatamo bhikṣuryena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagvataḥ pādau śirasā vanditvaikānte asthāt | ekāntasthitaḥ sa bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta bhāṅgeyaṃ cīvaraṃ dhārayitum | bhagavānāha | tīrthikadhvaja eṣa mohapuruṣaḥ yaduta bhāṅgeya cīvaram | tasmānna bhikṣuṇā bhāṅgeyaṃ cīvaraṃ dhārayitavyam | dhārayati | sātisāro bhavati |



aparo bhikṣurgatvā bhagavantamidamavocat | icchāmyahaṃ bhadanta keśacīvaraṃ dhārayitum | bhagavānāha | tīrthikadhvaja eṣa mohapuruṣaḥ | pūrvavadyāvatsātisāro bhavati |



aparo bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadamtaṃ nāgnyaṃ samādātum | bhagavānāha | tīrthikadhvaja eṣa mohapuruṣaḥ yaduta nāgnyam | api tu tricīvaraṃ mayānujñātaṃ kimarthaṃ nāgnyaṃ samādadāsi | tasmānna bhikṣuṇa nāgnyaṃ samādātavyam | samādadāti | āpadyate sthūlātyayaḥ | atha sa bhikṣurnāgnyamalabhamānaḥ śikṣāṃ pratyākhyāya hānāyāvṛttaḥ bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | paśya bhadantāsau bhikṣurnāgnyamalabhamānaḥ śikṣāṃ pratyākhyāta hānāyāvṛttaḥ | bhagavānāha | na bhikṣava etarhi yathā atīte'pyadhvani ahrīkyadoṣād dārikāṃ na labdhavāṃstacchrūyatām |



bhūtapūrvaṃ bhikṣavo dhṛtarāṣṭro nāma haṃsarājo babhūva | tasya duhitā svayaṃvarāvatīrṇā | śrutvā nānādigdeśanivāsinaḥ pakṣiṇaḥ sannipatitāḥ | ekaikaḥ saṃlakṣayati māṃ varayiṣyatīti | tayā dārikayā mayūro dṛṣṭaḥ | sā kathayati | eṣa mama bharteti | tasyāparaiḥ samākhyātam | tvamanayā vṛta iti | sa kalāpaṃ pūrvīkṛtya nartitumārabdhaḥ | sa dhṛtarāṣṭreṇa dṛṣṭaḥ | kathayati | kimarthamayaṃ nṛtyatīti | aparaiḥ samākhyātam | tava duhitā vṛtā iti | sa kathayati | hrīvyapatrāpyaviyukto'yaṃ nāhamasmai duhitaraṃ dadāmīti | sa śrutvā mayūro dhṛtarāṣṭrasakāśaṃ gatvā gāthāṃ bhāṣate |



svaro manojño ruciraśca varṇo vyāmapramāṇāni ca varhakāṇi |

grīvā ca vaidūryamaṇeḥ samānā dadāsi kasmānna bhavān sutāṃ me ||17||



dhṛtarāṣṭraḥ prāha |

svaro manojño ruciraśca varṇo vyāmapramāṇāni ca varhakāṇi |

grīvā ca vaidūryamaṇeḥ samānā ahrīkyadoṣāttu na te dadāmi ||18|| iti ||



kiṃ manyadhe bhikṣavaḥ | yo'sau mayūraḥ eṣa evāsau bhikṣustena kālena tena samayena | tadāpyeṣa ahrīkyadoṣād dārikāmalabhamāno duḥkhī durmanā pakṣigaṇamadhyādavakrāntaḥ | etarhyapyasau nāgnyamalabhamāno duḥkhī durmanā bhikṣusaṃghamadhyātprakrāntaḥ |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta keśān luṃcitum | bhagavānāha | muṇḍanaṃ mayā samanujñātam | kasmāttvaṃ keśān luṃcasi | tīrthikadhṛta eṣa mohapuruṣaḥ yaduta keśaluṃcanam | tasmānna hi bhikṣuṇā keśā luṃcitavyāḥ | luṃcati | satisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta parṇaśāṭikāṃ dhārayitum | bhagavānāha | tīrthikadhṛtametanmohapuruṣaḥ | pūrvavadyāvatsārisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta ajinaṃ dhārayitum | bhagavānāha | tīrthikadhvajametanmohapuruṣaḥ yaduta ajinam | dhārayati pūrvavadyāvatsātisāro bhavati |



aparo'pi bhirkṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta sāntarottareṇa cīvareṇa yāpayitum | tricīvaraṃ mayā mohapuruṣa samanujñātam | kasmāttvaṃ sāntarottareṇa yāpayasi | tasmānna bhikṣuṇā sāntarottareṇa cīvareṇa yāpayitavyam | yāpayati | sātisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta tirīṭīṃ dhārayitum | tirīṭi iti valkalaḥ | bhagavānāha | tīrthikadhvaja eṣa pūrvavadyāvat sātisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta aṃganāḍikāṃ dhārayitum | bhagavānāha | āgārikadharmastarhyeṣāho mohapuruṣa yadutāṅganāḍi (kā) | pūrvavadyāvatsātisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta sarvanīlaṃ cīvaraṃ dhārayitum | bhagavānāha | āgārikā hyenaṃ dhārayanti tasmānna bhikṣuṇā sarvanīlaṃ cīvaraṃ dhārayitavyam | pūrvavadyāvat sātisāro bhavati | evaṃ sarvapītaṃ sarvalohitamavadātaṃ na kalpayatyeva |



uddānam |



dīrghadaśaṃ channadaśaṃ kambukoṣṇīṣaveṣṭanam |

kūtapamuṣṭrakambalaṃ plīhakānandaḥ sāntarottaram ||19||



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta dīrghadaśaṃ cīvaraṃ dhārayitum | bhagavānāha | tīrthikadhvajaḥ pūrvavadyāvat sātisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta channadaśaṃ cīvaraṃ dhārayitum | bhagavānāha | tīrthikadhvaja eṣa mohapuruṣa pūrvavadyāvat sārisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ kambukaṃ dhārayitum | bhagavānāha | āgārikadhvaja eṣa mohapurusaḥ pūrvavadyāvat sātisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta uṣṇīṣaṃ dhārayitum | bhagavānāha | āgārikadhvaja eṣa mohapuruṣaḥ pūrvavadyāvat sātisāri bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta śiroveṣṭanaṃ dhārayitum | bhagavānāha | āgārikadhvaja eṣa mohapuruṣaḥ pūrvavadyāvat sātisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta kutapaṃ dhārayitum | bhagavānāha | āgārikadhvaja eṣaḥ pūrvavat sārisāro bhavati |



aparo'pi bhikṣurbhagavantamidamavocat | icchāmyahaṃ bhadanta uṣṭrakambalaṃ dhārayitum | bhagavānāha | āgārikadhvaja eṣaḥ pūrvavadyāvat sātisāro bhavati |



āyuṣmān plīhakānandaḥ anyatamasminnabhikṣuke āvāse akavāṭake varṣā upagataḥ | tasya bahirnigatasya saṃghāṭyupahṛtā | etadyāvadbhagavānāha | na bhikṣuṇā abhikṣuke āvāse akavāṭake varṣā upagantavyam | na ca vinā saṃghāṭyā kkacid gantavyā | gacchati | sātisāro bhavati |



āyuṣmān plīhakānando glānaḥ | tasyāyuṣmānānando glānopasthāyakaḥ | devaśca varṣitumārabdhaḥ | sa notsahate saṃghāṭīṃ prāvṛtya gantum | bhagavānāha | sāntarottareṇa gantavyam |



api tu saṃghāṭyā paṃcopanikṣepaṇakalpā | sabhikṣuka āvāsaḥ sakavāṭaḥ | devo varṣati | varṣāśaṅke ca | nadīpāraṃ vā gantukāmo bhavati | āstīrṇaḥ kaṭhina āvāso bhavati | saṃghena sammatirdattā bhavati |



antaroddānam |



vārṣika-śramaṇoddeśā utpādenāpi ca dvayam |

kulopakāśca kaukṛtyaṃ saṃghalābhena tasya tat ||20||



uktaṃ bhagavatā bhikṣūṇāṃ cīvarapāto deya iti | bhikṣavaḥ saṃghapravārita eva janapade cārikāṃ prakrāmanti | teṣāṃ na kaścillābhaṃ gṛhṇāti | bhagavānāha | bhikṣumavalokayitvā gantavyaṃ yo'sya lābhaṃ gṛhṇāti | apare'pi bhikṣava anavalokitā evaṃ gṛhṇanti | bhikṣūṇāṃ parasparaṃ virodho bhavati | bhagavānāha | na bhikṣuṇā anavalokitena lābho grahītavyaḥ | gṛhṇāti | sātisāro bhavati | apare'pi bhikṣavaḥ avalokitā api pratijñāya na gṛhṇanti | bhagavānāha | te sarvaṃ dāpyāḥ | śrāmaṇerāṇāṃ prakrāntānāṃ na kaścillābhaṃ gṛhṇāti | bhagavānāha | teṣāmācāryopādhyāyairgrahītavyam | bhikṣavaḥ kulābhaṃ bhājayanti | viprakāntānāṃ nānuprayacchanti kulābha iti kṛtvā | bhagavānāha | ye'valokitāstairgrahītavyam | apare'navalokyaiva gatāḥ | teṣāṃ na kaścit gṛhṇāti | bhikṣavaḥ kaukṛtyena na gṛhṇanti | bhagavānāha | mrahītavyam | nātra kaukṛtyaṃ karaṇīyam | aparaṃ naiva śakyate bhājayitumalpaṃ kṛtvā | bhagavānāha | anyena miśrīkṛtya vihārasthairbhājayitavyam | nātra kaukṛtyaṃ karaṇīyam | kulābhamavalokito na gṛhṇāti | pañca paṇānupādāya sphuṭaṃ dāpayitavyam |



anyatamasmin karvaṭake gṛhapatiḥ | tena vihāraḥ kāritaḥ | tatra yadi bhikṣuśataṃ prativasati paṭakaśataṃ dadāti | evaṃ yāvadeko'pi bhikṣuḥ prativasati paṭakaśatameva dadāti | yāvadapareṇa samayena tasminneva vihāre dvau mahallau varṣoṣitau | tena gṛhapatinā paṭakaśataṃ preṣitam | to gṛhītvā parasparaṃ vicārayataḥ | ekaḥ kathayati saṃghasyāyaṃ lābhaḥ pratipadyata iti | dvitīyaḥ kathayati asmākameva prāpadyata iti | yadyeva gṛhāṇa | sa kathayati | mā parasparavirodhaḥ syāt | yāvadekenāpi na gṛhītam | tau punarvicārayataḥ | kathamatra pratipattavyam | ekaḥ kathayati | bhikṣavaḥ āhūyantām | taiḥ saha bhājayiṣyāmaḥ | dvitīyaḥ kathayati | evaṃ bhavatu | ko gacchatu | yo navakaḥ | ko vastrāṇi gopāyati | yo navakaḥ | na śakyamevam yo navakaḥ sa gacchatu yo vṛddhaḥ sa vastrāṇi gopāyatu | evaṃ bhavatu | navakaḥ śrāvastīṃ gato bhikṣuṇāmānayanāya | ācaritaṃ ṣaḍvargikāṇām | aśūnyaṃ jetavanadvāramanyatamānyatamena ṣaḍvargikeṇa | upanando jetavanadvāre tiṣṭhati | tenāsau dūrata eva dṛṣṭo bakākāraśirāḥ pralambabhrūḥ | sa saṃlakṣayati | ko'pyayaṃ sthaviro bhikṣurāgacchati | pratyudgacchāmīti | sa pratyudagataḥ | svāgataṃ svāgataṃ sthavira | vande ācārya | sa saṃlakṣayati | nāyamācāryaṃ jānīte nāpyupādhyāyam | mahallo'yamiti viditvā kathayati | sālohita kutastvamāgacchasi | amukasmātkarvaṭakāt | kiṃ tatra vihāraḥ | vihāraḥ | kimasau vihāra āhosvidvighātaḥ | tena yathāvṛttaṃ vistareṇa samākhyātam | tvaṃ kimarthamāgataḥ | bhojanāya bhikṣūnnayāmi | yadyevamahameva yuṣmākamanukampārthaṃ gacchāmi | ācārya śobhanam | upanandaḥ saṃlakṣayati | yadyayaṃ matsakāśādanyatra gamiṣyati mahājanapratisaṃviditaṃ kariṣyati | surakṣitaḥ kartavya iti | sa tena pratiśāmitaḥ | akālapānako dattaḥ | kathāsaṃlāpena tāvadvidhārito yāvadvikālībhūtam | śayyā śobhanā prajñaptā | pādaśaucaṃ pādamrakṣaṇaṃ ca dattam | tāvaccāvasthito yāvanmiddhamavakrāntam | tata upanandena sā rātriḥ kṛcchreṇātināmitā | mā mantrasrāvaḥ syāditi | tataḥ sa rātramevotthāya sālohitamādāya tvaritatvaritaṃ saṃprasthitaḥ | anupūrveṇa karvaṭakamanuprāptaḥ | tatastena dvitīyena sālohitena vihārasthena svāgatavādasamudācāreṇa samudācarya viśrāmitaḥ | atha trayo'pi janā ekasmin sthāne niṣaṇṇāḥ | upanandaḥ kathayati | bhājayāmo lābhaṃ sthavirāḥ | bhājayāmaḥ | upanandenaiko mahalla uktaḥ | sālohita tvaṃ bhājaya | sthavira nāhaṃ bhājayāmi | kimartham | mā me pratyavāyaḥ syāt | dvitīyo'pyuktaḥ | sālohita tvaṃ bhājaya | so'pyevameva kathayati | upanandaḥ kathayati | yuvāṃ pratyavāyabhīrukau kimicchathaḥ | upananda ūrdhvapādovāṅmukhe narakaṃ gamiṣyatīti | upanandaḥ saṃlakṣayati | sālohitāvetau mahallau bhettavyāviti | tatastayordhruvapracāraṃ kalpakāraṃ pṛṣṭvā ekasya sakāśamupasaṃkramya pṛcchati | sālohita tvayātra kiṃ kṛtam | sthavira nityaṃ mayā vihāraḥ siktaḥ saṃmṛṣṭaḥ sukumārī gomayakārṣī datteti | sālohita yadi secanena saṃmārjanena vā lābho labhyeta upanandaḥ sarvavihārānsiñcet saṃmārjayecca | api tu yo'tra lābhaḥ saṃpannaḥ sa tasyānyasya sālohitasyānubhāvāt | so'sminvihāre kālānukālaṃ dharmaśravaṇaṃ dadāti | dharmaśravaṇārthinyo devatā autsukyamāpannāḥ | ye'tra lābhasampannāḥ | tatastasyānubhā (vā) dayaṃ lābhaḥ sampannaḥ | yamasau dadāti (saḥ) grahītavyo no tu vicārayitavyaḥ | sa tenābhyāhata iti pratibhinnastūṣṇīmavasthitaḥ | tato dvitīyasya sakāśamupasaṃkramya kathayati | sālohita tvayātra kiṃ kṛtam | sthavira mayātra kālānukālaṃ dharmaśravaṇaṃ dattam | sālohita yadi dharmaśravaṇena lābho labhyeta upanandastiṣṭhan gacchanniṣaṇṇo nipannaḥ sarvakālaṃ dharmaṃ deśayet | yaḥ kaścidayaṃ lābhaḥ sampannaḥ sarvo'sau tasyānyasya sālohitasyāmubhāvāt | tenāyaṃ vihāro nityakālaṃ siktaḥ saṃmṛṣṭaḥ sukumārī gomayakārṣītu pradattā | uktaṃ bhadanta bhagavatā pañcānuśaṃsāḥ saṃmārjane | katame pañca | ātmanaścittaṃ prasīdati | parasya cittaṃ prasīdati | devatā āttamanaso bhavanti | prāsādikasaṃvartanīyaṃ kuśalamūlamupacinoti | kāyasya bhedāt sugatau svargaloke devaṣupapadyata iti | tadatra vihāre saṃmārjanena dānapatayo'bhiprasannāḥ | devatā cāttamanasaḥ saṃvṛttāḥ | tenātra lābhasaṃpannāḥ | atastasyānubhāvādayaṃ lābhaḥ sampannaḥ | yamasau dadāti sa grahītavyo no tu vicārayitavya iti | so'pyabhyāhataḥ pratibhinnastūṣṇīmavasthitaḥ | tau niṣpratibhātau kṛtvā kathayati | sālohitāvastyanya upāyaḥ | jñaptiṃ kṛtvā bhājayāmaḥ | jñaptikarmākopyamuktaṃ bhagavateti | tau pūrvamevābhyāhatau kathayataḥ | sthavira yathecchasi tathā kuruṣveti | tata upanandena trayo bhāgāḥ kṛtāḥ | dvayorbhāgayormadhye svayaṃ niṣaṇṇaḥ tayordvayormadhye ekaṃ bhāgaṃ sthāpayitvā jñaptiṃ kartumārabdhaḥ | śṛṇutaṃ yuvāṃ sālohito dvo | ayamekaḥ | imau dvau | ahameka eva tattrayamityeṣā | jñaptiḥ | tatu dvau bhāgāvātmanā gṛhītvā tayoreko dattaḥ | (tau kathayataḥ) sthavira sa evāsmākaṃ kaliḥ saṃvṛttaḥ | tvamevāsmākaṃ bhājaya | sa bhājayitumārabdhaḥ | tatrāpyekaḥ paṭako'tiriktaḥ | tamapyādāya paṭakānāṃ bhāraṃ baddhvā saṃprasthitaḥ | tato'nupūrveṇa śrāvastīmanuprāptaḥ | bhikṣubhirdṛṣṭa uktaśca | bhadantopananda kastvayā paścācchirāśayano dṛṣṭaḥ | tena yathāvṛttaṃ vistareṇa samākhyātam | te kathayanti | kalpate tavaivaṃ kartum | amitrāṇāṃ pādaṃ gale dattvā etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān saṃlakṣayati | yaḥ kaścidādīnavo bhikṣavaḥ parakīye lābhe sannipatati| tasmānna bhikṣuṇā parakīye lābhe sannipatitavyam | sannipatati | sātisāro bhavati | bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchetāraṃ buddhaṃ bhagavantaṃ pṛcchanti | paśya bhadanta āyuṣmatā upanandena tanmahalladvayaṃ dharmamukhikayā vyaṃsitam | bhagavānāha | na bhikṣava etarhi yathā atīte'pyadhvanyanena mahalladvayaṃ vyaṃsitam | tacchrūyatām |



bhūtapūrvaṃ bhikṣavo'nyatamasminnadītīre udradvayaṃ prativasati | tadyada jalena gacchati tadā matsyāḥ sthalamabhiruhanti | yadā tu sthalena gacchati tadā matsyāḥ jale nipatanti | na kiñcidaghaṃ sādhayanti | tatastaiḥ sāmīciḥ kṛtāḥ | eko'smākaṃ jalena gacchatu dvitīyaḥ sthalena | yatsaṃpadyate tadasmāt sāmānyamiti | tatraiko jalena saṃprasthito dvitīyaḥ sthalena | tatra ye jalasthena matsyāḥ saṃtrāsitāḥ sthalamabhirohanti | tānsthalasthaḥ praghātayati jalasthāñjalastha eva | yāvanmatsyānāṃ mahānurāśiḥ saṃvṛttaḥ | ekaḥ kathayati | tvaṃ bhājaya | dvitīyaḥ kathayati | nāhaṃ bhājayāmi | kimartham | mā me pratyavāyaḥ syāt so'pi kathayati | yadyapyevaṃ mamāpyeva eṣa doṣaḥ | tau cintāparau vyavasthitau | yāvat pūrṇamukho nāma śṛgālastayoḥ sakāśamupasaṃkrāntaḥ | sa kathayato | bhāgineyau kiṃ cintāparau tiṣṭhataḥ | mātula asmākaṃ matsyāḥ sampannāḥ | kiṃ na bhājayathaḥ | mātula pratyavāyabhayāt | yuvāṃ pratyavāyabhīrukau kimicchathaḥ | pūrṇamukha urdhvapādo'vāṅmukho narakaṃ patiṣyatīti | pūrṇamukhaḥ saṃlakṣayati | sahitāvetau bhettavyāveti | tatastayordhruvapracārakalpakāraṃ dṛṣṭvā ekasya sakāśamupasaṃkramya pṛcchati | bhāgineya tvayātra kiṃ kṛtam | mātula ahaṃ jalena gataḥ | ye mayā jalena gacchatā matsyāḥ santrāsitāḥ sthalamabhirūḍhāḥ te anena praghātitāḥ bhāgineya yadi jalagamanena kiñcitsampadyeta pūrṇamukho nityaṃ jalena yāyāt | tasya sthalena gacchatā sthāṇubhayaṃ kaṇṭakabhayaṃ śvāpadabhayaṃ kūlapātabhayam | apituṃ yadyasau na pratighātayati kiṃ tvaṃ trāsayitvā karoṣi | sarvathā ye'tra matsyāḥ sampannāste tasyānu bhāvānna tava | yadasau dadāti sa grahītavyo no tu vicārayitavyaḥ | sa tenābhyāhataḥ | pratibhinnastūṣṇīmavasthitaḥ | tato dvitīyasya sakāśamupasaṃkramya kathayati | bhāgineya tvayātra kiṃ kṛtam | mātulo'haṃ sthalena gato mayā sthalamabhirūḍhā matsyāḥ pratighātitāḥ | bhāgineya yadi sthalagamanena kiñcillabhyeta pūrṇamukho nityameva sthalena yāyāt | tasya jalena gacchatā ūrmibhayaṃ kūrmabhayaṃ śiśumārabhayaṃ kumbhīrabhayaṃ jālabhayam | api tu yadyasau na santrāsayati kathaṃ tvaṃ praghātayasi | sarvathā ye tu matsyāḥ sampannāste tasyānubhāvāt | yadasau dadāti sa grahītavyo no tu vicārayitavyaḥ | sa tenābhyāhataḥ pratibhinnastūṣṇīmavasthitaḥ | pūrṇamukhaḥ kathayati | bhāgineya astyanya upāya | gāthābhigītena tān bhājayāmaḥ | akopyaṃ bhaviṣyati | tau pūrvamevābhyāhatau kathayataḥ | mātula yathecchasi tathā kuru | pūrṇamukhena trayo bhāgāḥ kṛtāḥ | pṛcchānāmekomatsyarāśiḥ (śirasāṃ) dvitīyo madhyamakhaṇḍānāṃ tṛtīya iti | gāthāṃ ca bhāṣate |



sthalacāriṇo hi lāṅgūlaṃ śiro gambhīracāriṇaḥ |

yastu madhyamako gaṇḍaḥ dharmasthastaṃ hariṣyati ||21|| iti ||



pūrṇamukhaḥ saṃlakṣayati | vyaṃsitāvetau | saṃpannau me lābhaḥ | sa mahato rohitasya matyasya madhyagaṇḍamādāya pituḥ sakāśamupasaṃkrāntaḥ | tato'sya mātā parituṣṭā gāthābhigītena paripṛcchati |



kutastvaṃ pūrṇika eṣi kuta eṣi supūrṇika |

saśiraskamalāṅgūlaṃ matsyamādāya rohitam ||22|| iti ||



sa kathayati |

vivadante yena mūḍhā gharmā(dha)rmeṣvakovidāḥ |

alpecchāstena jīvanti rājakoṣaśca vardhate ||23|| iti ||



sāpi punargāthāṃ bhāṣate |

sādhu te suparākrāntaṃ pūrṇika priyadarśana |

tvaṃ ca lābhena saṃyuktastau cāpi paritoṣitau ||24|| iti ||



kiṃ manyadhve bhikṣavaḥ | yo'sau pūrṇamukhaḥ śṛgālaḥ eṣa evāsau upanandaḥ | tena kālena tena samayena yau tāvudrāvetau tau mahallau | tadāpyanena tau vyaṃsitāvetarhyapīti |



śrāvastyāṃ nidānam | anyatamasminkarvaṭake (gṛhapatiḥ) | tena vihāraḥ kāritaḥ | tatra bhikṣuśataṃ varṣā upagatam | tasya gṛhapaterbuddhirutpannā paṭakaśataṃ samudānayāmi | bhikṣusaṃghaṃ bhojayitvā pratyekamekaikaṃ bhikṣuṃ paṭenācchādāyiṣyāmīti | yāvadupanandena śrutam | amuko gṛhapatirbhikṣusaṃghaṃ bhojayitvā pratyekamekaikaṃ bhikṣuṃ paṭenācchādayiṣyatīti | śrutvā ca punaḥ saṃlakṣayati | na bhavāmyupanando yadi tasmātpaṭakaṃ na niṣpādayāmīti | so'nimantrita eva gataḥ | gṛhapatirbhikṣusaṃghaṃ bhojayitvā cārayati | upanandaḥ kaṭakaḥ gṛhītvālaghuladhveva prakrāntaḥ | yāvadekasya bhikṣo paṭako nāsti | gṛhapatiḥ kathayatyārya paṭakaśataṃ mayā sugaṇitamānītam | mā kenacidāryeṇa paṭadvayaṃ gṛhītaṃ bhavediti | bhikṣavaḥ kathayanti | gṛhapate ko'sāvevaṃ kariṣyati | api tu bhadantopanandastvayopanimantritaḥ | ārya nāhamupanimantrayāmi | sa taṃ paṭakamādāya prakrāntaḥ | tato'sau gṛhapatiravadhyāyitumārabdhaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | yaḥ kaścidādīnavo bhikṣavo'nimantritāḥ parakīye lābhe sannipatanti | tasmānna bhikṣuṇā'nimantritena parakīye lābhe saṃnipatitavyam | saṃnipatati | sātisāro bhavati |



bhikṣavaḥ saṃśayajātāḥ | sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | paśya bhadanta āyuṣmānupanando'nimantrita eva parakīye lābhe saṃnipatita iti | bhagavānāha | na bhikṣava etarhi | yathā atīte'pyadhvanyupanando'nimantritaḥ parakīye lābhe saṃnipatitaḥ | tacchrūyatām |



bhūtapūrvaṃ bhikṣavo'nyatamasminkarvaṭake brāhmaṇaḥ parṣanmahattaraḥ | tena māṇavaśataṃ traimāsīmupanimantrya māṇavaśataṃ bhojitam | tasya buddhirutpannā pratyekamekaikkaṃ māṇavakaṃ paṭenācchādayiṣyāmīti | tasya nātudūre vṛddho brāhyaṇaḥ prativasati | tena śrutam | sa prathamataraṃ vṛddhānte bhuktvā paṭamādāya prakrāntaḥ | gṛhapatinā paṭakāśchoritāḥ | yāvadekasya māṇavakasya paṭo nāsti | sa pṛcchati | bhavanto mayā paṭakaśataṃ sugaṇitamānitam | mā kenacinmāṇavakena paṭakadvayaṃ gṛhītaṃ bhavediti | te kathayanti | ka evaṃ kariṣyati | api tu tvayā vṛddho brāhmaṇa upanimantritaḥ | nāhamupanimantrayāmi | sa taṃ paṭakamādāya prathamataraṃ prakrāntaḥ | sa brāhmaṇo'vadhyā (yi) tumārabdhaḥ |



kiṃ manyadhve bhikṣavaḥ | yo'sau brāhmaṇo vṛddhaḥ eṣa evāsāvupanandastena kālena tena samayena | tadāpyeṣo'nimantritaḥ parakīye lābhe saṃnipatita etarhyapīti |



śrāvastyāṃ nidānam | anyatamasminkarvaṭake gṛhapatiḥ | tena vihāraḥ kāritaḥ | tatraiko bhikṣurvarṣāḥ upagataḥ | sa utthāna saṃpannaḥ | tenāsau vihāraḥ pratidinamupaliptasaṃmṛṣṭaḥ kriyate | pratipattyevāsau vihāraḥ śobhane viviktāvakāśe ca bhūbhāge pratiṣṭhāpitaḥ nānāvṛkṣopaśobhite haṃsakrauñcamayūrakasārikākokilābhinikūjite vividhapuṣpaphalopaśobhite | yāvadvistīrṇavibhavaḥ sārthavāhastasminvihāre rātrivāsamupagataḥ | tena tāṃ vihāraśobhāmupavanaśobhāṃ ca dṛṣṭvābhiprasannenādṛṣṭvaiva bhikṣusaṃghamuddiśya prabhūto lābhaḥ preṣitaḥ | sa rātramevotthāya prakrāntaḥ | sa bhikṣuḥ kaukṛtikaḥ saṃghasyāyaṃ lābha iti kaukṛtyā na gṛhṇāti | bhikṣuneva samanvepate bhājayitum | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | gomayagṛhamapi cedbhikṣurniśṛtya varṣā upagato bhavati tatra cedbrāhmaṇagṛhapatayaḥ | saṃghamuddiśaya lābhamanuprayacchantyalpaṃ vā prabhūtaṃ vā yastatra vasati eko vā dvau vā saṃbahulā vā teṣāmeva saḥ | nātra kaukṛtyaṃ karaṇīyam |



uddānam |



bhinnānāṃ deyapratyaṃśaṃ ṛṣilasya ca cārikām |

saṃghasya cīvaraṃ caiva aṣṭau lābhena kārayet ||25||



śrāvastyāṃ nidānam āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | antarvarṣe bhadanta saṃgho bhidyeta | deyo lābho na deyaḥ | bhagavānāha | kasya cidudālin deyaḥ kasyacinna deyaḥ | (kasya deyaḥ) | dharmapākṣikasya ||1|| antarvarṣe bhadanta bhikṣuḥ śikṣāṃ pratyākhyāya hānāyāvartate | deyo lābho na deyaḥ | kasyacidudālin deyaḥ kasyacinna deyaḥ | kasya deyaḥ | yadbhūyo'pi tasya ||2|| antarvarṣe bhadanta bhikṣuḥ kālaḥ kālaḥ kuryāt | deyo lābho na deyaḥ | kasyacidudālin deyaḥ kasyacinna deyaḥ | kasya deyaḥ | yadbhūyo'pi tasya ||3||



anyatamasminkarvaṭake gṛhapatiḥ | tena vihāraḥ kāritaḥ sarvopakaraṇasaṃpannaḥ | āyuṣmāṃśca śāriputro janapadacārikāṃ caran taṃ vihāramanuprāptaḥ | tena gṛhapatinā bhojayitvā pañcabhiḥ paṭakaśatairācchāditaḥ | sa tāni paṃcapaṭakaśatāni tasminneva vihāre dattvā prakrāntaḥ | yāvattasya dvau sārdhaṃ vihāriṇau ṛṣila ṛṣidattaśca janapadacārikāṃ carantau tameva karvaṭakamanuprāptau | tāvapi tena gṛhapatinā bhojayitvā paṃcabhiḥ paṭaśatairācchāditau | tau bhikṣubhirucyete | āyuṣmantau yuvayorupādhyāyena tasya gṛhapateḥ sakāśātpañcapaṭaśatāni labdhāni | tānyasmābhireva bhājitāni | adhunāpyeṣalābho'smākameva prāpadyate | tau kathayataḥ | upādhyāyo jñāto mahāpuṇyaḥ | tena kadācidyuṣmākamevānumoditaḥ syāt | te pratiboḍhumārabdhāḥ | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | aṣṭāvime bhikṣavo lābhāḥ | katame'ṣṭau | sīmāhṛto lābhaḥ | kriyāhṛtaḥ | niśrayāhṛtaḥ | saṃghaprajñaptaḥ | bhikṣuprajñaptaḥ | vārṣikaḥ | saṃmukhaḥ | pratyādeśaśca |



sīmāhṛto lābhaḥ katamaḥ | yathāpi tadevāvasatha ekaḥ poṣadhaḥ | tayorvihārayoryo lābhaḥ sa ubhayavihāraprativāsināṃ bhikṣuṇām | tannivāsino bhikṣavaḥ kadāciddhi ekapoṣadhena varṣā upagacchanti | tatra yo lābhaḥ saṃpadyate yamasminneva vihāre dattastasminnivāsibhireva bhikṣubhiḥ paribhoktavyaṃ hi | ekapoṣadhatvādayamucyate sīmāhṛto lābhaḥ |



kriyāhṛto lābhaḥ katamaḥ | yathāpi tadbhikṣava idamevaṃ rūpaṃ kriyākāraṃ kṛtvā varṣā upagacchanti | amukaṃ kulaṃ yuṣmākam | amukaṃ kulamasmākam | rathyāvīthīcatvaraśṛṅgaṭakā madhyamiti | te cedbrāhmaṇagṛhapatayaḥ upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṃ lābhamanuprayacchanti | upagatakānāmeva pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||1|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṃ lābhamanuprayacchanti | anupagatakānāṃ pānīyam | lābhaḥ kasya prāpadyate | uapagatakānāmeva ||2|| upagatakānāmābāsī upagatakānupagatakānbhikṣūnmojayitvā upagatakānāṃ pānīyamanuprayacchati | anupagatakānāṃ lābham | (lābhaḥ) kasya prāpadyate | upagatakānāmeva ||3|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvānupagatakānāṃ lābhamanuprayacchanti | anupagatakānāṃ pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||4|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā vṛddhānte lābhamanuprayacchanti | upagatakānāṃ pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||5|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṃ lābhanuprayacchanti | vṛddhānte pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||6|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā vṛddhānte lābhamanuprayacchanti | anupagatakānāṃ pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||7|| upagatakānāmāvāsī upagatakānupagatakāntikṣūnbhojayitvā anupagatakānāṃ lābhamanuprayacchanti | vṛddhānte pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||8|| upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitvā upagatakānupagatakānāṃ lābhamanuprayacchanti | vṛddhānte ca pānīyam | lābhaḥ kasya prāpadyate | upagatakānāmeva ||9||



yathā upagatakānāmāvāsī upagatakānupagatakānbhikṣūnbhojayitve (ti) nava paryāyāḥ | evamanupagatakānāmāvāsī upagatakānbhikṣūnbhojayitveti nava paryāyāḥ |



sacette brāhmaṇa gṛhapatayaḥ rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṃ lābhamanuprayacchanti | upagatakānāmeva pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||1||



rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṃ lābhamanuprayacchanti | anupagatakānāṃ pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||2||



rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā anupagatakānāṃ lābhamanuprayacchanti | upagatakānāṃ pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||3||



rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā anupagatakānāṃ lābhamanuprayacchanti | anupagatakānāmeva pānīyam | lābhaḥ kasya prāpadyate ||ubhayorapi ||4||



rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā vṛddhānte lābhamanuprayacchanti | upagatakānāṃ pānīyam | lābhaḥ kasya prāpadyate ||ubhayorapi ||5||



rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā upagatakānāṃ lābhamanuprayacchanti | vṛddhānte pānīyam | lābhaḥ kasya prāpadyate ubhayorapi ||6||



rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā vṛddhānte lābhamanuprayacchanti | anupagatakānāṃ pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||7||



rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā anupagatakānāṃ lābhamanuprayacchanti | vṛddhānte pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||8||



rathyāvīthīcatvaraśṛṅgāṭakeṣu upagatakānupagatakānbhikṣūnbhojayitvā vṛddhānte (upagatakānupagatakānāṃ) lābhamanuprayacchanti | vṛddhānte ca pānīyam | lābhaḥ kasya prāpadyate | ubhayorapi ||9|| ayamucyate kriyāhṛte lābhaḥ |



niśrayāhṛto lābhaḥ katamaḥ | bhikṣuryaṃ strīpuruṣapaṃḍakamupaniśritya varṣā upagacchati sa yaṃ lābhaṃ dadāti tasyaiva saḥ | ayamucyate niśrayāhṛto lābhaḥ |



saṃghaprajñapto lābhaḥ katamaḥ | yo lābhoḥ niyato'vipaṃcitaḥ | ayamucyate saṃghaprajñapto lābhaḥ |



bhikṣūprajñapto lābhaḥ katamaḥ | yo lābho niyato vipaṃcitaḥ | layane maṭhe vā kūṭāgāre vā prajñaptaḥ | tatra yo bhikṣu prativasati tasyaiva saḥ | ayamucyate bhikṣuprajñapto lābhaḥ |



vārṣiko lābhaḥ katamaḥ | yo lābho varṣoṣitasya bhikṣusaṃghasya dāyikaiḥ prajñaptaḥ | ayamucyate vārṣiko lābhaḥ |



saṃmukhalābhaḥ katamaḥ | yo lābho'niyato'vipaṃcitaḥ | ayamucyate saṃmukhalābhaḥ |



pratyādeśalābhaḥ katamaḥ | yo lābho jāto bodhau dharmacakre parinirvāṇe niryātitaḥ | sa cenna śakyate caturmahācaityeṣu ekasminneva mahācaitye deyo nānyatra | ayamucyate pratyādeśalābhaḥ |



uddānam |



kālaṃkurvantyutkṣiptakā miśrakāṇāṃ ca bhājanam |

utkṣiptaśramaṇoddeśā utsārayanti mriyante ca ||26||



śrāvastyāṃ nidānam | āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | yathāpi tadbhadanta ekasminnāvāse saṃbahulā utkṣiptakāḥ saṃbahulāśca prakṛtisthakāḥ prativasanti | teṣāmutkṣiptakaḥ kālaṃ karoti | tatsantako bhṛtapariṣkāro lābhaḥ kasya prāpadyate | prakṛtisthakānāmudālin ||1|| dvau bhadanta utkṣiptakau saṃbahulāḥ prakṛtisthakāḥ | utkṣiptakaḥ kālaṃ karoti | tatsantako mṛtapariṣkāro lābhaḥ kasya prāpadyate | prakṛtisthakānāmeva ||2|| utkṣiptakāḥ saṃbahulāḥ prakṛtisthakā alpāḥ | utkṣiptakaḥ kālaṃ karoti | (tatsantakomṛtapariṣkāro) lābhaḥ kasya prāpadyate | prakṛtisthakānāmeva ||3||



yathāpi tadbhadanta ekasminnāvāse saṃbahulā utkṣiptakāḥ saṃbahulāśca prakṛsthakāḥ prativasanti | teṣāṃ prakṛtisthakaḥ kālaṃ karoti | tatsantako mṛtapariṣkāro lābhaḥ kasya prāpadyate | prakṛtisthakānām ||1|| saṃbahulā utkṣiptakā dvau prakṛtisthakau | prakṛtisthakaḥ kālaṃ karoti | tatsantako mṛtapariṣkāro lābhaḥ kasya prāpadyate | tasyaikasya prakṛtisthakasya ||2|| saṃbahulā utkṣiptakā ekaḥ prakṛtisthakaḥ | (prakṛtisthakaḥ) kālaṃ karoti | lābhaḥ kasya prāpadyate | utkṣiptakānāṃ yaḥ prathamaṃ pāpakaṃ dṛṣṭigataṃ pratinisṛjati ||3||



upagatakānāmāvāse anupagatakaḥ śrāmaṇeraka āgatya kālaṃ karoti | upagatakairanupagatakānāṃ dūto'nupreṣayitavyaḥ | śrāmaṇero vaḥ kālagataḥ | harata tasya pātracīvaramiti | upagatakā bhājayanti | abhājitaṃ durbhājitam | anupagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam ||1|| upagatakānāmāvāse anupagatakaḥ śrāmaṇeraka āgatya evaṃ vadedosārayantu māmāyuṣmantaḥ | upagatako bhaviṣyāmīti | sa cānosāritaḥ kālaṃ kuryāt | upagatakairanupagatakānāṃ dūto'nupreṣayitavyaḥ | śrāmaṇero vaḥ kāgalataḥ | haratāsya pātracīvaramiti | upagatakā bhājayanti | abhājitaṃ durbhājitam | anupagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhajayanti | abhājitaṃ (durbhājitam) | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam ||2|| upagatakānāmāvāse anupagatako bhikṣurāgatya kālaṃ kuryāt | upagatakairanugatakānāṃ dūto'nupreṣayitavyaḥ | sabrahmacārī vaḥ kālagataḥ | haratāsya pātracīvaramiti | upagatakā bhājayanti | abhājitaṃ durbhājitam | anupagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam || 3|| upagatakānāmāvāse anupagatako bhikṣurāgatyaivaṃ vadedosārayantu māmāyuṣmantaḥ | upagatako bhaviṣyāmīti | sa cānposārita eva kālaṃ kuryāt | upagatakairanupagatakānāṃ dūto'nupreṣayitavyaḥ | sabrahamcārī vaḥ kālagataḥ | haratāsya pātracīvaramiti | upagatakā bhājayanti | abhājitaṃ durbhājitam | anupagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam ||4||



anupagatakānāmāvāse upagatakaḥ śrāmaṇeta āgatya kālaṃ kuryāt | anupagatakairupagatakānāṃ dūto'nupreṣayitavyaḥ | śrāmaṇero vaḥ kālagataḥ haratāsya pātracīvaramiti | anupagatakā bhājayanti | abhājitaṃ durbhājitam | upagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam ||1|| anupagatakānāmāvāse upagatakaḥ śrāmaṇera āgatyaivaṃ vadedosārayantu māmāyuṣmantaḥ | anupagatako bhaviṣyāmīti | sa cānosāritaḥ kālaṃ kuryāt | anupagatakairupagatakānāṃ dūto'nupreṣayitavyaḥ | śrāmaṇero vaḥ kālagataḥ | haratāsya pātracīvaramiti | anupagatakā bhājayanti | abhājitaṃ durbhājitam | upagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam ||2|| anupagatakānāmāvāse upagatako bhikṣurāgatya kālaṃ kurvīta | anupagatakairupagatakānāṃ dūto'nupreṣayitavyaḥ | abrahmacārī va kālagataḥ | haratāsya pātracīvaramiti | anupagatakā bhājayanti | abhājitaṃ durbhājitaṃ | upagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam || 3|| anupagatakānāmāvāse upagatako bhikṣurāgatyaivaṃ vadedosāyarantu māmāyuṣmantaḥ | anupagatako bhaviṣyāmīti | sa cānosāritaḥ kālaṃ kuryāt | anupagatakairupagatakānāṃ dūto'nupreṣayitavyaḥ | sabrahmacārī vaḥ kālagataḥ | haratāsya pātracīvaramiti | anupagatakā bhājayanti | abhājitaṃ durbhājitam | upagatakā bhājayanti | bhājitaṃ subhājitam | miśrakā bhājayanti | abhājitaṃ durbhājitam | cāturdiśāya bhikṣusaṃghāya pariṇāmayanti | supariṇāmitam ||4||



uddanam |



upanandasyādhiṣṭhānaṃ dhātavyaṃ madhyavikṣepaḥ |

nāsti mamātyayāddānaṃ visṛjyo manuṣyāstrayaḥ ||27||



śrāvastyāṃ nidānam | upanandasya mūrdhni piṭako jātaḥ | sa vaidyasakāśaṃ gataḥ | bhadramukha bhaiṣajyaṃ me vyapadiśeti sa kathayati ārya ghṛtasya pānaṃ piba | svāsthyaṃ te bhaviṣyatīti | upanandaḥ saṃlakṣayati | sa cedadyaiva pāsyāmi adyaiva svastho bhaviṣyami | śvaḥ katareṇa kalpena ghṛtaṃ samādhāpayiṣyāmi vastrāṇi vā | yāvadiṣṭaṃ kalpaṃ samādhāpayiṣyāmi tāvatpaścātpāsyāmīti | jñātamahāpuṇyo'sau | tena sārdhaṃ vihāryantevāsikāḥ sāmantātpreṣitāḥ | taiḥ prabhūtā ghṛtaghaṭakā vastrāṇi ca vraṇabandhanāya samādhāpitāni | dvitīye divase vaidya āgatya pṛcchati | ārya svasthaḥ | pītaṃ te ghṛtam | bhadramukha na pītam | ārya na śobhanaṃ kṛtam | adya dviguṇaṃ pibeti sārdhaṃ vihāryantevāsina uktā | śrutaṃ vo yadvaidyenābhihitam | upādhyāya śrutam | mamāyaṃ rogo'bhivṛddhaḥ | prabhūtaṃ ghṛtaṃ vastrāni ca varṇabandhanāni samādhāpayateti | tai prabhūtataraṃ ghṛtaṃ vastrāṇi ca samādhāpitāni | tenātilobhāt śvaḥ kalpo bhaviṣyatīti tadapi divase na pītam | rogo'sya pravalo jātaḥ | yāvatpunarapi vaidya āgatya pṛcchati | ārya pītaṃ ghṛtam | bhadramukha na pītam | ārya na śobhanaṃ kṛtam | sa kathayati | bhadramukha adya triguṇaṃ pibāmi | vaidyaḥ kathayati | ārya yadi ghṛtamañjūṣāyāmapi nimagnastiṣṭhasi tathāpi te nāsti jāivitamiti | (sa kathayati |) yamadaṇḍika yādṛśastvam | gale te pādaṃ dattvā ghṛtaṃ ca pibāmi | jīvāmi ceti | sa vaidyo humiti kṛtvā sāmarṣaḥ prakrāntaḥ | tata upanandena ghṛtasya pātraṃ pūrayitvā pītam | viṣūcitaḥ kālagataḥ | tasya prabhūtaṃ suvarṇaṃ tisraḥ suvarṇalakṣāḥ | ekā pātracīvarāt | dvitīyā glānabhaiṣajyāt | tṛtīyā kṛtākṛtāt | amātyaiḥ śrutam | rājñe niveditam | deva āryopanandaḥ kālagataḥ | tasya prabhūtaṃ suvarṇamasti | tisraḥ suvarṇalakṣāḥ | tadarhasyājñāṃ dātumiti rājā kathayati | yadyevaṃ gacchata | asya layanaṃ mudrayateti | bhikṣavastamādāya dahanaṃ gatāḥ | tairāgatya layanaṃ mudritam | bhikṣavastamādahane saṃskārya vihāramāgatāḥ | paśyanti layanaṃ rājamdurāmudritam | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | tatra bhagavānāyuṣmantamānandamāmantrayate | gacchānanda madvacanādrājānaṃ prasenajitamārogyaṃ (pṛccha) | evaṃ ca vada | yasmin mahārāja samaye tava rājakaraṇīyaṃ bhavati | avalokayasi tvaṃ tasmin samaye upanandaṃ bhikṣum | yasmin vā te samaye āvāho vā vivāho vā avalokayasi tasmin samaye upanandam | kadācid vā te upanando yāvajjīvaṃ pravāritaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ | glānasya vā upasthānaṃ kṛtamiti | yadi vrūyānneti | sa vaktavyaḥ | pṛthaṅ mahārājagṛhiṇāṃ gṛhakāryāṇi | pṛthak pravrajitānām | alpotsukastvaṃ tiṣṭha | sabrahmacāriṇāmeṣa lābhaḥ prāpadyate | nirastavyāpāro bhaveti | evaṃ bhadanta ityāyuṣmānānando bhagavato pratiśrutya yena rājā prasenajit kośalastenopasaṃkrāntaḥ | upasaṃkramya yathāsandiṣṭaṃ niveditavān | rājā kathayati | bhadantānanda yathā bhagavānājñāpayati tathā bhavatu | nirastavyāpāro'hamiti | tat āyuṣmatānandena rājñaḥ pratisandeśo bhagavate niveditaḥ | tatra bhagavān bhikṣunāmantrayatesma | bhājayata yūyaṃ bhikṣava upanandasya bhikṣurmṛtapariṣkāramiti | bhikṣubhiḥ saṃghamadhye avatārya vikrīya bhājitam | sāketakairbhikṣubhiḥ śrutam | upanandaḥ kālagataḥ | tasya prabhūtaṃ suvarṇa tisraḥ suvarṇalakṣā bhikṣubhirbhājitā iti | te tvaramāṇāḥ śrāvastīmāgatāḥ kathayanti | asmākamapi bhadanto'panandaḥ sabrahmacārī | asmākamapi tatsantako lābhaḥ prāpadyata iti | bhikṣubhiḥ pātayitvā taiḥ sārdhaṃ punarapi bhājitaḥ | evaṃ ṣaṇ mahānagaranivāsino bhikṣavaḥ sannipatitāḥ | vaiśālakāḥ vārāṇasīyāḥ rājagṛheyakāḥ cāmpeyikāśca | bhikṣubhiḥ punaḥ punaḥ pātayitvā bhājitaḥ | pātayanto bhājayantaśca riñcantyuddeśaṃ ṣāṭhaṃ svādhyāyaṃ yogaṃ manasikāram | etatprakaraṇam bhagavata ārocayanti | bhagavānāha | pañcakaraṇāni lābhavibhāge | katame pañca | gaṇḍī tridaṇḍakaṃ caityaṃ śīlākā jñaptiḥ pañcakam | yo mṛtagagaṇḍyāmākoṭyamānāyāmāgacchati tasya lābho deyaḥ | evaṃ tridaṇḍake bhāṣyamāṇe caityavandanāyāṃ kriyamāṇāyām śīlākā(yāmā) caryamāṇāyām | tasmāttarhi bhikṣavaḥ sarvaṃ mṛtapariṣkāraṃ jñaptiṃ kṛtvā bhājayitavyam | akopyaṃ bhaviṣyati | evaṃ ca punaḥ kartavyam | śayanāsanaprajñaptiṃ kṛtvā pūrvavad yāvatsarvasaṃghe sanniṣaṇṇe sannipatite mṛtapariṣkāraṃ vṛddhānte sthāpayitvā ekena bhikṣuṇā vṛddhānte niṣaṇṇena jñaptiḥ kartavyā | śṛṇvantu bhadantāḥ saṃghāḥ | asminnāvāse upanando bhikṣuḥ kālagataḥ tasyedaṃ mṛtapariṣkāraṃ dṛśyamadṛśyaṃ cāvatiṣṭhate | sa cetsaṃghasya prāptakālaṃ kṣametānujānīyāt saṃgho yatsaṃgha upanandasya bhikṣormṛtadravyaṃ dṛśyamadṛśyaṃ ca mṛtapariṣkārikamadhitiṣṭhedityeṣātra jñaptiḥ | eṣā bhikṣavo mṛtapariṣkāra vibhāganiṣṭhā yaduta jñaptiḥ | jñaptau kṛtāyāṃ yo bhikṣurāgacchati lābho na deya iti | āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | yatra yatra bhadanta saṃghavṛttaḥ jñaptikārako nāsti tatra mṛtapariṣkārikaṃ bhājayitavyam | na bhājayitavyam | udālin pūrvācaramaṃ kṛtvā (bhājayitavyam ) | pūrvācaramamapi bhikṣavo na jānanti | bhagavānāha | ekaṃ pariṣkāraṃ vikrīya tataḥ stokaṃ saṃghavṛddhāya saṃghanavakāya ca dattvā yatheṣṭaṃ bhājayitavyam | nātra kaukṛtyaṃ karaṇīyam | jñaptau ca kṛtāyām pūrvācarame vā mṛtapariṣkāriko lābhaḥ sarvabuddhaśiṣyebhyaḥ prāpadyata iti |



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | paśya bhadantāyuṣmānupanandaḥ atilobhena vipannaḥ | bhagavānāha | na bhikṣava etarhi yathā atīte'pyadhvani atilobhena vipannaḥ | tacchrūyatām |



bhūtapūrvaṃ bhikṣavo'nyatamena lubdhena hastī saviśeṇa śareṇa marmaṇi tāḍitaḥ | tatastena marmavedanābhyāhatena śarānusāreṇa gatvā sa lubdho jīvitādvyaparopitaḥ | yāvaddaivayogā (t) pañcamātrāṇi cauraśatānyanyatamaṃ karvaṭakaṃ muṣitvā taṃ pradeśamanuprāptāni | tairasau hastī dṛṣṭaḥ | sa kṛcchrakālo vartate | te kathayanti | bhavantaḥ sampannamidaṃ māṃsam | ardhatṛtīyāni śatāni hastinaṃ viśasya māṃsaṃ pacantu | ardhatṛtīyāni śatāni pānīyamānayantviti | tatra ye viśasanti pacanti ca teṣāmetadabhavat | bhavanto'smābhirīdṛśaṃ karma kṛtam | idaṃ ca loptraṃ prabhūtaṃ saṃpannakam | yāvadāptaṃ māṃsaṃ bhakṣayitvā avaśiṣṭaṃ viṣeṇa dūṣayiṣyāmaḥ | kimarthaṃ teṣāmanuprayacchāmaḥ | loptramasmākaṃ bhaviṣyati | te viṣadūṣitaṃ māṃsaṃ bhakṣayitvā prānairvikṣyantīti | tairyāvadāptaṃ māṃsaṃ bhakṣayitvāvaśiṣṭaṃ viṣeṇa dūṣitam | ye'pi pānīyasya gatāstairapyevameva vicārya yāvadāpyaṃ pānīyaṃ pītvāvaśiṣṭaṃ viṣeṇa dūṣitamādāyāgatāḥ | yairmāṃsaṃ bhakṣitaṃ taiḥ pānīyaṃ pītam yairapi māṃsaṃ bhakṣitam | sarve te kālagatāḥ | yāvadanyatamaḥ śṛgālaḥ kālapāśapāśitastaṃ pradeśamanuprāptaḥ | tena te sarve mṛtā dṛṣṭāḥ | tato lobhasaumanasyaḥ saṃlakṣayati | saṃpanno me prabhūto lābhaḥ | ānupūrvī kartavyā iti | sadhanuṣo'ṭaniṃ mukhe prakṣipya snāyuṃ bhakṣayitumārabdhaḥ | tataḥ snāyuśchinnā aṭanyā tālucchidritam | kālagataḥ |



devatā gāthāṃ bhāṣante |

saṃcayaḥ khalu kartavyo na kāryastvatisaṃcayaḥ |

paśya saṃcayalobhāndho hataśca yena jambukaḥ ||28||



kiṃ manyadhve bhikṣavaḥ yo'sau jambuka eṣa evāsāvupanaṇḍastena kālena tena samayena | tadāṣyeṣo'tilomena vipannaḥ | etarhyapi eṣo'tilobhena vipanna iti |



śrāvastyāṃ nidānam | tena khalu samayenānyatamo bhikṣurābādhiko duḥkhito bāḍhaglānaḥ | tasya bhikṣuṇā upasthānaṃ kṛtam | tathāpi kālagataḥ | tasya pātracīvaraṃ vṛddhānte nītam | tatraikaṃ cīvaraṃ kenāpi nāśitam | makṣikābhirākīrṇam | tataścīvarabhājakenāsāvupasthāyiko'bhihitaḥ | āyuṣmannalasastvam | na tvayaitaccīvaraṃ śocitam | śocaya | sa kathayati | tvaṃ pariṣkāraṃ bhājayiṣyasi | ahaṃ śocayiṣyāmi | tvameva śocaya | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | glānopasthāyikasya ṣaṭ pariṣkārā dātavyāḥ | avaśiṣṭaṃ bhikṣubhirbhājayitavyam | upasthāyikāścedbahavo bhavanti sarvaiḥ ṣaṭpariṣkārāḥ sāmānyaṃ bhājayitavyāḥ |



apre bhikṣavo jñātamahāpuṇyā kālaṃ kurvanti | teṣāṃ bahavaḥ pariṣkārāḥ śrāmaṇyapariṣkārā jīvitapariṣkārāśca | vṛddhānte'bhirohitāḥ | uktaṃ bhagavatā | upasthāyakena ṣaṭpariṣkārā grahītavyā iti | sa vicārya vicārya praṇītāni gṛhṇāti | bhagavānāha | na praṇītāni dātavyāni | bhikṣavo lūhāni dadati | bhagavānāha | na lūhāni dātavyāni api tu madhyāni dātavyānīti |



glānaḥ asaṃviditā eva sāṃdhike śayanāsane kālaṃ kurvanti | bhagavānāha | glānopasthāyakena glānasya nimittaṃ kuśalena bhavitavyaṃ muhurmuhuḥ pratyavekṣitavyaṃ kṛtyasya na hāpayitavyam | śarīrāvasthāṃ jñātvā paudgalike śayanāsane vyājenāvatārya śāyitavya iti |



śrāvastyāṃ nidānam | anyatamo bhikṣurglānastena śarīravasthāṃ paricchidya bhikṣurabhihitaḥ | yāvadahaṃ jīvāmi tāvadupasthānaṃ kuru | madīyaṃ pātracīvaraṃ mṛte mayi tava yathāsukhamiti | sa tasyopasthānaṃ kartumārabdhaḥ | yāvadasau bhikṣuḥ kālagataḥ | tataścīvarabhājakenāsau uktaḥ | ānaya tasya bhikṣoḥ pātracīvaram | bhājayāmi | sa kathayati | mamaiva tena yathāsukhaṃ kṛtamiti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | jīvannevāsau bhikṣavo na dadāti | kutaḥ punarmṛto dāsyati | nāstīdaṃ dānaṃ mamātyayādasya bhaviṣyati | gṛhītvā bhājayitavyam | tasyātra bhikṣoḥ supratyaṃśo deya iti |



tena khalu samayenānyatamo bhikṣurābādhiko duḥkhito bāḍhaglānaḥ | sa cālpajñātaḥ | tasya bhaiṣajyaṃ nāsti | tena śarīrāvasthāṃ paricchidya upasthāyiko'bhihitaḥ| mama nāsti kiñcit | māmuddiśya pūjāṃ kuruṣveti | tena pratijñātam | sa kālagataḥ | apāyeṣūpapannaḥ | atha bhagavān bhikṣūnāmantrayate sma | yo'sau bhikṣavo bhikṣuḥ kālagataḥ kiṃ tenopasthāyiko'bhihitaḥ | tairyathāvṛttamākhyātam | vinipatito'sau bhikṣavo bhikṣuḥ | yadi tasya sabrahmacāribhiḥ ratnatrayapūjākṛtābhaviṣyat cittamasyābhiprasannamabhaviṣyat | tasmānna bhikṣuṇā glānasabrahmacārī adhyupekṣitavyaḥ | glānopasthāyiko dīyate | tad yadyasya bhaiṣajyaṃ nāsti taṃ pṛṣṭvā dānapatayaḥ samādāpayitavyāḥ | sa cetsaṃpadyata ityevaṃ kuśalam | no cetsaṃpadyate sāṃghikaṃ deyam | sa cetsaṃpadyata ityevaṃ kuśalam | nocetsaṃpadyate buddhākṣayanīvisantakaṃ deyam | sacettadapi na saṃpadyate yattathāgatacatye vā gandhakuṭyāṃ vā chatraṃ vā dhvajaṃ vā patākā vā ābharaṇakaṃ vā saṃghena dānīyaṃ dātavyamiti | upasthāyikena vikrīyopasthānaṃ kartavyaṃ śāstuśca pūjā | svasthībhūtasyarocayitavyaṃ yad buddhasantakaṃ tavopayuktamiti | yadyasya bibhavo'sti| tena yatnamāsthāya dātavyam | sacennāsti yadasyopayuktam | arhati putraḥ paitṛkasya | nātra kaukṛtaṃ karaṇīyamiti |



śrāvastyāṃ nidānam | anyatamo bhikṣarābādhiko duḥkhito bāḍhaglāno vedanābhibhūtaḥ | tasya pātraṃ śobhanam | sa tasmin atībādhyavasitaḥ | upasthāyakamāha | ānaya me pātramiti | tena na dattam | sa tasyāntike cittaṃ pradūṣya pātre'dhyavasitaḥ kālagataḥ | sa tasminneva pātre aśīviṣo (bhutvā) utpannaḥ | bhikṣavastamādahanaṃ nītvā saṃskārya vihāramāgatāḥ | bhikṣuḥ saṃnipatitaḥ | cīvarabhājakena mṛtapariṣkārikaṃ vṛddhānte'bhirohitam | tatra bhagavānāyuṣmantamānandamāmantrayatesma | gacchānanda | bhikṣuṇāmārocaya | na kenacit tasya bhikṣoḥ pātrasthavikā mocayitavyā | tathāgata eva mocayiṣyati | āyuṣmatānandena bhikṣuṇāmārocitam | tato bhagavatā svayameva mocitaḥ | āśīviṣo mahāntaṃ phaṇaṃ kṛtvāvasthitaḥ | tato bhagavatā ṛvraṭāśabdena prabodhyābhihitaḥ | gaccha mohapuruṣa tyajainaṃ pātram | bhikṣavo bhājayantu iti | sa kupito yatheṣṭagatipracāratayā vanagahanaṃ praviṣṭaḥ | sa tasmin krodhāgninā prajvalitaḥ | tadvanagahanaṃ pradīptam | tatraiva dagdho bhikṣuṇāmantike cittamabhipradūṣya narakeṣūpapannaḥ | tatra bhagavān bhikṣūnāmantrayatesma | nirvidyatāṃ bhikṣavaḥ sarvabhavebhyo nirvidyatāṃ sarvabhavopapattikaraṇebhyaḥ | yatra nāmaikasya sattvasya triṣu sthāneṣu kāyo dahyate | vanagahane krodhāgninā | narake nārakeṇa | śmaśāne prākṛtena | tasmānna bhikṣuṇā pariṣkāre'tyarthamadhyavasānamutpādayitavyam | yasminnutpadyate tat parityaktavyam | na parityajati | sātisārobhavati | api tu yadi glānaḥ svaṃ pariṣkāraṃ yācate | upasthāpakena laghuladhveva dātavyam | na dadāti | sātisāro bhavati |



śrāvastyāṃ nidānam | tena khalu samayenānyatamo bhikṣurglāno layane kālagataḥ | amanuṣyakeṣūpapannaḥ | cīvarabhājako bhikṣustaṃ layanaṃ praveṣṭumārabdhaḥ | pātracīvaraṃ bhājayāmīti | sa tīvreṇa paryavasthānena laguḍamādāyotthitaḥ kathayati | yāvanmāmabhinirharatha tāvatpātracīvaraṃ bhājayatheti | sa saṃtrastoniṣpalāyitaḥ | etatprakaraṇaṃ bhikṣavo bhagavataṃ ārocayanti | bhagavānāha | pūrvaṃ tāvanmṛto bhikṣurabhinirhartavyaḥ paścāttasya pātracīvaraṃ bhājayitavyamiti |



śrāvastyāṃ nidānaṃ | tena khalu samayenānyatamo bhikṣuḥ kālagataḥ | bhikṣavastamabhinirhṛtya eva meva śmaśāne chorayitvā vihāramāgataḥ | cīvarabhājakastasya layanaṃ praviṣṭaḥ | pātracīvaraṃ bhājayāmīti | so'manuṣyakeṣūpapannaḥ laguḍamādāyotthitaḥ | sa kathayati | yāvanmamaśarīrapūjāṃ kurutha tāvatpātracīvaraṃ bhājayatheti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | bhikṣubhistasya pūrvaṃ śarīrapūjā kartavyeti| tataḥ paścātpātracīvaraṃ bhājayitavyam | eṣa ādīnavo (na)bhaviṣyatīti |



śrāvastyāṃ nidānam | tena khalu samayenānyatamo bhikṣurglāno layane kālagataḥ | sa bhikṣurādahanaṃ nītvā śarīrapūjāṃ kṛtvā dagdhaḥ | tato vihāramāgataḥ | cīvarabhājakastasya layanaṃ praviṣṭaḥ | sa laguḍamādāyotthitaḥ tattāvanmāmuddiśya dharmaśravaṇamanuprayacchatha tāvaccīvarakāṇi bhājayatheti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tamuddiśya dharmaśravaṇaṃ dattvā dakṣiṇāmuddiśya paścāccīvarakāṇi bhājayitavyānīti |



uddānam



glānakaścātha śreṣṭhī ca prativastu navakarmikaḥ |

sīmā catuṣkikāṃ kṛtvā aṣṭau dūtena karayet ||29||



śrāvastyāṃ nidānam | tena khalu samayenānyatamena gṛhapatinā buddhapramukho bhikṣusaṃgho'ntargṛhe bhaktenopanimantritaḥ | bhikṣusaṃghaḥ praviṣṭaḥ | bhagavānaupadhike'sthāt abhihirhṛtapiṇḍapātaḥ | paṃcabhiḥ kāraṇairbuddhā bhagavantaḥ aupadhike tiṣṭhantyabhinirhṛtapiṇḍapātāḥ | katamaiḥ paṃcabhiḥ | pratisaṃlātukāmā bhavanti | devatānāṃ dharmaṃ deśayitukāmā bhavanti | śayanāsanaṃ pratyavekṣitukāmā bhavanti | glānamavalokayitukāmā bhavanti | śrāvakāṇāṃ vinayaśikṣāpadaṃ prajñapayitukāmā bhavanti | asmiṃstvarthe dvābhyāṃ kāraṇābhyāṃ buddho bhagavānaupadhike'sthādabhinirhṛtapiṇḍapātaḥ |



atha bhagavān ciraprakrāntaṃ bhikṣusaṃghaṃ viditvā apāvaraṇīṃ gṛhītvā ārāmeṇārāmaṃ vihāreṇa vihāraṃ parigaṇena parigaṇaṃ caṃkrameṇa caṃkramamanucaṃkramyamāṇo'nuvicarati | anenānyatamo mahallako vihārastenopasaṃkrāntaḥ | tatra bhikṣurbāḍhaglānaḥ alpajñātaḥ sve mūtra purīṣe nimagno bhagavantaṃ dṛṣṭvā'parasvaramakārṣīt | anātho'smi bhagavan | anātho'smi sugata iti | bhagavānāha | kasmāttvaṃ bhikṣo mā trailokyanāthamuddiśya pravrajita evaṃ virauṣi | anātho'smi bhagavan | anātho'smi sugata iti | na me bhadanta kaścitsabrahmacārī upasthānaṃ karotyavalokayati vā | asti tvayā bhikṣavo kasyacit sabrahmacāriṇa upasthānaṃ kṛtamavalokitaṃ vā | no bhadanta | ata eva te iyaṃ samavasthā | bhagavān laukikacittamutpādayati | aho bata śakro devendro'navataptānmahāsarasaḥ pānīyamādāya gandhamādanācca parvatānmṛttikāmānayediti | dharmatā khalu yasmin samaye bhagavāna laukikaṃ cittamutpādayati tasmin samaye śakrabrahmādayo'pi devā bhagavataścittamājānanti | tataḥ śakro devendraḥ anavataptānmahāsarasaḥ aṣṭāṅgopetasya pānīyasya sauvarṇaṃ bhṛṅgāramādāya gandhamādanācca parvatānmṛttikāṃ laghuladhveva bhagavataḥ purastādasthāt | evaṃ cāha | tiṣṭhatu bhagavānahamasyopasthānaṃ karomi | bhagavānāha | naiṣa kauśikamuddiśya pravrajitaḥ kiṃ tu mām | api tu kiṃ tvayaiṣa pūrvaṃ na dṛṣṭaḥ | tiṣṭha tvam | śucikāmā devāḥ | ahamevāsyopasthānaṃ karomi | tato bhagavatā cīvaraṃ baddhvā cakrasvastikanandyāvartenānekapuṇyaśatanirjātena bhītānāmāśvāsana karaṇakareṇāsau bhikṣurgṛhītvā mūtrapurīṣāt uddhṛtya ekānte sthāpitaḥ | vaṃśavidalikayā nirlikhitaḥ | pāṇḍumṛttikayā udvartitaḥ snāpitaḥ | tataḥ (sthāpitaḥ | cīva) rakāṇyasya prakṣālitāni | tasmin pradeśe sukumārī gomayakārṣī dattā | tato hastapādau saṃpraśodhya śakraṃ devendraṃ glānopasthānapūrvikayā dharmadeśanayā sandeśya samādāpya vihāraṃ praviṣṭaḥ | (āyuṣmānā-) nandaḥ piṇḍapāta nirhārakaḥ piṇḍapātamādāya bhagavatsakāśamupasaṃkrāntaḥ | dharmatā khalu buddhā bhagavantaḥ piṇḍatātanirhārakaṃ bhikṣumanayā pratisaṃmodanayā pratisaṃmodante | kaccidbhikṣo praṇītaṃ bhaktaṃ saṃtapato bhirbhikṣusaṃgha iti | pratisaṃmodate | bhagavānāyuṣmantamānandam | kaccidānanda praṇītaṃ bhaktaṃ santarpito bhikṣusaṃgha iti | tathyaṃ bhadanta | praṇītaṃ bhaktaṃ santarpito bhikṣusaṃghaḥ | tato bhagavān upārdhapiṇḍapātamādāyāyuṣmantamānandamāmantrayate | gaccha ānanda amuṣmin vihāre vāḍhaglāno bhikṣuḥ | tasme (de) yamupārdhapiṇḍapātam | yadbhuṃkte cainaṃ vaktavyaḥ | śāstrā te āyuṣman svayamevopasthānaṃ kṛtam | upārdhapiṇḍapātena ca saṃvibhāgaḥ kṛta iti | evaṃ bhadanta ityāyuṣmānānando bhagavataḥ pratiśrutyopārdhapiṇḍa (pāta) mādāya tasmai dattvā yathāsandiṣṭamārocitavān |



atha tasya bhikṣoretadabhavat | mama trailokyaguruṇā svayamupasthānaṃ kṛtamupārdhapiṇḍapātaśca dattaḥ | na mama pratirūpaṃ syād yadahaṃ śraddhādeyaṃ paribhujya kausīdyenātināmayeyam | yattvahaṃ pūrvarātrāpararātraṃ jāgarikāyogamanuyukto vihareyamiti | tena pūrvarātrāpararātraṃ jāgarikāyogamanuyuktena viharatā idameva ca pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatiṃ śatanapatanavikiraṇavidhvaṃsanadharmatayā parāhatyasarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti | arhan saṃvṛttaḥ | traidhātuke vītarāgaḥ samaloṣṭrakāñcanaḥ ākāśapāṇitalasamacitto vāsīcandanakalpo (') vidyāvidāritāṇḍakośo vidyābhi (jñaḥ) pratisaṃvitprāpto bhavalābhalobhasatkāraparāṃmukhaṃ sendropendrāṇāṃ devānāṃ pūjyo mānyo'bhivādyaśca saṃvṛttaḥ |



tatra bhagavān bhikṣūnāmantrayate | eṣāṃ bhikṣavo glānānāṃ na mātā na pitā na cānyo bandhuḥ nānyatra yūyameva sabrahmacāriṇaḥ | tasmāt sabrahmacāribhiḥ parasparamupasthānaṃ karaṇīyam | upādhyāyena sārdhaṃ vihāriṇaḥ | sārdhaṃ vihāriṇā upādhyāyasya | ācāryeṇāntevāsinaḥ | antevāsinā ācāryasya | samānopādhyāyena samānopādhyāyasya | samānācāryeṇa samānācāryasya | ālaptakenālaptakasya | saṃlaptakena saṃlaptakasya | saṃtutakena saṃstutakasya | sapremakena sapremakasya | yaḥ parṣadvinirmukto'lpajñātaśca tasya saṃghenopasthāyiko deyaḥ | glānāvasthāṃ paricchidya eko vā dvau vā saṃbahulā vā | antataḥ sarvasaṃghenopasthānaṃ karaṇīyam |



bhikṣavaḥ saṃśayajātāḥ | sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | paśya bhadanta bhagavatā tasya bhikṣoḥ svayamevamupasthānaṃ kṛtam | tena cārhattvaṃ sākṣātkṛtamiti | bhagavānāha | na bhikṣava etarhi yathā atīte'pyadhvani tasya mayā upasthānaṃ kṛtam | tena ca pañcābhijñāḥ sākṣātkṛtāḥ |



bhūtapūrvaṃ bhikṣavo'nyatamasminnāśramapade puṣpaphalasalilasampanne nānāvṛkṣopaśobhite ṛṣiḥ prativasati pañcābhijñaḥ | tena śiṣyasyopasthānaṃ kṛtam | svasthībhūtaḥ | tatastena pañcābhijñāḥ sākṣātkṛtāḥ | kiṃ manyadhve bhikṣavaḥ | yo'sau tena kālena tena samayena ṛṣirāsīdahaṃ saḥ | yo'sau tasya ṛṣeḥ śiṣya eṣa evāsau bhikṣuḥ | tadāpyasya mayā upasthānaṃ kṛtametarhyapyasya mayā upasthānaṃ kṛtam |



punarapi bhikṣavo buddhaṃ bhagavantaṃ papracchuḥ | paśya bhadantātīva bhagavato glānakaḥ priya iti | bhagavānāha | na bhikṣava etarhi yathā atīte'pyadhvani mamātīva glānakāḥ priyāḥ | tachrūyatām |



bhūtapūrvaṃ bhikṣavaḥ śivaghoṣāyāṃ rājadhānyāṃ śivirnāma rājā rājyaṃ kārayati | ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca | tasya nāsti kiścidaparityājyaṃ yācanakebhyo viśeṣatastu glānebhyaḥ | yāvadanyatamo gṛhapatirglānaḥ sarvavaidyapratyākhyāto rājñaḥ sakāśaṃ gataḥ | deva cikitsāṃ me kāraya iti | tato rājñā vaidyānāmājñā dattā | bhavanto'sya cikitsāṃ kuruteti | te kathayanti | deva durlabhānyasya bhaiṣajyānīti | rājā kathayati | kīdṛśāni punastāni bhaiṣajyāni | deva yaḥ kadācijjanmanaḥ prabhṛti(na) kasyacidruṣitapūrvastasya rudhireṇa yavāgūḥ ṣaṇmāsān dātavyā | evamasya svāsthyaṃ bhavati | nānyatheti | rājā kathayati | satyaṃ durlabhamasya (bhaiṣajyam | sa ā) tmanaḥ pracāraṃ paricchettumārabdhaḥ | duḥkhamātmanaḥ pracāraḥ paricchidyate | sa dhatrīṃ praṣṭumārabdhaḥ | amba astyahamiyatā kālena kasyacidruṣitapūrvaḥ | kumāra yadā tvaṃ māsāṃsagatastadāhamapi na kasya (prāgeva tva) miti | tato jananyāḥ sakāśamupasaṃkrāntaḥ | kathayati | amba astyahaṃ kasyacidruṣitapūrvaḥ | kumāra yadā tvaṃ mama kukṣigatastadāhamapi na kasyacidruṣitapūrvā prāgeva tvamiti | sa salakṣayati | labdhaṃ bhaiṣajyamiti viditvā tena vaidyānāṃ (mā) jñā dattā | bhavanto mayātmā parīkṣitaḥ | ahaṃ na kadācit kasyacidruṣitapūrvaḥ | mama paṃceṅkhikaśirāvedhaṃ kuruta | deva vayaṃ prākṛtapuruṣasyārthāya devasya kāye śastraṃ (na) nipātayāmaḥ | kuśalā bhavanti bodhisattvāsteṣu teṣu śilpasthānakarmasthāneṣu | rājā svayavameva śirāvedhaḥ kṛtaḥ | tena ca rudhireṇa ṣaṇmāsān pratidinaṃ tasmai yavāgūrdattā | svastho jātaḥ | kiṃ manyadhve bhikṣavaḥ | yo'sau rājā ahaṃ sa tena kālena tena samayena | tadāpi me glānakāḥ priyāḥ prāgevedānīm |



punarapi śive rājñaḥ putrasya pārśvaśoṣo jātaḥ | rājñā vaidyānāmājñā dattā | bhavanto'sya kumārasya cikitsāṃ kuruteti | te kathayanti | deva sarvasāraṃ ghṛtaṃ pacyatām | iti viditvā dvādaśabhirvarṣaiḥ sarvadravyāṇi samupānītāni | adyāpi jīvajīvakamāṃsaṃ na labhyate | vaidyaiḥ śākuntikānāmājñā dattā | āgacchata | ādarśakaṃ kukkuṭakaṃ ca gṛhītvā samudrataṭaṃ gacchata | tatra pāśān pātayitvā kukkuṭakasya purastādādarśaṃ sthāpayata | kukkuṭaḥ svaṃ pratibimbaṃ dṛṣṭvā kukkuṭo'yamiti raviṣyati | kautuhalī jīvajīvakaḥ kukkuṭaśabdaṃ śrutvā kukkuṭasamīpamāgamiṣyati | ayaṃ tasya bandhanopāya iti | taistathā kṛtam | yāvatkarmapāśito jīvajīvakaḥ prāṇī baddhaḥ | te tamādāya saṃprasthitāḥ | dharmatā hyeṣā aciravyativṛtte lokasanniveśe tiryañco'pi vākpravyāharaṇasamarthā bhavanti | jīvajīvakaḥ prāṇī kathayati | bhavantaḥ kutraṃ mā nayatha | tairyathāvṛttam samākhyātam | sa kathayati | muṃcata muṃcata mām | māṃsabalo nāma auṣadhī ratnāni veti | te kathayanti | upadarśaya tāvatpaśyāmaḥ kīdṛśāstā auṣadhaya iti | tena samākhyātam | madīyasnānodakaṃ māṃsabalam tadādāya gaccha | imāni ca ratnānīti | te rājñaḥ śaṃkitāḥ | ratnānyapāsya tameva jīvajīvakamādāya saṃprasthitāḥ | anupūrveṇa śivaghoṣāṃ rājadhānīmanuprāptāḥ | tairjīvajīvakaprāṇī rājña upanāmitaḥ | yacca tenoṣadhamādiṣṭaṃ tacca kathitam | tato rājñā jīvajīvakaḥ pṛṣṭaḥ | kathayati | deva mama snānodakaṃ māṃsabalamiti | rājñā sapta udakamaṇayaḥ śobhanāmbhasaḥ pūrṇāḥ sthāpitāḥ | sa teṣu yāvat snāto yāvatsuviśrānto jātaḥ | tataḥ kāyasya balaṃ jñātvā sahasā utplutya śaraṇapṛṣṭhamabhirūḍho vigatabhayabhairavo gāthāṃ bhāṣate |



pūrvaṃ tāvadahaṃ mūrkhaḥ paścācchākuntikā ime |

tato rājā ca vaidyāśca saṃpūrṇaṃ mūrkhamaṇḍalam ||30||



ityuktvā prakrāntaḥ | tato rājñā (vaidyā) āhūya pṛṣṭāḥ | bhavantaḥ satyam | bhavantaḥ jīva jīvakasya snānodakaṃ tanmāṃsena samabalamiti | te kathayanti | deva satyam | pacata ghṛtam | taiḥ sarvasāraṃ ghṛtaṃ pakkam | rājaputra upayoktuṃ pravṛttaḥ | yāvadanyatamasmin himavatkandare pañca pratyekabuddhaśatāni prativasanti | tatraikasya pārśvaśoṣo jātaḥ | sa taiḥ pratyekabuddhairabhihitaḥ | āyuṣman janapadān gatvā vaidyaṃ pṛṣṭvā bhaiṣajyaṃ seva (sva) | svastho bhaviṣyasīti | kathayati | āyuṣmantaṃ āgamiṣyanti | sa dharmo bahujanāniṣṭo bahujanākrānto bahujanāpriyo bahujanāmanāpaḥ sarvasattvasādhāraṇaḥ yaduta maraṇaṃ nāma yo nāṃsavyādhinā neṣyati | kasyārthāya grāmāntamavasarāmīti | te kathayanti | āyuṣman yadyapyevaṃ yathāpi yāvacchīlavān puruṣapudgalaściraṃ jīvati tāvad bahupuṇyaṃ prasūyate | yāvad bahupuṇyaṃ prasūyate tāvacciraṃ svargeṣu modate | sa tairuparudhyamāno janapadādavatīrṇaḥ | anupūrveṇa viśaghoṣāṃ rājadhānīmanuprāptaḥ | tato mārgaśramaṃ prativinodya (vaidya) sakāśaṃ gataḥ | bhadramukha mamedṛśo rogaḥ | bhaiṣajyaṃ vyapadiśa iti | sa kathayati | ārya yādṛśa evāyaṃ tava rogastādṛśa eva rājñaḥ putrasya | dvādaśabhirvarṣaiḥ sarvasāraṃ ghṛtaṃ pakkam | gatvā prārthaya | yadyapyetatte maṇḍamapi bhāgya viśeṣātpratilabhase tena te yāpyaṃ bhaviṣyatīti | sa rājakuladvāraṃ gatvāvasthitaḥ | ācaritaṃ tasya rājñaḥ | ghaṇṭā dvāre nityaṃ pratilambitā | yācanakajananivedī | yadā yācanako dvāre tiṣṭhati tadāsau rauti | yāvadasau ghaṇṭā pratyekabuddhamāgataṃ nivedayantī raṭitumārabdhā | tato rājaputraḥ kathayati | amba tāta yācanako'bhyāgataḥ | vicāryatāṃ kiṃ prārthayatīti | tau kathayataḥ | putra asmābhirdvādaśabhirvarṣairdravyasaṃhāraṃ kṛtvā idaṃ ghṛtaṃ pakkam | piba tāvatpaścādyācanakaṃ praveśayāmaḥ | vicārayiṣyāmaḥ kiṃ prārthayatīti tasya kṛtakutūhalasvastyayanasya ghṛtaṃ pātukāmasya yācanakabhājanāśāmarmasaṃghaṭṭitaśarīrasya tadvṛttaṃ na rocate | kathayati ca | amba tāta na tāvatparibhokṣye yāvadyācanakaḥ praviśataḥ iti | rājñā dvauvārikasyājñā dattā | yācanakaṃ praveśaya iti | sa praveśitaḥ | rājaputreṇa dṛṣṭaḥ | kāyaprāsādikaścittaprāsādikaśca śānteneryāpathenāvatīrṇaḥ | sa kathayati | āryakeṇa kiṃ prayojanam | tena vistareṇa samākhyātam | sa kathayati | ārya tvameva māṇḍārho nāham | gṛhāṇa | dadāmīti tena pātraṃ prasāritam | rājaputreṇa tībreṇāśayena tasmai tanmaṇḍo dattaḥ | tenāpi mahātmanā sarvasattvahitānugataṃ rājaputreṇa cittamutpāditam | ṛdhyati śīlavataścetaḥ praṇidhānam | tacca viśuddhatvācchīlasyeti | ubhāvapi svasthau saṃvṛtau | kiṃ manyadhve bhikṣavo yo'sau rājakumāraḥ ahameva sa tena kālena tena samayena | tadāpi me glānakāḥ priyāḥ prāgevedānīm |



kiṃ bhadanta tena rājaputreṇa tena ca pratyeka buddhena karma kṛtam yena tayoryugapada vyādhirutpanno yugapacca vyupaśāntiriti | bhagavānāha | tasyāmeva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitāni avaśyaṃbhāvīni | na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante | nābdhātau | na tejodhātau | ya vāyudhātāvapi | bhūdhātuṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca |



na praṇaśyanti karmāṇi api kalpaśatairapi |

sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām ||30||



bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā babhūva | tasya dvau putrau | tayoryaḥ kanīyān sa rājyābhinandī | purohitasyāpi dvau putrau | tayorapi yaḥ kanīyān sa paurohityaṃ prārthayate | yātutaḥ sattvā saṃsyandanta iti tayoḥ parasparaṃ sakhyamutpannam | rājaputraḥ kathayati | kaḥ upāyaḥ syād yenāhaṃ rājā bhaveyam | sa kathayati | astyupāyaḥ | yadi tvaṃ māṃ paurohitye sthāpayasi kathayāmīti | sa kathayati | evaṃ bhavatu | kathaya | sthāpayāmīti | sa kathayati | ahaṃ tava bhrātaraṃ vyaṃgaṃ karomi | tvaṃ rājā bhavasīti | tenānumoditam | tatastena tasya jyeṣṭhasya rājaputrasya bhaiṣajyaṃ dattam | vyaṃgībhūtaḥ | apareṇa samayena rājā kālagataḥ | amātyaiḥ sa vyaṃga iti kṛtvā kanīyān rājye'bhiṣiktaḥ | tenāpyasau kanīyān purohitaputraḥ paurohitye pratiṣṭhāpitaḥ | yāvadapareṇa samayena rājā purohitena sārdhaṃ saṃlāpena tiṣṭhati | rājñāsau bhrātā vyaṃgo dṛṣṭaḥ | tasya taṃ dṛṣṭvā vipratisāra utpannaḥ | na śobhanaṃ mayā kṛtam yadrājyahetorbhrātā vyaṃgīkṛta iti | purohitaḥ kathayati | deva mamāpi vipratisāra utpannaḥ | yadi devasyābhimataṃpunarapyevaṃ yathāpaurāṇaṃ karomīti | sa kathayati | kuṣvānujāne | tena tasya bhaiṣajyaṃ dattam | svasthībhūtaḥ | tatastau pratyekabuddhe karān kṛtvā praṇidhānaṃ kartumārabdhau | yadāvābhyāmevaṃ vidhe sadbhūtadakṣiṇīye kārāḥ kṛtā asya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jāyeyahi | asya ca pāpasya vyaṃgīkaraṇasya karmaṇo vipākamanubhaveyamiti | kiṃ manyadhve bhikṣavaḥ | yo'sau rājaputra ahameva sa tena kālena tena samayena | yo'sau purohitaputraḥ eṣa evāsau pratyekabuddhaḥ | yattābhyāṃ saṃjalpaṃ kṛtvā rājakumārasya bhaiṣajyaṃ dattaṃ tena yugapad vyaṃgau saṃvṛttau | yattu vipratisārābhyāṃ vicārya punarbhaiṣajyaṃ dattaṃ tena yugapat svasthībhūtau | iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ | ekāntaśuklānāmekāntaśuklaḥ | vyatimiśrāṇāṃ vyatimiśraḥ | tasmāttarhi bhikṣavaḥ ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśuklepveva karmasvābhogaḥ karaṇīyaḥ | ityevaṃ vo bhikṣavaḥ śikṣitavyam |



śrāvastyāṃ nidānam | tena khalu samayena śrāvastyāṃ śreṣṭhināmā gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudyato vaiśravaṇadhanapratisparśī | tena sadṛśāt kulāt kalatramānītam | so'putraḥ putrābhinandī śivavaruṇakuveraśakrabrahmādīnanyāṃśca devatāviśeṣānāyācate | tad yathā ārāmadevatā vanadevatā catvaradevatā śṛṃgāradevatā balipratigrāhikā devatāḥ sahajāḥ sahadharmikā nityānubaddhā api devatā āyācate | asti caiṣa lokapravādaḥ | yadāyācanahetoḥ putrā jāyante duhitaraśceti | tacca naivam | yadyevamabhaviṣyat ekaikasya putrasahasramabhaviṣyat tadyathā rājñaścakravartinaḥ | apitu trayāṇāṃ sthānānāṃ saṃmukhībhāvāt putrā jāyante duhitaraśca | katameṣāṃ trayāṇām | mātāpitarau raktau bhavataḥ | sannipatitau | mātā kalyā bhavati ṛtumatī | gaṃdharvaśca pratyupasthito bhavati | eṣāṃ trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca | yadāsya devatārādhanenāpi na putro na duhitā tadā sarvadevatāḥ pratyākhyāya bhagavatyabhiprasannaḥ | yāvadanyatamasya bhikṣoḥ sakāśamupasaṃkrāntaḥ | ārya icchāmi svākhyāte dharmavinaye pravrajitum | bhadramukha evaṃ kuru | sa tasyānupūrvyā keśāvataraṇaṃ kṛtvā śikṣāpadāni grāhayitumārabdhaḥ | pravrajyāntarāyakeṇa ca mahatā jvareṇābhibhūtaḥ | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | upasthānamasya karaṇīyam | na tāvacchikṣāpadāni deyāni yāvtsvasthaḥ saṃvṛttaḥ | ityuktaṃ bhagavatā | tasyopasthānaṃ kartavyamiti hi bhikṣavo na jānante kena kartavyamiti | bhagavānāha | bhikṣubhiḥ | vaidyastasya divā bhaiṣajyaṃ kurvanti | rātrau glānyaṃ vardhate | te kathayanti | ārya vayamasya divā cikitsikāṃ kurmaḥ rātrau glānyaṃ vardhate | yadyeṣa gṛhaṃ nīyate vayamasya rātrau cikitsāṃ kuryāma iti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | gṛhaṃ nīyatāṃ tatrāpyasyopasthāyikānanuprayacchata | tasya tad glānyaṃ dīrghakālīnaṃ saṃvṛttam | keśāstasya dīrghadīrghā jātāḥ | tasya muṇḍo gṛhapatiriti saṃjñā saṃvṛttā | sa yadā mūlagaṇḍapatrapuṣpaphalabhaiṣajyarupasthīyamāno na svasthībhavati tadā tenātmā paricchinno mṛtoamiti | tatastena maraṇakālasamaye sarvaṃ santa(ka)svāpateyaṃ patrābhilekhyaṃ kṛtvā jetavane preṣitam | sa ca kālagataḥ | amātyai rājñaḥ prasenajitaḥ | kosalasyārocitam | deva muḍṇo gṛhapatiraputraḥ kālagataḥ | prabhūtaṃ cāsya hiraṇyasuvarṇamasti hastino'svā gāvo mahiṣyaḥ sannāhāni ca | etacca sarvaṃ patrābhilikhitaṃ kṛtvā jetavanamāryasaṃghāya preṣitam | rājā kathayati | āryopanandasantakabheva mayā apatrābhilikhitaṃ na pratilabdhaṃ prāgena patrābhilikhitaṃ pratilapsye | api tu yadbhagavānanujñāsyati tad grahīṣye | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | kiṃ tatra bhikṣavaḥ saṃvidyante |



antaroddānam |



vastuśayanāsanaprāvaraṇamayolohaṃ ca candanam |

kumbhāni pītabhakṣādi raṃjanaṃ yaṣṭijambukam ||31||



dvipadā catuṣpadā yāvat annadānaṃ ca bhaiṣajyam |

dāso vā prastaraṃ labhyaṃ yathāyogena bhājayet ||32||



hiraṇyaṃ ca suvarṇaṃ ca yaccāpyanyatkṛtākṛtam |

samagraḥ saṃgho bhājayediti proktaṃ maharṣiṇā ||33||



bhikṣubhiḥ samākhyātam | bhagavānāha | yathāyogena bhājayitavyam | tatra kṣetravastu gṛhavastvāpaṇavastu | śayanāsanamayaskārabhāṇḍaṃ lohakārabhāṇḍaṃ kumbhakārabhāṇḍam | kuṇḍikākaraṇḍakavivarjitaṃ takṣabhāṇḍaṃ varuṭabhāṇḍam | dāsīdāsakarmakārapauruṣeyāṇāmannapānaṃ vrīhayaścāvibhājyāḥ | cāturdiśāya bhikṣusaṃghāya sādhāraṇāḥ sthāpayitavyāḥ | śāṭakāḥ paṭakā carmabhāṇḍamupānahastailakutupāḥ kuṇḍīkākarakāśca samagreṇa saṃghena bhājayitavyāḥ | yaṣṭa (yo yā) āyatāstā jambūcchāyikāḥ pratimāyā dhvajavaṃśāḥ kārayitavyāḥ | yāṃ svalpāstāḥ khaṃkharakāḥ kṛtvā bhikṣuṇāṃ dātavyāḥ | putradāra (kaṃ) saṃghe (na) yathā sukhamavikrīya yathābhiprasādalabdhena bhoktavyāḥ | catuṣpadānāṃ hastino'śvā uṣṭrāḥ kharā vesarāśca rājña upayogāḥ | mahiṣyaḥ ajā eḍakāścaturdiśāya bhikṣusaṃghāya sādhāraṇā avibhājyāḥ | yaśca sannāho yaccānyatra rājopayojyaṃ tatsarvaṃ rājña upanāmayitavyam | sthāpayitvāyudhāni taiḥ śastrakaiḥ sūcyaḥ khaṃkharakāśca kārayitvā saṃghe cārayitavyāḥ | raṃgāṇāṃ mahāraṃgaḥ kaṃkuṣṭahiṃgulukarājapaṭyādayaste gandhakuṭyāṃ prakṣeptavyāḥ pratimopayogikāḥ | khaṃkhaṭikaṃ gaurikaṃ nīliśca saṃghena bhājayitavyā | madyaṃ mṛṣṭayavān prakṣipya bhūmau nikhātavyam | śuktatve pariṇataṃ paribhoktavyam | śuktatvānupayojyaṃ tu chorayitavyam | māṃ bhikṣavaḥ śāstāramuddiśadbhirmadyamadeyamapeyamantataḥ kuśāgreṇāpi | bhaiṣajyāni glānakalpikaśālāyāṃ prakṣeptavyāni | tato glānakaurbhikṣubhiḥ paribhoktavyāni | ratnānāṃ muktā varjayitvā maṇivaiḍūrya dakṣiṇāvartaparyantāni tu dvau bhāgau kartavyānīti | eko dharmasya | dvitīyaḥ saṃghasya | yo dharmasya tena buddhavacanaṃ lekhayitavyam | siṃhāsane copayoktavyam | yaḥ saṃghasya sa bhikṣubhirbhājayitavyaḥ | pustakānāṃ buddhavacanapustakā avibhajya cāturdiśāya bhikṣusaṃghāya dhāraṇakoṣṭhikāyāṃ prakṣeptavyāḥ | bahiḥśāstrapustakā bhikṣubhirvikrīya bhājayitavyāḥ | patralekhyaṃ yacchīghraṃ śakyate sādhayituṃ tasya dravyavibhāge tadbhikṣubhirbhājayitavyam | na śakyate taccāturdiśāya bhiṣusaṃghāya dhāraṇa | koṣṭhikāyāṃ prekṣeptavyam | suvarṇaṃ ca hiraṇyaṃ cānyacca kṛtākṛtaṃ trayo bhāgāḥ kartavyāḥ | eko buddhasya | dvitīyo dharmasya | tṛtīyaḥ saṃghasya | yo buddhasya tena gandhakuṭyāṃ keśanakhastūpeṣu ca khaṇḍachuṭṭaṃ pratisaṃskartavyam | yodharmasya tena buddhavacanaṃ lekhayitavyaṃ siṃhāsane vā upayoktavyam | yaḥ saṃghasya sa bhikṣubhirbhājayitavyaḥ |



śrāvastyāṃ nidānam | yadā rājñā prasenajitā kosalena toyikāmahaḥ prasthāpitastadā tatra bhikṣubhikṣuṇyupāsakopāsikānāṃ mahāsannipāto bhavati | tena kha lusamayena mūlaphalguno bhikṣurbhikṣuṇībhāvanīyaḥ | toyikāmahe pratyupasthite saṃbahulābhirbhikṣuṇībhiruktaḥ | ārya upanimantrito bhava | toyikāmahaṃ gamiṣyāma iti | sa kathayati | ko'tra mama pātracīvaraṃ sthāpayatīti | dvādaśavargikābhirbhikṣuṇībhiruktaḥ | ārya alpotsuko bhava | vayaṃ sthāpayāmaḥ | tena tāsāṃ samarpitaṃ | tat tābhirapi mahāprajāpatye saṃnyastam | mahāprajāpatyāpi āyuṣmata ānandasya | āyuṣmatāpyānandenānyatamastin vihāre sthāpitam | tat āyuṣmānmūlaphalgunastoyikāmahaṃ gataḥ | sa tatra bhikṣuṇībhirupanumantritaḥ | ekā kathayati | āryeṇa mamādya pūrvāhṇikā kartavyā | aparayā pūrvāhṇikayā upanimantritaḥ | aparayāpi | aparā kathayati | āryeṇa mamāntikādbhoktavyamiti | aparāpi | evameva kathayatyaparāpi | aparā kathayati | āryeṇa mamāntike kālapānakaṃ pāyayitavyamiti | aparāpi | evameva kathatatyaparāpi | tena tāsāmanurakṣayā stokastokaṃ gṛhītvā pūrvāhṇikā kṛtā | tathaiva velāyāṃ bhuktamakāle pānakaṃ ca pītam | tataḥ stokastokena prabhūtaṃ sampannam | sa cādhvapariśrāntaḥ | tena prabhūtaṃ bhuktam | saḥ ajīrṇo jātaḥ | viṣucitaḥ kālagataḥ | sa bhikṣubhiḥ śmaśānaṃ nītvā dagdhaḥ | dharmaśravaṇaṃ dattam | anupūrveṇa vihāraḥ praviṣṭaḥ | cīvaragopakena glānopasthāyikaḥ abhihitaḥ | ānaya tasya pātracīvaramiti | sa kathayati | dvādaśavargikānāṃ haste sthāpitam | tāḥ pṛṣṭāḥ kathayanti | asmābhirmahāprajāpatyurhaste sthāpitam | mahāprajāpatiḥ kathayati | mayā ānandasya saṃnyastamiti | āyuṣmanānandaḥ kathayati | mayā amuṣmin vihāre sthāpitam | ityetatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | ānandena sthāpitaṃ bhikṣuṇā prativastu mṛtapariṣkārikamadhiṣṭhātavyam | evaṃ ca punaradhiṣṭhātavyam | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīmākoṭya pṛṣṭhavācikayā bhikṣūn samanuyujya sarvasaṃghe saṃniṣaṇṇe saṃnipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma kartavyam | śuṇotu bhadantaḥ saṃghaḥ | asminnāvāse mūlaphalguṇo bhikṣuḥ kālagataḥ | tasya pātracīvaram sacīvaracīvarikam ānandasya haste tiṣṭhati | sa cetasaṃghasya prāptakālaṃ kṣametānujānīyāt saṃghaḥ | yat saṃgho mūlaphalgunasya bhikṣo pātracīvaraṃ sacīvaracīvarikamānandena bhikṣuṇā prativastu mṛtapariṣkārikamadhitiṣṭhedityeṣā jñaptiḥ | āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | anyatra bhadanta bhikṣuḥ kālaṃ kuryādanyatrāsya pātracīvaramanyatra prativastukaḥ | tatpātracīvaraṃ kasya prāpadyate | yo'tra udālin prativastuko bhikṣurgṛhī vā |



śrāvastyāṃ nidānam | tena khalu samayena navakarmiko bhikṣuḥ kālagataḥ | bhikṣavastasya pātra cīvaraṃ kaukṛtyānna bhājayanti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | sarvasaṃghaṃ sannipātyāsau lakṣitavyaḥ | kiṃ sambhinnakārī na vā iti | yadi sambhinnakārī | sāṃdhikaṃ staupikaṃ karoti | staupikaṃ vā sāṃghikam | evamadhārmikam | tasya pātracīvaraṃ sacīvaracīvarikaṃ trīn bhāgān kartavyam | buddhasya | dharmasya | saṃghasya | sāṃghiko bhikṣubhirbhājayitavyaḥ | buddhasantakena buddhapūjā vā gandhakuṭyāṃ stūpe vā navakarma kartavyam | dharmasantakena buddhavacanaṃ vā lekhayitavyam | siṃhāsane vā upayoktavyam | na cet sambhinnakārī sarvameva bhikṣubhirbhājayitavyam | nātra kaukṛtyaṃ karaṇīyam |



śrāvastyāṃ nidānam | tena khalu samayena saṃbahulā bhikṣavo janapadacārikāṃ caranto'nupūrveṇa śrāvastyāmupanagaramanuprāptāḥ | tanmadhyādeko bhikṣuḥ kālagataḥ | te saṃlakṣayanti | bahirvihārasya bhājayāmaḥ | vihāraṃ praviṣṭānāṃ sabrahmacāriṇo'pi bhāgaṃ prārthayiṣyantīti | śrāvastī tannivāsibhirgopālakaiḥ paśupālakaistṛṇahārakaiḥ kāṣṭhahārakaiḥ pathājīvairutpathājīvaiśca manuṣyaiḥ samantādākīrṇā | te yatra yatra niṣīdanti bhājayāma iti tatra tatra mahājanena parivāryante | te saṃlakṣayanti | vihāra samīpe bhājayāma iti | te vihārasamīpe bhājayitumārabdhāḥ | upadhivārikeṇa dṛṣṭvā uktāśca | āyuṣmantaḥ kiṃ kurutha | tairyathāvṛttaṃ samākhyātam | sa kathayati | ahamapi sīmāprāpta iti | taistasya vivācayato na dattam | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | antaḥsīmāyāmantaḥsīmāsaṃjñino mṛtapariṣkāraṃ bhājayanti | abhājitaṃ durbhājitam | punarapi sīmāprāptaiḥ saha bhājayitavyam | anyathā sātisārāḥ | evamantaḥsīmāyāṃ vaimatikā bhājayanti | abhājitaṃ durbhājitam | punarapi sīmāprāptaiḥ saha bhājayitavyam | anyathā sātisārāḥ | bahiḥsīmāyāmantaḥsīmāsaṃjñino mṛtapariṣkāraṃ bhājayanti | abhājitaṃ durbhājitam | punarapi sīmāprāptaiḥ saha bhājayitavyam | anyathā sārisārāḥ bhavanti|



śrāvastyāṃ nidānam | tena khalu samayena bhikṣuṇā bhokṣurhaste (bhikṣoścī) varāṇi preṣitāni | tena bhikṣuṇā yena preṣitāni tasya viśvāsena parimuktāni | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | aviśvāse bhikṣavastena bhikṣuṇā viśvāsamutpāditam | yasya yena bhikṣuṇā preṣitāni tasya tena viśvāsena paribhuktāni |



api tu bhikṣurbhikṣorhaste bhikṣoścīvarakāṇi preṣayati | yasya preṣitāni tasya viśāsena paribhukte | suparibhuktāni | yena preṣitāni tasya viśvāsena paribhuṃkte | duṣparibhuktāni || 1|| bhikṣurbhikṣoścīvarāni preṣayati | yasya preṣitāni a kālagataḥ | yena preṣitāni tasya viśvāsena paribhuṃkte | duṣparibhuktāni | yasya preṣitāni tasya kalpena tasya mṛtapariṣkārikamadhitiṣṭati | svadhiṣṭhitāni ||2|| bhikṣurbhikṣoścīvarāṇi preṣayati | yena preṣitāni sa kālagataḥ | yena preṣitāni tasya kalpena mṛtapariṣkārikamadhitiṣṭhati | duradhiṣṭhitāni ||3|| bhikṣurbhikṣoścīrakāṇi preṣayati | yasya preṣitāni tena pratikṣiptāni | tena preṣitāni tasya viśvāsena paribhukte | (suparibhuktāni |) yasya preṣitāni tasya viśvāsena paribhuṃkte | duṣparibhuktāni ||4|| bhikṣurbhikṣoścīvarakāṇi preṣayati yasya preṣitāni sa kālagataḥ | yasya preṣitāni tasya kalpena mṛtapariṣkārikamadhitiṣṭhati | svadhiṣṭhitāni | (yena preṣitāni ) tasya kalpena mṛtapariṣkārikamadhitiṣṭhati | duradhiṣṭhitāni ||5|| bhikṣurbhikṣoścīvarakāṇi preṣayati | yasya preṣitāni tena pratikṣiptāni | yena preṣitāni sa ca kālagataḥ | yasya preṣitāni tasya viśvāsena paribhuṃkte | duṣparibhuktāni | yena preṣitāni tasya kalpena mṛtapariṣkārikamadhi tiṣṭhati | svadhiṣṭhitāni ||6|| bhikṣurbhikṣoścīvarakāṇi preṣayati | yasya preṣitāni tena pratikṣiptāni | sa kālagataḥ yenāpi preṣitāni sa kālagataḥ | yasya preṣitāni tasya kalpena mṛtapariṣkāramadhitiṣṭhati | duradhiṣṭhitāni | yenāpi preṣitāni tasya kalpena mṛtakariṣkāramadhitiṣṭhati | svadhiṣṭhitāni ||7||



|cīvaravastu samāptam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project