Digital Sanskrit Buddhist Canon

1 bhaiṣajyavastu

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version 1 भैषज्यवस्तु
Mūlasarvāstivāda-vinayavastu |



bhaiṣajyavastu

(bhaiṣajya vastuni) piṇḍoddānam |



bhaiṣajyaṃ mahāseno rājagṛhaṃ veṇuvanaṣaṇḍaḥ |

icchānaṅgalā ca kampilla ādirājyaṃ kumāravardhanam |

glānakāśca kaineyo vargo bhavati samudyataḥ ||



uddānam |



bhaiṣajyamanujñātaṃ vasā kacchuśca añjanam |

unmattakaḥ pilindaśca revataḥ sauvīrakeṇa ca ||



buddho bhagavān śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme | tena khalu samayena bhikṣavaḥ śāradakena rogeṇa bādhyante | te śāradakena rogeṇa bādhyamānā utpāṇḍūtpāṇḍukā bhavanti kṛṣālukā durbalakā mlānā aprāptakāyāḥ |



jānakāḥ pṛcchakā buddhā bhagavantaḥ | yāvatpṛcchati buddho bhagavān āyuṣmantamānandam | kasmādānanda etarhi bhikṣavaḥ utpāṇḍūtpāṇḍukāḥ kṛṣālukā durbalakā mlānā aprāptakāyā iti | āyuṣmānānandaḥ kathayati | etarhi bhadanta bhikṣavaḥ śāradakena rogeṇa bādhyante | etarhi śāradakena rogeṇa bādhyamānā utpāṇḍūtpāḍukā bhavanti kṛṣālukā durbalakā mlānā aprāptakāyāḥ | (bhagavānāha) | tasmādānanda anujānāmi bhikṣubhirbhaiṣajyaṃ sevitavyamiti |



(uktaṃ bhagavatā bhikṣubhirbhaiṣajyaṃ pratisevitavyamiti) | bhikṣavaḥ kāle sevanti kālātikrāntaṃ na sevanti | te bhavanti utpāṇḍūtpāṇḍukāḥ kṛṣālukā durbalakā mlānā aprāptakāyāḥ | jānakāḥ pṛcchakā vuddhā bhagavantaḥ | pṛcchati buddho bhagavān āyuṣmantamānandam | uktaṃ mayā bhikṣubhirbhaiṣajyaṃ sevitavyamiti | atha ca punarbhikṣavaḥ utpāṇḍūtpāṇḍukāḥ kṛpālukā durbalakā mlānā aprāptakāyāḥ | uktaṃ bhadanta bhagavatā bhikṣubhirbhaiṣajyaṃ pratisevitavyamiti | ta ete kālabhojinovayamiti kāle sevante kālātikrāntaṃ na sevante | tenotpāṇḍūtpāṇḍukāḥ kṛṣālukā durbalakā mlānā aprāptakāyāḥ | tasmāttaharyānanda anujānāmi bhikṣubhiścaturvidhāni bhaiṣajyāni pratisevitavyāni | kālikāni yāmikāni sāptāhikāni yāvañjīvikāni | tatra kālikāni maṇḍaḥ odanaṃ kulmāṣo māṃsamapūpāśca | yāmikamaṣṭau pānāni | cocapānaṃ mocapānaṃ kolapānamaśvatthapānamudumbarapānaṃ pāruṣikapānaṃ mṛdvīkāpānaṃ kharjūrapānaṃ ca |



antaroddānam |



cocaṃ mocaṃ ca kolaṃ ca aśvatthodumbareṇa ca |

pāruṣikaṃ ca mṛdvīkā kharjūraṃ cāṣṭamaṃ matam ||



sāptāhikaṃ sarpistathā tailaṃ phāṇitaṃ madhu śarkarā | yāvañjīvikaṃ mūlabhaiṣajyaṃ gaṇḍabhaiṣajyaṃ (patrabhaiṣajyaṃ) puṣpabhaiṣajyaṃ phalabhaiṣajyaṃ pañca jatūni pañca kṣārāḥ pañca lavaṇāni pañca kaṣāyāḥ |



tatra mūlabhaiṣajyaṃ mustaṃ vaco haridrārdrakamativiṣā iti | yadvā punaranyadapi mūlabhaiṣajyārthāya spharati nāmiṣārthāya | gaṇḍabhaiṣajyam | candanaṃ cavikā padmakā devadāru guḍūcī dāruharidrā iti | yadvā punaranyadapi gaṇḍabhaiṣajyārthāya spharati nāmiṣārthāya | patrabhaiṣajyam | paṭolapatraṃ vāśikapatraṃ nimbapatraṃ kośātakīpatraṃ saptaparṇapatramiti | yadvā punaranyadapi patrabhaiṣajyārthāya spharati nāmiṣārthāya | puṣpabhaiṣajyam | pañca puṣpāṇi | vāśikapuṣpaṃ nimbapuṣpaṃ dhātukīpuṣpaṃ śaṭipuṣpaṃ padmakeśaramiti | yadvā punaranyadapi (puṣpa-) bhaiṣajyārthāya spharati nāmiṣārthāya | phalabhaiṣajyam | harītakīmāmalakaṃ vibhītakaṃ maricaṃ pippalī iti | yadvā punaranyadapi phalabhaiṣajyārthāya spharati nāmiṣārthāya | pañca jatūni | hiṅguḥ sarjarasaḥ takastakakarṇī tadāgataśca | tatra hiṅguḥ hiṅguvṛkṣasya niryāsaḥ | sarjarasaḥ sālavṛkṣasya niryāsaḥ | tako lākṣāstakakarṇī sikthaṃ tadāgatastadanyeṣāṃ vṛkṣāṇāṃ niryāsaḥ | pañca kṣārāḥ katame | yavakṣāraḥ yāvaśūkakṣāraḥ sarjikākṣārastilakṣāro vāsakākṣāraśca | pañca lavaṇāni katamāni | saindhavaṃ viḍaṃ sauvarcalaṃ romakaṃ sāmudrakam | pañca kaṣāyāḥ katame | āmrakaṣāyo nimbakaṣāyo jambukaṣāyaḥ (śirīṣakaṣāyaḥ ) kośambakaṣāyaśca |



tatra yacca kālikaṃ yacca yāmikaṃ yacca sāptāhikaṃ yacca yāvajjīvikaṃ taccetkālikaṃ saṃsṛṣṭaṃ bhavati kāle paribhoktavyaṃ kālātikrāntaṃ na parobhoktavyam | yacca yāmikaṃ yacca sāptāhikaṃ yacca yāvajjīvikaṃ tacced yāmikaṃ saṃsṛṣṭaṃ bhavati yāme paribhoktavyaṃ yāmātikrāntaṃ na paribhoktavyam | yacca sāptāhikaṃ yacca yāvajjīvikaṃ taccetsāptāhikaṃ saṃsṛṣṭaṃ bhavati saptāhe paribhoktavyaṃ saptāhātikrāntaṃ na paribhoktavyam | yāvajjīvikaṃ yāvajjīvikamadhiṣṭhāya paribhoktavyam | evaṃ ca punaradhiṣṭheyam | hastau prakṣālya pratigrāhayitvā bhikṣūṇāṃ purataḥ sthitvā idaṃ syādvacanīyam | samanvāharāyuṣman | ahamevaṃ nāmā idaṃ bhaiṣajyaṃ yāvajjīvikamadhiti (ṣṭhāmi | teṣāmarthā-) ya sabrahmacāriṇāṃ ca evaṃ dvirapi trirapi | yathā yāvajjīvikamadhiṣṭhitamevaṃ yāmikaṃ sāptāhikaṃ vādhiṣṭheyam |



śrāvastyāṃ nidānam | athānyatamasya bhikṣorvāyvābādhikaṃ glānyamutpannam | sa vaidyasakāśamupasaṃkrāntaḥ (upasaṃkramya kathayati | vāyvābādhikaṃ) glānyamutpannaṃ bhaiṣajyaṃ byapadiśeti | sa kathayati | ārya vasāṃ sevasva svāsthyaṃ te bhaviṣyatīti | bhikṣurāha | bhadramukha kimahaṃ puruṣādaḥ sa kathayati | bhikṣo | idaṃ te bhaiṣajyaṃ na śakyamanyathā svasthena bhavitumiti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti| bhagavanāha | yadi vaidyaḥ kathayati | idaṃ te bhikṣorbhaiṣajyaṃ na śakyamanyathā svasthena bhavitumiti sevitavyā vaseti | bhikṣavo na jānate | tairvaidyaḥ pṛṣṭaḥ | sa kathayati ārya yuṣmākameva śāstā sarvajñastameva gatvā pṛccheti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | pañca vasāḥ prasevitavyāḥ | katamāḥ pañca | matsyavasā śuśukāvasā śuśumāravasā rakṣavasā sūkaravasā ca | itīmāḥ pañca vasāḥ | akāle pakvā akāle parisrutā akāle pratigrāhitā akāle'dhiṣṭhitā na paribhoktavyāḥ | kāle pakvā akāle pariśrutā akāle pratigrāhitā akāle'dhiṣṭhitā na paribhoktavyāḥ | kāle pakvā kāle pariśrutā akāle pratigrāhitā akāle'dhiṣṭhitā na paribhoktavyāḥ | kāle pakvāḥ kāle pariśrutāḥ kāle pratigrāhitāḥ kāle'dhiṣṭhitāstailaparibhogena saptāhaṃ paribhoktavyā iti | tatastena bhikṣuṇā vasā paribhuktā | sghasthaḥ saṃvṛttaḥ | tena svasthībhūto'smītyanyāvaśiṣṭā vasā choritā | yāvadaparasya bhikṣostādṛśameva glānyamutpannam | so'pi vaidyasakāśaṃ gatvā kathayati | bhadramukha mamaivaṃvidhaṃ glānyamutpannaṃ bhaiṣajyaṃ vyapadiśeti | tasyāpi tena vasā samādiṣṭā | sa tasya bhikṣoḥ sakāśaṃ gataḥ | sa kathayati āyuṣmaṃstvayā vasopayuktā māpi vaidyena vasā vyapadiṣṭā | asti kācidavaśiṣṭā vaseti | sa kathayati| āsītsā tu mayā kṣoritā | na śobhanaṃ kṛtam | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | na hi bhikṣuṇopayuktaśeṣā vasā chorayitavyā | vasādhārakasyāhaṃ bhikṣorāsamudācārikān dharmān prajñapayiṣyāmi | vasādhārakeṇa bhikṣuṇopayuktaśeṣā vasā yācitānyasya bhikṣordātavyā | no ced glānakalpikaśālāyāṃ sthāpayitavyā | yo'rthī bhaviṣyati sa grahīṣyatīti | vasādhārako bhikṣuryathā prajñaptānāsamudācārikān dharmān na samādāya vartate sātisāro bhavati |



bhagavān śrāvastyāṃ viharati jetavane'nāthapiṇḍadasyārāme | tena khalu samayenānyatamasya bhikṣoḥ kacchūrogaḥ samutpannaḥ | sa vaidyasakāśamupasaṃkrāntaḥ | bhadramukha me kacchūrogaḥ samutpanno bhaiṣajyaṃ vyapadiśeti | sa kathayati | ārya kaṣāyaṃ sevasva | svāsthyaṃ te bhaviṣyati | bhadramukha kimahaṃ kāmabhogī | sa kathayati | idaṃ te bhikṣorbhaiṣajyam | na śakyamanyathā svasthena bhavitum | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | pūrvavadyāvacchāstā te (sarvaḥjña | tameva gatvā pṛccheti | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | pañca) kaṣāyāḥ | āmrakaṣāyāḥ pūrvavat | tena bhikṣuṇā kaṣāyaṃ kalpīkṛtya gātraṃ ghṛṣṭam | ekadhanībhūtam | bhagavānāha | cūrṇaḥ kartavyaḥ | bhikṣavaḥ ārdrameva cūrṇayanti | piṇḍī (bhūtaḥ | bhagavānāha | śoṣayitavyaḥ | te ātape śoṣayanti | nirvīryaṃ bhavati | bhagavānāha ) nātape śoṣayitavyaḥ | te chāyāyāṃ śoṣayanti | tathāpi pūyyati | bhagavānāha | chāyātape śoṣayitavyaḥ iti | bhikṣavaḥ kaṣāyeṇa gātraṃ mrakṣayitvā snānti | kaṣāyakṛtyaṃ na (kurvanti | bhagavānāha | yāvad hastaparāmarśaṃ śodhayitavyam ) | (atha) kaṣāyaṃ dattvā snātavyam | kaṣāyakṛtyaṃ karotīti | bhikṣoḥ kaṣāyeṇa rogo vyupaśāntaḥ | tenāvaśiṣṭaḥ kaṣāyaḥ choritaḥ | yāvadaparasya bhikṣostādṛśa eva rogaḥ prādu (rbhūtaḥ | sa vaidyasakāśaṃ gataḥ | pūrvavat) sa mayā choritaḥ | na śobhanaṃ kṛtam | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | kaṣāyadhārakasyāhaṃ bhikṣorāsamudācārikān dharmān prajñapayiṣyāmi | (kaṣāyadhārakeṇa bhikṣuṇā upayuktaśeṣaḥ kaṣāyo yo) bhikṣurarthī tasya dātavyaḥ | glānakalpikaśālāyāṃ vā sthāpayitavyaḥ | kaṣāyadhārako bhikṣuryathā prajñaptānā samudācārikān dharbhān na samādāyavartate sātisāro (bhavati |



śrāvastyāṃ nidānam | tena khalu samayenānyatamaḥ ) sya bhikṣorakṣirogaḥ prādurbhūtaḥ | sa vaidyasakāśamupasaṃkrāntaḥ | bhadramukha akṣirogo me prādurbhūtaḥ | bhaiṣajyaṃ vyapadiśeti | sa kathayati | ārya añjanaṃ pratisevasva | svāsthyaṃ te bha (viṣyati) | bhadramukha kiṃ vayaṃ kāmabhoginaḥ | ārya idaṃ te bhaiṣajyam| na śakyamanyathā svasthe-) na bhavitum | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | vaidyopadeśonāñjanaṃ sevitavyam | te na jānanti | tairvaidyaḥ pṛṣṭaḥ | sa katha (yati | ārya śāstā te sarvajñaḥ | tameva gatvā pṛccheti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha) | pañcāñjanāni | puṣpāñjanaṃ rasāñjanaṃ cūrṇāñjanaṃ guṭikāñjanaṃ sauvīrakāñjanam | tena sevitam | svasthībhūtaḥ | tenāvaśiṣṭamañjanaṃ yatra tatra vā (sthāpitaṃ vinaṣṭam | yāvadaparasya bhikṣorakṣirogaḥ prādurbhūtaḥ | sa tat) sakāśamupasaṃkrāntaḥ | āyuṣman mamāpyakṣirogaḥ prādurbhūtaḥ | asti tava kiñcidañjanamavaśiṣṭam | sa samanveṣa ( yati | na labhate | sa kathayati | āyuṣman añjanamāsīt idānīṃ tu na labhyate | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti ) | bhagavānāha | na bhikṣuṇā añjanaṃ yatra vā tatra vā sthāpayitavyam | añjanadhārakasyāhaṃ bhikṣorāsamudācārikān (dharmān prajñapayiṣyāmi | añjanadhārakairbhikṣubhirañjanāni evamevaṃ sthāpayitavyāni | puṣpāñjanaṃ pātre ? rasāñjanaṃ samudgake sthāpayitavyam | cūrṇāñjanaṃ guṭikāñjanaṃ sauvīrakaṃ ca puṭikāṃ vaddhvā nāgadantake sthāpa (yitavyam | añjanadhārakasya bhikṣorāsamudācārikā dharmā mayā prajñaṣtāḥ | etān na samādāya ) sthāpayati sātisāro bhavati |



śrāvastyāṃ nidānam | āyuṣmān saikata unmataḥ kṣipyacittastenāhiṇḍate | sa brāhmaṇagṛha-(patistaṃ dṛṣṭvā āha | eṣa āyuṣmān kasya putraḥ | apare āhuḥ | amukasya gṛhapateḥ | te kathayanti | śākyaputrīyaḥ-śramaṇā anāthā a) pyapravrajitāḥ | yadi na pravrajito'bhaviṣyat jñātibhirasya cikitsā kṛtābhaviṣyat | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhaga (vānāha | evaṃ sati bhikṣavaḥ saikatasya bhikṣorglānyanirūpaṇāya praṣṭavyam | atha te vaidyasakāśamupasaṃkrāntāḥ | bhadramukha asyaivamevaṃ (ca glānyam | bhaiṣajyaṃ vyapadiśa | ārya āmamāṃsaṃ paribhuñjatu | svastho bhaviṣyati | bhadramukha kimasau puruṣādaḥ | ārya na śakyamanyathā svasthena bhavitum | etat prakara(ṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | yadyevaṃ bhaiṣajyaṃ sevitavyam | na śakyamanyathā svasthena bhavitum | māṃsaṃ dātavyam bhikṣavastathā ) evānuprayacchanti | na khādati | bhagavānāha | akṣiṇī paṭṭakena baddhvā dātavyam | tairdattam | atiśīghraṃ paṭṭako muktaḥ | tena hasto liptau dṛṣṭau | tena vāntam | bhagavānāha | (sadyo na moktavyaḥ | atha cet sadyomoktavyastadā tasya hastau tadagrataḥ suśuddhe pā)nīye sthāpayitvā paścāt paṭṭako moktavya | sa svasthībhūtaḥ | tasya sa eva dohadaḥ saṃvṛttaḥ | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | yadā svasthī(bhūtastadā evaṃ śikṣāṃ samādāya) tatsamavasthānamācaritavyam | adhyācarati sātisāro bhavati |



rājagṛhe nidānam | āyuṣmān | pilindavatso yataḥ pravrajito bahvābādhaḥ | sa bhikṣubhirucyate | (sthavira evaṃ te ābādhaḥ | sa kathayati | āyuṣmantaḥ satatamahaṃ bahvābāghaḥ | niryāṇaprakaraṇaṃ nāsti | te kathayanti | sthavira purā kiṃ dhṛtam sa kathayati ) | bhaiṣajyaṃ kacchapuṭam | idānīṃ kiṃ na dhārayasi | bhagavatā nānujñātam | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | (evaṃ satyanujñātam) | bhikṣūṇāṃ bhaiṣajyaṃ kacchapuṭaṃ dhārayitavyam | (bhikṣuṇāṃ mūlapuṣpagaṇḍaphalabhaiṣajyāni dhārayitavyāni | te sarva) tra bhaiṣajyāni kacchapuṭe na dāpayanti | bhagavānāha phalabhaiṣajyāni kacchapuṭe sthāpayitavyāni | mūlapuṣpagaṇḍabhaiṣajyāni varaṇḍikāṃ baddhvā nāga dantake sthā(payitavyāni | bhagavānāha kāle kāle śoṣayita)vyāni | te ātape śoṣayanti | nirvīryaṃ bhavati | bhagavānāha | nātape śoṣayitavyam | chāyāyāṃ śoṣayanti | tathāpi pūyyati | bhagavānāha | chāyātape śoṣayitavyam |



śrāvastyāṃ (nidānam | yasmādāyuṣmān revato ) yatra kvacana kāṃkṣī tasya kāṃkṣārevataḥ kāṃkṣārevata iti saṃjñā saṃvṛttā | sa pūrvāhne nivāsya pātracīvaramādāya śrāvastīṃ piṇḍāya praviṣṭaḥ | so'nupūrveṇa guḍaśālāṃ gato yāvatpaśyati kaṇena guḍaṃ badhyamānam | sa kathayati | (bhagavanto mā kaṇena guḍaṃ) bandhata | ārya asti kiṃcidanyaṃ bandhaṃ jānāsi | nāhamanyaṃ bandhaṃ jānāmi | api tu vayamakāle paribhuṃjāmaḥ | ārya kāle vākāle vā paribhuñja | eṣo'sya bandho'nyathā bandhaṃ na gacchati | apareṇa samayena saṃ(ghasya) (guḍakhādanīyaṃ) saṃpannam | sa na kādati | tasya sārdhaṃ vihāryantevāsikāḥ kathayanti | ārya saṃghasya guḍakhādanīyaṃ saṃpannaṃ paribhuñja | sa kathayati | bhadramukhāḥ sāmiṣametat | te'pi na bhuñjate | anyairbhikṣubhirucyante | āyuṣmantaḥ (saṃghasya guḍakhādanī)yaṃ saṃpannaṃ kiṃ na paribhuñjata | te kathayanti | upādhyāyaḥ kathayati sāmiṣametat tairapi na paribhuktam | mahāparivāraḥ sa | (tairna paribhuktamiti ) yad bhūyasā sarvasaṃghena na paribhuktam | etat prakaraṇaṃ bhikṣavo bhagavata āro (cayanti | bhagavānāha) | na labhyante nāmiṣeṇāmiṣakṛtyaṃ kartum | āgārapariśuddhamiti kṛtvā paribhoktavyaṃ nātra kaukṛtyaṃ karaṇīyam |



śrāvastyāṃ nidānam | athāyuṣmān revataḥ pūrvāhṇe nivāsya pātracīvaramādāya śrāva-(styāṃ piṇḍāya praviṣṭaḥ | so'nupūrveṇa vīthīṃ) gataḥ | tena gāṃdhiko dṛṣṭaḥ saktuṃ spṛṣṭvā guḍaṃ spṛśati | sa kathayati | bhadramukha mā saktuṃ spṛṣṭvā guḍaṃ spṛśa | asmābhirakāle paribhoktavyam | sa kathayati | ārya ko mama muhurmuhurhastaśaucaṃ dadāti | apareṇa samaye (na saṃghasya guḍakhādanīyaṃ) saṃpannam | sa na paribhuñjati | sārdhaṃ vihāryantevāsinaḥ kathayanti | ārya saṃghasya guḍakhādanīyaṃ sampannaṃ kiṃ na khādasi | sa kathayati | bhadramukhāḥ sāmiṣabhetat | tairapi na paribhuktam | te bhikṣubhirucyante | āyuṣmantaḥ saṃghasya guḍa (khādanīyaṃ saṃpannam | kiṃ na paribhuñjata) | te kathayanti | upādhyāyaḥ (kathaya) ti sāmiṣabhetat | tairapi na paribhuktam | mahāparivāraḥ saḥ | tairna paribhuktamiti yad bhūyasā sarvasaṃghena na paribhuktam | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | na labhyante (nāmiṣeṇāmiṣakṛtyaṃ kartum | āgāra) pariśuddhamiti kṛtvā paribhoktavyam | nātra kaukṛtyaṃ karaṇīyam |



śrāvastyāṃ nidānam | āyuṣmataḥ śāriputrasya vāyvābādhikaṃ glānyamutpannam | āyuṣmānmahāmaudgalyāyanaḥ saṃlakṣayati | bahuśo mayā āyuṣmataḥ (śāriputrasya paricaryā) kṛtā na tu kadācidvaidyaḥ pṛṣṭaḥ | yattvahamidānīṃ vaidyaṃ pṛccheyam | sa vaidyasakāśamupasaṃkrāntaḥ | bhadramukha āyuṣmataḥ śāriputrasyedaṃ cedaṃ ca glānyamutpannaṃ tasyānulomikabhaiṣajyamupadiśeti | sa kathayati | ārya (lavaṇaṃ sovīrakaṃ bhaiṣajyaṃ) bhaviṣyatīti | tena sauvīrakaṃ samupānītam | lavaṇaṃ nāsti | sa lavaṇaṃ paryeṣitumārabdhaḥ | āyuṣmatā pilindavatsenoktaḥ | asti āyuṣman mama śṛṅgāpuṭaṃ lavaṇaṃ yāvajjīvamadhiṣṭhitam | yadi bhagavānanujānīte dadāmīti śāriputreṇa śrutam | sa kathayati | mama mānasa āyuṣmānmahāmaudgalyāyana evaṃ bhavati | na labhyaṃ kālikena yāvajjīvikaṃ paribhoktum | etatprakaraṇamāyuṣmānmahāmaudgalyāyano bhagavata ārocayati | bhagavānāha | na labhyaṃ maudga(lyāyana) yacca kālikaṃ yacca yāmikaṃ yacca sāptāhikaṃ yacca yāvajjīvikamadhiṣṭhitam | tatra maudgalyāyana yacca yāmikaṃ yacca sāptāhikaṃ yacca yāvajīvikaṃ taccetkālikena saṃsṛṣṭaṃ bhavati kālikasaṃsṛṣṭamiti kṛtvā kāle paribhoktavyaṃ kālātikrāntaṃ na paribhoktavyam | yacca ( yāmikaṃ yacca sāptāhikaṃ) yacca yāvajjīvikaṃ tacca yāmikena saṃsṛṣṭamiti kṛtvā yāmaṃ paribhoktavyaṃ yāmātikrāntaṃ na paribhoktavyam | yacca sāptāhikaṃ yacca yāvajjīvikaṃ taccetsāptāhikena saṃsṛṣṭaṃ bhavati sāptāhikvasaṃsṛṣṭamiti kṛtvā saptā- (haṃ paribhoktavyaṃ saptāhāti) krāntaṃ na paribhoktavyam | yattu yāvajjīvikaṃ tadyāvajjīvikaṃ paribhoktavyam | anyathā paribhuñjati sātisāro bhavati |)



uddānam |

mahāseno māṃsamarśo vātavyādhiśca pūrṇakaḥ |

........................................................................||



buddho bhagavān kāśīṣu janapadeṣu cārikāṃ caran vārāṇasīmanuprāptaḥ | vārāṇasyāṃ viharati ṛṣivadane mṛgadāve | vārāṇasyāṃ mahāseno nāma gṛhapatiḥ prativasati āḍhyo mahādhano mahābhogaḥ | tasya (patnī mahāsenā nāma | sa) sapatnīkaḥ śrāddho bhadraḥ kalyāṇāśayaḥ | tena śrutam | bhagavān kāśīṣu janapadeṣu cārikāṃ caran vārāṇasīmanuprāptaḥ vārāṇasyāṃ viharati ṛṣivadane mṛgadāve iti | śrutvā ca punarapyetadabhavat | vahuśo mayā bhagavannantagṛhe upanimantrito na) tveva sarvopakaraṇaiḥ pravāritaḥ | yattvahametarhi bhagavantaṃ traimāsīṃ sarvopakaraṇaiḥ pravārayeyabhiti viditvā yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ |



adrākṣīd bhagavān dūrādeva nīlanīlāṃ vanarājim | dṛṣṭvā ca punarvajrapāṇiṃ yakṣamāmantrayate | paśyasi ( tvaṃ vajrapāṇe nīlanīlāmetāṃ vanarājim | paśyāmi bhadanta | eṣa vajrapāṇe kāśmīrama) ṇḍalam | mama varṣaśataparinirvṛtasya mādhyandino nāma bhikṣurbhaviṣyatyānandasya bhikṣoḥ sārdhaṃ vihārī | sa huluṭaṃ duṣṭanāgaṃ vi (neṣyati | atha paryaṅkaṃ baddhvā samagre kāśmī) remaṇḍale śāsanaṃ praveśayiṣyati | vipaśyanānukūlānāṃ śayanāsanaṃ yadutaṃ kāśmīramaṇḍalam |



ṣaṣṭigrāmasahasrā(ṇi ṣaṣṭigrāmaśatāni ca |

ṣaṣṭirgrāmāstrayo grāmā hyetat kā)śmīramaṇḍalam ||1||



bhraṣṭālāyām ṛṣirvinītaḥ āpannakaśca yakṣaḥ saparivāraḥ | kanthāyāṃ yakṣiṇī saparivārā vinītā | dhānyapu(ramanuprāptaḥ | dhānyapure senarājaḥ paramasatyeṣu prati)ṣṭhāpitaḥ | naitarīmanuprāptaḥ | naitaryāmanyatamaḥ kumbhakāraḥ | so'tīva śilpamadamattaḥ | śuṣkāṇi bhājanāni cakrādavatārayati | (bhagavāṃstasya vinayakālaṃ jñātvā kumbhakāraveṣaṃ gṛhītvā tena sārdhaṃ) jalpaṃ kartumārabdhaḥ | tvaṃ kīdṛśāni bhājanāni cakrādavatārayasi | sa kathayati | śuṣkaṇi | ahamapi śuṣkāṇyavatārayāmi | samastvaṃ mayā | kime(tadbhaṅgureṇa | ahaṃ dantamayānyapi avatārayāmi | tvaṃ mattaḥ kuśalataro'si | na kevalaṃ dantamayāni suvarṇaraupyavaiḍū)ryasphaṭikamayānyapi | so'bhiprasannaḥ | tato bhagavatā kumbhakāraveṣamantardhāpya svaveṣeṇa sthitvā saparijanaḥ satyeṣu pratiṣṭhāpitaḥ | śādvalā (manuprāptaḥ | śādvalāyāṃ mahāyakṣaparivāraḥ śaraṇagamanaśikṣāpadeṣu pra)tiṣṭhāpitaḥ pālitakoto nāgapālakaśca | (nandi) vardhanamanuprāptaḥ | nandivardhane bhavadevo rājā saparivāraḥ satyeṣu prati)ṣṭhāpitaḥ sasaptamātaṅgaputro bhūpayakṣaśca | tatrāśvaka-punarvasukau | nāgayonāvupapannau | dvādaśānāṃ varṣāṇāma(tyayāt kṣubdhau) | tāvevamāhatuḥ | nāvayorbhagavatā dharmo deśito yenāvāṃ vinipatitau nāgayo ( nau yātau | kathaṃ vayamasya deśanāṃ jñāsyāmaḥ | bhagavata etadabhavat |tayormahā)nubhāvaḥ | sthānametad vidyate yat parinirvṛtasya me śāsanaṃ bhasma kariṣyata iti viditvā yenāśvakapunarvasukayorbhavanaṃ tenopasaṃkrāntaḥ | upasaṃkramyā (śvakapunarvasukābhyāṃ catuṣpadiko dharmaparyāyo deśitaḥ | etasya) vyākhyāṃ jñāsyatha | ke vayaṃ saddharmasya jñātāra iti viditvā tatraiva nimagnau | tayoretadabhavat | deśito'smākaṃ bhagavatā dharmaḥ | asmābhistu na vijñāta i(ti | bhagavatā tasminneva pradeśe pratimaikā dattā | aśvakapunarvasuko tatra ) punarnimajjataḥ | adyāpi bhagāvāṃstiṣṭhatīti tasminneva pradeśe | bhagavatā nālo udaryā ca yakṣiṇī vinītā | kuntīnagaramanuprāptaḥ | kuntīnagare (kuntī yakṣiṇī iti khyātā krodhānvitā caṇḍā ca prativasati | kuntīnagarasya brāhmaṇa) gṛhapatīnāṃ jātāni jātānya (patyāni bha) kṣayati | aśrauṣuḥ kauntīnāgarā brāhmaṇagṛhapatayo bhagavān kuntīnagaramanuprāptaḥ | (tasmin) pradeśe tiṣṭhatī (ti śrutvā te sannipatitāḥ kuntīnagarānnirgatāḥ | yena bhagavāṃ(stenopasaṃkrāntāḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ | ekāntaniṣaṇṇānāṃ kauntīnāgarāṇāṃ brāhmaṇagṛhapatīnāṃ bhagavān dharmyā(kathayā pūrvavad yāvat saṃpraharṣya tūṣṇīm | atha śrāddhā brāhmaṇagṛhapataya u)tthāyāsanādekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan | adhivāsayatvasmākaṃ bhagavān śvo'ntagṛhe bhaktena (sārdhaṃ bhikṣusaṃgheneti | atha bhagavantaṃ bhuktavantaṃ dhautahastamapanītapātraṃ niṣpaṇṇaṃ viditvā ) sauvarṇaṃ bhṛṅgāraṃ gṛhītvā bhagavataḥ purataḥ sthitvā yācamāna evaṃ cāha | bhagavatā te te duṣṭanāgā duṣṭayakṣā (vinītāḥ | iyaṃ bhadanta kuntī yakṣiṇī asmākaṃ dīrgharātramasapatnānāṃ sapatnī adrugdhānāṃ) drogdhrī jātāni jātānyapatyāni harati | aho vata bhagavān kuntīṃ yakṣiṇī vinayedanukampāmupādāyeti | tena khalu sama(yena kuntī yakṣiṇī tasyāmeva parṣadi sanniṣaṇṇābhūt sannipatitā | tatra bhagavān yakṣiṇīmāmantrayate )| śrutaṃ te kunti | śrutaṃ me bhagavan | śrutaṃ te kunti | śrutaṃ me sugata | virama tvamasmāt pāpakādasaddharmāt | samayenāhaṃ bhadanta viraṃsyāmi yadyete mamārthāya vihāraṃ kārayanti | tatra bhagavān kauntīnāgarān brāhmaṇagṛhapatīnāmantrayate | (śrutaṃ) vo brāhmaṇagṛhapatayaḥ | śrutaṃ bhagavan | kathaṃ vo'trabhavati | kariṣyāmo bhagavan | atha bhagavān kuntīṃ yakṣiṇī saparivārāṃ vinīya prakrāntaḥ | bhagavān kharjūrikāmanuprāptaḥ | kharjūrikāyāṃ bāladārakān pāṃsustūpakaiḥ krīḍato'drākṣīt | (bhagavān) bāladārakān pāṃsustūpakaiḥ krīḍato dṛṣṭvā ca punarvajrapaṇiṃ yakṣamāmantrayate | paśyasi tvaṃ vajrapāṇe bāladārakān pāṃsustūpakaiḥ krīḍataḥ | evaṃ bhadanta | eṣa caturvarṣaśataparinirvṛttasya mama vajrapāṇe (kuśanavaṃśyaḥ) kaniṣko nāma rājā bhaviṣyati | so'smin pradeśe stūpaṃ pratiṣṭhāpayati | tasya kaniṣkastūpa iti saṃjñā bhaviṣyati | mayi ca parinirvṛtte buddhakāryaṃ kariṣyati |



tato bhagavān yāvaccāpalālasya bhavanaṃ yāvacca rohitakamatrāntare saptasaptatiprāṇiśatasahasrāṇi vinīya rohitakamāgatya vihāraṃ praviśya pratisaṃlīnaḥ | bhagavāna sāyāhne pratisaṃlayanād vyutthayāyuṣmantamānandamāmantrayate | āgamayānanda yenādirājyamiti |



athāyuṣmānānando bhagavantāmidamavocat | pūrvaṃ bhadanta bhagavānevamāha | uttarāpathe (nāgarājamapalālaṃ vi) neṣyāmaḥ pañcānuśaṃsā uttarāpatheneti | atha ca punarbhagavānāha | āgamayānanda yenādirājyamiti | tat katham | bhagavānāha | gato'hamānanda vajrapāṇisahīya uttarāpatham | vyākṛtaṃ tamasāvanaṃ yāvad | vyākṛtaṃ vālukāstūpam | gato'hamānanda yāvacca rohitakaṃ yāvaccāpalālasya nāgarājasya bhuvanam | atrāntare tathāgatena rājñā saptasaptatiprāṇiśatasāhasrāṇi vinītāni | pañcādīnavā uttarāpathe sthāṇukaṇṭakadrumapāṣāṇaśarkaraścaṇḍakukkuro duṣṭhulasamudācāro mātṛgrāmaḥ |



uddānam



ādirājyaṃ ca bhadraśvo mathurā otalā ca |

ārāmavairaṃbhya ayodhyā ca nadī gaṅgā pretāvelāmo bhavati paścimaḥ ||



atha bhagavāñchūraseneṣu janapadeṣu cārikāṃ carannādirājyamanuprāptaḥ | tatra bhagavānāyuṣmantamānandamāmantrayate | asminnānanda (pradeśe) mahāsammato rājā prathamato rājyābhiṣekenābhiṣiktaḥ | abhiṣikto'yaṃ ca rājñāmādirato'syādirājyaḥ ādirājya iti saṃjñā saṃvṛttā |



bhadrāśvamanuprāptaḥ | tatra bhagavānāyuṣmantamānandamāmantrayate | asminnanandapradeśe rājño mahāsammatasya bhadramaśvaratnaṃ prādurbhūtaṃ yato'sya bhadrāśco bhadrāśca iti saṃjñā saṃvṛttā |



tatra bhagavānāyuṣmantamānandamāmantrayate | āgamayānanda yena mathurā iti | evaṃ bhadanta ityāyuṣmānānando bhagavataḥ pratyaśrauṣīt | atha bhagavān mathurāṃ saṃprasthitaḥ dūrādeva nīlanīlāṃ (bhagavān) vanarājiṃ dṛṣṭvā puna (rāyuṣmantamānanda) māmantrayate | paśyasi tvamānanda etāṃ nīlanīlāṃ vanarājim | evaṃ bhadanta | eṣa ānanda uramuṇḍo nāma parvataḥ | atra mathurāyāṃ naṭo bhaṭaśca dvau bhrātarau mama varṣa (śataparinirvṛtta) sya vihāraṃ pratiṣṭhāpayataḥ | tatastasya naṭabhaṭika iti saṃjñā bhaviṣyati | agraṃ ca bhaviṣyati śamathavipaśyanānukūlānāṃ śayanā (sa) nānām | adyānanda mathurāyāṃ gupto nāma gāndhikadārako bhaviṣyati | tasya putraḥ upagupto nāma bhaviṣyati | (alakṣaṇa) ko buddhaḥ | sa mama varṣoṣitasya parinirvṛtasya śāsane pravrajya buddhakāryaṃ kariṣyati | mādhyandino nāmnā ānandasya bhikṣoḥ sārdhaṃ vihārī | sa upaguptaṃ pravrājayiṣyati | upaguptaḥ paścimako bhaviṣyati (avavādakānām | vṛkṣa) vāṭikāyāṃ guhā bhaviṣyati | dairdhyeṇāṣṭādaśahastā | vistāreṇa dvādaśa | ucchrāyeṇa sapta | ye ye tasyāvavāde arhattvaṃ sākṣātkariṣyanti te te caturaṅgulamātrāṃ kaṭikāṃ tasyāṃ guhāyāṃ prakṣepsyante | (yadā sā guhā pūrṇā) bhaviṣyati arhatkaṭikābhistadā upaguptaḥ parinirvāsyati | parinirvṛtaṃ cainaṃ tābhirevārhatkaṭikābhiḥ sametya te dhmāpayiṣyanti | bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ paripapracchuḥ | bhadanta bhagavatā āyuṣmānupagupto'nāgata eva bahujanānukampī vyākṛta iti | bhagavānāha | na bhikṣava etarhi yathāsāvatīte'pyadhvani bahujanahitāya pratipannastacchṛṇuta sādhu ca suṣṭhu ca manasi kuruta bhāṣiṣye |



bhūtapūrvaṃ bhikṣavaḥ asyaiva urumuṇḍasya parvatasya triṣu pārśveṣu pratyekabuddhā ṛṣayo markaṭāśca prativasanti | ekasmin pārśve pañca pratyekabuddhaśatāni dvitīye pañca ṛṣiśatāni tṛtīye pañca markaṭaśatāni | ācaritaṃ markaṭayūthapaterjātaṃ jātaṃ markaṭaśāvakaṃ praghātayati | tatastā markaṭyaḥ śāvakaśokabhibhūtāḥ parasparaṃ sañjalpaṃ kartumārabdhāḥ | śṛṇvantu bhavantyo markaṭyaḥ | ayamasmākaṃ yūthapatirjātaṃ jātaṃ śāvakaṃ praghātayati | tadupāyasaṃvidhānaṃ kartavyam | yā asmākaṃ markaṭī āpannasattvā bhavati tayā yūthapaternārocayitavyamiti | yāvadapareṇa samayenānyatamā markaṭī āpannasattvā saṃvṛttā | sā tābhiḥ pratigupte pradeśe gopāyitvā mūlaphalairupasthāpitā | markaṭaśāvako jātaḥ | so'pi tābhiḥ pratigupte pradeśe sthāpitaḥ poṣitaḥ saṃvardhitaḥ | sa yadā mahān saṃvṛttastadā tenāsau yūthapatiḥ svayūthātpracyāvitaḥ | urumuṇḍaparvate itaścāmutaśca paribhramitumārabdhaḥ | tena paribhramatā pratyekabuddhānāṃ śabdaḥ śrutaḥ | sa teṣāṃ sakāśaṃ gataḥ | yadā viśvastasaṃvāsaḥ saṃvṛttastadā teṣāṃ mūlapatrapuṣpaphaladantakāṣṭhairupasaṃhāraṃ karoti | te'pi tasya pātraśeṣaṃ chorayanti | ācaritam teṣāṃ pratyekabuddhānāṃ bhuktvā paryaṅke niṣīdanti | so'pi markaṭasteṣāmīryāpathaṃ dṛṣṭvā paryaṅkena niṣīdati | yāvadapareṇa samayena teṣāṃ pratyekabuddhānāmetadabhavat | yadasmābhiranena kvāthakāyena prāptavyam | prāptaṃ tad yannu vayaṃ śāntaṃ nirvāṇadhātuṃ praviśema iti | tataste jvalanatapanavarṣaṇavidyotanaprātihāryāṇi kṛtvā nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ | teṣāṃ vyutthānakālaḥ | tasmin nottiṣṭhanta iti | sa markaṭastānapaśyan dhṛtiṃ na labhate | yāvadasau markaṭo guhāṃ praviśya teṣāṃ pratyekabuddhānāṃ cīvarāṇi vikopayitumārabdhaḥ | yā devatā tasyāṃ guhāyāmadhyuṣitā tasyā etadabhavat | mā haivāyaṃ śākhāmṛgaḥ pratyekabuddhacīvarāṇi vikopayiṣyatīti dvāraṃ mahatyā śilayā pidhāyāvasthitā | tato'sau markaṭaḥ śocitvā lkamitvā paridevitvā prakrāntaḥ | urumuṇḍaparvate samantātparikrāmati | (ana) bhiratitvād dhṛtiṃ na labhamāno'vahitaśrotro manuṣyaśabdamākāṃkṣati | tena teṣāmṛṣīṇāṃ vākpravyāhāraśabda śrutaḥ | sa mārgapranaṣṭa ivādhvagastvaritatvaritaṃ teṣāṃ sakāśamupasaṃkrāntaḥ | tena ṛṣayaḥ kaṣṭāni tapāṃsi tapyante | kecidūrdhvahastakāstiṣṭhanti | kecidekena pādena | kecitpañcatapastapyante | yadāsau markaṭastaiḥ sārdhaṃ viśvastasaṃvāsaḥ saṃvṛttastadā teṣāmṛṣīṇāṃ mūlapatrapuṣpaphaladantakāṣṭhairupasaṃhāraṃ karoti | te'pi tasya bhaikṣaśeṣaṃ chorayanti | sa teṣāmīryāpathaṃ vyākopya pratyekabuddheryāpathaṃ deśayati | tatra ye ūrdhvahastakāsteṣāṃ hastānadhaḥ kṛtvā ricchaṭāśabdaṃ ca kṛtvā purastātparyaṅkaṃ baddhvāvatiṣṭhate | ye pañcatapastapyante teṣāmagniṃ nirvāpya ricchaṭāśabdaṃ kṛtvā purastātparyaṅkenāvatiṣṭhate | tatastaiḥ ṛṣibhiravavādakasyārocitam | upādhyāya eṣa śākhāmṛgo'smākaṃ tapovighnaṃ karoti | taistasya vistareṇārocitam | sa kathayati | bhavantaḥ smṛtimanto hyete śākhāmṛgā bhavanti nūnamanena īryāpathena ke ṛṣayo'nena dṛṣṭā bhaviṣyanti | yūyamapi yathāsthāpitaṃ paryaṅkaṃ baddhvā niṣīdatha | te tathaiva paryaṅkaṃ baddhvā niṣaṇṇāḥ | teṣāṃ pūrvakāni kuśalamūlānyāmukhībhūtāni | tairanā(cā)ryakairanupādhyāyakairjñānena saptatriṃśadbodhipakṣadharmānutpādya pratyekabodhiḥ (sākṣātkṛta) steṣāṃ markaṭasyāntike dharmānvayaḥ prasāda utpannaḥ | te yāni navaśasyāni navaphalāni navartukāni janapadāt piṇḍapātaṃ pratilabhate tāni tasmai prathamato dattvā tata ātmanaḥ paribhuñjate | tāvadapareṇa samayena | (sa markaṭaḥ) kālagataḥ | tatastaiḥ pratyekabuddhairnānādigdeśādhiṣṭhāneṣu gandhakāṣṭāni samādāpya sarvagandhakāṣṭhaiścitāṃ citvā dhmāpitaḥ |



kiṃ manyadhve bhikṣavaḥ | yo'sau pratyekabuddhaiḥ saṃpoṣito markaṭaḥ sa evāsāvupaguptaḥ | tadāpyaso bahujanahitāya pratipannaḥ etarhyapyasau mayā bahujanahitānukampī vyākṛta iti |



atha bhagavāñchūraseneṣu janapadeṣu cārikāṃ caran mathurāmanuprāptaḥ | aśrauṣurmāthurā brāhmaṇāḥ śramaṇo gautamo mathurāmanuprāptaḥ | so'tyarthaṃ cāturvarṇaviśuddhiṃ rocayati dīpayati prajñapayati prasthāpayati virujati vivṛṇoti uttānīkaroti deśayati yadyasau mathurāṃ pravekṣyati asmākaṃ lābhāntarāyo bhaviṣyati | sa cāsatkārabhītaḥ śrūyate | yadi tasya kaścidasatkāraṃ kuryādevamasau mathurāṃ na praviśet iti cāsya nīcapuruṣo'satkāraṃ (kuryāt) pravekṣyati na citrīkariṣyati | yadyasya pradhānapuruṣaḥ kaścidasatkāraṃ kuryācchobhanaṃ syāt tatko'smākaṃ pradhānapuruṣaḥ tena khalu samayena mathurāyāṃ nīlabhūtirnāma brāhmaṇo vedavedāṅgapāragaḥ svavādoddyotakaḥ paravādanigrahasamarthaḥ | tasya vāk satyānuparivarttinī | tato māthurā brāhmaṇāḥ saṅgamya samāgamya nīlabhūteḥ sakāśamupasaṃkrāntāḥ | upādhyāya śūyate śramaṇo gautama ihāgata iti | so'tyarthaṃ cāturvarṇaviśuddhiṃ pūrvavadyāvatsaṃprakāśayati | sa cāsatkārabhītaḥ śrūyate | yadi tasya kaścidasatkāraṃ kuryādevamasau mathurāṃ na pravekṣyati | yadi cāsya nīcapuruṣo'satkāraṃ kariṣyati na citrīkariṣyati | yadyasya pradhānapuruṣaḥ kaścidasatkāraṃ kuryācchobhanaṃ syāt | tato'smākaṃ kaṃ) pradhānapuruṣaḥ ṛte upādhyāyāt | tvamasyāsatkāraṃ kuru vāgdaṇḍairākrośaya | nīlabhūtiḥ kathayati | bhavanto mameyaṃ jihvā satyānupravartinī | yadyākrośārho bhaviṣyati ākrokṣyāmi | atha stavārhastoṣyāmīti | tato nīlabhūtirbrāhmaṇo vṛddhavṛddhairmathurānivāsibhirbrāhmaṇaiḥ saṃpuraskṛto yena bhagavāṃstenopasaṃkrāntaḥ | adrākṣīnnīlabhūtirbrāhmaṇo bhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanairvirājitagātraṃ vyomaprabhālaṅkṛtaṃ sūryasahasrātirekaprabhaṃ jaṃgamamiva ratnaparvataṃ samantato bhadrakamanyataraṃ vṛkṣamūlaṃ niśrityaṃ śāntena īryāpathena niṣaṇṇam dṛṣṭvā ca vismayotphulladṛṣṭiḥ stotumārabdhaḥ |



praṇidhāya manaḥ sahendriyairvidhivad vāk ca śarīrameva ca |

guṇabhṛta mahāguṇodadhestava vakṣyāmi guṇaikadeśatām ||2||



paramapravaro'si vādināmanavadyaḥ susamāhitendriyaḥ |

paramārthavidaprakampitaḥ prayataiḥ sarvaparapravādibhiḥ ||3||



caraṇaṃ susamāptameva te susamāptavrata sādhitavrataḥ |

balavāṃśca samādhiravyayastava nārāyaṇaśailarājavat||4||



puruṣarṣabha nāsti te vyathā na viṣādo na bhayaṃ na ca klamaḥ |

na ca te vyasanaṃ kutaḥ kali rna ca bhūteṣu kadācidakṣamā ||5||



na ca dhāvasi nātilīyase na ca santapyasi nāpi hṛṣyase|

satataṃ śubhameva te manaḥ satataṃ merurivācalādhipaḥ ||6||



munipuṃgavaṃ sarvadhātubhirvipulaṃ jñānamapāvṛtaṃ tava |

aparāhatamakṣayavyayaṃ vividheṣvāyataneṣu vartase ||7||



na ca te'sti mune katham kathā vimatirnāsti na saṃśayaḥ kvacit |

svayameva na te parāparaṃ viditaṃ sarvamavedi vidyayā ||8||



priyadarśanasādhudarśanapriyasādhupriyapaṇḍitapriyaḥ |

samameva hi te priyāpriyaṃ satataṃ prītikarastatheryase ||9||



madhurapratibhānavānasi smitavākyaḥ smṛtimān viśāradaḥ |

vividānumataṃ prabhāṣase triṣu lokeṣu ca te stṛtaṃ yaśaḥ ||10||



nṛsurāsurayakṣarākṣasā bahavastvāmiha lokapaṇḍitāḥ |

upagamya mune punaḥ punaḥ paripṛcchanti na cābhiṣūyase ||11||



svavacaḥ paritoṣitāstvayā naradevāḥ surayakṣarākṣasāḥ |

pratiyānti vinītasaṃśayāścaraṇau vandya ca te mahāmune ||12||



sthitamāsitamāgataṃ gataṃ śayitaṃ maunamathābhyudīritam |

atha cīvarapātradhāraṇaṃ ruciraṃ gautama sarvameva te ||13||



avilambitamadrutaṃ samaṃ svaramādhuryaguṇaiḥ samanvitam |

vacanaṃ punaruktavarjitaṃ samaye vyāharase narottama ||14||



balavānasi lokaviśrutaḥ puruṣajñaḥ puruṣarṣabhaḥ prabhuḥ |

na ca manyasi nāvamanyase sakalaṃ lokamimaṃ sadaivatam ||15||



na ca vismayase kadāvana prakṛtistheṣu calācaleṣu ca |

suhṛdeṣu (ca) durhṛdeṣu ca pratikūleṣvanulomavatsu ca ||16||



paridevyamadīnanisvanaṃ srutalālārpitasannināditam |

paridāhavidāhasaṃyutaṃ bhayarogajvaraśokakarṣitam ||17||



prasamīkṣya jagat samākulaṃ vividhairduḥkhaśatairupadrutam |

cirarātramanāthamutsukaṃ bhavatṛṣṇāprasṛtaṃ tamovṛtam ||18||



avatārya munermahākṛpāṃ0 vividhāṃ cātmagatāṃ prabhāvatām |

svayameva hi śākyapuṅgava vyathitānmocayituṃ tvamudyataḥ ||19||



bhavaduḥkhamidaṃ sahetukaṃ bhavaduḥkhasya ca yaḥ parikṣayaḥ |

bhavaduḥkhanirodhagāminī pratipaccāpratimaṃ tvayocyate ||20||



ativīrya mahāvināyakapravarāṇāmanuvādināṃ vara |

na ca te sadṛśaḥ kuto'dhikastriṣu lokeṣvapi naiva vidyate ||21||



pratighānunayā na santi te na ca te santi mune parisravāḥ |

anurodhavirodhavigrahāḥ satataṃ suvrata naiva naiva te ||22||



apahāya mune priyapriye sukhaduḥkhe vi (ṣamaṃ samaṃ tathā)|

aratiṃ ca ratiṃ viparyayannupaśāntaścarasīha saṃyataḥ ||23||



vyasane na ca nāma nirmanā na ca nāmonnamase praśaṃsayā |

ayaśaśca yaśaśca te samaṃ samamākruṣṭamathāpi vanditam ||24||



ativākyamatho titikṣase paruṣaṃ pāpajanairudīritam |

samarāgragato viṣāṇavān bhṛśamuktāniva kuñjaraḥ śarān ||25||



suvacastvamṛṣe vacaḥ kṣamaḥ sudurukteṣvapi nābhiṣūyase |

samameva ca varttase mune paribhāṣāsu śubhāsu vākṣu ca ||26||



satataṃ ca varārha pūjyase naradevāsurayakṣarākṣasaiḥ |

ṛṣibhiśca sadā mahātmabhirna ca te vikriyate sthiraṃ manaḥ ||27||



pravaro'hamito na manyase' tyavaro'hamito na manyase |

sadṛśo'hamito na manyase trividhā mānavidhā na santi te ||28||



dhṛtimān samaloṣṭakāñcanaḥ samavaiḍūryakaṭhallaśarkaraḥ |

tṛṇakāṣṭhasamaṃ mahāmune carasīdaṃ hi sadevakaṃ jagat ||29||



himabhāskararaśmisaṃgamācchiśiroṣṇaṃ pavanaṃ samudvahan |

adhivāsayase nagendravanna ca te pravyathate sthiraṃ manaḥ ||30||



śayanāsanapānabhojanaṃ vividhaṃ cīvaramuttarādharam |

idamarthikato nideśase pratisaṃkhyāya mune nirāsravam ||31||



na ca śocasi nātha nāsti me na ca te santi mune parigrahā |

asito'si suvākyanirmamaḥ parimukto vividhairupadravaiḥ ||32||



na ca lābhamavāpya hṛṣyase tadalābhācca layaṃ na gacchasi |

avamānamatho titikṣase na ca sammānamihābhinandasi ||33||



kṣatajopamamagracandanaṃ surabhūmandarasānusambhavam |

asayo niśitāḥ śarāśca te na vikurvanti manaḥ kadācana ||34||



na kathāṃ kathayasyanarthikāṃ na ca yā durjanasevitā kathā |

na (ca lābhakathāṃ na) sāmiṣā na ca yā nānumatā mahātmabhiḥ ||35||



pravivekakathāḥ sukhāvahāḥ praśamaṃ yāḥ pravadanti kevalam |

kathayasyatidevatāḥ kathāḥ kathitā yā vinayanti kilviṣam ||36||



madhurāṇi va saṅgatāni ca svabhinītāni ca sāravanti ca |

vacanāni mune prabhāṣate jagadarthāya viniścitāni ca ||37||



abudhā viparītadarśanāścapalāḥ sāhasikāḥ priyānvitāḥ |

piśunāḥ paruṣāḥ śaṭhāśca ye bhagavaṃstaiḥ saha saṅgataṃ na te ||38||



aśaṭhā ṛjavaśca ye narāḥ śucayaḥ satyaratā jitendriyāḥ |

satataṃ ca samīkṣyakāriṇo bhagavaṃstaiḥ saha saṅgataṃ tava ||39||



dharmajña nayajña pudgalajña tvāṃ vande ṣaḍabhijña sarvadaiva |

kṣetrajña mune parāparajña tvāṃ vande śirasā nayānayajña ||40 ||



pṛthumapi samīkṣate guṇaṃ (tava) parikathito hi mayā guṇaikadeśaḥ |

na tava guṇamahārṇavasya pāraṃ jagati pumānadhigantumārya śaktaḥ ||41||



ityevamādibhiḥ pañcabhiḥ stotraśatairbhagavānabhiṣṭutaḥ | tathābhiprasannasya ca bhagavatā nīlabhūterdharmo deśitaḥ | yathā yathā tasminnevāsane niṣaṇṇena satyadarśanaṃ kṛtam | atha nīlabhūtirbāhmaṇo bhagavantaṃ stutvā prakrāntaḥ | so'dhvapratipanno māthuryairbrāhmaṇaiḥ saṃcamparīkṛtaḥ | upādhyāya tvamasmābhirabhihitaḥ | śramaṇasya gautamasyāsatkāraṃ kuruṣveti | sa tvametarhi stutvā āgataḥ | bhavanto na tvahaṃ pūrvamavocam | mama jihvā satyābhidhāyinī | yadyākrośārho bhaviṣyati | ākrośe | stavārho bhaviṣyati | stoṣya iti | stavārhaḥ śramaṇo gautamo mayā stutaḥ |



atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya mathurāṃ piṇḍāya prāvikṣat | tena khalu samayena mathurāyāṃ nakṣatrarātraḥ pratyupasthitaḥ | atha yā devatā mathurāyāmadhyuṣitā tasyā etadabhavat | yadi śramaṇo gautamo mathurāṃ pravekṣyati | mama nakṣatrarātrerantarāyaṃ kariṣyatīti viditvā bhagavataḥ purastādvinagno'sthāt |bhagavānāha | apraticchannastāvaddevate mātṛgrāmo na śobhate prāgeva vinagna iti | atha sā devatā jihnīya nagnarūpā ekānte'pakrāntā | tato bhagavān mārgādapakramya purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣūnāmantrayate sma | pañceme bhikṣava ādīnavā mathurāyām | katame pañca | utkūlanikūlāḥ sthāṇukaṇṭakapradhānā bahupāṣāṇaśarkarakaṭhallā uccandrabhaktāḥ pracuramātṛgrāmā iti |



atha bhagavānnapraviśanneva mathurāṃ yena gardabhasya yakṣasya bhavanaṃ tenopasankrāntaḥ | upasaṅkramya gardabhasya yakṣasya bhavanamabhyavagāhyānyataradvṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya | aśrauṣurmāthurā brāhmaṇagṛhapatayo bhagavān piṇḍāya prāviśat devatayā viheṭhitaḥ | apraviśanneva mathurāṃ gardabhasya yakṣasya bhavanaṃ gata iti śrutvā ca punaḥ śucinaḥ praṇītasya khādanīyabhojanīyasya pratyekaṃ pratyekaṃ sthālīpākaṃ samupānīya śakaṭe āropya yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekānta niṣaṇṇān śrāddhān māthurān brāhmaṇagṛhapatīn bhagavān dharmyayā kathayā pūrvavadyāvatsaṃpraharṣya tūṣṇīm | atha śrāddhā brāhmaṇagṛhapataya utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat | ihāsmābhirbhadanta bhagavantamuddiśya śucinaḥ praṇītasya khādanīyabhojanīyasya śakaṭaṃ pūrṇamānītam | tad bhagavān pratigṛhṇātu anukampā mupādāya iti | tatra bhagavānānandamāyuṣmantamāmantrayate | gacchānanda yāvanto bhikṣavo gardabhasya yakṣasya bhavanamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ sannipātaya | paribhokṣyante piṇḍapātamiti | evaṃ bhadanta ityāyuṣmānānando bhagavataḥ pratiśrutya yāvanto bhikṣavo gardabhasya yakṣasya bhavanamupaniśritya viharanti tān sarvānupasthānaśālāyāṃ sannipātya yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt | ekāntasthita āyuṣmānānandī bhagavantamidamavocat | yāvanto bhadanta bhikṣavo gardabhasya yakṣasya bhavanamupaniśritya viharanti sarve te upasthānaśālāyāṃ sanniṣaṇṇāḥ sannipatitāḥ | yasyedānīṃ bhagavān kālaṃ manyata iti | atha bhagavān yenopasthānaśālā tenopasaṃkrāntaḥ | upasaṃkramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | atha māthurāḥ śrāddhā brāhmaṇagṛhapatayaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā pūrvavadyāvaddhautahastamapanītapātraṃ bhagavataḥ purastāttasthurayācamānaṃ cāhuḥ | bhagavatā bhadanta te te duṣṭanāgā duṣṭayakṣāśca vinītāḥ | ayaṃ bhadanta gardabhako yakṣo'smākaṃ dīrgharātramavairiṇāṃ vairī | asapatnānāṃ sapatnaḥ | adrugdhānāṃ drogdhā | jātāni jātānyapatyānyapaharati | aho vata bhagavān gardabhakaṃ yakṣaṃ vinayedanukampāmupādāyeti | tena khalu samayena gardabhako yakṣastasyāmeva parṣadi sanniṣaṇṇo'bhuta sannipatita | tatra bhagavān gardabhakaṃ yakṣamāmantrayate | śrutaṃ te gardabhaka | śrutaṃ me bhagavan | śrutaṃ te gardabhaka | śrutaṃ me sugata | viramāsmātpātakāt asaddharmāt | bhagavan samayato'haṃ viramāmi | yadi māmuddiśya cāturdiśāya bhikṣusaṃghāya vihāraṃ kārayantīti | tatra bhagavān māthurān śrāddhān brāhmaṇagṛhapatīnāmantrayate | śrutaṃ vo brāhmaṇagṛhapatayaḥ | śrutaṃ bhagavan | kārayiṣyāmaḥ | tatra bhagavatā gardabhako yakṣaḥ pañcaśataparivāro vinītaḥ | śrāddhairbrāhmaṇagṛhapatibhistānuddiśya pañca vihāraśatāni kāritāni | evaṃ śaro yakṣo vano yakṣaḥ ālikāvendā maghā yakṣiṇī vinītā | atha bhagavatā ṛddhyā mathurāṃ praviśya timisikā yakṣiṇī pañcaśataparivārā vinītā | tāmapyuddiśyaṃ pañcavihāraśatāni karitānīti | tatra bhagavatā sāntarbahirmathurāyāmardhatṛtīyāni yakṣasahasrāṇi vinītāni | tānyuddiśya śrāddhairbrāhmaṇagṛhapatibhirardhatṛtīyāni vihārasahasrāṇi kāritāni |



atha bhagavān otalāmanuprāptaḥ | otalāyāṃ viharati | otalīye vanaṣaṇḍe | tatra otalāyano nāma brāhmaṇamahāśālaḥ prativasati āḍhyo mahādhano mahābhoga iti vistaraḥ |



atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya otalāyāṃ piṇḍāya prāvikṣat| anyatamasminpradeśe pañcamātrāṇi kārṣikaśatāni udrajaḥśiraskāni śaṇaśāṭīnivastāni halaṃ vāhayamti | adrākṣuste kārṣikā buddhaṃ bhagavantaṃ dvātriṃ (śanmahāpuruṣalakṣaṇā-) laṃkṛtaṃ dyotitamūrtimiti vistaraḥ | bhagavatā teṣāṃ dharmo deśitaḥ | yāvanmānyāścābhivādyāśca saṃvṛttāḥ |



atha tadbalīvardasahasraṃ yoktrāṇi varatrāṇicchittvā yena bhagavāṃstenopasaṃkrāntam | upasaṃkramya bhagavataḥ (pādau śirasā vanditvā) saṃparivāryāvatasthuḥ | bhagavatā teṣāṃ tribhiḥ padairdharmo deśito yāvaccāturmahārājikeṣu deveṣūpapannāḥ | yāvad dṛṣṭasatyāḥ svabhavanaṃ gatāḥ |



bhikṣavaḥ saṃśayajatāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | kiṃ bhavanta ebhiḥ pañcabhiḥ kārṣikaśatairebhiśca balīvardaiḥ karma kṛtaṃ yasya karmaṇo viṣākena kārṣikāḥ saṃvṛttā daridragṛheṣupapannāḥ | ime ca balīvardāḥ saṃvṛttāḥ | bhagavānāha | ebhirevaṃ bhikṣavaḥ karmāṇi kṛtānīti vistaraḥ |



ete kāśyapasya samyaksaṃbuddhasya śāsane pravrajitāḥ | ebhistatra kausīdyenābhināmitam | tasya karmaṇo vipākena kārṣikāḥ saṃvṛttāḥ | ebhiśca balīvardaistatraiva pravrajitaiḥ kṣudrānukṣudraiḥ śikṣāpadairanādaraṃ kṛtam | tasya karmaṇo vipākena tiryakṣūpapannāḥ | yatte kāśyapasya samyaksaṃbuddhasya śāsane pravrajitāstasya karmaṇo vipākena mamāntikātsatyadarśanaṃ kṛtamiti hi bhikṣavaḥ ekāntakṛṣṇānāmiti vistaraḥ |



aśrauṣīdotalāyano brāhmaṇaḥ śramaṇo gautama otalāmanuprāptaḥ | otalāyāṃ viharati otalīyake vanaṣaṇḍa iti |



otalāyanasūtraṃ vistareṇa saṃyuktakāgame mārgavarganipāte



atha otalāyanasya brāhmaṇasyaitadabhavat | kiṃ punarasyānarthaṃ kariṣyāmaḥ | tena ca pūrvaṃ śrutaṃ śramaṇo gautamaḥ saśrāvakaṃ saṃghaṃ bhojayitvā praṇidhānaṃ karoti | sa yaccintayati yatprārthayate tatsarvaṃ pratilabhate iti | atha otalāyano brāhmaṇaḥ utthāyāsanādekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat | adhivāsayatu me bhagavan gautama śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena | pūrvavadyāvad bhuktavantaṃ viditvā ghautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānmithyāpraṇidhānaṃ cintayitumārabdhaḥ | yāvanta ime śramaṇāḥ śākyaputrīyā mayā bhojitāḥ sarva ete mama balīvardā syuriti | atha bhagavānotalāyanasya brāhmaṇasya cetasā cittamājñāya otalāyanaṃ brāhmaṇamidamavocat | apratirūpaṃ te brāhmaṇa cittamutpāditam | naitatsamṛdhyati | tathā hyete sarve bhikṣavaḥ kṣīṇapunarbhavāḥ | anyaccittamutpādayetyuktvā bhagavān dakṣiṇādeśanāṃ kṛtvā prakrāntaḥ | atha bhagavān vihāraṃ gataḥ purastād bhikṣusaṃghasya prajñapya evāsane niṣaṇṇaḥ | niṣadya bhagavān bhikṣūnāmantrayatesma | otalāyanena bhikṣavo brāhmaṇena mithyāpraṇidhānasamutthaṃ pāpakaṃ cittamutpāditam | yuṣmābhirbhuktvā ārṣā gāthā vaktavyā | mithyāpraṇidhānaṃ na samarddhiṣyati |



atha bhagavāṃstasyā eva rātreratyayādotalāṃ piṇḍāya prāvikṣadāyuṣmatā ānandena paścācchramaṇena | tadā otalāyāṃ kacaṃgalā nāma vṛddhā | sā udakārthinī kūlamapasṛtā | bhagavāṃstasyā vinayakālamavekṣyāyuṣmantamānandamāmantrayate | gacchānanda etasyā vṛddhāyāḥ kathaya | bhagavāṃstṛṣitaḥ pānīyamanuprayaccheti | evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yena kacaṃgalā vṛddhā tenopasaṃkrāntaḥ | upasaṃkramya kacaṃgalāṃ vṛddhāmidamavocat | kacaṃgale bhagavāṃstṛṣitaḥ pānīyamanuprayaccheti | sā kathayati | ārya ahaṃ svayamevāneṣyāmīti | tataḥ kacaṃgalā udakaghaṭaṃ pūrayitvā tvaritatvaritā yena bhagavāṃstenopasaṃkrāntā | dadarśa kacaṃgalā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyaṃjanairvirājitagātraṃ vyomaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamamiva ratnaparvataṃ samantato bhadrakam | kacaṃgalāsahadarśanādasyāḥ putrasnehamutpannam | sā ūrdhvabāhuḥ putra putreti bhagavantaṃ pariṣvaḍktumārabdhā | bhikṣavastāṃ vārayanti | bhagavānāha | mā yūyaṃ bhikṣavaḥ etāṃ vṛddhāṃ vārayata | tatkasya hetoḥ |



pañca janmaśatānyeṣā me mātābhūnnirantaram |

sā cedeṣā nivāritā mama gātrasya śleṣaṇāt ||42||



idānīṃ rudhiraṃ hyuṣṇaṃ kaṇṭhādeṣā vametkṣaṇāt |

kṛtajñatāmanusmṛtya dṛṣṭvemāṃ putralālasām ||43||

kāruṇyādgātrasaṃśleṣaṃ pradadāmyanukampayā ||44|| iti ||



bhagavatā tasyāḥ kaṇṭhāśleṣo dattaḥ | putrasnehaṃ vinodya bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya | tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī cāturāryasatyasaṃprativedhikī dharmadeśanā kṛtāṃ yāṃ (śrutvā) kacaṃgalayā viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam | sā dṛṣṭasatyā triruddhānamuddānayati | idamasmākaṃ bhadantaṃ na mātrā kṛtaṃ na pitrā | pūrvavadyāvat | anādyakālopacitaṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam | gāthāṃ ca bhāṣate |



yatkartavyaṃ suputreṇa mātānugrahakāriṇā |

tatkṛtaṃ bhavatā me'dya cittaṃ mokṣaparāyaṇam ||45||



durgatibhyaḥ samudghṛtya svarge mokṣe ca te aham |

sthāpitā suprayatnena sādhu te duṣkaraṃ kṛtam ||46||



ityuktvā bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntā | atha kacaṃgalā apareṇa samayena svāminamanujñāpya yena bhagavāṃstenopasaṃkrāntā | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣpaṇṇā | ekāntaniṣaṇṇā kacaṅgalā bhagavantamidamavocat | labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣuṇībhāvaṃ careyamahaṃ bhagavato'ntike brahmacaryamiti | bhagavatā mahāprājāpatye saṃnyastā | tatastayā pravrājitā upasaṃpāditā avavādo dattaḥ | tayā yujyamānayā ghaṭamānayā vyāyacchamānayā sarvakleśaprahāṇādarhatvaṃ sākṣātkṛtam | arhantinī ca babhūva | traidhātukavītarāgā pūrvavanmānyā ca saṃvṛttā |



yadā bhagavān bhikṣuṇīnāṃ saṃkṣepeṇoddiśya vihāraṃ praviśati pratisaṃlayanāya tadā taṃ kacaṃgalā vistareṇa vyākaroti | tatra bhagavān bhikṣunāmaṃtrayate sma | eṣāgrā me bhikṣavo bhikṣuṇīnāṃ mama śrāvikāṇāṃ sūtrāntavibhāgakartrīṇāṃ yaduta kacaṃgalā bhikṣuṇī iti |



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | kiṃ bhadanta kacaṃgalāyāḥ karma kṛtaṃ yena vṛddhā pravrajitā | kiṃ ca karma kṛtaṃ yena daridrā dāsī ca saṃvṛttā bhagavāṃśca paścimena garbhavāsena dhāritaḥ | pravrajyārhatvaṃ ca sākṣātkṛtam | bhagavatā ca sūtrāntavibhāgakartrīṇāmagrā nirdiṣṭeti | bhagavānāha | kacaṅgalāyaiva bhikṣavo bhikṣuṇyā karmā (ṇi) kṛtānyupacitāni labdhasaṃbhārāṇi pūrvadyāvat phalanti khalu dehinām |



bhūtapūrvaṃ bhikṣavo bodhisattvacaryāyāṃ vartamānasya eṣā mama mātā babhūva | yadāhaṃ pravrajitumicchāmi | tadā māmeva vārayati | tasya karmaṇo vipākena vṛddhā pravrajitā | dānaṃ dadato me'nayādānāntarāyaḥ kṛtaḥ | tena daridrā saṃvṛttā | na cānayā puṇyamaheśākhyasaṃvarttanīyāni karmāṇi kṛtāni yathā mahāmāyayā yenāhamanayā paścime garbhavāsena dhāritaḥ | kāśyape ca samyaksaṃbuddhe pravrajitā yāḥ śaikṣāśaikṣā bhikṣuṇyo dāsīvādena samudācaritāḥ | tena dāsī saṃvṛttā | yattatrānayā paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ dhātukauśalamāyatanakauśalaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ ca kṛtaṃ tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam | yasyāśco pādhyāyikāyāḥ sakāśe pravrajitā sā bhagavatā kāśyapena samyak saṃbuddhena sūtrāntavibhāgakartrīṇāmagrā nirdiṣṭā | tatrānayā maraṇakālasamaye praṇidhānaṃ kṛtaṃ yanmayā bhagavati kāśyape samyak saṃbuddhe anuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritaṃ na ca kaścid guṇagaṇo'dhigataḥ | anena kuśalamūlena yo'sau bhagavatā kāśyapenottaro nāma mānavo vyākṛto bhaviṣyati | tvaṃ mānava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato'rhatsamyaksaṃbuddhaṃ iti | tasyāhaṃ śāsane pravrajeyam | yathaiṣā me upādhyāyikā bhagavatā kāśyapena samyaksaṃbuddhena sūtrāntavibhāgakartrīṇāmagrā nirdiṣṭā | evaṃ māmapyasau bhagavān śākyamuniḥ sūtravibhāgakartrīṇāmagrāṃ nirdiśediti | tatpraṇidhānavaśādetarhi mayā sūtrāntavibhāgakartrīṇāmagrā nirdiṣṭā | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ | pūrvavadyāvat | ābhogaḥ karaṇīyaḥ | ityevaṃ vo bhikṣavaḥ śikṣitavyamidamavocat |



tatra bhagavānāyuṣmantamānandamāmantrayate | āgamayānanda yena vairaṃbhyamiti | evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśauṣīt | atha bhagavān saṃprasthito yāvadanyatamasminnārāme | brāhmaṇaḥ kūpāt pānīyamuddharati | ārāmaṃ sektumārabdhaḥ | adrākṣīt sa brāhmaṇo bhagavantaṃ dūrādeva dṛṣṭvā ca punaḥ saṃlakṣayati | yadi śramaṇo gautama ārāmaṃ pravekṣyati | ārāmamudapānaṃ sa dūṣayatīti | tato rajjuṃ tipyakaṃ ca gopāyitvā sthitaḥ | atha bhagavān ṛddhyārāmaṃ praviṣṭaḥ | pāṃcikena ca mahāyakṣasenāpatinā tadudapānaṃ plāvīkṛtam | sarvo'sāvārāma udakena plāvitaḥ | tato'sau brāhmaṇo mahardhiko'yaṃ śramaṇo gautamo mahānubhāva iti viditvātiprasannaḥ kathayati | āgacchatu bhagavan gautama | iyaṃ rajjuridaṃ tipyakam | gṛhṇātu pānīyaṃ yathāsukhamiti |





atha bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate |



kiṃ kuryādudapānena āpaścetsarvato yadi |

chittveha mūlaṃ tṛṣṇāyāḥ kasya paryeṣaṇaṃ caret ||iti||47||



athāsau brāhmaṇo bhagavantamidamavocat | labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ pūrvavadyāvat | ehi bhikṣukayā pravrājitaḥ |



ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭīparītadehaḥ |

sadyaḥ praśāntendriya eva tasthau naiva sthito buddhamanorathena ||48||



tenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam | arhan saṃvṛttaḥ | traidhātukavītarāgaḥ pūrvavadyāvadabhivādyaśca saṃvṛttaḥ |



atha bhagavāñchūraseneṣu janapadeṣu cārikāṃ caran vairaṃbhyamanuprāpto vairaṃbhye viharati naḍerapicumandamūle | tena khalu samayena vairaṃbhyeṣvagnidatto nāma brāhmaṇarājo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca | aśrauṣīdagnidatto brāhmaṇarājaḥ śramaṇo gautamaḥ śūraseneṣu janapadeṣu cārikāṃ caran vairaṃbhyamanuprāpto vairaṃbhye viharati naḍerapicumandamūle iti | śrutvā ca punarasyaitadabhavat | śramaṇo gautamaḥ sarvasāmantarājānaṃ satkṛto gurukṛto mānitaḥ pūjito'rhatsaṃmataḥ | sa cedahaṃ śramaṇaṃ gautamaṃ (na) satkariṣyāmi prātisīmānāṃ kodṛrājānāṃ garhyo bhaviṣyāmi | bālo vata bhavanto'gnidatto brāhmaṇarājo yasya grāmakṣetramupaniśritya śramaṇo gautamo viharati na ca satkaroti | yattvahaṃ śramaṇaṃ gautamaṃ saśrāvakasaṃghaṃ sarvopakaraṇaiḥ pravārayeyamiti viditvā mahatyā rājarddhyā mahatā rājānubhāvena vairaṃbhyānniṣkramya yena bhagavāṃstenopaṃkrāntaḥ | upasaṃkramya bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisārya ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇamagnidattaṃ brāhmaṇarājaṃ bhagavān dharmyayā kathayā sandarśayati samādāpayati pūrvavadyāvatsaṃpraharṣya tūṣṇīm |



athāgnidatto brāhmaṇarāja utthāyāsanādekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat | adhivāsayatu me bhagavān gautamastraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃghena iti | adhivāsayati bhagavānagnidattasya brāhmaṇarājasya tūṣṇīṃbhāvena | athāgnidatto brāhmaṇarājo bhagavatastūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandyānumodya magavato'ntikāt prakāntaḥ | tena niveśanaṃ gatvā amātyānāmājñā dattā | pratidivasamaṣṭādaśaprakāraṃ khādyakaṃ pacata nānāsūpikarasavyaṃjanopetaṃ ca prabhūtaṃ bhaktam | vairaṃbhye ca ghaṇṭāvaghoṣaṇaṃ kāritam | nānyena śramaṇo gautamastraimāsīṃ bhojayitavyaḥ | yo bhojayati tasya vadho daṇḍa iti | sa evaṃ ghaṇṭāvaghoṣaṇaṃ kṛtvā rātrau śayitaḥ | svapnamadrākṣīt | ātmīyairantraiḥ sarvaṃ vairaṃbhyaṃ nagaraṃ veṣṭitam | dṛṣṭvā ca punarbhītaḥ saṃtaptaḥ āhṛṣṭaromakūpo laghu ladhveva mahārhaśayanādutthāya kare kapolaṃ dattvā cintāparo vyavasthitaḥ | mā haiva me ato nidhanaṃ rājyāccyutirbhaviṣyati jīvitasya vāntarāya iti | sa prabhātāyāṃ rajanyāṃ brāhmaṇāya purohitāya nivedayāmāsa | upādhyāya mayā īdṛśaḥ svapno dṛṣṭaḥ | kathamatra pratipattavyamiti | brāhmaṇaḥ purohitaḥ saṃkṣayati | kiṃ cāpi devenāśobhanaḥ svapno dṛṣṭaḥ | yadyahamenamanusaṃvarṇayeyaṃ bhūyasyā mātrayā śramaṇo gautamaḥ prasādamutpādayiṣyati | yattvahamenaṃ vivarṇayeyamiti viditvā kathayati | devena śobhanaḥ svapno na dṛṣṭaḥ | upādhyāya kiṃvipāko'yaṃ bhaviṣyati | niyataṃ devasya rājyacyutirbhaviṣyati jīvitasya vāntarāyaḥ | rājā saṃlakṣayati | aho vata me na rājyacyutiḥ syād (vā) jīvitasyāntarāya iti viditvā brāhmaṇaṃ purohitamidamavocat | upādhyāya ko'sāvupāyaḥ syādyena me na rājyacyutirbhavennāpi jīvitasyāntarāya iti | sa kathayati |yadi devastraimāsīmadarśanapathe tiṣṭhati evaṃ devasya na rājyacyutirbhavati nāpi jīvitasyāntarāyaḥ | agnidatto brāhmaṇarājaḥ saṃlakṣayati | yadyevaṃ sukaram | evaṃ kārayāmi ghaṇṭāvaghoṣaṇamiti | tena sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam | na mama kenacittraimāsīṃ darśanāyopasaṃkramitavyam | ya upasaṃkrāmati tasya vadho daṇḍa iti | sa ghaṇṭāvaghoṣaṇaṃ kṛtvā traimāsīmadarśanapathe sthitaḥ | āyuṣmānānandaḥ kālyamevotthāya yenāgnidattasya brāhmaṇarājyasya niveśanaṃ tenopasaṃkrāntaḥ yāvat paśyatyagnidattasya brāhmaṇarājasya pauruṣeyā alpotsukān kṛtvā tiṣṭhanti | dṛṣṭvā ca punaḥ kathayati | bhavantaḥ kimalpotsukāstiṣṭhatha | te kathayanti ārya kiṃ kurmaḥ | na tvagnidattena brāhmaṇarājena buddhapramukho bhikṣusaṃghastraimāsīṃ sarvopakaraṇaiḥ pravāritaḥ | te yūyamalpotsukāstiṣṭhatha nāhāraṃ sajjīkurutha nāsanaprajñaptim kiṃ buddhapramukho bhikṣusaṃgho bhaktacchedaṃ kariṣyatīti | te kathayanti | āryānanda devenājñā dattā | paṃcānāṃ śatānāmāhāraṃ sajjīkurutaṃ praṇītaṃ prabhūtaṃ ceti | na tūktamamukasyārthāyeti | bhavanto gatvā ārocayata | ārya devena ghaṇṭāvaghoṣaṇaṃ kāritam | na mama kenaciddarśanāyopasaṃkramitavyam | ya upasaṃkrāmati tasya vadho daṇḍa iti | tatkimasmākaṃ śirodvayam | na vayamārocayāma iti | athāyuṣmānando yena bhagavāṃstenopasaṃkrāntaḥ upasaṃkramya etatprakaraṇaṃ bhagavato vistareṇārocayati | tatra bhagavānāyuṣmantamānandamāmantrayate | gacchānanda saṃghāṭīmādāya paścācchramaṇaṃ ca vairaṃbhye rathyāvīthīcatvaraśṛṅgāṭakeṣvārocaya | yo yuṣmākaṃ bhavantaḥ utsahate buddhapramukhaṃ bhikṣusaṃghaṃ ca traimāsīṃ bhojayituṃ bhojayatviti | evaṃ bhadantetyāyuṣmānando bhagavataḥ pratiśrutya saṃghāṭīmādāya praścācchramaṇaṃ rathyāvīthīcatvaraśṛṅgārakeṣvārocayati | yo yuṣmākaṃ bhavanta utsahate buddhapramukhaṃ bhikṣusaṃghaṃ traimāsīṃ bhojayituṃ sa bhojayatviti vairaṃbhyā brāhmaṇagṛhapatayaḥ kathayanti | āryānanda ekaiko'smākamutsahate traimāsīṃ bhojayitum | api tu anena kalirājena ghaṇṭāvaghoṣaṇaṃ kāritam | nānyena kenacit traimāsīmupanimaṃtrya buddhapramukho bhikṣusaṃgho bhojayitavyaḥ | yo bhojayati tasya badho daṇḍa iti |



yāvaduttarāpathāt sārthavāhaḥ paṃcāśvaśatāni paṇyamādāya vairaṃbhyamanuprāptaḥ sa saṃlakṣayati | yadidānīṃ gamiṣyāmi aśvānāṃ khuraṃ kledamāpatsyate | aparṇā bhaviṣyanti ihaiva tiṣṭhamīti | sa tatraivāvasthitaḥ | tenāśvājāneyasya dvau yavaprasthau prajñaptau | avaśiṣṭānāmaśvanāmekaikaḥ | śrutaṃ cānena rājñā ayaṃ cāyaṃ ca kriyākāraḥ kṛtaḥ | āyuṣmatānandena evamārocitamiti | sa saṃlakṣayati | nāhamasya rājño viṣaye nivāsī | kiṃ mama rājā kariṣyati | iti viditvāyuṣmantamānandamidamavocat | āryānanda mayā aśvājāneyasya dvau yavaprasthau prajñaptau | avaśiṣṭānāmaśvānāmekaikaḥ | yadi bhagavānutsahate yavān paribhoktumahaṃ bhagavataḥ prasthadvayamanuprayacchāmi | anyeṣāṃ ca bhikṣūṇāmekaikamiti |



athāyuṣmānānando yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya etatprakaraṇaṃ bhagavato vistareṇārocayati | atha bhagavata etadabhavat | mayaivaitāni karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāni | avaśyaṃbhāvīni mayaivaitāni karmāṇi kṛtānyupacitāni ko'nyaḥ pratyanubhaviṣyati | na hi karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante | nābdhātau | na tejodhātau | na vāyudhātāvapi | pūrvavadyāvat | phalanti khalu dehināmiti |



āyuṣmantamānandamāmaṃtrayate | gacchānanda bhikṣūṇāṃ śilākāṃ cāraya | yo yuṣmākamutsahate tathāgatena sārdhaṃ vairaṃbhye traimāsīṃ yavān paribhoktuṃ sa śilākāṃ gṛhṇātviti | evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya śilākāṃ cārayitumārabdhaḥ | yāvadbhagavatā śilākāṃ gṛhītvā bhikṣudvayonaiśca paṃcabhirbhikṣuśataiḥ | āyuṣmāṃstu śāriputraḥ kathayati | bhagavannahaṃ vāyvābādhiko notsahe traimāsīṃ yavān paribhoktumiti | āyuṣmānmahāmaudgalyāyanaḥ kathayati | ahamasyopasthāyika iti | tato bhagavān bhikṣudvayaunaiḥ paṃcabhirbhikṣuśataiḥ sārdhaṃ vairaṃbhye varṣā upagataḥ | āyuṣmantau śāriputramaudgalyāyanau triśaṅkuṃ parvataṃ gatvā varṣā upagatau | tataḥ śakreṇa devendreṇa divyayā sudhayā pravāritau | tataḥ sārthavāho bhagavato dvau yavaprasthāvanuprayacchati | anyeṣāṃ ca bhikṣūṇāmekaikam |



tatra bhagavānāyuṣmantamānandamidamavocat | gacchānanda tathāgatasyārthāya yavān parikarmayeti | evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratyaṃśamādāya yenānyatamā vṛddhā strī tenopasaṃkrāntaḥ | upasaṃkramya tāṃ striyamidamavocat | bhagini tathāgatasyārthāya yavān parikarmīkuru | sā kathayati | ārya ahaṃ vṛddhā na śaknomi | api tveṣā taruṇikā dārikā asyāṃ anuprayaccha | eṣā parikarmayatīti | āyuṣmānānandastasyāḥ sakāśamupasaṃkrāntaḥ | bhagini śakṣyasi tvaṃ tathāgatasyārthāya yavān parikarmīkartumiti | sā kathayati | ārya samayenāhaṃ parikarmayāmi | yadi me ālāpamanuprayacchasīti | sa kathayati | parikarmaya dāsyāmīti | sā parikarmayitumārabdhā | pṛcchati ca | āryaka eṣa buddho nāma iti | āyuṣmānānandaḥ saṃlakṣayati | yadyahamasyā buddhavarṇodāharaṇaṃ kariṣye gambhīrā buddhadharmāḥ sthānametadvidyate (yadasau na vijñāsyatīti ) yattvahasyāśca (kraratna) varṇodāharaṇamudāhareyamiti viditvā kathayati |



rājño bhaginī cakravartino loke prādurbhāvātsaptānāṃ ratnānāṃ loke prādurbhāvo bhavati | katameṣāṃ saptānām | tadyathā | cakraratnasya hastiratnasyāśvarasya maṇiratnasya strīratnasya gṛhapatiratnasya pariṇāyakaratnasya saptamasya |



rājño bhagini cakravartino loke prādurbhāvātkathaṃrūpasya cakraratnasya loke prādurbhāvo bhavati | iha bhagini rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadhe paṃcadaśyāṃ śiraḥ snātopavāsairalaṃ kṛtasya upari prāsādatalagatasyāmātyagaṇaparivṛtasya pūrvasyāṃ diśi cakraratnaṃ prādurbhavati sahasrāraṃ sanābhikaṃ sanemikaṃ sarvākāraparipūrṇaṃ śubhamakarmārakṛtaṃ divyaṃ (sarva) sauvarṇam | śubhaṃ cānena bhavati | yasya rājñaḥ kṣatriyasya mūrdhābhiṣiktasya tadeva poṣadhe paṃcadaśyāṃ pūrvavadyāvatsarvasauvarṇam | bhavati sa rājā cakravartīti | addhāhamasmi rājā cakravartīti cakraratnaṃ mīmāṃsitukāma utthāyāsanādekāṃsamutarāsaṃgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya taccakraratnamubhābhyāṃ pāṇibhyāṃ pratigṛhya vāme pāṇau pratiṣṭhāpya dakṣiṇena pāṇinā anuvartayati | jayasva bho cakraratna yenāryaḥ purāṇaścakravartipatha iti |



atha cakra (ra) tnaṃ rājñā cakravartinā anupravartitamupari-vihāya (sama) bhyudgamya pūrveṇa prāyāsīdyenāryaḥ pūrāṇaścakravartipathaḥ anveti rājā cakravartī taccakraratnaṃ sārdhaṃ caturaṅgeṇa balakāyena | yaśmiṃśca pradeśe taccakraratnaṃ pratitiṣṭhati tatra rājā cakravartī vāsaṃ kalpayati sārdhaṃ catu (raṅgeṇaba) lakāyena | ( ye khalu) pūrvaśyāṃ diśi koṭṭarājānaste yena rājā cakravartī tenopasaṃkrāmanti | upasaṃkramya rājānaṃ cakravartinamevaṃ vadanti | etu devaḥ | svāgaṃta devasya | ime devasya janapadā ṛddhāśca sphītāśca kṣemāśca (subhikṣā) ścākīrṇabahujana (manuṣyā) śca tān devaḥ samanuśāstu | vayaṃ devasyānuyātrikā bhaviṣyāmaḥ | tena hi yūyaṃ grāmaṇyaḥ svakasvakāni vijitāni samanuśāsatha dharmeṇa mādharmeṇa | mā ca vaḥ kasyacidadharmacāriṇo vi (pa) ccāriṇo rāṣṭre vāso rocatām | e (tatprakāra) mānuyātrikā bhaviṣyatha | atha taccakraratnaṃ pūrvāṃ diśamabhinirjitya pūrva (va) nmahāsamudraṃ pratyuttīrya dakṣiṇena paścimenottareṇa prāyāsīdyenāryaḥ purāṇaścakravartipathaḥ | atha (cakraratnaṃ) rājñā cakravartinānupravartitamupari vihāya (samabhyudgamya) uttareṇānvāvṛtaṃ yenāryaḥ purāṇaścakravartipathaḥ | anveti rājā cakravartī taccakraratnaṃ sārdhaṃ caturaṅgeṇa balakāyena | yasminpradeśe taccakraratnaṃ pratitiṣṭhati tatra rājā cakravartī (vāsaṃ kalpayati) sārdhaṃ caturaṅgeṇa balakāyena | ye khalūttara (syāṃ diśi koṭṭarājānaḥ) te yena rājā cakravartī tenopasaṃkrāmanti | upasaṃkramya rājānaṃ cakravartinamevaṃ vadanti | ehi deva | svāgataṃ devasya | ime devasya janapadā ṛddhāśca sphītāśca kṣemāśca subhikṣāścākīrṇavahujanamanuṣyāśca | tān devaḥ samanuśāstu | vayaṃ devasyā (nuyātrikā bhaviṣyāmaḥ) | tena hi yūyaṃ grāmaṇyaḥ svakasvakāni vijitāni samanuśāsatha dharmeṇa mādharmeṇa | mā ca vaḥ kasyacidadharmacāriṇo rāṣṭre vāso rocatāmiti | atha cakraratnamuttarāṃ diśamabhinirjityottaramahāsamudraṃ pratyuttīrya tāmeva rājadhānīmāgatyoparyasyādhikaraṇasyocchrāpitamivāsthāt | rājño bhagini cakravartino loke prādurbhāvādasyaivaṃrūpasya cakraratnasya loke prādurbhāvo bhavati |



rājño bhagivi cakravartino loke prādurbhāvātkathaṃrūpasya hastiratnasya loke prādurbhāvo bhavati | iha bhagini rājñaścakravartino hastī bhavati sarvaśvetaḥ kumudavarṇaḥ saptāṅgaḥ supratiṣṭhito'bhirūpo darśanīyaḥ prāsādikaḥ | yaṃ dṛṣṭvā rājñaścakravartinaścittamabhiprasīdati | bhadrakaṃ varahastiratnaṃ sa (kṛd da) mathameṣyatīti | atha rājā cakravartī saṃkhyātaṃ hastidamakaṃ dūtena prakroṣyedamavocat idaṃ tvayā saumya saṃkhyātaṃ hastiratnaṃ kṣiprameva sudāntaṃ kṛtvāsmākamupanayitavyamiti | evaṃ deva iti saṃkhyāto hastidamako rājñaścakravartinaḥ pratiśrutya hastiratnamekāhnā sarvacāraṇebhirupasaṃkrāmati | tadekāhnā sarvacāraṇebhirupasaṃkramyamānamekāhnā sarvacāraṇaiḥ pratigṛhṇāti | tadyathānye hastino'nekavārṣikā anekavarṣagaṇadāntāḥ sarvacāraṇebhirūpasaṃkramyamānaṃ pratigṛhṇānti | evametaddhastiratnamekāhnā sarvacāraṇaiḥ pratigṛhṇāti | dāntaṃ cainaṃ viditvā rājñaścakravartinaḥ upanayati | dāntaṃ deva bhadraṃ hastiratnam | yasyedānīṃ devaḥ kālaṃ manyata iti | atha rājā cakravartī taddhastiratnaṃ mīmāṃsitukāmaḥ sūryasyābhyudgamanakālasamaye taddhi (hasti) ratnamabhi (ru) hyemāmeva samudraparyantāṃ mahā, pṛthivīmanvāhiṇḍya tāmeva rājadhānīmāgatya prātarāśikamakārṣīt | rājño bhagini cakravartino loke prādurbhāvādasyaivaṃrūpasya hastiratnasya prādurbhāvo bhavati |



rājño bhagini cakravartino loke prādurbhāvāt kathaṃ rūpasyāśvaratnasya loke prādurbhāvo bhavati | iha bhagini rājñaścakravartinaḥ aśvo bhavati sarvanīlaḥ kṛṣṇaśirā manojño javano'bhirūpo darśanīyaḥ prāsādikaḥ | yaṃ dṛṣṭvā rājñaścakravartinaścittamabhiprasīdati | bhadrakaṃ vatāśvaratnaṃ sakṛd (damatha) meṣyatīti | atha rājā cakravartī saṃkhyātamaśvadamakaṃ dūtena prakoṣyedamavocat | idaṃ tvayā saumya saṃkhyātamaśvaratnaṃ kṣiprameva sudāntaṃ kṛtvāsmākamupanayitavyamiti | evaṃ deveti saṃkhyāto'śvādamako rājñaścakravartinaḥ pratiśrutya tadaśvaratnamekāhnā sarvacāraṇairupasaṃkrāmati | tadekāhnā sarvacāraṇebhirupasaṃkramyamānamekāhnā sarvacāraṇaiḥ pratigṛhṇāti | tadyathānye aśvā anekavārṣikā anekavarṣagaṇadāntāḥ sarvacāraṇebhiparusaṃkramyamānāḥ sarvacāraṇaiḥ pratigṛhnanti | evameva tadaśvaratnamekāhnā sarvacāraṇebhirūpasaṃkramyamānamekāhnā sarvacāraṇaiḥ pratigṛhṇāti | dāntaṃ cainaṃ viditvā rājñaścakravartina upanāmayati | dāntaṃ deva bhadramaśvaratnaṃ yasyedānīṃ devaḥ kālaṃ manyate | atha rājā cakravartī aśvaratnaṃ mīmāṃsitukāmaḥ sūryasyābhyudgamanakālasamaye tadaśvaratnamabhiruhyemāmeva samudraparyantāṃ mahāpṛthivī (manvāhiṇḍya) tāmeva rājadhānīmāgatya prātarāśamakārṣīt | rājño bhagini cakravartino loke prādurbhāvādasyaivaṃrūpasyāśvaratnasya loke prādurbhāvo bhavati |



rājño bhagini cakravartino loke prādurbhāvātkathaṃrūpasya (maṇiratnasya) loke prādurbhāvo bhavati | iha bhagini rājñaścakravartino maṇirbhavati aṣṭāṃśo vaiḍūryaḥ śubho jātimānaccho viprasannaḥ anāvilaḥ | yāvadrājñaścakravartino'ntaḥ pure dīpakṛtyaṃ sarvaṃ tanmaṇerābhayā | atha rājā cakra (vartī tanmaṇi) ratnaṃ mīmāṃsitukāmoṃdhakāratamiśrāyāṃ rātryāṃ śanairmandaṃ mandaṃ deve vṛṣṭāyamāne vidyutsu niścarantīṣu maṇiratnaṃ dhvajāgre āropyodyānabhūmiṃ niryāti sārdhaṃ caturaṃgeṇa valakāyena | yāvat khalu rājñaścakrava (tīrno caturaṃgo) balakāyaḥ sarvaḥ sphuṭo (ma) ṇerābhayā | ardhayojanaṃ ca sāmantakena | rājño bhagini cakravartino loke prādurbhāvādasyaivaṃrūpaṃ (sya) maṇiratnasya loke prādurbhāvobhavati |



rājño bhagini cakravartino loke prādurbhāvātkathaṃrūpa (sya strīra) tnasya loke prādurbhāvo bhavati | iha bhagini rājñaścakravartinaḥ strī bhavati abhirūpā darśanīyā prāsādikī nātigaurī nātiśyāmā madgurucchanirvātidīrghā nātihrasvā supratiṣṭhitā nātikṛśā nātisthūlā nātyutsadamāṃsā (tanugā) strī | tasyāḥ khalu bhagini śīte uṣṇā (saṃ) sparśāni gātrāṇi uṣṇe śītasaṃsparśāni gātrāṇi kāliṅgaprāvāramṛdusaṃsparśāni | tasyāḥ khalu bhagini sarvaromakūpebhyaścandanagandho vāti mukhācca (utpalagandhaḥ) |



yāvadā (yuṣmā)nānandaḥ strīratnaṃ vibhajati tāvattayā dārikayā te yavāḥ parikarmitāḥ | sā pādayornipatya praṇidhānaṃ kartumārabdhā | ārya anenāhaṃ kuśalamūlena rājñaścakravartinaḥ strīratnaṃ syāmiti | athāyuṣmānānando yavān parikarmitānādāya yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavato yavānupanāmayati | jānakāḥ pṛcchakāḥ vuddhā bhagavantaḥ | pṛcchati buddho bhagavānāyuṣmantamānandam | kenaite ānanda yavāḥ parikarmitāḥ | amukayā bhadanta(brāhmaṇadārikayā | kima) bhūt te ānanda tayā brāhmaṇadārikayā sārdhamantarākathāsamudāhāraḥ | tena hyānanda yāvāṃste'bhūttayā brāhmaṇadārikayā sārdhamantarākathāsamudāhārastat sarvamasmākaṃ vistareṇārocaya | athāyuṣmānānando (yatta) syābhūttayā brāhmaṇadārikayā sārdhamantarākathāsamudāhārastatsarvaṃ bhagavato vistareṇārocayati | evamukte bhagavānāyuṣmantamānandamidamavocat | kasmāttvayānanda tayā dārikayā buddhavarṇodāharaṇaṃ na kṛtam | mama bhadanta evaṃ bhavati | gambhīrā buddhadharmāḥ sthānametadvidyate yadasau dārikā na vijñāsyatīti | mayā tasyāścakravartivarṇodāharaṇaṃ kṛtam | kṣiṇastvamānanda | sa cettvayā tasyā buddhavarṇodāharaṇaṃ kṛtamabhaviṣyat sthānametadvidyate yattu yāmanuttarāyāṃ samyaksaṃbodhau avaivartikaṃ cittamutpāditamabhaviṣyat | api tvānanda bhaviṣyatyasau dārikā rājñaścakravartinaḥ strīratnam |



sāmantakena śabdo vistṛtaḥ | amukayā brāhmaṇadārikayā bhagavato'rthāya yavāḥ parikarmitāḥ | sā bhagavatā rājñaścakravartinaḥ strīratnaṃ vyākṛtā | iti śrutvā yaiḥ paṃcabhirdārikāśatairdyavūnairbhikṣudvayonānāṃ paṃcānāṃ bhikṣuśatānāṃ yavāḥ parikarmitāḥ | tābhirapi praṇidhānaṃ kṛtam | vayamasyāḥ parivārāḥ syāma iti |



yāvadbhagavān yavānparibhoktumārabdhaḥ āyuṣmānānando viklavaḥ aśrūṇi pramoktumārabdhaḥ | bhagavatā teṣu janmaparivarteṣu karacaraṇaśiraśchedādīni dānāni dattvā tribhiḥ kalpāsaṃkhyeyaiḥ sarvajñatvamavāpya idānīṃ koṭarayavānbhakṣayatīti | tatra bhagavānāyuṣmantamānandamāmantrayate | kasmātvamānanda viklavaḥ aśruṇi pramuṃcasi | bhagavānbhadanta cakravartikule jāto rājyamapahāya prabrajitaḥ karacaraṇaśirādīni dānāni dattvā tribhiḥ kalpāsaṃkhyeyaiḥ sarvajñatvamavāpya idānīṃ koṭarayavānbhakṣayatīti | bhagavānāha | ākṣāṃkṣasi tvamānanda tathāgatasya daṃṣṭrantaravinirgatān yavān paribhoktum | ākāṃkṣāmi bhagavan | tato bhagavatā āyuṣmata ānandāya daṃṣṭrāntaravinirgatānāṃ yavānā (meko dattaḥ)| tathāhyānanda tathāgatasya rasāgra (ga) tānāṃ rasaharaṇī supariśuddhā | yadi tathāgataḥ prākṛtamapyāhāraṃ paribhuṃkte tadapi tathāgatasyānnaśatarasaṃ saṃparivartate |



taiḥ sāmantakaiḥ śabdo vistṛtaḥ | agnidatto brāhmaṇarājo buddhapramukhaṃ bhikṣusaṃghamupanimaṃtryādarśanapathe sthito bhagavān vairaṃbhye yavān paribhuṃkte iti | sāmantarājairapi śrutaṃ tairagnidattasya brāhmaṇarājasya dūtasaṃpreṣaṇaṃ kṛtam | te praveśaṃ na labhante dvāri sthitāḥ | anāthapiṇḍadena gṛhapatinā śrutaṃ tena paṃcamātrāṇi śakaṭaśatāni parṇopagūḍhasya śāleḥ preṣitāni | atha mārasya pāpīyasa etadamavat | bahuśo mayā śramaṇo gautamo viheṭhito na kadācidavatāro labdhaḥ | atrāpi tāvadasya praharāmi iti viditvā āyuṣmantamānandamātmānaṃ vinirmāya teṣāṃ paṃcānāṃ śakaṭaśatānāṃ purataḥ sthitvā kathayati | bhavantaḥ kutra gamyate | te kathayanti | (ārya) ānanda agnidatto brāhmaṇarājo bhagavantaṃ saśrāvakasaṃghamupanimaṃtryādarśanapathe sthito bhagavānvairaṃbhye yavān paribhuṃkte iti | anāthapiṇḍadena gṛhapatinā śrutvaitāni parṇopagūḍhasya śāle rbhagavato'rthāya paṃca śakaṭaśatāni preṣitāni iti | sa kathayati | bhavanto devā abhiprasannāḥ nāgā yakṣāḥ | yadi bhagavān ākāśe pātraṃ prasārayati tadapi devāsrayastriṃśā divyāyāḥ sudhāyāḥ pūrayanti | kimarthaṃ bhagavān yavān paribhuṃkte | nivartayatha iti | te kathayanti | āryānanda saṃprasthitā vayaṃ kimidānīṃ nivartāmaḥ | gacchāma iti | māraḥ saṃlakṣayati | na śakyamete nivartayitum | upāyasaṃvidhānaṃ kartavyamiti | sa uparivihāyasamabhyudgamya akṣamātrā bhirvāridhārābhirvarṣitumārabdhaḥ | tena tāvad dṛṣṭaṃ yāvattāni śakaṭāni nābhiṃ yāvannimagnāni | tataste śākaṭikā balīvardānmuktā prakrāntā iti | tatra bhagavatā vairaṃbhye yavāḥ paribhuktāḥ sārdhaṃ dvayonaiḥ paṃcabhirbhikṣuśataiḥ | āyuṣmadbhyāṃ śāriputramaudgalyāyanābhyāṃ triśaṃkuke parvate varṣopagatābhyāṃ divyā sudhā paribhuktā |



tatastena sārthavāhena traimāsasyātyayādbhagavān saśrāvakasaṃgho bhaktenopanimaṃtritaḥ | adhivāsitaṃ va bhagavatā tūṣṇīṃbhāvena | sa sārthavāhastāmeva rātriṃ śuciṃ praṇītaṃ khādanīyabhojanīyaṃ samupānīya pūrvavadyāvadbhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ bhagavataḥ pādayornipatya praṇidhanaṃ kartumārabdhaḥ | anenāhaṃ kuśalamūlena rājā bhaveyaṃ cakravartī aśvājāneyaḥ putre yuvarājastānyapi paṃcāśvaśatāni paṃcaputraśatāṇi | yā sā dārikā bhagavatā strīratnaṃ yāni pañca dārikāśatāni tasyāḥ paricārikā iti | tato bhagavāṃstasya sārthavāhasya cetasā cittamājñāya taṃ sārthavāhamidamavocat | bhaviṣyasi tvaṃ sārthavāha rājā cakravartī aśvājāneyaste putro yuvarājastānyapi paṃcāśvaśatāni paṃcaputraśatāni | sā dārikā strīratnam | tānyapi dyūnāni paṃcadārikāśatāni tasyāḥ paricārikā iti |



atha bhagavān traimāsasyātyayātkṛtacīvaro niṣṭhitacīvaraḥ āyuṣmantamānandamāmantrayate | gacchānanda agnidattaṃ brāhmaṇarājamārocaya | evaṃ ca vada | uṣitāḥ smo mahārāja tava vijite avalokito bhava | gacchāma iti | evaṃ bhadanta iti | āyuṣmānānando bhagavataḥ pratiśrutya yenāgnidattasya brāhmaṇarājasya niveśanaṃ tenopasaṃkrāntaḥ | tena khalu samaye nāgnidatto brāhmaṇarājaḥ puṇyāhamāgamayaṃstiṣṭhati | athāyuṣmānāndo dauvārikaṃ puruṣamāmaṃtrayate | ehi tvaṃ bhoḥ puruṣa yenāgnidatto brāhmaṇarājastenopasaṃkrama | upasaṃkramyāgnidattaṃ brāhmaṇarājamevaṃ vada | ānando bhikṣurdvāre tiṣṭhati deva draṣṭukāma iti | evamārya iti dauvārikapuruṣaḥ āyuṣmata ānandasya pratiśrutya yenāgnidatto brāhmaṇarājastenopasaṃkrāntaḥ | upasaṃkramyāgnidattaṃ brāhmaṇarājamidamavocat | devāryānando bhikṣurdvāre tiṣṭhati devaṃ draṣṭukāmaḥ | sa kathayati | ahaṃ bhoḥ puruṣa puṇyāhamāgamayaṃstiṣṭhāmi | ānando bhikṣuḥ puṇyamaheśākhyaḥ | sa eva puṇyāho bhavatu |



pañcakalyāṇaśvāyam | nāmakalyāṇo rūpakalyāṇovarṇakalyāṇaḥ pratibhānakalyāṇaḥ pratipattikalyāṇaśca |



praviśatu ko bhavantamānandaṃ vārayatīti | dauvārikeṇāyuṣmata ānandāyaivamārecitam | āyuṣmānānandaḥ praviṣṭaḥ | te'pi sāmantarājānāṃ dūtāstenaiva sārdhaṃ praviṣṭāḥ |



athāyuṣmānānando'gnidattaṃ brāhmaṇarājamārogyayitvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇaḥ āyusmānānando'gnidattaṃ brāhmaṇarājamidamavocat | bhagavāṃste mahārāja ārogyayati kathayati ca | uṣitāḥ smo mahārāja tava vijite traimāsīm | avalokito bhava | gacchāma iti | vande āryānanda buddhaṃ bhagavantam | kaccidāryānanga bhagavānvairaṃbhyeṣu janapadeṣu sukhaṃ varṣoṣitaḥ | na ca piṇḍakena klānta iti | taiḥ sāmantarājadūtairuktaḥ | devo'pratyakṣitarājyastvaṃ yo bhagavantaṃ saśrāvakasaṃghaṃ traimāsīmupanimaṃtryādarśanapathe vyavasthitaḥ | traimāsīṃ koṭarayavāḥ paribhuktā iti | sa kathayati | satyamāryānanda bhagavatā traimāsīṃ yavāḥ paribhuktvāḥ | satyaṃ mahārāja | sa saṃmūrchitaḥ pṛthivyāṃ nipatito mahatā jalapariṣekeṇa pratyāgataprāṇaḥ amātyānāhūya pṛcchati | bhavanto na mayā yuṣmākamājñā dattā | pratidivasaṃ paṃcānāṃ śatanāmāhāraṃ sajjīkuru | praṇītaṃ prabhūtaṃ ceti | te kathayanti | asti devanaivamājñaptam | na tvājñā dattā amukasya dātavyamiti | api tu adyāpyāhāraḥ sajjīkṛta eva 'thāgnidatto brāhmaṇarājo yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ | ekāntaniṣaṇṇamagnidattaṃ brāhmaṇarājaṃ bhagavān dharmyayā kathayā saṃdarhayati pūrvavadyāvatsaṃpraharṣya tūṣṇīm | athāgnidatto brāhmaṇarājo bhagavataḥ pādayornipatya bhagavantamidamavocat | atyayo bhagavannatyayaḥ sugata yathā bālo yathā mūḍho yathāvyakto yathākuśalo yo'haṃ bhagavantaṃ saśrāvakasaṃghaṃ traimāsīmupanimaṃtryādarśanapathe vyavasthitaḥ | tasya mama bhagavannatyayaṃ jānato'tyayaṃ paśyataḥ atyayamatyayataḥ pratigṛhṇīśvānukampāmupādāya | tathyaṃ te mahārāja atyayamatyayata āgamā yathā bālo yathā mūḍho yathāvyakto yathākuśalo yastvaṃ tathāgataṃ traimāsīmupanimaṃtryādarśanapathe vyavasthitaḥ | uatastvaṃ mahārāja atyayaṃ jānāsyatyayaṃ paśyasi taṃ ca dṛṣṭvā deśayasi vṛddhireva te pratikāṃkṣitavyā kuśalānāṃ dharmāṇāṃ na hāniḥ |



athāgnidatto brāhmaṇarājo bhagavantamidamavocat | adhivāsayatu me bhagavān yāvajjīvaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃgheneti | bhagavānāha | tathāgato mahārāja alpāyuṣke kāle jātaḥ prabhūtaṃ ca kāryaṃ karaṇīyam | nirvāṇakālasamayaśceti | nādhivāsayati | yadyevamadhivāsayatu me bhagavānsaptavarṣāṇi saptamāsānsaptadivasān | tathāpi bhagavānnādhivāsayati agnidatto brāhmaṇarājo bhagavantamidamavocat | adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti | bhagavān saṃlakṣayati | yadyahamasyaikabhaktakamapi nādhivāsayāmi sthānametadvidyate yadyagnidatto brāhmaṇarāja uṣṇaṃ śoṇitaṃ chardayitvā kālaṃ kariṣyatīti viditvā adhivāsitaṃ bhagavatā tūṣṇīṃbhāvena | athāgnidatto brāhmaṇarājo bhagavatastūṣṇīṃ bhāvenādhivāsanāṃ viditvā bhagavato'ntikāt prakrānto yena svaṃ niveśanaṃ tenopasaṃkrāmtaḥ | upasaṃkramyāmātyānāmaṃtrayate bhavantaḥ ko'sau upāyaḥ syādyena sarvo'yamāhāro buddhapramukhena bhikṣusaṃghena paribhukto bhavediti | te kathayanti | deva sarvo'yaṃ pṛthivyāmāhārastīryatām | bhikṣavaḥ padbhyāmākramiṣyanti | evaṃ paribhukto bhaviṣyatīti | tena pauruṣeyāṇāmājñā dattā | bhavanto yāvānayamāhāraḥ sarvametatsamantāt pṛthivyāmākirata iti taiḥ sarvaṃ samantādākīrṇam | athāgnidatto brāhmaṇarājastāmeva rātriṃ śucipraṇītaṃ khādanīyabhojanīyaṃ samupānīya pūrvabadyāvadbhagavān purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | yāvadanyatamena mahallena saṃjātāmarṣeṇāsmābhistraimāsīṃ koṭarayavāḥ paribhuktāḥ | idānīmayaṃ kalirājo vibhavaṃ darśayatīti viditvā khādanīyabhojanīyasya pṛthivyāmākīrṇasyopari pārṣṇiprahāro dattaḥ | brāhmaṇagṛhapatayo'vadhyāyanti kṣipanti vivācayanti | ārya khādanīyabhījanīyaṃ mukhābhyāvahāryaṃ pādena spṛśanti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavān saṃlakṣa (ya) ti | yaḥ kaścidādīnavo bhikṣavaḥ khādanīyabhojanīyaṃ mukhābhyavahāryaṃ pādena spṛśantīti viditvā bhikṣunāmantrayate sma | amukena bhikṣavo mahallabhikṣuṇā saṃjātāmarṣeṇa khādanīyabhojanīyasya mukhābhyavahāryasya pṛthivyāmākīrṇasyopari pārṣṇiprahāro datta iti | brāhmaṇagṛhapatayo'vadhyāyanti kṣipanti (vi) vācayanti | tasmānna bhikṣuṇā khādanīyabhojanīyaṃ mukhābhyavahāryaṃ pādenākramitavyam | ākrāmati sātisāro bhavatīti |



athāgnidatto brāhmaṇarājaḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ santarpayati pūrvavadyāvaddhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya | atha bhagavānagnidattaṃ brāhmaṇarājaṃ (dharmya) yā kathayā saṃdarśayati samādāpayati samuttejayati saṃpraharṣayati | anekaparyāyeṇa dharmayayā kathayā saṃdarśya samādāpya samuttejya saṃpraharṣya utthāyāsanāt prakrāntaḥ | atha saṃbahulā bhikṣavastrayāṇāṃ vārṣikāṇāṃ māsānāmatyayātkṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaraṃ yena bhagavāṃstenopasaṃkrāntāḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte'sthāt | ekāntasthitāḥ saṃbahulā bhikṣavo bhagavantamidamavocan | uṣitāḥ smo bhadanta vairaṃbhye traimāsīm |



vistareṇa vairaṃbhyasūtramekottarikagame catuṣkanipāte |



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | kiṃ bhadanta bhagavatā karma kṛtaṃ yena karacaraṇaśiracchedādinā dānasaṃbhāreṇa yāvaddinajanaṃ saṃtarpya kalpāsaṃkhyeyaṃ yattrayaṃ sattvārthe ātmānaṃ parikhedyāpagatasarvakāryo vairaṃbhye koṭarayavānparibhuktavānsārdhaṃ bhikṣudyvūnaiḥ paṃcabhirbhikṣuśataiḥ | āyuṣmantau śāriputramaudgalyāyanau divyāṃ sudhāmiti | bhagavānāha | tathāgatenaiva etāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pūrvavadyāvatphalanti khalu dehinām |



bhūtapūrvaṃ bhikṣavaḥ aśītivarṣasahasrāyuṣi prajāyāṃ vipaśyī nāma samyaksaṃbuddho loka udapādi vidyācaraṇasaṃpannaḥ sugato lokacidanuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān | saḥ aśītibhikṣusahasraparivāro bandhumatīṃ rājadhānīmupaniśritya viharati | tena khalu samayena bandhumatyāṃ rājadhāntāmanyatamo gaṇavācako brāhmaṇaḥ pāñcaśatikaṃ gaṇaṃ brāhmaṇakānmaṃtrānpāṭhayati | sarvalokasya cātyarthaṃ satkṛto gurukṛto mānitaḥ pūjito'rhatsaṃmataḥ | yata eva vipaśyī samyaksaṃbuddho bandhumatīṃ rājadhānīmanuprāptastata eva taṃ na kaścitsatkaroti na gurukaroti na mānayati na pūjayati | sa vipaśyati | tathāgate saśrāvakasaṃghe'tyarthamīrṣyāvānsaṃvṛttaḥ | yāvatsaṃbahulāḥ śaikṣāśaikṣā bhikṣavaḥ pūrvāhṇe nivāsya pātracīvaramādāya bandhumatīṃ rājadhānīmanuprāptāḥ | tato nānāsūpikarasopetasya bhaktasya pātrāṇi pūrayitvā nirgacchanti | tena ca brāhmaṇena dṛṣṭāḥ pṛṣṭāśca | bho bhikṣavaḥ paśyāmi kīdṛśaḥ piṇḍapāto labdha iti | tai ṛjuko'yaṃ darśitaḥ | tata īrṣyāprakṛtyā saṃjātāmarṣeṇa māṇavakā abhihitāḥ | nārhantīme muṇḍakāḥ śramaṇakā nānāsūpikarasavyaṃjanopetaṃ śālyodanaṃ paribhoktum | arhanti tu koṭarayavān paribhoktumiti | tairapyanusaṃvarṇitam | evametadupādhyāya evametat | nārhantyeva ime muṇḍakāḥ śramaṇakā nānāsūpikarasavyaṃjanopetaṃ śālyodanaṃ paribhoktum | arhanti tu koṭarayavānparibhoktumiti | tatra ca dvau māṇavakau śrāddhau bhadraukalyāṇāśayau | tau kathayataḥ | upādhyāya maivaṃ vocaḥ | mahātmāna ete'rhantyeva divyāṃ sudhāṃ paribhoktuṃ na koṭarayavāniti |



kiṃ manyadhve bhikṣavaḥ | yau'sau vipaśyitathāgatena gaṇavācako brāhmaṇaḥ ahameva sa tena kālena tena samayena | yāni tāni (dyvū) nāni paṃca māṇavakaśatāni etānyeva paṃca bhikṣuśatāni | yau tau dvau māṇavakau śrāddhau bhadrau kalyāṇāśayau etāveva tau śāriputramaudgalyāyanau bhikṣū | yanmayā vipaśyinaḥ samyaksaṃbuddhasya śaikṣāśaikṣāṇāṃ śrāvakāṇāmantike cittaṃ pradūṣya kharaṃ vākkarma niścāritaṃ dyvūnaiśca paṃcabhirmāṇavakaśatairanumoditaṃ dvābhyāṃ tu nānumoditaṃ tasya karmaṇo vipākenaitarhi tathāgatena vairaṃbhye koṭarayavāḥ paribhuktāḥ sārdhaṃ bhikṣūdyvūnaiḥ paṃcabhirbhikṣuśataiḥ | śāriputramaudgalyāyanābhyāṃ tu divyā sudhā paribhuktā | iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmanāmekāntakṛṣṇo vipākaḥ pūrvavadyāvadekāntaśulkeṣveva karmasvābhogaḥ karaṇīyaḥ | ityevaṃ vo bhikṣavaḥ śikṣitavyam |



tatra bhagavānāyuṣmāntamānandamāmaṃtrayatesma | āgamayānanda yenāyodhyeti | evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt | atha bhagavāndakṣiṇapaṃcāle janapadacārikāṃ carannayodhyāmanuprāptaḥ ayodhyāyāṃ viharati nadyā gaṅgāyāstīte | athānyatamo bhikṣuryena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt | ekāntasthitaḥ sa bhikṣurbhagavantamidamavocat | sādhu me bhagavaṃstathā saṃkṣiptena dharmaṃ deśayatu yathāhaṃ bhagavato'ntike saṃkṣiptena dharmaṃ śrutvā eko vyapakṛṣṭo'pramattaḥ ātāpi prahitātmā vihareyam | eko vyapakṛṣṭo'pramattaḥ ātāpī prahitātmānyadarthaṃ kulaputrāḥ keśaśmaśrūṇyavatārya kāṣāyāni vastrāṇyācchādya samyageva śraddhayā agārādanagārikā pravrajanti tadanuttaraṃ brahmacaryaparyavasāṃsaṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayeyam | kṣīṇā me jātirūṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti | evamukte bhagavān yena gaṅgā nadī tena vyavalokayan vyavalokayati | adrākṣīdbhagavānnadyā gaṅgāyāḥ srotasā mahāntaṃ dāruskandhamuhyamānam | dṛṣṭvā ca punastaḥ bhikṣumāmantrayate | paśyasiṃ tvaṃ bhikṣo nadyā gaṅgāyāḥ srotasā mahāntaṃ dāruskandhamuhyamānam | evaṃ bhadanta sa cedeṣa na pārime tīre saṃsrakṣyati | nāpārime tīre saṃsrakṣyati | na madhye saṃsrakṣyati | na sthale utpatsyati | na manuṣyagrāhyo haviṣyati | nāmanuṣyagrāhyaḥ | nāvartagrāhyaḥ | nāntahḥpūtībhāvaṃ gamiṣyati | evameṣabhikṣo dāruskandho'nupūrveṇa samudranimno bhaviṣyati samudrapravaṇaḥ samudraprāgbhāraḥ | evameva sa cettvaṃ bhikṣo na pārime tīre saṃsrakṣyasi | pūrvavadyāvat | nāntaḥpūtībhāvaṃ gamiṣyasi | evaṃ hi tvaṃ bhikṣo anupūrveṇa nirvānanimno bhaviṣyasi nirvānapravaṇo nirvāṇaprāgbhāraḥ | nāhaṃ bhadanta jāne kimapārimaṃ tīraṃ kiṃ pārimaṃ tīram | kiṃ madhye (saṃ) sadanam | kiṃ sthale utsadanam | ko manuṣyagrāhaḥ | kaḥ amanuṣyagrāhaḥ (kaḥ āvarttagrāhaḥ |) ko'ntaḥpūtībhāva iti | sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu yathāhaṃ bhagavato'ntikātsaṃkṣiptena dharmaṃ śrutvā pūrvavadyāvat nāparamasmādbhavaṃ prajānāmīti |



apārimaṃ tīramiti bhikṣo ṣaṇṇāmādhyātmikānāmāyatanānāmetadadhivacanam | pārimaṃ tīramiti ṣaṇṇāṃ bāhyānāmāyatanānāmetadadhivacanam | madhye saṃsadanamiti nandīrāgasyaitadadhivacanam | sthale utsadanamiti asmimānasyaitadadhivacanam | manuṣyagrāha iti yathāpī haikaḥ saṃsṛṣṭo viharati gṛhasthapravrajitaiḥ sahanandī sahaśokaḥ | sa sukhiteṣu sukhito duḥkhiteṣu dukhitaḥ utpannotpanneṣu kiṃ karaṇīyeṣu samādāya paryavasānānuvartī bhaviṣyati | amanuṣyagrāha iti yathāpīhaika iti praṇidhāya brahmacaryaṃ caratītyanenāhaṃ śīlena vā vratena vā (tapena vā) brahmacaryavāsena vā syāṃ (devo) devānyatamo veti | āvartagrāha iti yathāpīhaikaḥ śikṣāṃ pratyākhyāya hānāyāvartate | antaḥpūtībhāva iti yathāpīhaiko duḥśīlo bhavati pāpadharmā antaḥpūriravasrutaḥ kaṣaṃvakajātaḥ śaṃkhasvarasamācāraḥ | aśramaṇaḥ śramaṇapratijño'brahmacārī brahmacāripratijñāḥ | evaṃ hi sa cettvaṃ bhikṣo nāpārime tīre saṃsrakṣyasi pūrvavadyāvannirvāṇaprāgbhāraḥ |



atha sa bhikṣurbhagavato bhāṣitamabhinandyānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ | atha sa bhikṣurbhagavatā anena dāruskandhopamenāvavādenāvavāditaḥ | eko vyapakṛṣṭo'pramattaḥ ātāpī prahitātmā viharan yadarthaṃ kulaputrāḥ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā āgārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭa eva dharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravedayate kṣīṇā me jātiruṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmityājñātavān | sa āyuṣmānarhan babhūva suvimuktacittaḥ |



tena khalu samayena nando gopālako bhagavato nātīdūre sthito'bhūt | daṇḍamavaṣṭabhya gāśvārayati | tena daṇḍenāvaṣṭabdho maṇḍūkaḥ sanchidyamāneṣu carmasu mucyamāneṣu sandhiṣu cittamutpādayati yadyahaṃ kāyaṃ cā cālayeyaṃ vācaṃ vā niścārayeyaṃ syādato nidānaṃ nandasya gopālasya kathābyākṣepamiti viditvā bhagavato'ntike cittamabhiprasādya kālagataścāturmahārājikeṣu deveṣūpapannaḥ |



atha nando gopālako daṇḍamekānte upanikṣipya yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt | ekāntasthito nando gopālako bhagavantamidamavocat | ahaṃ bhadanta nāpārime tīre saṃsrakṣyāmi | na pārime tīre saṃsrakṣyāmi | (na madhye saṃsrakṣyāmi) | na sthale utsrakṣyāmi | na manuṣyagrāho bhaviṣyāmi | nāmanuṣyāgrāho nāvartagrāho nāntaḥpūtībhāvaṃ gamiṣyāmi| labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ careyamahaṃ bhagavato'ntike brahmacaryamiti | tena hi na (ndena) svāmināṃ gāvo dattāḥ | no bhadanta | tatkasya hetoḥ | bhadanta gāvastaruṇavatsā jñāsyanti svakasvakāni gokulāni | gamiṣyanti svakasvakāni niveśanāni | labheyāhaṃ bhadantaṃ svākhyāte dhamavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ careyamahaṃ bhagavato'ntike brahmacaryam | kiṃ cāpiṃ nanda daharā gāvastaruṇavatsā jñāsyanti svakasvakāni gokulāni | gamiṣyanti svakasvakāni niveśanāni | apitu karaṇīyametadgopālakena yathāpi tat svāmināṃ bhaktācchadanaṃ svīkurvatā | atha nando gopālako bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ | tato bhayaṃ bhayamityuccaiḥ śabdaṃ kurvāṇaḥ pradhāvitumārabdhaḥ | antarmārge ātmīyaiḥ pañcabhirgopālakaśatairdṛṣṭaḥ | te kathayanti | katya bhayamiti | jātibhayaṃ jarābhayaṃ vyādhibhayaṃ maraṇabhayamiti | te'pi tasya pṛṣṭhataḥ pradhāvitumārabdhāḥ | tān dṛṣṭvā anye'pi gopālakā aśvapālakāstṛṇahārakāḥ kāṣṭhahārakāḥ pathājīvā utpathājīvāśca manuṣyāḥ pradhāvitumārabdhāḥ | ānupathikairdṛṣṭāstathā vikrośantaḥ pṛṣṭāḥ | kimetad bhavantaḥ | te kathayanti | bhayam | kasya bhayam | jātibhayaṃ jarābhayaṃ vyādhibhayaṃ maraṇabhayam | śrutvā te'pi nivṛttāḥ | yāvatkarvaṭakasamīpaṃ saṃprāptāḥ | tataścāsau karvaṭakanivāsī janakāyastaṃ mahāntaṃ janakāyaṃ dṛṣṭvā itaścāmutaśca santrastāḥ | kecinniṣpalāyitāḥ | kecidbhāṇḍaṃ gopāyanti | kecitsannahyāvasthitāḥ | apare vīrapuruṣāstaiḥ pratyudgamya pṛṣṭāḥ | bhavantaḥ kimetaditi | te kathayanti | bhayam | kasya bhayam | jātibhayaṃ jarābhayaṃ vyādhimayaṃ maraṇabhayamiti | tato'sau karvaṭakanivāsī janakāyaḥ samāśvastaḥ |



tena khalu samayenāyuṣmān śāriputrastasyāmeva varṣadi sanniṣaṇṇo'bhūtsannipatitaḥ | athāyuṣmān śāriputraściraprakrāntaṃ nandaṃ gopālakaṃ viditvā bhagavantamidamavocat | kasmādbhadanta bhagavatā nando gopālakaḥ svākhyāte dharmavinaye pravrajitukāmaḥ punarapyagārāyodyojitaḥ | asthānametacchāriputrāvanakāśo yannando gupālakaḥ punarapi gṛhī agāramadhyāvatsyati sannidhikāraparibhoge kāmān paribhokṣyati | nedaṃ sthānaṃ vidyate | idānīṃ nando gopālakaṃ svāmināṃ gā arpayitvā āgamiṣyati | sa yadarthaṃ kulaputrāḥ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭa eva dharme svayamabhijñāyāsākṣātkṛtvopasaṃpadya pravedayiṣyati kṣīṇā me jātiruṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti |



athāpareṇa samayena nando gopālakaḥ svāmināṃ gā arpayitvā pañcaśataparivāro yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavantamidamavocat | arpitā me bhadanta svāmināgāvaḥ | labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣu bhāvaṃ careyamahaṃ bhagavato'ntike brahmacaryamiti | labdhavān nando gopālakaḥ pañcaśataparivāraḥ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam | evaṃ pravrajitaḥ sa āyuṣmān pūrvavadyāvatsuvimuktacittaḥ |



dharmatā aciropapannasya devaputrasya devakanyāyā vā trīṇi cittanyutpadyante | kutaścyutaḥ | kutropapannaḥ | kena karmaṇeti | maṇḍūkapūrvī devaputraḥ paśyati | tiryagbhyaścyutaścāturmahārājikeṣu deveṣūpapanno bhagavato'ntike cittamabhiprasādyeti | tasyaitadabhavat | na mama pratirūpaṃ syādyadahaṃ paryuṣitaparivāso bhagavantaṃ darśanāyopasaṃkrameyam | yattvahamaparyuṣitaparivāsa evaṃ bhagavantaṃ darśanāyopasaṃkrameyamiti | atha maṇḍūkapūrvī devaputraścalavimalakuṇḍaladharaḥ pūrvavadyāvatsarvaṃ gaṅgātīramudāreṇāvabhāsenāvabhāsya bhagavantaṃ puṣpairavakīrya bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya | atha bhagavān maṇḍukapūrviṇo devaputrasyāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ cāturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān | yāṃ śrutvā pūrvavadyāvadanādikālopacitaṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam | abhikrānto'haṃ bhadantābhikrāntaḥ | eṣo'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca | upāsakaṃ ca māṃ dhārayādyāgreṇa yāṃvajjīvaṃ prānopetaṃ śaraṇagatamamiprasannam | atha maṇḍūkapūrvī devaputro vaṇigiva labdhalābhaḥ śasyasampanna iva karṣakaḥ śūra iva vijitasaṃgrāmaḥ sarvarogaparibhukta ivāturo yayā vibhūtyā bhagavatsakāśamāgatastayaiva vibhūtyā svabhavanaṃ gataḥ |



bhikṣavaḥ pūrvāpararātraṃ jāgarikāyogamanuyuktāḥ viharanti | tairdṛṣṭo bhagavato'ntike udāro'vabhāasaḥ | yaṃ dṛṣṭvā sandigdhā bhagavantaṃ papracchuḥ | kiṃ bhagavannimāṃ rātriṃ bhagavantaṃ darśanāya brahmāsahāṃpatiḥ śakro devendraścatvāro lokapālā upasaṃkrāntāḥ | na bhikṣavo brahmā sahāṃpatirna śakro devendro na catvāro lokapālā māṃ darśanāyopasaṃkrāntāḥ | api tu nandena gopālena daṇḍena vāvaṣṭabdho maṇḍūkaḥ sa cchidyamāneṣu carmasu mucyamāneṣu sandhiṣu mā nandasya gopālakasya dharmavikṣepo bhaviṣyatīti niścalastūṣṇīmavasthito mamāntike cittamabhiprasādya kālagataścāturmahārājikeṣu deveṣupapannaḥ | sa imāṃ rātriṃ matsakāśamupasaṃkrāntaḥ | tasya mayā dharmo deśitaḥ | dṛṣṭasatyaśca svabhavanaṃ gata iti |



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | kiṃ bhadanta nandena gopālena pañcaśataparivāreṇa karma kṛtaṃ yena gopālakeṣupapanno bhagavataśca śāsane pravrajya sarvakleśaprahāṇādarhatvaṃ sākṣātkṛtam | maṇḍūkapūrviṇā devaputreṇa kiṃ karma kṛtaṃ yena maṇḍūkeṣūpapannaḥ satyadarśanaṃ ca kṛtamiti | bhagavānāha | tenaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasambhārāṇi pūrvavadyāvat phalanti khalu dehinām |



bhūtapūrvaṃ bhikṣavaḥ asminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma samyaksaṃbuddho loke udapādi | pūrvavadyāvatsa vārāṇasīṃ nagarīmupanisṛtya viharati | ṛṣivadane mṛgadāve | tasya pravacane nando gopālakaḥ pravrajitaḥ | tripiṭo dhārmakathiko yuktamuktapratibhāvaṃ paṃcaśataparivāraḥ adhikaraṇakuśalaḥ | sa utpannotpannāni saṃghasyādhikaraṇāni vyupaśamayati | tatra dvai bhikṣu stabdhau māninau | na kadācittasya sakāśamupasaṃkrāmataḥ | tayorapareṇa samayena parasparamadhikaraṇamutpannam | tāvarthārthinau tasya sakāśamupasaṃkrāntau pādābhivandanaṃ kṛtvā kathayataḥ | idaṃ cedaṃ cāvayoradhikaraṇamutpannaṃ vyupaśamayeti | sa saṃlakṣayati | yadyahamanayoradyaivādhikaraṇaṃ vyupaśamayiṣyāmi arthārthināvetau na bhūya upasaṃkramiṣyataḥ | tena sarvasaṃghaṃ saṃnipātya tadadhikaraṇaṃ saṃghamadhye upanikṣipya na ekāntī kṛtam | ataḥ parasminnapi divase tasya karvaṭake karaṇīyamutpannam | sa tatra gataḥ | tatastābhyāṃ cirayatīti saṃghaṃ saṃnipātya tadadhikaraṇamupanikṣiptam | tataḥ saṃghena vyupaśamitam | yāvadaso tripiṭo bhikṣustasmāt karvaṭakādāgataḥ | mārgaśrame prativinodite sārdhaṃ vihāryantevāsikān pṛcchati | na tāvarthapratyarthikāvāgacchata iti | te kathayanti | upādhyāya vyupaśāntaṃ tayostadadhikaraṇam | kena vyupaśamitam | saṃghena | yathākathaṃ tairvistareṇa samākhyātam | tena svaraṃ vākkarma niścāritam | jñāyate āyuṣmanto gopālakairyathā tadadhikaraṇaṃ vyupaśamitamiti | tairapyanusaṃvarṇitameva me tadupādhyāya gopālakairyathā tadadhikaraṇaṃ vyupaśamitamiti |



kiṃ manyadhve bhikṣavo yo'sau tripiṭo bhikṣureṣa evāsau gopālakastena kālena tena samayena | yānyasya tāni paṃca sārdhaṃ vihāryantevāsikānāṃ śatāni etānyeva paṃca gopālakaśatāni | yadanena kāśyapasya samyaksaṃbuddhasya śravakasaṃgho gopālakavādena samudācaritaḥ | sārdhaṃ vihāryantevāsikaiścānusaṃvarṇitaṃ tasya karmaṇo vipākena paṃca janmaśatāni paṃcaśataparivāro gopālakeṣūpapannaḥ | yāvadetarhyapi paṃcaśataparivāro gopālakeṣvevopapannaḥ | yadanena paṭhitaḥ svādyāyitaḥ skandhakauśalaṃ dhātukauśalamāyatanakauśalaṃ sthānāsthānakauśalaṃ ca kṛtaṃ tenaitarhi paṃcaśataparivāreṇa mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam |



maṇḍūkapūrvyapi devaputraḥ kāśyapasya samyaksaṃbuddhasya pravacane bhikṣurāsīt | prāhāṇikaḥ sa janapadacārikāṃ caran anyatamasminkarvaṭake vihāramanuprāptaḥ | sa rātryāḥ prathame yāme paryaṅkaṃ baddhvā manasikāraṃ vāhayitumārabdhaḥ | yāvatsvādhyāyakārakā bhikṣavaḥ svādhyāyanti | śabdakaṇṭakāni dhyānāni | sa śabdena cittaikāgratāṃ nāsādayati | sa saṃlakṣayati svādhyāyanti ete | madhyame yāme niṣatsyāmīti | sa madhyame yāme utthāya niṣaṇṇo yāvadanye bhikṣavaḥ svādhyāyaṃ kurvanti | sa saṃlakṣayati paścime yāme niṣatsyāmīti | sa paścime yāme utthāya niṣaṇṇo yāvadapare svādhyāyaṃ kurvanti | tasyāvītarāgatvātīvraṃ paryavasthānamutpannam | sa kathayati | ime śramaṇāḥ kāśyapīyāḥ maṇḍukā iva kṛtsnāṃ rātriṃ raṭitā iti |



kiṃ manyadhve bhikṣavo yo'sau prāhāṇiko bhikṣureṣa evāsau maṇḍūkapūrvī devaputraḥ | yadanena kāśyapasya samyaksaṃbuddhasya śrāvakā maṇḍūkavādena samudācaritāḥ | tasya karmaṇo vipākena paṃca janmaśatāni maṇḍūkeṣūpapanno yāvadetarhyapi maṇḍūkeṣvevopapannaḥ | yanmamāntike cittaṃ prasāditaṃ tena cāturmahārājikeṣu deveṣupapannaḥ yatkāśyape samyaksaṃbuddhe brahmacaryaṃ caritaṃ tenedānīṃ satyadarśanaṃ kṛtam | iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ pūrvavadyāvadābhogaḥ karaṇīyaḥ | ityevaṃ vo bhikṣavaḥ śikṣitavyamidamavocat |



atha bhagavānnadīṃ gaṅgāmavatīrṇastatra paṃcabhirhaṃsa-matsya-kūrmaśataiḥ parivṛtaḥ pradakṣiṇīkṛtaśca | teṣāṃ bhagavatā tribhiḥ padairdharmaḥ deśitaḥ | iti hi bhadramukhāḥ sarvasaṃṣkārā anityāḥ | sarvadharmā anātmānaḥ | śāntaṃ nirvāṇam | mamāntike cittamabhiprasādayata | apyevaṃ tiryagyoniṃ virāgayiṣyayeti | teṣāmetadabhavat | nāsmākaṃ pratirūpaṃ syād yadvayaṃ bhagavato'ntikāt tribhiḥ padairdharmaṃ śrutvā āhāramāharema iti | te nāharaṇāṃ pratipannāḥ | tokṣṇastiryagyonigatānāmagniścyutaḥ | kālagatāścāturmahārājikeṣu deveṣūpapannāḥ | dharmatā khalvaciropapannasya devaputrasya vā devakanyāyā vā trīṇi cittānyutpadyante | kutaścyutaḥ | kutropapannaḥ | kena karmaṇā iti | te paśyanti | tiryagbhyaścyutāḥ | cāturmahārājikeṣu deveṣūpapannāḥ | pūrvavadyāvat mandārakāṇāṃ puṣpāṇāmutsaṃgaṃ pūrayitvā bhagavatsāmantakena nadīṃ gaṅgāmavabhāsya bhagavantaṃ puṣpairākīryaṃ bhagavatsāmantakenānuparivāryāvasthitāḥ | bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī cāturāryasatyasaṃprativedhikī dharmadeśanā kṛtā pūrvavadyāvadanādikālopacitaṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam | te dṛṣṭasatyāḥ kathayanti | abhikrāntā vayaṃ bhadantābhikrāntāḥ | ete vayaṃ buddhaṃ śaraṇaṃ gacchāmo dharmaṃ ca bhikṣusaṃghaṃ ca | upāsakāṃścāsmāndhāram | adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇagatānabhiprasannān | atha te matsyakacchapahaṃsapūrviṇo devaputrā vaṇija iva labdhalābhāḥ pūrvavadyāvatsvabhavanaṃ gatāḥ |



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | kiṃ bhadanta ebhirhaṃsakacchapamatmyaiḥ karma kṛtaṃ yena haṃsakacchapamatsyeṣūpapannāḥ satyadarśanaṃ ca kṛtamiti | bhagavānāha | ebhireva bhikṣavo haṃsamatsyakacchapaiḥ karmāṇi kṛtāni upacitāṇi labdhasambhārāṇi pariṇatapratyayāni pūrvavadyāvatphalanti khalu dehinām |



bhūtapūrvaṃ bhikṣavaḥ asminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loke udapādi pūrvavadyāvatsa vārāṇasīṃ nagarīmupaniśṛtya viharati ṛṣivadane mṛgadāve | tasyaite śāsane pravrajitā abhūvan | tatraitebhirbhikṣubhiḥ kṣudrānukṣudrāṇi śikṣāpadāni khaṃḍitāni | tasya karmaṇo vipākena hṃsamatsyakūrmeṣūpapannāḥ | yanmamāntike citamabhiprasāditaṃ tena deveṣūpapannāḥ | yatkāśyape samyaksaṃbuddhhe brahmacaryaṃ caritaṃ tena satyadarśanaṃ kṛtam | iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ pūrvavadyāvadābhogaḥ karaṇīyaḥ |ityevaṃ vo bhikṣavaḥ śikṣitavyamidamavocat |



atha bhagavānnadīṃ gaṅgāmuttīrṇaḥ paṃcamātraiḥ pretaśataiḥ parivṛto dagdhasthūṇākṛtibhirasthiyantravaducchritaiḥ svakeśasaṃchannaiḥ parvatopamakukṣibhiḥ sūcīcchidropamamukhairādīptaiḥ pradīptaiḥ saṃprajvalitaiḥ ekajvālībhūtaiḥ | te kṛtakarapuṭā bhagavantamūcuḥ | vayaṃ bhadanta pretā vinipatitaśarīrāḥ pūrvakarmāvabādhena pānīyaṃ nāsādayāmaḥ | kṛto bhaktasya darśanam | tvaṃ mahākāruṇiko'smabhyaṃ pānīyamanuprayaccheti | bhagavatā teṣā gaṅgopadarśitā |



eṣā hi śītalajalā susamṛddhatoyā bhāgīrathī vahati sarvajanopabhogyā |



grāmāṃśca rāṣṭranagarāṇi ca tarpayantī kedāraśālikumudotpalapaṅkajāni || 49||



pretāḥ kathayanti |



eṣāsmākaṃ vahati hi śuṣkatoyā bhāgīrathī sarvajanopabhogyā |



paśyāma etāṃ rudhiramalena pūrṇāṃ rakṣanti caināṃ saparaśudaṇḍahastāḥ ||50 || iti |



bhagavān gaṅgādevatāmāha |



tvaṃ grāmarāṣṭranagarāṇyanutarpayantī kedāraśālikumudotpalapaṅkajāni |



kasmānna tarpayasi tīvratṛṣābhibhūtān kṛpā na tava bālajanasya duḥkhaiḥ ||51|| iti ||



gaṅgādevatā prāha |



nāhaṃ bhayānna puruṣādapi vā janasya śāṭhyena vāpi viṣamaṃ jalamutsṛjāmi |



eṣā tu duṣkṛtamahāvaraṇāvṛtānāṃ śoṣaṃ jalaṃ vrajati ko'tra mamāparādhaḥ ||52|| iti



tatra bhagavānāyuṣmantaṃ mahāmaudgalyāyanamāmaṃtrayate | saṃtarpaya maudgalyāyana pretāniti | evaṃ bhadanta iti āyuṣmānmahāmaudgalyāyano bhagavataḥ pratiśrutya pretān santarpayitumārabdhaḥ | tatra pretāḥ sūcīmukhavānnaḥ śaknuvati mukhaṃ vivartayitum | tato bhagavatā teṣāmṛddhyā mukhaṃ vivṛtam | āyuṣmatā mahāmaudgalyāyanena pānīyaṃ dattam | taistṛṣātūraiḥ prabhūtaṃ pītam | udarāṇi sphuṭitāni | tato bhagavato'ntike cittamabhiprasādya kālagatāḥ | pūrvavaddṛṣṭasatyāḥ svabhavanaṃ gatāḥ |



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | kiṃ bhadanta ebhiḥ pretaiḥ karma kṛtaṃ yena preteṣūpapannāḥ | kiṃ karma kṛtaṃ yena deveṣūpapannāḥ | satyadarśanaṃ ca kṛtamiti | bhagavānāha | ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pūrvavadyāvatphalanti khalu dehinām |



bhūtapūrvaṃ bhikṣavo'sminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā udapādi | pūrvavadyāvatsa vārāṇasīṃ nagarīmupaniśṛtya viharati ṛṣivadane mṛgadāve | tasya śrāvakāśchandakabhikṣaṇaṃ kṛtvā buddhadharmasaṃgheṣu kārānkurvanti | yadā bhagavataḥ kāśyapasya samyaksaṃbuddhasya śāsanaṃ na vaistārikaṃ tadālpāśchandayācakā bhikṣavaḥ | yadā tu vaistārikaṃ tadā bahavaśchandayācakā bhikṣavaḥ saṃvṛttāḥ | yāvadanyatamasminsaṃsthāgāre paṃcopāsakaśatāni saṃniṣaṇṇāni saṃnipatitāni kenacideva karaṇīyena | saṃbahulāśca bhikṣava śchandayācakāsteṣāṃ sakāśamupasaṃkrāntāḥ samādāpayitukāmāḥ | te tīvreṇa paryavasthānena kharaṃ vākkarma niścāritam | ime śramaṇāḥ kāśyapīyāḥ pretopapannā iva nityaṃ prasāritakarā iti |



kiṃ manyadhve bhikṣavo yāni tāni paṃcopāsakaśatāni etānyeva tāni paṃca pretaśatāni | yadebhiḥ kāśyapasya samyaksaṃbuddhasya śrāvakāḥ pretavādena samudācaritāstasya karmaṇo vipākena paṃcajanmaśatāni preteṣupapannāḥ | yāvadetarhyapi preteṣvevopapannāḥ | yanmamantike citaṃ prasāditaṃ tena deveṣupapannāḥ | yatkāśyape samyaksaṃbuddhe śaraṇāgamanaśikṣāpadāni gṛhītāni tena satyadarśanaṃ kṛtam | iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ pūrvavadyāvadābhogaḥ karaṇīyaḥ | ityevaṃ vo bhikṣavaḥ śikṣitavyamidamavocat |



atha bhagavānnadīṃ gaṅgāmuttīrya dakṣiṇena nāgāvalokitena nadīṃ gaṅgāṃ nirīkṣate | bhikṣavo buddhaṃ bhagavantaṃ papracchuḥ | kimarthaṃ bhadanta bhagavānparāvṛtya nadīṃ gaṅgāṃ nirīkṣata iti | bhagavānāha | icchatha bhikṣavo nadyā gaṅgāyā utpttiṃ śrotum | etasya bhagavankāla etasya sugata samayo yadbhagavānnadyā gaṅgāyā utpattiṃ deśayed bhikṣavaḥ śroṣyanti |



bhūtapūrvaṃ bhikṣavaḥ piṇḍavaṃśo nāma rājā vabhūva | dhārmiko dharmarājo dharmeṇa rājyaṃ kārayati | tasya janapadā ṛddhāśca sphīṭāśca kṣimāśca subhikṣāścākīrṇabahujanamanuṣyāśca sadā puṇyaphalavṛkṣāḥ devaḥ kālavarṣī | śasyavatī vasumati praśāntakalikalahaḍimbaḍamarataskararogāpagatā | manuṣyā nityaṃ dharmaparāyaṇāḥ | yāvadasau rājā saṃprāpte vasantakālasamaye saṃpuṣpiteṣu pādapeṣu haṃsakrauṃcamayūraśukaśārikākokilajīvaṃjīvakanirghoṣite vanaṣaṇḍe antaḥ-puraparivṛta udyānabhūmiṃ saṃprasthitaḥ | yāvadanyatamaḥ puruṣo valīpalitottamāṅgaḥ parijīrṇaśarīrāvayavaḥ pariṇatendriyaḥ kṛśo'lpasthāmo mandamandacāratayā daṇḍamavaṣṭabhya gacchati | tatastena rājñā amātyāḥ pṛṣṭāḥ | ka eṣa bhavantaḥ puruṣo valīpalitottamāṅgaḥ pūrvavadyāvaddaṇḍamabaṣṭabhya gacchatīti | taiḥ samākhyātam | deva saṃskāraparikṣayādeṣa jīrṇo vṛddha ityucyata iti | rājā kathayati | ahamapi bhavanta evaṃdharmo bhaviṣyāmīti | te kathayati | deva sādhāraṇa eṣa dharma iti | tato rājā durmanāḥ saṃprasthitaḥ | punarapi puruṣaṃ paśyatyutpāṇḍotpāṇḍukaṃ sphuṭitaparuṣagātraṃ parvatomakukṣiṃ vraṇapūyotkīrṇairaṅgapratyaṅgāvadhāribhiḥ paṭṭakopanibaddhaiḥ dīrghadīrghaiḥ praśvasantandaṇḍamavaṣṭabhya khaṃjamānagatiṃ saṃprasthitaṃ dṛṣṭvā ca punaramātyānāmaṃtrayate | ka eṣa bhavantaḥ puruṣa utpāṇḍotpāṇḍukaḥ pūrvavadyāvat khaṃjamāno'bhisaṃprasthita iti | te kathayanti | deva eṣa vyādhito nāma | rājā kathayayati | ahamapi bhavantaḥ evaṃ dharmo bhaviṣyamīti | amātyāḥ kathayanti | deva sādhāraṇa eṣa eva dharmo duṣkṛtakarmakāriṇāṃ pūrvakarmāparādhādbhavatīti | rājā saṃlakṣayati | sarvathā pāpaṃ na kartavyamiti viditvā saṃprasthitaḥ | punarapi paśyati | nīlapītalohitāvadātairvastraiḥ śivikāmalaṃkṛtāṃ chatradhvajapatākāśaṃkhapaṭahastrīpuruṣadārakadārikābhirākīrṇāṃ caturbhiḥ puruṣairutkṣiptām ulkāṃ ca purastānnīyamānāṃ kāṣṭhavyagrahastaiḥ puruṣaiḥ pṛṣṭhato'nubaddhāṃ hā tāta hā bhrātaḥ hā pitaḥ hā svāminniti ca samantādārodanaśabdaṃ śrutvā ca punaramātyānāmaṃtrayate | kimeṣā bhavantaḥ śivikā nīlapītalohitāvadātairvastraiḥ pūrvavadyāvadārodanaśabda iti | amātyāḥ kathayanti | eṣa deva mṛto nāma iti | rājā kathayati | ahamapi bhavantaḥ evaṃdharmo bhaviṣyāmīti | te kathayanti | deva eṣo'pi sādhāraṇo dharma iti | tato jīrṇāturamṛtasaṃdarśanāt saṃvignamanā evaṃrupābhogā parityaktavyā itipratinivṛtya śokāgāraṃ praviśyāvasthita iti |



tasya vijite velāmo nāma brāhmaṇa āḍhyo mahādhano mahābhogo vedavedāṃgapāragaḥ | tena śrutaṃ yathā rādhā jīrṇāturamṛtasaṃdarśanādudvignaḥ śokāgāraṃ praviśyāvasthita iti | śrutvā ca punaranekairbrāhmaṇaśatasahasraiḥ parivṛtaḥ sarvaśvetaṃ vaḍavārathamabhiruhya sauvarṇena daṇḍakamaṇḍalunā dhāryamāṇena yena rājā piṇḍavaṃśastenopasaṃkrāntaḥ | amātyaiḥ rājñe niveditam | deva velāmo brāhmaṇo dvāre tiṣṭhati| tato rājā nirgatya arthādhikaraṇe niṣaṇṇaḥ | brāhmaṇo velāmo jayenāyuṣā ca vardhayitvā niṣaṇṇaḥ kathayati | kimarthaṃ devaḥ śokāgāre praviśyāvasthita iti | rājñā yathāvṛttaṃ sarvaṃ velāmāya brāhmaṇāya vistareṇārocitam | sa kathayati | devaḥ svakarmaphalabhogo | nātra śokaḥ karaṇīyaḥ | santi sattvāḥ sukṛtakarmakāriṇaḥ santi duṣkṛtakarmakāriṇaḥ (santi cobhayakarmakāriṇaḥ)| cakravartinastu nityaṃ sukṛtakarmakāriṇaḥ santo deveṣūpapadyante | devo'pi cakravartī | manuṣyaprativiśiṣṭaṃ sukhamanubhūya divyaṃ sukhamanubhaviṣyatīti | api tu deva yajña iṣṭavyaḥ svargasopānabhūta iti | tato rājñā amātyānāmājñā dattā | bhavantaḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kārayata | rājā nirarga (laṃ) yajñaṃ yajati | bhavadbhirāgatya paribhoktavyamiti | tato dānaśālā prajñaptā | annamannārthibhyo dīyatāṃ pānaṃ pānārthibhyaḥ tatrācāmena parisravamāṇena gartaḥ kṛtaḥ | yatrāsau taptaḥ śītībhavati | anavataptaḥ anavatapta iti saṃjñā saṃvṛttā | tasyācāmena taṇḍulāmbunā ca dvādaśavārṣikeṇa saṃpūryamāṇasya vṛddhiḥ saṃvṛttā | tata iyaṃ mukhena nadī prasṛtā | ācāmanadīti saṃjñā saṃvṛttā iti |



uddānam |



kumāravardhanaṃ krauṃcānamaṅgadikā maṇivatī |

sālabalā sālibalā suvarṇaprasthaśca sāketā ||53||



peyā toyikā ca śrāvastī anavataptaḥ |

nagarabinduśca vaiśālī bhavati paścimā ||54||



atha bhagavānkumāravardhanamanuprāptaḥ | kumāravardhane āyuṣmantamānandamāmantrayate | asminnevānanda pradeśe upoṣadho nāma rājā jātaḥ | atraiva cābhivṛddhaḥ | tenāsya nagarasya kumāravardhanaṃ kumāravardhanamiti saṃjñā saṃvṛttā |



krauṃcānamanuprāptaḥ | tatra bhagavānāyuṣmantamānandamāmaṃtrayate | asminnānanda krauṃcāne upoṣadhasya rājño hastināgena krauṃcayatā śabdaḥ kṛtaḥ krauṃcānaṃ krauṃcānamiti saṃjñā saṃvṛtā |



aṅgadikāmanuprāptaḥ | aṅgadikāyāmanyatamasminpradeśe smitamakārṣit | vistareṇa caturbuddhāsanaṃ pūrvavat |



maṇivatīmanuprāptaḥ | maṇivatyāmāyuṣmantamānandamāmaṃtrayate | asyāmānanda maṇivatyāṃ bodhisattvena bahubhirmaṇibhiryajño yaṣṭaḥ | maṇivatī maṇivatīti saṃjñā saṃvṛttā |



sālabalāmanuprāptaḥ | sālavalāyāmanyatamasmin pradeśe smitamakārṣīt | vistareṇa caturbuddhāsanaṃ pūrvavat |



sālibalāmanuprāptaḥ | sālibalāyāmanyatamasmin pradeśe smitamakārṣīt | vistareṇa caturbuddhāsanaṃ pūrvavat |



suvarṇaprasthamanuprāptaḥ | asminnānanda suvarṇaprasthe bodhisattvena bahusuvarṇako yajño yaṣṭaḥ | apyedānīṃ brāhmaṇaiḥ prasthena suvarṇo bhājitaḥ | suvarṇaprasthaḥ suvarṇaprastha iti saṃjñā saṃvṛttāḥ |



sāketāmanuprāptaḥ sāketāyāmāyuṣmantamānandamāmaṃtrayate | asyāmānanda sāketāyāmupoṣadho nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca | tasyāpareṇa samayena mūrdhni piṭako jāto mṛduḥ sumṛduḥ tadyathā tūlapicurvā karpāsapicurvā na ca kiṃcidābādhaṃ janayati | sa paripākatvātsphuṭitaḥ | kumāro jātaḥ | abhirupo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaḥ pūrvavadyāvat sarvāṅgapratyaṃgopetaḥ | mūrdhni jāto mūrdhni jāta iti mūrdhāto mūrdhāta iti saṃjñā saṃvṛttā | upṣadhasya rājñaḥ ṣaṣṭiḥ strīsahasrāṇi | jātaḥ kumāro'ntaḥpuraṃ praveśitaḥ | sahadarśanādeva sarvāsāṃ strīṇāṃ stanāḥ prasrutāḥ | ekaikā kathayati māṃ dhāyatu māṃ dhāyatviti māndhātā māndhāteti ca saṃjñā saṃvṛttā | tatra kecinmūrdhāt iti saṃjānate kecinmāndhāteti |



māndhātuḥ kumārasya janapadagatasya upoṣadho rājā glānaḥ saṃvṛttaḥ | sa mūlagaṇḍapatrapuṣpaphalabhaiṣajyairupasthīyate | tathāpyasau hīyata eva | tenāmātyānāmājñā dattā | bhavantaḥ śīghraṃ kumāraṃ rājyābhiṣekeṇābhiṣiṃcata | evaṃ deva iti amātyairdūtasaṃpreṣaṇaṃ kṛtam | upoṣadho rājā glānaḥ | tenājñā dattā kumāraṃ śabdayata rājyābhiṣekaṃ pratyanubhavatviti | tadarhati kumāraḥ śīghramāgantumiti | sa saṃprasthita upoṣadhaśca rājā kālagataḥ | tato'mātyaiḥ punarapi tasya dūtasaṃpreṣaṇaṃ kṛtam | kumāra pitā te kālagataḥ | āgaccha rājyaṃ pratīccheti | māndhātā kumāraḥ saṃlakṣayati | yadi mama pitā kālagataḥ kiṃ tatra gacchāmīti viditvā tatraivāvasthitaḥ | amātyaiḥ punarapi saṃbhūya agrāmātyaḥ preṣitaḥ | tena gatvābhihitaḥ | kumāra āgaccha rājyaṃ pratīccha iti | sa kathayati | mama dharmeṇa rājyaṃ prāptam | ihaiva rājyābhiṣeka āgacchatviti | amātyaiḥ saṃdiṣṭam | deva rājyābhiṣeke prabhūtena prayojanam | ratnaśilayā siṃhāsanenacchatreṇa paṭṭena mukuṭena | adhiṣṭhānamadhye ca rājyādhiṣekaḥ kriyate | tadarhati kumāraḥ ihaivāgantumiti | sa kathayati | yadi mama dharmeṇa rājyaṃ prāptam | ihaiva sarvamāgacchatviti | māndhātuḥ kumārasya divaukaso nāma yakṣaḥ purojavaḥ | tena ratnaśilā siṃhāsanaṃ tatraivānītam | ādhiṣṭhānikāśca cchatraṃ paṭṭa mukuṭaṃ cādāya svayamevāgatāḥ | adhiṣṭhānaṃ svayamāgataṃ svayamāgatamiti sāketā sāketā iti saṃjñā saṃvṛttā |



tatra bhagavānāyuṣmantamānandamāmaṃtrayate | āgamayānanda yena śrāvastī iti | evaṃ bhadanta iti āyuṣmānānando bhagavataḥ pratyaśrauṣīt | atha bhagavān yena śrāvastī tena cārikāṃ caran prakrānto yāvadanyatamasmin pradeśe brāhmaṇaśchinnabhaktako halaṃ vāhayati | tasyārthāya dārikā peyāmādāyāgatā | bhagavāṃśca taṃ pradeśamanuprāptaḥ | dadarśa sa brāhmaṇo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṃgamamiva ratnaparvataṃ samantato bhadrakam | sahadarśanāttasya bhagavati prasāda utpannaḥ | na tathā dvādaśavarṣābhyāstaḥ śamathaścittasya kalpatāṃ janayati | aputrasya vā putrapratilābho daridrasya vā nidhidarśanaṃ rājyābhinandino vā rājyābhiṣeko yathopacitakuśalamūlasya sattvasya tatprathamato buddhadarśanam | sa tāṃ peyāmādāya laghu laghveva yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavantamidamavocat |



iyaṃ bho gautama peyā iyamasti mamāmtike |

anukampaṃ piba etadbhagavan gautamaḥ peyām || 55 || iti |
tato bhagavatā tasya brāhmaṇasya kūpo darśitaḥ | sa cette brāhmaṇa parityājyāḥ asmin jīrṇakūpe prakṣipa iti | tena tasmin jīrṇakūpe prakṣiptāḥ | sa jīrṇakūpo vāspāyamānaḥ peyāpūrṇī yathāpi tadbuddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvena | tato bhagavatā sa brāhmaṇo'bhihitaḥ | cāraya brāhmaṇa peyāmiti | sa cārayitumārabdhaḥ | bhagavatā tathādhiṣṭhitā yathā sarvasaṃghena peyā | jīrṇakūpo vāṣpāyamānastathaiva peyāpūrṇo'vasthitaḥ | tato'sau brāhmaṇo bhūyasyā mātrayābhiprasanno bhagavataḥ pādābhivandanaṃ kṛtvā purastānniṣaṇṇo dharmaśravaṇāya | tasya bhagavatāḥ āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī cāturāryasatyasaṃprativedhikī dharmedeśanā kṛtā pūrvavadyāvadanādyakālopacitaṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotāpattiphalaṃ sākṣātkṛtam | abhikrānto'haṃ bhadantābhikrāntaḥ | eṣo'haṃ bhagavantaṃ śaraṇaṃ gacchāmi dharmaṃ ca bhikṣusaṃghaṃ ca | upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇagatamabhiprasannam | athāsau brāhmaṇau vaṇigiva labdhalābhaḥ śasyasaṃpanna iva kārṣikaḥ śūra iva vijitasaṃgrāmaḥ sarvarogaparimukta ivāturo bhagavato bhāṣitamabhinandhānumodya bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrānto yāvatkṣetraṃ gataḥ | paśyati tasmin kṣetre sauvarṇānyavān saṃpannān | dṛṣṭvā ca punarvismayotphullalocano gāthāṃ bhāṣate |



aho guṇamayaṃ kṣetraṃ sarvadoṣavivarjitam |

adyaivoptaṃ mayā bījamadyaiva phaladāyikam ||56|| iti |



tato'sau brāhmaṇastvaritaṃ rājñaḥ sakāśamupasaṃkrāntaḥ | upasaṃkramya jayenāyuṣā ca vardhayitvā rājānamuvāca | deva mayā yavāḥ prakīrṇāste sauvarṇāḥ saṃvṛttāḥ | tatrādhiṣṭhāyikena prasādaḥ kriyatāmiti | rājñā adhiṣṭhāyiko'nupreṣitaḥ | brāhmaṇena rāśīkṛtvā bhājitāḥ | rājabhāgaḥ svābhāvikā yavāḥ saṃvṛttāḥ | adhiṣṭhāyikena rājñe niveditam | rājñā samādiṣṭam | punarbhājayata iti | punarbhājitam | tathaiva rājabhāgaḥ svābhāvikā yavāḥ saṃvṛttāḥ | evaṃ yāvatsaptakṛtvo bhājitam | tathaiva rājā kutūhalajātaḥ svayameva gataḥ paśyati | tathaiva tenāsau brāhmaṇo'bhihitaḥ | brāhmaṇa tavaitatpuṇyanirjātam | alaṃ rājabhāge (na) | yattavābhipretaṃ tanmamānuprayaccheti | tatastena brāhmaṇena parituṣṭena yaddattaṃ te sauvarṇayavāḥ saṃvṛttāḥ |



tato bhagavānsaṃprasthito yāvadanyatamasminpradeśe paṃca kārṣikaśatānyutpāṇḍotpāṇḍukāni sphuṭitapāṇipādāni śaṇaśāṭīnivāsitāni lāṅgalāni bāhayanti | te'pi valīvardā vraṇapūyotkīrṇaiḥ pratodayaṣṭibhiḥ kṣatavikṣatagātrā muhurmuhurviśvasanto vahanti | dadṛśuste kārṣikā buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ pūrvavadyāvadupacitakuśalamūlasya sattvasya tatprathamato buddhadarśanam | tato yena bhagavāṃstenopasaṃkrāntāḥ | adrākṣīdbhagavāṃstān kārṣikān | dūrādeva dṛṣṭvā ca punarvinayāpekṣayā mārgādapakramya purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | atha te kārṣikā bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇāḥ | tato bhagavatā teṣā kārṣikāṇāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī cāturāryasatyasaṃprativedhikī dharmadeśanā kṛtā pūrvavadyāvadanādyakālopacitaṃ satkāyadṛṣṭiśailaṃ jñānavajrena bhittvā srotāpattiphalaṃ sākṣātkṛtam | te dṛṣṭasatyā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan | labhema vayaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ carema vayaṃ bhagavato'ntike brahmacaryamiti | te bhagavatā ehi bhikṣukayā pravrājitāḥ pūrvavadyāvannaiva sthitā buddhamanorathena | teṣāṃ bhagavatā avavādo dattaḥ | te vyāyacchamānaiḥ pūrvavadyāvadabhivādyāśca saṃvṛttāḥ |



te valīvardā yoktrāṇi varatrāṇicchittvā yena bhagavāṃstenopasaṃkrāntāḥ | upasaṃkramya bhagavata (pādau śirasā vanditvā) samantakena parivāryavasthitāḥ | teṣāṃ bhagavatā tribhiḥ padairdharmo deśitaḥ | pūrvavadyāvadyathā gaṃgāvatāre haṃsamatsyakūrmāṇāṃ yāvaddṛṣṭasatyāḥ svabhavanaṃ gatāḥ |



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | kiṃ bhadanta ebhiḥ kārṣikapūrvakairbhikṣubhiḥ karma kṛtaṃ yena kārṣikāḥ saṃvṛttā bhagavataśca śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam | tairvalīvardapūrvakairdevaputraiḥ kiṃ karma kṛtaṃ yena valīvardeṣūpapannāḥ satyadarśanṃ ca kṛtamiti | bhagavānāha | ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pūrvavadyāvatphalanti khalu dehinām |



bhūtapūrvaṃ bhikṣavo'sminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajāyāṃ kāśyapo nāma śāstā loke udapādi | pūrvavadyāvatsa vārāṇasīṃ nagarīmupaniśṛtya viharati ṛṣivadane mṛgadāve | tasya śāsane etāni paṃca kārṣikaśatāni pravrajitānyabhūvan | tatra ebhirna paṭhitaṃ na svādhyāyitaṃ na manasikāro vāhitaḥ kintu śraddhādeyaṃ bhuktvā bhuktvā saṃgaṇikābhirataiḥ kausīdyenātināmitam |



kiṃ manyadhve bhikṣavo yāni tāni paṃca bhikṣuśatāni etāni paṃca kārṣikaśatāni | yo'sau vihārasvāmī ca evāsau gṛhapatiḥ | yadete kārṣikā yadebhirvihārasvāmisantakaṃ śraddhādeyaṃ paribhujya na paṭhitaṃ na svādhyāyitaṃ nāpi manasikāro vāhitaḥ kintu saṃgaṇikābhirataiḥ kausīdyenātināmitaṃ tena karmaṇā paṃca janmaśatāṇi tasya vihārasvāminaḥ kārṣikāḥ saṃvṛttāḥ | yāvadetarhyapi tasyaiva kārṣikā jātāḥ | yadebhiḥ kāśyapasya samyaksaṃbuddhasya śāsane pravrajya brahmacaryaṃ caritaṃ tenaitarhi mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam |



te'pi valīvardapūrviṇo devaputrāḥ kāśyapasyaiva samyaksaṃbuddhasya śāsane pravrajitā āsaṃstatraiva kṣudrānukṣudrāṇi śikṣāpadāni svaṃḍitāni | tena karmaṇo vipākena valīvardeṣūpapannāḥ | yanmamāntike cittamabhiprasāditaṃ tena deveṣūpapannāḥ | yatkāśyape samyaksaṃbuddhe brahmacaryaṃ cīrṇaṃ pratipālitaṃ tenedānīṃ devaputrabhūtaiḥ satyadarśanṃ kṛtam | iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ pūrvavadyāvadābhogaḥ karaṇīyaḥ | ityevaṃ vo bhikṣavaḥ śikṣitavyamidamavocat |



tatra bhagavānāyuṣmantamānandamāmantrayate | āgamayānanda yena toyikā | evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratyaśrauṣīt | atha bhagavāṃstoyikāmanuprāptaḥ | tasmiṃśca pradeśe brāhmaṇo lāṅgalaṃ vāhayati | athāsau dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyaṃjanairvirājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṃgamamiva ratnaparvataṃ samantato bhadrakam | sa saṃlakṣayati | yadi bhagavantaṃ gautamamupetyābhivādayiṣyāmi karmaparihānirme bhaviṣyati | atha nopetyābhivādayiṣyāmi puṇyaparihānirme bhaviṣyati | ko'sāvupāyaḥ syādyena me na karmaparihāniḥ syānnāpi puṇyaparihāniriti | tasya buddhirutpannā | atrastha evābhivādanaṃ karomi | evaṃ na karmaparihānirbhaviṣyati nāpi puṇyaparihāniriti | tena yathāgṛhītayaiva pratodayaṣṭayā tatrasthenaivābhivādanaṃ kṛtam | abhivādaye buddhaṃ bhagavantamiti |



tatra bhagavānāyuṣmantamānandamāmantrayate | kṣūṇa ānanda eṣa brāhmaṇaḥ (anenopakramyāsmin pradeśe abhivādane kṛte) sati pratyātmaṃ jñānadarśanaṃ pravartate | etasmin pradeśe kāśyapasya samyaksaṃbudhasyāvikopito'sthisaṃghātastiṣṭhatīti | ahamanenopakramya vandito bhaveyam | evamanena dvābhyāṃ samyaksaṃbuddhābhyāṃ vandanā kṛtā bhavet | tatkasya hetoḥ | asminnānanda pradeśe kāśyapasya samyaksaṃbuddhasyāvikopito'sthisaṃghātastiṣṭhati | athāyuṣmānānando laghu laghveva caturguṇamuttarāsaṅgaṃ prajñapya bhagavantamidamavocat | niṣīdatu bhagavān prajñapta evāsane | evamayaṃ pṛthivīpradeśo dvābhyāṃ samyaksaṃbuddhābhyāṃ paribhukto bhaviṣyati yacca kāśyapena samyaksaṃbuddhena yaccaitarhi bhagavateti | niṣaṇṇo bhagavān prajñapta evāsane | niṣadya bhagavānbhikṣūnāmantrayatesma | icchatha yūyaṃ bhikṣavaḥ kāśyapasya saṃyaksaṃbuddhasya śarīrasaṃghātamavikopitaṃ draṣṭum | etasya bhagavan kāla etasya sugata samayo yadbhagavān bhikṣūṇāṃ kāśyapasya samyaksaṃbuddhasyāvikopitaṃ śarīrasaṃghātamupadarśayet | dṛṣṭvā bhikṣavaścittamabhiprasādayiṣyanti | bhagavatā laukikaṃ cittamutpāditamiti | paśyanti bhagavataḥ kāśyapasya samyaksaṃbuddhasya śarīrasaṃghātamavikopitaṃ draṣṭukāmāḥ | tatastena kāśyapasya samyaksaṃbuddhasyāvikopitaḥ śarīrasaṃghāta uchrāpitaḥ | tatra bhagavān bhikṣūnāmantrayate sma | udgṛhṇīta bhikṣavo nimittam | antardhāsyatītyantarhitam |



rājñā prasenajitā śrutam | bhagavatā śrāvakāṇāṃ darśanāyāvikopitaḥ | kāśyapasya samya(ksaṃbuddhasya) śarīrasaṃghāta ucchrāpita iti | śrutva ca punaḥ kutūhalajātaḥ sārdhamantaḥ-purakumārairamātyairbhaṭabalāgreṇa naigamajānapadaiśa saṃprasthitaḥ | evaṃ virūḍhako'nāthapiṇḍado gṛhapatiḥ uṣidattaḥ purāṇasthapatirviśākhā mṛgāramātā anekāni prāṇiśatasahasrāṇi kutūhalajātāni saṃprasthitāni kaiścitpūrvakaiḥ kuśalamūlaiḥ saṃcodyamānāni | yāvadasāvantarhitaḥ | taiḥ śrutamantarhito'sau bhagavataḥ kāśyapasya samyaksaṃbuddhasya śarīrasaṃghāta iti | śrutvā ca punasteṣāṃ duḥkhadaurmanasyamutpannaṃ vṛthāsmākamāgamanamiti |



anyatamena copāsakena sa pradeśaḥ pradakṣiṇīkṛtaḥ | evaṃ ca cetasā cittamabhisaṃskṛtam | asmānme padācihārātkiyatpuṇyaṃ bhaviṣyatīti | atha bhagavāṃstasya mahājanakāyasyāvipratisārasaṃjananārthaṃ tasya copāsakasya cetasā cittamājñāya gāthāṃ bhāṣate |



śataṃ sahasrāṇi suvarṇaniṣkā jāmbūnadā nāsya samā bhavanti |

yo buddhacairyeṣu prasannacittaḥ padāvihāraṃ prakaroti vidvān ||57|| iti |



anyatamenāpyupāsakena tasminpradeśe mṛttikāpiṇḍo dattaḥ | evaṃ cittamabhisaṃskṛtam | padāvihārasya tāvadiyatpuṇyamākhyātaṃ bhagavatā | asya tu mṛttikāpiṇḍasya kiyatpuṇyaṃ bhaviṣyatīti |



atha bhagavāṃstasya cetasā cittamājñāya gāthāṃ bhāṣate |



śataṃ sahasrāṇi suvarṇapiṇḍā jāmbūnadā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacitta āropayenmṛttikāpiṇḍamekam ||58|| iti |



tacchrutvānekaiḥ prāṇiśatasahasrairmṛttikāpiṇḍasamāropaṇaṃ kṛtam | aparaistatra muktapuṣpāṇyabhikṣiptāni | evaṃ ca cittamabhisaṃskṛtam | padāvihārasya ca mṛttikāpiṇḍasya ca iyatpuṇyam (uktaṃ) bhagavatā | asmākaṃ tu muktapuṣpāṇāṃ kiyatpuṇyaṃ bhaviṣyatīti | atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate |



śataṃ sahasrāṇi suvarṇapeṭā jāmbūnadā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacitta āropayenmuktapuṣpasya rāśim ||59 || iti |



aparaistatra mālāvihāraḥ kṛtaḥ | cittaṃ cābhisaṃskṛtam | muktapuṣpāṇāṃ bhagavatā iyatpuṇyaṃ (muktam |) asmākaṃ mālāvihārasya kiyatpuṇyaṃ bhaviṣyatīti | atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate |



śataṃ sahasrāṇi suvarṇavāhā jāmbūnadā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacitto mālāvihāraṃ prakaroti vidvān ||60 || iti |



aparaistatra dīpamālā dattā | cittaṃ cābhisaṃskṛtam | mālāvihārasya bhagavatā iyatpuṇyamuktam | asmākaṃ dīpadānasya kiyat puṇyaṃ bhaviṣyatīti | atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate |



śataṃ sahasrāṇi suvarṇavāhā jāmbūnadā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacittaḥ pradīpadānaṃ prakaroti vidvān ||61 ||iti |



aparaistatra gandhābhiṣeko dattaḥ | cittaṃ cābhisaṃskṛtam | pradīpadānasya bhagavatā iyatpuṇyamuktam | asmākaṃ gandhābhiṣekasya kiyatpuṇyaṃ bhaviṣyatīti | atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate |



śataṃ sahasrāṇi suvarṇarāśayo jāmbūnadā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacitto gandhābhiṣekaṃ prakaroti vidvān ||62|| iti |



aparaistatracchatradhvajapatākāropaṇaṃ kṛtam | cittaṃ cābhisaṃskṛtam | padāvihārasya mṛtpiṇḍadānasya muktapuṣpāṇāṃ mālāvihārasya pradīpadānasya gandhābhiṣekasya ceyatpuṇyamuktaṃ bhagavatā | asmākaṃ chatradhvajapatākāropaṇe kiyatpuṇyaṃ bhaviṣyatīti | atha bhagavāṃsteṣā (mapi cetasā) cittamājñāya gāthāṃ bhāṣate |



śataṃ sahasrāṇi suvarṇaparvatā meroḥ samā nāsya samā bhavanti |

yo buddhacaityeṣu prasannacitta āropayecchatradhvajāpatākāḥ ||63||



eṣā hi dakṣiṇā proktā aprameye tathāgate |

samudrakalpe saṃbodhau sārthavāde anuttare ||64|| iti |



teṣāmetadabhavat | parinirvṛtasya tāvadbhagavataḥ kāraṇamiyat puṇya (muktaṃ) bhagavatā | tiṣṭhataḥ kiyatpuṇyaṃ bhaviṣyatīti | atha bhagavāṃsteṣāmapi cetasā cittamājñāya gāthāṃ bhāṣate |



tiṣṭhantaṃ pūjayedyaśca yaścāpi parinirvṛtam |

samaṃ cittaṃ prasādyeha nāsti puṇyaviśeṣatā ||65||



evaṃ hyacintiyā buddhā buddhadharmo'pyacintiyaḥ |

acintiye prasannānāṃ vipāko'pi acintiyaḥ ||66||



teṣāmacintiyānāmapratihatadharmacakravartinām |

samyaksaṃbuddhānāṃ nālaṃ guṇapāramadhigantum ||67|| iti |



tato bhagavatā tasya mahājanakāyasya tathāvidhā dharmadeśanā kṛtā yāṃ śrutvā anekaiḥ prāṇiśatasahasrairmahān viśeṣo'dhigataḥ | kaiścicchrāvakabodhau cittānyutpāditāni kaiścitpratyekāyāṃ bodhau kaiścidanuttarāyāṃ samyaksaṃbodhau | kaiściduṣmagatāni pratilabdhāni kaiścinmūrdhānaḥ kaiścitsatyānuloma kaiścitkṣāntayaḥ | kaiścitsrotāpattiphalaṃ sākṣātkṛtaṃ kaiścitsakṛdāgāmiphalaṃ kaiścidanāgāmiphalam | kaiścitpravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam | yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthāpitā | tatra śrāddhairbrāhmaṇagṛhapatibhistasmin pradeśe mahaḥ sthāpitaḥ | toyikāmahastoyikāmaha iti saṃjñā saṃvṛttā |



atha bhagavān kosaleṣu janapade (ṣu) cārikāṃ caran śrāvastīmanuprāptaḥ | śrāvastyāṃ viharati jetavane anāthapiṇḍadasyārāme | aśrauṣīdanāthapiṇḍado gṛhapatiḥ bhagavān kosaleṣu janapadeṣu cārikāṃ caran śrāvastīmanuprāptaḥ śrāvastyāṃ viharati jetavane asmākamevārāme iti | śrutvā ca punaryena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkranya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekāntaniṣaṇṇamanāthapiṇḍadaṃ gṛhapatiṃ bhagavāndharmmayā kathayā saṃdarśayati samādāpayati samuttejayati pūrvavadyāvatsaṃpraharṣya tūṣṇīm | athānāthapiṇḍado gṛhapatirutthāyāsanātpūrvavadyena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat | adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena iti | pūrvavat śuci praṇītaṃ khādanīyabhojanīyaṃ samupānīya kālyamevotthāyāsanakāni prajñapyodakamaṇīnpratiṣṭhāpya bhagavato dūtena kālamārocayati | samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyate iti | dauvārikapuruṣamāmaṃtrayate | na tāvadbhoḥ puruṣānyatīrthyakānāṃ praveśo deyo yāvad buddhapramukhena bhikṣusaṃghena na bhuktam | tataḥ paścāttīrthyakebhyo dāsyāmīti | evamārya iti dauvārikaḥ (puruṣaḥ anāthapiṇḍa) dasya gṛhapateḥ pratyaśrauṣīt | atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛtaḥ pūrvavadyāvaddhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya |



athāyuṣmān mahākāśyapo'nyatamasmādāraṇyakācchayanāsanāddīrghakeśaśmaśrulūhacīvaro jetavanaṃ gataḥ | sa paśyati jetavanaṃ śūnyam | tenopadhivārikaḥ pṛṣṭaḥ | kutra buddhapramukho bhikṣusaṃgha iti | tena samākhyātam | anāthapiḍṇadena gṛhapatinopanimaṃtrita iti | sa saṃlakṣayati | tatraiva piṇḍapātaṃ paribhokṣyāmi buddhapramukhaṃ bhikṣusaṃghaṃ ca paryupāsiṣye iti | saḥ anāthapiṇḍadasya gṛhapaterniveśanaṃ gataḥ | dauvārikeṇoktaḥ | ārya mā pravekṣyasi | kasyārthāya | anāthapiṇḍadena gṛhapatinā ājñā dattā | mā tāvattīrthyānāṃ pradeśaṃ dāsyasi yāvad buddhamukhena bhikṣusaṃghena paribhuktam | tataḥ paścāttīrthyānāṃ dāsyāmīti | āyuṣmān mahākāśyapaḥ saṃlakṣayati tasya me lābhāḥ sulabdhā ye māṃ brāhmaṇagṛhapatayaḥ śramaṇaśākyaputrīya iti na jānate | gacchāmi kṛpaṇajanasyānukampāṃ karomīti viditvā udyānaṃ gataḥ | sa saṃlakṣayati | adya mayā kasyānugrahaḥ kartavyaḥ | yāvadanyatarā nagarāvalambikā kuṣṭhābhibhūtā sarujārtā pakvagātrā bhikṣāmaṭati | sa tasyāḥ sakāśamupasaṃkrāntaḥ | tasyāśca bhikṣāyāmācāmaḥ saṃpannaḥ | tayā āyuṣmān mahākāśyapo dṛṣṭhaḥ kāyaprasādikaścittaprāsādikaśca śānteneryāpathena | sā saṃlakṣayati | nunaṃ mayaivaṃvidhe dakṣiṇīye kārā na kṛtā yena me iyaṃ samavasthā | yadyārtho mahākāśyapo mamāntikādanukampā (mupā) dāyācāmaṃ pratigṛhṇīyādahamasmai dadyāmiti | tata āyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya pātramupanāmitam | yadi te bhagini pratityaktaṃ taddiyatāmasminpātre iti | tatastayā cittamabhiprasādya tasminpātre (dattaṃ) mākṣikāṃ (ca) patitā | sā tāmapanetumārabdhā tasyāstasminnācāme aṃguliḥ patitā | sā saṃlakṣayati | kiṃ cāpyāryeṇa mama cittānurakṣaṇayā nacchoritam | api tu na paribhokṣyatīti | āyuṣyatā mahākāśyapena tasyāścetasā cittamājñāya tasyā eva samakṣamanyatamaṃ kuḍyamūlaṃ niśritya paribhuktam | sā saṃlakṣayati | kiṃ cāpyāryeṇa mama cittānurakṣaṇayā paribhuktaṃ nānenāhāreṇāhārakṛtyaṃ kariṣyatīti | athāyuṣmān mahākāśyapastasyāścetasā cittamājñāya tāṃ nagarāvalambikāmidamavocat | bhagini prāmodyamutpādayāmyahaṃ tvadīyenāhāreṇa rātriṃdivasamatināmayiṣyāmīti | tasyā atīvaudvilyamutpannam | mamāryena mahākāśyapena piṇḍapātaḥ pratipāditaḥ pragṛhīta iti āyuṣmati mahākāśyape cittamabhiprasādya kālagatā | tuṣite devanikāye upapannā | sā śakreṇa devendreṇadṛṣṭā ācāmaṃ pratipādayantī kālaṃ ca kurvāṇā no tu dṛṣṭā kutropapannā iti | (sa) narakān vyavalokayitumārabdhe na paśyati tiraścaḥ pretānmanuṣyāṃśca cāturmahārājikān devān trayastriṃśānna paśyati | tathā hyadhastāddevānāṃ jñānadarśanaṃ pravartate nipariṣṭāt | atha śakro devānāmindro yena bhagavāstenopasaṃkrāntaḥ | upasaṃkramya bhagavantaṃ gāthābhigītena praśnaṃ papraccha |



carataḥ piṇḍapātaṃ hi kāśyapaśya mahātmanaḥ |

kutrāsau modate nārī kāśyapasyācāmadāyikā ||68||



bhagavānāha |



tuṣitā nāma te devāḥ sarvakāmasamṛddhayaḥ |

tatrāsau modate nārī kāśyapasyācāmadāyikā ||69|| iti ||



atha śakrasya devendrasyaitadabhavat | ime tāvanmanuṣyāḥ puṇyānāmapratyakṣadarśino dānāni dadati puṇyāni kurvanti ahaṃ pratyakṣadarśyeva puṇyānāṃ sve puṇyaphale vyavasthitaḥ | tasmāddānāni vā dadāmi puṇyāni vā karomi | ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī | yattvahamenaṃ piṇḍakena pratipādayeyamiti viditvā kṛpaṇavīthyāṃ gṛhaṃ nirmitavān | cīracīracīvarakaṃ kākābhinilīnakaṃ nātiparamarūpaṃ kuvindaṃ cātmānamabhinirmāya uddhūtaśiraskaḥ śaṇaśāṭīnivāsitaḥ sphuṭitapāṇipādo vastraṃ vayitumārabdhaḥ | śacyapi devakanyā kuvindabhāvaveṣadhāriṇī tasarikāṃ kartumārabdhā | parśve cāsya divyā sudhāsajjīkṛtā tiṣṭhati | athāyuṣmān mahākāśyapaḥ kṛpaṇānāthavanīpakajanānukaṃko'nupūrveṇa tadgṛhamanuprāptaḥ | duḥkhitako'yamiti kṛtvā dvāre sthitena pātraṃ prasāritam | śakreṇa devendreṇa divyāyāḥ sudhāyāḥ pātraṃ pūritam | athāyuṣmato mahākāśyapasyaitadabhavat |



divyaṃ cāsya sudhābhaktamayaṃ ca gṛhavistaraḥ |

suviruddhamiti jñātvā jāto (me) hṛdi saṃśayaḥ ||70|| iti |



dharmatā hyeṣā | asamanvāhṛtyārhatāṃ jñānadarśanaṃ na pravartate | sa samanvāhartuṃ pravṛtto yāvat paśyati śakraṃ devendram | sa kathayati | kauśikaṃ kiṃ duḥkhitajanasyāntarāyaṃ karoṣi | yasya bhagavatā dīrgharātrānugato vicikitsākathaṃkathāśalyaḥ sa - (mū) la āvṛḍho yathāpi tattathāgatenārhatā samyaksaṃbuddhena | ārya mahākāśyapa kiṃ duḥkhitajanasyā (ntarāyaṃ) karomi | ime tāvanmanuṣyā apratyakṣadarśinaḥ puṇyānāṃ dānāni dadati puṇyāni kurvanti | ahaṃ pratyakṣadarśeva puṇyānāṃ kathaṃ dānāni (na) dadāmi puṇyāni vā na karomi || nanu coktaṃ bhagavatā |



karaṇīyāni puṇyāni duḥkhaṃhyakṛtapuṇyataḥ |

kṛtapuṇyā hi modante āsmiṃlloke paratra ca ||71|| iti |



tataḥ prabhṛti āyuṣmān mahākāśyapaḥ samanvāhṛtya kulāni piṇḍapātaṃ praveṣṭumārabdhaḥ | atha śakro devendra ākāśastha evāyuṣmato mahākāśyapasya divyāyāḥ sudhāyāḥ pātraṃ pūrayati | āyuṣmānapi mahākāśyapaḥ pātramavāṅmukhaṃ karotyannaṃ pānaṃ choryate | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmi piṇḍopadhānaṃ dhārayitavyamiti |



sāmantakena śabdo visṛtaḥ | amukayā nagarāvalambikayā āryo mahākāśyapaḥ ācāmena pratipāditaḥ | sā ca tuṣite devanikāye upapannāḥ | iti rājñā prasenajitā kosalena śrutama | śrutvā ca punaryena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | sa ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kosalaṃ bhagavāndharmyayā kathayā saṃdarśayati | pūrvavadyāvat saṃpraharṣya tūṣṇīm |



atha rājā prasenajit kosalaḥ utthāyāsanādekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat | adhivāsayatu me bhagavānāryo mahākāśyapamuddiśya bhaktaṃ saptāheneti | adhivāsayati bhagavānrājñaḥ prasenajitaḥ kosalasya tūṣṇīṃbhāvena | atha rājā prasenajitkosalo bhagavatastūṣṇīṃ bhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ | atha rājā prasenajitkosalastāmeva rātriṃ śuci praṇītaṃ khādanīyabhojanīyaṃ samupānīya kālyamevotthāyāsanakāni prajñapyodakamaṇīn pratiṣṭhāpya bhagavato dūtena kālamārocayati | pūrvavadyāvat svahastaṃ santarpayati saṃpravārayati | anyatamaśca koṭṭamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati | ayaṃ rājā pratyakṣadaśyeṃva puṇyānāṃ sve puṇyaphale pratiṣṭhito'tṛptaṃ eva puṇyairdānāni dadāti puṇyāni karoti |



atha rājā prasenajitkosalo'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇīṃtena khādanīyabhojanīyena svahastaṃ santarpya saṃpravārya bhagavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya | tato bhagavatābhihitaḥ | rājan kasya nāmnā dakṣiṇāmādiśāmi| kiṃ tavāhosvidyena tavāntikātprabhūtataraṃ puṇyaṃ prasūtamiti | rājā saṃlakṣayati | mama bhagavān piṇḍapātaṃ paribhuṃkte | ko'nyo mamāntikātprabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati | bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṣiṇāmādiśatviti | tato bhagavatā koṭṭamallakasya nāmnā dakṣiṇā ādiṣṭā | evaṃ yāvat ṣaḍdivasān | ṣaṣṭhe divase rājā kare kaṃpolaṃ dattvā cintāparo vyavasthitaḥ | mama bhagavān piṇḍapātaṃ paribhuṃkte koṭṭamallasya nāmnā dakṣiṇāmādiśatīti | so'mātyairdṛṣṭaḥ | te kathayanti | kimarthaṃ deva kare kapolaṃ dattvā cintāparo vyavasthita iti | rājā kathayati | bhavantaḥ kathaṃ na cintāparastiṣṭhāmi | yatredānīṃ bhagavān mama piṇḍapātaṃ paribhuṃkte koṭṭamallasya nāmnā dakṣiṇāmādiśatīti | tatraiko vṛddhāmātyaḥ kathayati | alpotsuko deva bhavatu | vayaṃ tathā kāriṣyāmo yathā śvo bhagavāndevasyaiva nāmnā dakṣiṇāmādiśatīti tena pauruṣeyāṇāmājñā dattā | śvo bhavadbhiḥ praṇītatara āhāraḥ kartavyaḥ prabhūtaśca | evaṃ cārayitavyaḥ | upārdho bhikṣūṇāṃ pātre patatyardho bhūmāviti | amātyairaparasmindivase prabhūtaḥ āhāraḥ sajjitaḥ praṇītaśca | tataḥ suratvopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ pariveṣitumārabdhā | upārdhaṃ bhikṣuṇāṃ pātre pātayantyupārdhaṃ bhūmau | tataḥ koṭṭamallakāḥ pradhāvitā bhūmaunipatitaṃ gṛhṇīma iti | te pariveṣakairvināritāḥ | tataḥ sa koṭṭamallakaḥ kathayati | yadyasya rājñaḥ prabhūtaṃ saṃpatsvāpateyamasti | santyante'pyasmadvidhā duḥkhitakā ye ākāṃkṣante | teṣāṃ kimarthaṃ na dīyate | kimanenāparibhogaṃ choriteneti | tasya koṭṭamallakasya cittavikṣepo jātaḥ | na śaktaṃ tena tathā cittaṃ prasādayituṃ yathā pūrvam | tato rājā buddhapramukhaṃ bhikṣusaṃghaṃ bhojayitvā na mama bhagavān nāmnā dakṣiṇāmādiśatīti viditvā dakṣiṇāmaśrutvaiva pradiṣṭaḥ | tato bhagavatā rājñaḥ prasenajitaḥ kosalasya nāmnā evaṃ dakṣiṇādiṣṭā |



hastyaśvarathapattiyāyino bhuṃjānasya puraṃ sanaugamaṃ paśyasi |

balaṃ hi rūkṣikāyā alavaṇikāyāḥ kulmāsapiṇḍikāyāḥ ||72|| iti |



athāyuṣmānānando bhagavantamidamavocat | bahuśo bhadanta bhagavatā rājñaḥ prasenajitaḥ kosalasya niveśane bhuktvā nāmnā dakṣiṇā ādiṣṭā | nābhijānāmi kadācidevaṃvidhāṃ dakṣiṇāmādiṣṭapūrvām | bhagavānāha | icchasi tvamānanda rājñaḥ prasenajitkosalasyālavaṇīkāṃ kulmāsapiṇḍikāmārabhya karmaplotiṃ śrotum | etasya bhagavan kālaḥ etasya sugata samayo yadbhagavān rājñaḥ prasenajitaḥ kosalasyālavaṇikāṃ kulmāsapiṇḍikāmārabhya karmaplotiṃ varṇayet | bhagavataḥ śrutvā bhikṣavo dhārayiṣyantīti | tatra bhagavān bhikṣūnāmantrayate sma |



bhūtapūrvaṃ bhikṣavo'nyatamasminkarvaṭake gṛhapatiḥ prativasati | tena sadṛśātkulātkalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ | pūrvavadyāvadunnīto vardhito mahānsaṃvṛttaḥ | yāvadasau gṛhapatiḥ patnīmāmantrayate | bhadre jāto'smākamṛṇaharo dhanaharaśceti | gacchāmi paṇyamādāya deśāntaramiti | sā kathayatyārya evaṃ kuruṣveti | sa paṇyamādāya deśāntaraṃ gataḥ | tatraiva cānayena vyasanamāpanno'lpaparicchedaḥ saḥ | tasya gṛhe dhanajātaṃ parikṣīṇam | so'sya putro duḥkhito jātaḥ | tasya gṛhapatervayasyakaḥ | sa tenoktaḥ | mamāpi tvaṃ putraḥ | mama kṣetraṃ pratipālaya | ahaṃ tava bhaktena yogodvahanaṃ karomīti | sa tasya kṣetravyāpāraṃ karttumārabdhaḥ | so'pyasya bhaktena yogodvahanaṃ karoti | yāvadapareṇa samayena parva pratyupasthitam | tasya dārakasya mātā saṃlakṣayati | adya gṛhapatipatnī suhṛtsaṃbandhibāndhavaśravaṇabhojane vyagrā bhaviṣyati | gacchāmi sānukālaṃ tasya dvārakasya bhaktaṃ nayāmīti | sā sānukālaṃ gatvā gṛhapatipatnyā etamarthaṃ nivedayati | sā ruṣitā kathayati | na tāvacchramaṇabrāhmaṇebhyo dadāmi | jñātīnāṃ vā tāvatpreṣyasya dadāmi | adya tāvattiṣṭhatu | śvo dviguṇaṃ dāsyāmīti | tatastasya dārakasya mātā saṃlakṣayati | mā dārako bubhukṣito bhaviṣyati | etāmātmīyāmalavaṇikāṃ kulmāsapiṇḍikāṃ nayāmīti | sā tāmādāya kṣetraṃ gatā | putrasya vistareṇa yad gṛhapaltnyābhihitaṃ tatsarvamākhyāya kathayati | iyaṃ mayā ātmīyā alavaṇikā kulmāsapiṇḍikā ānītā | etāṃ paribhuṃkṣveti | sa kathayati | sthāpayitvā gaccheti | sā sthāpitvā prakrāntā | asati buddhānāmutpāde pratyekabuddhā loke utpadyante hītadīnānukaṃpakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | yāvadanyatamaḥ pratyekabuddhastaṃ pradeśamanuprāptaḥ | sa tena dṛṣṭaḥ | kāyaprāsādikaścittaprāsādikaśca śānteryāpathavartī | sa saṃlakṣayati | nūnaṃ mayaivaṃvidhe sadbhūtadakṣiṇīye kārā na kṛtā | yena me īdṛśī samavasthā | yadyayaṃ mamāntikādalavaṇikāṃ kulmāsapiṇḍikāṃ gṛhṇīyādahamasmai dadyāmiti | tataḥ pratyekabuddhastasya daridrapuruṣasya cetasā cittamājñāya pātraṃ prasāritavān | sacettava parityaktaṃ dīyatāmasminpātre iti | tatastībreṇa prasādena sā alavaṇīkā kulmāsapiṇḍikā pratyekabuddhāya pratipāditā |



kiṃ manyadhve bhikṣave yo'sau daridrapuruṣaḥ eṣa evāsau rājā prasenajitkosalastena kālena tena samayena | yadanena pratyekabuddhāyālavaṇikā kulmāsapiṇḍikā pratipāditā| tena karmaṇā ṣaṭkṛtvo deveṣu trayastriṃśeṣu rājaiśvaryādhipatyaṃ kāritavān | ṣaṭkṛtvo'syāmeva śrāvastyāṃ rājā kṣatriyo mūrdhābhiṣiktastenaiva karmāvaśeṣeṇa | etarhyapi rājā kṣatriyo mūrdhābhiṣiktaḥ saṃvṛttaḥ | so'sya piṃḍako vipakkaḥ | vipākaṃ tamahaṃ sandhāya kathayāmi |



hastyaśvarathapattiyāyino bhuñjānasya puraṃ sanaigamaṃ paśyasi |

balaṃ hi rukṣikāyā alavaṇikāyāḥ kulmāsapiṇḍikāyāḥ || 73|| iti |



sāmantakena śabdo visṛtaḥ | bhagavatā rājñaḥ prasenajitaḥ kosalasyālavaṇikā kulmāsapiṇḍikāmārabhya karmaplotirvyākṛteti rājñā prasenajitkosalena śrutam | sa yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kosalaṃ bhagavān dharmyayā kathayā pūrvavadyāvatsaṃpraharṣya tūṣṇīm | atha rājā prasenajitkosalaṃ utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā bhagavantamidamavocata | adhivāsayatu me bhagavāṃstraimāsīṃ cīvarapiṃḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃgheneti | adhivāsayati bhagavāntrājñaḥ prasenajitkosalasya tūṣṇīṃbhāvena | tato rājā prasenajitā kosalena buddhapramukhāya bhikṣusaṃghāya traimāsīṃ śatarasaṃ bhojanaṃ dattam | ekaikaśca bhikṣuḥ śatasāhasrakeṇa vastreṇācchāditaḥ | tailasya ca kumbhakoṭiṃ samupānīya dīpamālāmabhyudyato dātum | tatra bhakte pūjāyāṃ ca mahākolāhalo jātaḥ | yāvadanyatamā nagarāvalambikā atīva duḥkhitā | tayā khaṇḍamallakena bhikṣamaṭantyā sa uccaśabdo mahāśabdaḥ śrutaḥ | śrutvā ca punaḥ pṛcchati | bhavantaḥ kimeṣa uccaśabdo mahāśabda iti | aparaiḥ samākhyātam | rājñā prasenajitā kosalena buddhapramukho bhikṣusaṃghastraimāsīṃ tailakumbhakoṭiṃ ca samupānīya dīpamālāmabhyudyato dātumiti |



tatastasyā nagarāvalambikāyā etadabhavat | ayaṃ rājā prasenajitkosalaḥ puṇyairatṛptaḥ adyatvena dānāni dadāti puṇyāni karoti | yattvahamapi kutaścitsamupānīya bhagavataḥ pradīpaṃ dadyāmiti tayā khaṃḍamallakena tailasya stokaṃ yācitvā pradīpaḥ prajvālya bhagavataścaṃkrame dattaḥ | pādayośca nipatya praṇidhānaṃ kṛtam | anenāhaṃ kuśalamūlena yathāyaṃ bhagavān śākyamunirvarṣaśatāyuṣi prajāyāṃ śāstā loke utpannaḥ evamahamapi varṣaśatāyuṣi śākyamunireva śāstā bhaveyam | yathā cāsya śāriputramaudgalyāyanāvagrayugaṃ bhadrayugamānando bhikṣurupasthāyikaḥ śuddhodanaḥ pitā mahāmāyā mātā kapilavastu nagaraṃ rāhulabhadraḥ kumāraḥ evaṃ mamāpi śāriputragaudgalyāyanāvagrayugaṃ bhadrayugaṃ syādānando bhikṣurupasthāyikaḥ śuddhodanaḥ pitā mātā mahāmāyā kapilavastu nagaraṃ rāhulabhadraḥ kumāraḥ putraḥ | yathā cāyaṃ bhagavāndhātuvibhāgaṃ kṛtvā parinirvāsyati evamahamapi dhātuvibhāgaṃ kṛtvā parinirvāpayeyamiti |



yāvatsarve te dīpāḥ parinirvāṇāḥ sa tayā prajvālito dīpo jvalatyeva | dharmatā khalu buddhānāṃ bhagavatāṃ na tāvadupasthā (pakaḥ pratisaṃlīyati) yāvanna buddhā bhagavantaḥ pratisaṃlīnā iti | āyuṣmānānandaḥ saṃlakṣayati | asthānamanavakāśo yadbuddhā bhagavantaḥ ālokaśayyāṃ kalpayiṣyanti yattvahaṃ pradīpaṃ nirvāpayeyamiti | sa hastena nirvāpayitumārabdho na śaknoti tata (ścīvarakarṇikena) tato vyajanena tathāpi na śaknotīti | bhagavānāha | mā khedamānandāpatsyase | yado vairaṃbhā api vāyavo vāyeyuste'pi na śaknuyurnirvāpayituṃ prāgeva hastacīvarakarṇiko vyajanaṃ vā | tathāhyayaṃ pradīpastayā dārikayā mahatā cittābhisaṃskāreṇa prajvālitaḥ | apitvānanda bhaviṣyatyasau dārikā varsaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato'rhatsamyaksaṃbuddhaḥ | śāriputramaudgalyāyanau tasyāgrayugaṃ bhadrayugamānando bhikṣurupasthāyikaḥ śuddhodanaḥ pitā mātā mahāmāyā kapilavastu nagaraṃ rāhulabhadraḥ kumāraḥ putraḥ | sāpi dhātuvibhāgaṃ kṛtvā parinirvāsyatīti |



sāmantakena śabdo visṛtaḥ | amukayā nagarāvalambikayā bhagavataścaṃkrame śirasā pradīpodattaḥ | sā bhagavatānuttarāyāṃ samyaksaṃbodhau vyākṛtā | iti śrutvā śrāddhairbrāhmaṇagṛhapatibhirasāvanāgataguṇāpekṣayā sarvopakaraṇaiḥ pravāritā |



tathā rājñā prasenajitā kosalena śrutam | tato cismayajātastailakumbhasahasramādāya citrāṃ pradīpamālāṃ kṛtavān | catūratnamayaṃ ca pradīpaṃ caṃkramaśirasi pratiṣṭhitavān | tato bhagavataḥ sakāśaṃ gatvā bhagavantamidamavocat mayā ca bhadanta bhagavānāryamahākāśyapasya pūjādhikāreṇa bhaktasaptāhenopanimaṃtritaḥ | tasya mama bhagavatā alavaṇikāṃ kulmāsapiṃḍikāmārabhya pūrvikā karmaplotirvyākṛtā | punaśca mayā bhagavāṃstraimāsīṃ saśrāvakasaṃgho bhojitaḥ | ekaikaśca bhikṣuḥ śatasahasreṇa mūlyena vastrayugenācchāditastailakumbhakoṭiṃ ca samupānīya pradīpamālā dattā | na cāhaṃ bhagavatānuttarāyāṃ sasyaksaṃbodhau vyākṛtaḥ | sādhu bhagavān mamāpyanuttarāyāṃ samyaksaṃbodhau vyākuryāt | kadāsvidahaṃ lokajyeṣṭhaḥ syāṃ vināyaka iti | bhagavānāha | gambhīrā mahārāja anuttarā samyaksaṃbodhiḥ | gambhīrāvabhāsā durdṛsā duravabodhā atarkyā atarkyāvacarā sūkṣmā nipuṇā paṇḍitavijñavedanīyā | sā na sukarā tvayaikena dānena samupānetuṃ na dānaśatena na dānasahasreṇa na dānaśatasahasreṇāpi tu mahārāja tvayā anuttarāṃ samyaksaṃbodhimabhiprārthayitā dātuvyānyeva dānāni kartavyānyeva puṇyāṇi sevitavyāni kalyāṇamitrāṇi bhajitavyāni paryupāsitavyāni | evaṃ tvaṃ bhaviṣyasi kadācillokajyeṣṭho vināyaka iti | evamukto rājā prasenajit kosalaḥ prārodīdaśrūṇi varṣayan | atha rājā prasenajit kosalaścīvarakarṇakenāśruṇyunmṛjya bhagavantamidamavocat | anuttarāṃ bhadanta bhagavatā samyaksaṃbodhi prārthayitā kiyanti dānāni dattāni puṇyāni vā kṛtānīti bhagavāṇāha | tiṣṭhantu tāvanmahārāja ye'tītāḥ kalpāḥ | yanmayāsminneva bhadrake kalpe anuttarāṃ samyaksaṃbodhiṃ prārthayitā dānāni dattāni puṇyāni cānekaprakārāṇi kṛtāni tacchṛṇuta sādhu ca suṣṭhu ca manasikuruta bhāṣiṣye |



bhūtapūrvaṃ mahārājāmitāyuṣi prajāyāmupoṣadho nāma rājā babhūva | tasya mūrdhni piṭako jātaḥ | mṛdhuḥ samṛdustadyathā tūlapicurbā karpāsapicurvā paripākatvāt sphuṭitaḥ | kumāro jātaḥ | abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirā pralambavāhurvistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrustuṅganāso dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtagātraḥ | jātamātraḥ kumāro'ntaḥpuraṃ praveśitaḥ | upośadhasya rājño'śītiḥ strīsahasrāṇi kumāraṃ dṛṣṭvā prasrutāni | ekaikā strī kathayati māndhāya māndhāya iti | tasya māndhātā māndhāteti saṃjñā saṃvṛttā | anye kathayanti | mūrdhnā jātastasmādbhavatu kumārasya mūrdhāt iti nāma | tatra kecinmāndhāteti jānate kecinmūrdhāt iti |



vistareṇa māndhātṛsūtraṃ madhyamāgame rājasaṃyuktakanipāte |



māndhātuḥ kumārasya kumārakrīḍāyāṃ krīḍataḥ ṣaṭ śakrāścyutāḥ | evaṃ yauvarājyaṃ kārayataḥ ṣaḍ mahārājyaṃ kārayataḥ ṣaḍ jāmbūdvīpakān janapadān samanuśāsataḥ ṣaṭ | sahacittotpādāccāsya ratnavarṣaṃ patitaṃ vastravarṣam | antaḥpure hiraṇyavarṣam |



tena khalu samayena vaiśālyāṃ durmukho nāma ṛṣiḥ paṃcābhijñaḥ | tasyāśramapade nityaṃ pakṣiṇo'bhinikūjanti | śabdakaṃṭakāni dhyānāni | sa cittaikāgratāṃ nāsādayati | iti tena pakṣiṇāṃ śāpo dattaḥ | śīryantāmeṣāṃ pakṣā iti | tato rājñā māndhātrā śrutam | śrutvā niṣkāruṇiko'yamṛṣiriti kṛtvā uktaḥ | na tena madviṣaye vastavyamiti | sa saṃlakṣayati | ayaṃ rājā caturdvīpeśvaraḥ kka mayā gantavyamiti | sa (sumeru) pariṣaṇḍaṃ gatvāvasthitaḥ |



evamavaragodānīyaṃ samanuśāsataḥ ṣaṭ śakraścyutāḥ | pūrvavidehe ṣaṭ | uttarakurau ṣaṭ | nimindharagirau sthitasya ṣaṭ | evaṃ vinatake'śvakarṇe sudarśane khadirake īṣādhāre yugandhare ca |



antaroddānam |



nimiṃdhara iti vinatakaḥ aśvakarṇagiristathā |

sudarśanaḥ khadirakaḥ īṣādhāro yugandharaḥ || 74|| iti |



tataḥ sumerumūrdhanyabhirohatā tena ṛṣiṇā bhaṭabalāgraṃ stambhitam divaukaso yakṣaḥ purojavo dṛṣṭvā gāthāṃ bhāṣate |



niyaccha brāhmaṇa krodhaṃ naitatsarvatra sidhyati |

māndhātā nṛpatirhyevaṃ naite vaiśālakā vakāḥ || 75|| iti |



rājā māndhātā pṛcchati | kenaitadbhaṭabalāgraṃ stambhitam | devarṣiṇā | rājā pṛcchati | kiṃ teṣāmṛṣīṇāṃ priyam | deva jaṭāḥ | śīryantāmeṣāṃ jaṭāḥ | mama ca purojavāḥ santu | ta (ta) steṣāṃ jaṭāḥ śīrṇāḥ | dhanurvāṇapāṇayaścāgrato dhāvitumārabdhāḥ | strīrantenābhihitam | deva ṛṣayaḥ ete tapasvinaḥ | kimebhiḥ | macyuntāmiti | rājñā muktāḥ | taiḥ punarapi vīryamāsthāya paṃcābhijñāḥ sākṣātkṛtāḥ |



tathā nandopanandp nāgarājo māndhātṛbalaṃ dṛṣṭvā asurā hyete iti caturaṅgena balakāyena pratyudgataḥ | sainyadarśanādeva bhagnaḥ | deva karoṭapāṇayo yakṣā māyādharāḥ sadāmattāśca | sarve ca nandopanandādayo bhagnā yena cāturmahārājikā devāstenopasaṃkrāntāḥ | upasaṃkramya cāturmahārājikān devāṇidamavocan | yat khalu mārṣā jānīdhvaṃ mahāsainyaṃ pratyupasthitam | sannahyatāṃ caturaṃgo balakāyaḥ | vayaṃ sarve bhagnā iti | taiḥ parijñātam | te kathayanti | bhavantaḥ ayaṃ māndhātā rājā cakravartī śakraṃ devendraṃ darśanāya gacchati | puṇyamahīśākhyaścāyam | kā śaktirasmākamanena sārdhaṃ saṃgrāmayitum | kintu arghaṃ pādyaṃ ca gṛhītvā pratyudgantavyamiti | tataścāturmahārājikā devā arghaṃ pādyaṃ ca gṛhītvācchatradhvajapatākābhirvividhaiśca vādyaiḥ pratyudgatāḥ | tato rājā māndhātā cāturmahārājikān devān pratisaṃmodya devaiḥ parivṛto devāṃstrayastriṃśān gataḥ | śakreṇa ca devendreṇārdhāsanenopanimantritaḥ | tato'surāścaturaṃgaṃ balakāyaṃ sannahya śakraṃ devendramabhigatāḥ | yakṣaiḥ śakrasya devendrasyārocitam | yat khalu kauśika jānīyā asurāḥ pañca gulmakān bhaṅktā pratyupasthitāḥ | yatte kṛtyaṃ vā karaṇīyaṃ vā tatkuruṣveti | tataḥ śakro devendraḥ saṃprasthitaḥ | rājñā māndhātrābhihitaḥ | tiṣṭha ahameva gacchāmīti | śakraḥ kathayati evaṃ kuruṣveti | tato rājā māndhātā aṣṭādaśabhirbhaṭabalāgrakoṭībhirupari vihāyasamabhyudgamya guṇāsphālanaṃ kṛtavān | asurā aṣṭādaśabhaṭabalāgrakoṭīrdṛṣṭvā ativibhīṣaṇaṃ ca śabdaṃ karṇaupidhāya niṣpalāyitāḥ |



tato rājño māndhāturetadabhavat | asti me jambudvīpe dvīpaḥ sphītaśca kṣemaśca subhikṣaścākīrṇabahujanamanuṣyaśca pūrvavidehaḥ avaragodānīyaḥ uttarakuruśca | yattvahaṃ devānāṃ ca manuṣyāṇāṃ ca rājyaiśvaryādhipatyaṃ kārayeyamiti | sahacittotpādādrājā māndhātā tasya ṛddhe parihīne jambudvīpamāgatya kharamābādhitaṃ praveditavān gāthāṃ ca bhāṣate |



na kārṣāpaṇavarṣeṇa tṛptiḥ kāmeṣu vidyate |

alpāsvādān bahuduḥkhān kāmān vijñāya paṇḍitaḥ |

api divyeṣu kāmeṣu ratiṃ naivādhigacchati ||76||



tṛṣṇākṣaye rato bhavati samyaksaṃbuddhaśrāvakaḥ |

parvato'pi suvarṇasya samo himavatā bhavet |

nālamekasya tadvittamiti vidvānsamācaret ||77||



yaḥ prekṣate duḥkhamito nidānaṃ kāmeṣu jātu sa kathaṃ rameta |

loke hi śalyamupadhiṃ viditvā tasyaiva dhīro vinayāya śikṣate ||78||



tataḥ (sa rājā māndhātā nirargalaṃ) yajñamiṣṭvā gāthāṃ bhāṣate |



alpakaṃ jīvitaṃ jñātvā sukṛcchraṃ sāṃparāyikam |

karaṇīyāni puṇyāni duḥkhaṃ hyakṛtapuṇyataḥ || 79 ||



tasmāddhi puṇyakāmena deyaṃ dānaṃ yathāvidhi |

kṛtapuṇyā hi modante loke'smiṃśca paratra ca ||80|| iti ||



bhagavānāha | kiṃ manyase mahārāja yo'sau rājā māndhātā ahameva sa tena kālena tena samayena | yanmayā itthaṃ sattvahitaṃ kṛtaṃ tena nānuttaraṃ jñānamadhigatam | kiṃ tvetaddānamanuttarāyāḥ samyaksaṃbodherhetumātrakaṃ saṃbhāramātrakam |



punarapi mahārāja yanmayā anuttarāṃ samyaksaṃbodhiṃ prārthayitā sarvahitaṃ kṛtaṃ tacchrūyatām |



bhūtapūrvaṃ mahārāja mahāsudarśano nāma rājābhūt cakravartī saptatiratnaiḥ samanvāgataśca tasṛbhiśca mānuṣikābhiriddhibhiḥ |



vistareṇa mahāsudarśanasūtre dīrghāgame ṣaṭsūtrikanipāte |



atha mahāsudarśano rājā dharmaprāsāde pañca pratyeka buddhaśatāni bhojayitvā pratyekaṃ ca dūṣyayugenācchādayitvā gāthāṃ bhāṣate |



labdhvā hi vipulaṃ bhogaṃ na pramādyodvicakṣaṇaḥ |

dadyātsaṃpannaśīlebhyo yatra ridhyanti dakṣiṇāḥ ||81||



evaṃ dattvehaṃ medhānī śrāddho muktena cetasāḥ |

avyāvādasukhe loke upapadyeta paṇḍitaḥ ||82|| iti ||



syāt khalu te mahārāja anyaḥ sa tena kālena tena samayena mahāsudarśano nāma rājā cakravartī caturdvīpeśvaraḥ saptatiratnaiḥ samanvāgataścatasṛbhiśca mānuṣīkābhiriddhibhiriti na khalvevaṃ draṣṭavyam | api tvahameva sa tena kālena tena samayena mahāsudarśano nāma rājā cakravartī caturdvīpeśvaraḥ saptatiratnaiḥ samanvāgataścatasṛbhiśca mānuṣikābhiriddhibhiḥ | syāt khalu te mahārāja tena mayā dānena vā dānasaṃvibhāgenānuttarā samyaksaṃbodhiridhigatā iti na khalvevaṃ draṣṭavyam | api tu taddānamanuttarāyāṃ samyaksaṃbodherhetumātrakaṃ pratyayamātrakaṃ saṃbhāramātrakam |



punarapi mahārāja yanmayā anuttarāṃ samyaksaṃbodhiṃ prārthayatā dānāni dattāni puṇyāni ca kṛtāni tacchrūyatāṃ |



bhūtapūrvaṃ mahārāja velāmo nāma brāhmaṇamahāśālo'bhūta | sa idamevaṃrūpaṃ brāhmaṇebhyo dānamadāccaturaśītināgasahasrāṇāṃ suvarṇālaṃkārāṇāṃ suvarṇadhvajānāṃ hemajālapraticcannānām



vistareṇa belāmasūtre madhyamāgame brāhmaṇanipāte |

sa evaṃ dānāni dattvā gāthāṃ bhāṣate |

dānaṃ dattvā sukhī hi syāddāna dattvā viśāradaḥ |

dānena pūjyate sādhu deveṣu manujeṣu ca || 83||



tasmātsaṃpattikāmena dānaṃ deyaṃ viśāradaiḥ |

mokṣamākāṃkṣatā nityamaiśvaryaṃ ca surālayam || 84||



syāt khalu te mahārāja anyaḥ sa tena kālena tena samayena belāmo nāma brāhmaṇamahāsālo'bhūt | na khalvevaṃ draṣṭavyam | ahameva sa tena kālena tena samayena belāmo nāma brāhmaṇamahāsālo'bhūvam | mayā tadevaṃvidhaṃ brāhmaṇebhyo dānaṃ dattam | syāt khalu te mahārāja tena mayā dānena vā dānasaṃvibhāgenānuttarā samyaksaṃbodhi (radhi) gateti na khalvevaṃ draṣṭavyam | api tu taddānamanuttarāyāḥ samyaksaṃbodherhetumātrakaṃ pratyayamātrakaṃ saṃbhāramātrakam |



punarapi mahārāja yanmayā anuttarāṃ samyaksaṃbodhiṃ prārthayatā dānāni dattāni puṇyāni ca kṛtāni tacchrūyatām |



bhūtapūrvaṃ mahārāja śakuno nāma rājābhūt cakravartī caturdvīpeścaraḥ saptatiratnaiḥ samanvāgataścatasṛbhiśca mānuṣikābhiriddhvibhiḥ | śakrasya devendrasya suhṛdvayasyakaḥ | tasya rājño na putro na duhitā | sa kare kapolaṃ datvā cintāparo vyavasthitaḥ | īdṛśe mama bhogaiśvarye na putro na dudhitā | mamātyayāduddhāyādaṃ kulaṃ bhaviṣyati | sa śakreṇa devendreṇa dṛṣṭaḥ sa kathayati | mārṣa kasmāttvaṃ kare kapolaṃ datvā cintāparastiṣṭhasi | sa kathayati | kauśika īdṛśo mama mahābhogaiśvarye na putro na duhitā | mamātyayāduddhāyādaṃ kulaṃ bhaviṣyati | sa kathayati | mārṣaṃ ahaṃ te oṣadhiṃ preṣayiṣyāmi | devyaḥ pāsyanti | tataste putrā bhaviṣyanti duhitaraśca | śakreṇa gandhamādanāt parvatādoṣadhirādāya tasya rājñaḥ preṣitā | rājñā antaḥ purasyārpitā | imāmoṣadhīṃ pāsyatha | tasya rājñaḥ agramahiṣī śayitikā | tābhistāmanutthāpyauṣadhiḥ pītā | sarvāstā āpannasattvā saṃvṛttāḥ | tataḥ paścātsā agramahiṣī vyutthitā | tayā tādṛṣṭā āpannasattvāḥ | sā kathayati | kiṃ puṣmābhiḥ kṛtaṃ yenāpannasattvāḥ saṃvṛttāḥ | tāḥ kathayanti | devenāsmabhyamoṣadhyaḥ pānāya dattāḥ | kimarthaṃ (yu) ṣmābhirahaṃ notthāpitā | apitu katareṇa bhājanena oṣadhyaḥ pītāḥ | kuśamoṭakaṃ badhvā | kutra te kuśāḥ | ime tiṣṭhanti | tayā kuśāḥ prakṣālya pītāḥ | sāpyāpannasattvā saṃvṛttā | tā aṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtāḥ sarvāsāṃ putrā jātāḥ | tasyā apyagramahiṣyāḥ putro jāto'ṣṭādaśabhiravalakṣaṇaiḥ samanvāgataḥ | siṃhavaktrākṛtimukho mahānagnabalaḥ | tasya vistareṇa jātasya jātimahaṃ kṛtvā kuśa iti nāmadheyaṃ vyavasthāpitam | sa rājā (taṃ dṛṣṭvā vikopaṃ janayate) tānanyāṃśca putrān dṛṣṭvā prasādaṃ pravedayate | prātisīmakoṭṭarājānaḥ kathayanti | bhavanto vayamanena mahāśakunirājñā sarve (abhi) bhūtā gacchāmaḥ | taṃ rājyāt cyavayāmaḥ | te āgatya caturaṃgabalakāyena tasya nagaraṃ veṣṭayitvāvasthitāḥ | rājā mahāśakunirna śaknoti taiḥ sārdhaṃ saṃgrāmayitum | sa dvāraṇi baddhvā prākārāṇi māpayitvāvasthitaḥ | kuśo mātuḥ sakāśaṃ gatvā kathayati | amba kasyārthe dvārāṇi baddhāni | eṣa tava pitā koṭṭarājabhiḥ sārdhaṃ na śaknoti saṃgrāmayitum | sa eṣa dvārāṇi baddhvāvasthitaḥ | amba ahamebhiḥ sārdhaṃ saṃgrāmaṃ saṃgrāmayāmi | mama rājā rathamanuprayaccha(tu) | putra tvamasyāniṣṭo dveṣyaśca | sa eṣa tava kiṃ rathaṃ dāsyati | amba gaccha | gatvā kathaya | kuśaḥ kumāra ebhiḥ sārdhaṃ saṃgrāmayiṣyati | rathamanuprayaccha | tayā gatvā rājābhihitaḥ | deva kumāraḥ kathayati | ahamebhiḥ sārdhaṃ saṃgrāmayāmi | rathamanuprayaccha | tena tasya ratho'nupradataḥ | sadvau tūṇau baddhvā rathamadhiruhya nirgantumārabdhaḥ | śakro devendraḥ saṃlakṣayati | ime koṭṭarājāno balavantaḥ | ko'yaṃ kuśaḥ kumāro bhadrakalpīyo bodhisattvaḥ khedamāpatsyate | sāhāyyamasya kalpayitavyam | tena tasya śaṃkhacakagadānupradattā | bodhisattva senā vidrāvayati | kecittena śabdena badhirībhūtāḥ | niṣpalāyanti kecitkarṇau vidhāya | yadi cakraṃ gadāṃ kṣipanti tadrasātalaṃ praviśati | te (na) raṇamadhyaṃ gatvā śaṃkhamāpūritam | sarveṣāṃ karṇāni sphuṭitāni | te puruṣarākṣaso'yamiti kṛtvā niṣpalāyitāḥ | sa sarvasāmantavijayaṃ kṛtvā pituḥ sakāśamāgataḥ | deva mayā deśa prasādhitaḥ | sarvarājāno nirjitāḥ | iti śrutvā rājā mahāśakunistuṣṭaḥ | sa saṃlakṣayati | kuśaḥ kumāro balavān vīryasaṃpannaḥ | kathamahamasyāntike aprasādaṃ pravedayāmi | sa tasyāntike prasādaṃ pravedayitumārabdhaḥ | tena te putrā niveśitāḥ | kuśasyāpi dārikāṃ yācitumārabdhaḥ | sarve te kathayanti | dāsyāmo dārikāṃ kuśavarjam | anyatamena rājñānyatamasya rājño duhitā yācitā | na tāvadudvāhaḥ kriyate | yāvanmahāśakunirājñānyasya putrasyārthe vyājāntareṇa sā dārikā kuśasyānupradattā | nakṣatradivasamuhūrtadivasaṃ dṛṣṭvā ca kuśaḥ kumāro niveśitaḥ | rājā kathayati | bhavanto na ke (na) citkuśasyādarśaṃ samarpayitavyo nāpyabhiṣekapātreṇa snāpayitavyaḥ | na ca divāntaḥpure praveśo dātavyaḥ | kuśaḥ kumāro mātṛbhiḥ sārdhaṃ krīḍati | tayā patnyā dṛṣṭaḥ | sā kathayati | ka eṣa piśācaḥ kumārāṇāṃ madhye krīḍati |eṣa tava svāmī bhaviṣyati | bhūyo'pi tayā kumāraiḥ sārdhaṃ jalakrīḍanayā krīḍan dṛṣṭaḥ | yāvat tavaiva svāmī | kīdṛśo mama svāmī bhaviṣyati | sā saṃlakṣayati pratyakṣīkariṣyāmi | tayā pradīpaṃ prajvālya kūḍṇīrakeṇa pracchādya sthāpitaḥ | sa cāntaḥpuraṃ praviṣṭaḥ | tayā ca pradīpaḥ pradarśitaḥ | yāvatpaśyati | aṣṭādaśabhiravalakṣaṇaiḥ samanvāgato siṃhavaktrākṛtimukhaśca | sā kathayati piśācaḥ piśāca iti kṛtvā niṣpalāyitā | rājño mahāśakunino'nyatamaṃ kārvaṭikaṃ vyutthitam | tena kuśaḥ kumāraḥ preṣitaḥ | gaccha kā (rva) ṭikaṃ sannāmaya | sa atra gataḥ | kuśapatnyā mātāpitroḥ saṃdiṣṭam | kiṃ yuṣmākaṃ pṛthivyāṃ puruṣā na santi yāhaṃ yuṣmābhiḥ piśācasyānupradattā | yadi mama nayatheti evaṃ kuśalam | nocedahamātmānaṃ praghātayiṣye | sā tairnītā | kuśo'pi kumārastaṃ kārvaṭikaṃ nirjityāgataḥ | sa mātaraṃ pṛcchati | amba kutra sā mama patnī | sā kathayati | mātāpitṛbhyāṃ nītā | kasyārtham | tvaṃ piśāca iti kṛtvā | amba gacchāmi tāmānayāmi | putraivaṃ kuruṣva | sa śaṃkhacakragadāmādāya saṃprasthitaḥ | yāvadanyatamāsminkarvaṭake siṃhabhayena mahājanakāyā dvārāṇi baddhvā diśo'ṇuvyavalokayantastiṣṭhanti | kuśaḥ kumāraḥ kathayati | kimevaṃ tiṣṭhatha | saṃhabhayāt | kiṃ na praghātaya (tha) | na śaknumaḥ | yadyahaṃ praghātayāmi kiṃ mamānuprayacchatha | caturaṃgasya balakāyasyārdham | kuśena kumāreṇa siṃhasamīpaṃ gatvā śaṃkhaḥ āpūritaḥ | tasya karṇau sphuṭitau | kālaṃ gataḥ | sa taṃ gṛhītvā karvaṭakaṃ gataḥ | bhavantaḥ ayaṃ sa siṃhaḥ | gṛhṇantu caturaṃgasya balakāyasyārdham | sa kathayati | yuṣmākameva haste tiṣṭhatu | pratinivṛttato dāsyatha | tasya yasminkarvaṭake sā patnī taṃ ca karvaṭakaṃ gataḥ | mālākārasakāśamupasaṃkrāntaḥ | kastvamīdṛdhaḥ | sa kathayatī | mālikaputraḥ | kiṃ tava nāma | vṛjika iti | kuśalā bhavantibodhisattvāsteṣu teṣu śilpasthānakarmasthāneṣu | sa śobhanāṃ mālāṃ grathnāti | sa mālikastasyā dārikāyāstāṃ mālā (ma) nuprayacchati sā kathayati | na tvaṃ kadācidīdṛśīṃ mālāṃ grathitapūrvaḥ | kimatra kāraṇam | mamāntevāsinā grathitam | paśyāmi tavāntevāsinam | tena sa tatra nītastayā dṛṣṭaḥ | sā saṃlakṣayati | ko'thaṃ piśāva āgataḥ | tayā śabdaḥ kṛtaḥ | piśāca piśāca iti niṣkāsitaḥ | sūpakārasakāśaṃ gataḥ | sa kathayati | kastvamiti | ahaṃ sūpakāraputraḥ | kiṃ nāmā tvam | sthālīsugandho nāma | (sa) śobhanaṃ sādhanapacanaṃ karoti | sa sūpakārastasyā dārikāyāstaṃ sādharapacanaṃ samarpayati | sā dārikā kathayati | bhoḥ puruṣa śobhanasādhanapacanasya ko yogaḥ | mamāntevāsinā sādhitam | paśyāmi tavāntevāsinam | yāvattatrāpi sa niṣkāsitaḥ | vaidyasakāśaṃ gataḥ | sa kathayati | kastvam | vaidyaputraḥ | kiṃnāmā tvam | ātreyo nāma | tasyā dārikāyāḥ śirortiḥ prādurbhūtā | tāṃ vaidyā na śaknuvanti svasthīkarttum | sa vaidyaścintāparo vyavasthitaḥ | sa kathayati | upādhyāya kiṃ cintāparo bhavati | rājaduhitryāḥ śirortiḥ | na śaknumaḥ svasthīkarttum | gacchāmyahaṃ svasthīkaromi | sa gatastayā dṛṣṭaḥ | sā saṃlakṣayati | ko'yaṃ piśāca āgataḥ | bhūyaḥ saṃlakṣayati | yadi kiṃcidvakṣyāmi na me svasthīkariṣyati | yadāhaṃ svasthībhaveyaṃ tadā niṣkāsayiṣye | sā tena svasthīkṛtā | tadā śabdaḥ kṛtaḥ piśācaḥ piśāca iti | sa tayā niṣkāsitaḥ | amātyasakāśaṃ gataḥ | kastvam | ahaṃ sahasrayodhī | taistasya saṃgrahaḥ kṛtaḥ | sā rājaduhitā yena labdhapūrvā tena śrutam | yā sā mama rājaduhitā labdhapūrvā sā kuśaṃ kumāraṃ parityajya svagṛhaṃ gatā | tena tasya rājñaḥ saṃdiṣṭam yadi tāvanme dārikāmanuprayacchasīti evaṃ kuśalam | nocedrājyāt cyāvayiṣye | sa kathayati | eṣā mamā duhitā rājño mahāśakuneḥ putrasya kuśasya kumārasya pradattikā | kimidānīmanyasmai dāsye | sa caturaṅgena balakāyenāgatya tasya rājadhānīṃ veṣṭayitvāvasthitaḥ | sa rājā tena sārdhaṃ na śaknoti saṃgrāmaṃ saṃgrāmayitum | sa dvārāṇi baddhvāvasthitaḥ | kuśaḥ kumāro'mātyānāmaṃtrayate | kasmādbhavanto dvārāṇi baddhāni | taistasya vistareṇārocitam | kuśaḥ kumāraḥ kathayati | yadi mama rājā duhitaramanuprayaccati ahaṃ tena sārdhaṃ saṃgrāmaṃ saṃgrāmayiṣye | taiḥ rājñaḥ ārocitam | sa kathayati | eṣā mayā duhitā mahāśakuneḥ | putrasya dattikā | kathamahamasya dāsye | api ca dārikārthe'yaṃ saṃrambhaḥ | amātyāḥ kathayanti | deva e(ṣa) tāva (da) nena sārdhaṃ saṃgrāmaṃ saṃgrāmayatu | na jñāyate kasya jayo bhaviṣyati | tatra vayaṃ kālajñā bhaviṣyāmaḥ kuśaḥ kumāraḥ paṃcaśatike dvau tūṇau baddhvā śaṃkhacakragadāṃ ca gṛhītvā nirgataḥ | tena śaṃkhamāpūritam | teṣāṃ karṇāni sphuṭitāni | niṣpalāyitā | sā rājaduhitā saṃlakṣayati | ayaṃ kuśaḥ kumāro mahāvīryaparākramaḥ | kathamahamasyāntike aprasādaṃ pravedayiṣye | sā tasya prasādaṃ praveditavatī | rājānamidamavocat | yathā pratijñātaṃ tatkuru | putri tvaṃ mayā kuśasyānurpadattikā | tāta sa evāyaṃ kuśaḥ kumāraḥ | putri yadyevaṃ gaccha | tena tasya caturaṃgo balakāyo'nupradatto mahatā satkāreṇa sānupreṣitā |



sa taṃ karvaṭakaṃ gataḥ | sa teṣāṃ kathayati | bhavantaḥ anuprayacchata asmākaṃ caturaṃgasya balakāyasyārdham | te kathayanti | kumāra (caturaṅgo balakāyaḥ) udakasyaighasadṛśaṃ gataḥ | yena caturaṃgo balakāya ūḍhastatra nātidūre eḍhakāścaranti | kuśaḥ kumāro gāthāṃ bhāṣate |



hastino yatra uhyante kuṃjarāḥ ṣaṣṭihāyanāḥ |

upamānena vijñeyā ūḍhāstatra gaveḍakāḥ || 85||



yadi tāvadanuprayacchatha ityevaṃ kuśalam | no cedanuprayacchatha mahāmaryādābandhaṃ kariṣyāmi | taistasyānupradattam |



sa nadyāstīre vāsamupagataḥ | sa śrāntakāyo nadīmavatīrṇaḥ snānāya | tatra svamukhabimbo dṛṣṭaḥ | sa saṃlakṣayati | aṣṭādaśabhiravalakṣaṇaiḥ samanvāgataḥ siṃhavaktrākṛtimukhaśca | ata eva iyaṃ rājaduhitā mamāntike aprasādaṃ pravedayati | kimīdṛśena mama jīvitena prayojanam | gacchāmyātmānaṃ praghātayāmi | so'nyatamaṃ gahanaṃ praviśyātmānamudbandhitumārabdhaḥ | śakto devendraḥ saṃlakṣayati | ayaṃ bhadrakalpīyo bodhisattvo rūpaśobhāvirahādātmānaṃ praghātayati | pūrayitavyo'sya manorathaḥ | śakraḥ kathayati | kumāra mā khedamāpatsyase mā ātmānaṃ praghātaya | imaṃ cūḍāmaṇiṃ śirasi dhāraya pūrṇamanoratho bhaviṣyasi | ityuktvā prakrāntaḥ | kuśaḥ kumāro'ntaḥpuraṃ praveśitumārabdhaḥ | dauvārikeṇa puruṣeṇa nivāryate | kuśakumārasyāyamantaḥpuraṃ mā praviśa | sa kathayati | sa evāhaṃ kuśaḥ | te na śraddadhati | tena cūḍāmaṇirapanītaḥ | yathā paurāṇaḥ saṃvṛttaḥ | te śraddhitāḥ | kuśaḥ kumāraḥ saṃlakṣayati | ihaiva tiṣṭhāmi | tena pituḥ saṃdiṣṭam | tāta anujānīṣva mām | ihaiva tiṣṭhāmi | śakreṇa devendreṇāsya catvāro dhātugotrāḥ pradarśitāḥ | tena sā purī catūratnamayīṃ kṛtvā pratiṣṭhāpitā | kuśena kumāreṇa vāsitamiti kuśāvatī kuśāvatīti saṃjñā saṃvṛttā | sa rājā saṃvṛttaḥ | kuśo nāma balacakravartī teṣu ṣaṣṭiṣu nagarasahasreṣu yaġyavāṭāni māpayitvā bahūni varṣāṇi bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi brāhmaṇebhyo dānamadāt | sa ātmano yajñasaṃpadaṃ dṛṣṭvā gāthāṃ bhāṣate |



samṛddhimātmano dṛṣṭvā deveṣu manujeṣu ca |

ko dānaṃ na prayaccheta saṃprattiryena labhyate || 86||



pratyūhya yo'yaṃ śatānipuṃsāṃ mātsaryamākramya sapatnabhūtam |

dadāti dānaṃ paralokabhīruḥ śūreṣvasau śūrataro mato me ||87||



na taṃ hi śūraṃ munayo badanti yaḥ śastrapāṇirvicaratyanīke |

dānaṃ prayacchanti viśāradā ye śūrāṃstu tānsarvavido vadanti ||88||



syāt khalu te mahārājānyaḥ sa tena kālena tena samayena kuśo nāma rājā babhūva balacakravartī yena tatṣaṣṭiṣu nagarasahasreṣu dānāni dattāni puṇyāni kṛtāni | na khalvevaṃ draṣṭavyam | api tvahameva tena kālena tena samayena kuśo nāma rājābhūvaṃ balacakravartī | mayaiva tatṣaṣṭiṣū nagarasahasreṣu yajñavāṭāni māpayitvā dānāni dattāni puṇyāṇi kṛtāni | syāt khalu te mahārāja tena mayā dānena vā dānasaṃvibhāgena vānuttarā samyaksaṃbodhirabhisaṃbuddheti | na khalvevaṃ draṣṭavyam | api tvabhūnme taddānamanuttarāyāṃ samyaksaṃbodhau hetumātrakaṃ pratyayamātrakaṃ vā saṃbhāramātrakaṃ vā |



bhikṣavo buddhaṃ bhagavantaṃ pṛcchanti | kiṃ bhadanta kuśena rājñā karma kṛtaṃ yasya karmaṇo vipākenāṣṭādaśabhiravalakṣaṇaiḥ samanvāgataḥ āḍhye mahādhane mahābhoge kule jātaḥ | bhagavānāha | kuśenaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayānyoghavatpratyupasthitāni avaśyaṃbhāvīni | kuśenaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni ko'nyaḥ pratyanubhaviṣyati | na bhikṣavaḥ karmāṇi kṛtānyupacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau | api tūpātteṣveva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhānyaśubhāni ca |



na praṇaśyanti karmāṇi api kalpaśatairapi |

sāmagrīṃ prāpya kālaṃ caphalanti khalu dehinām ||89||



bhūtapūrvaṃ bhikṣavo'nyatamasmin karvaṭake gṛhapatiḥ prativasati | sa prabhūtaṃ khādanīyabhojanīyaṃ gṛhītvodyānaṃ gataḥ | asati buddhānāṃ bhagavatāmutpāde pratyekabuddhā loke utpadyante hīnadīnānukaṃpakāḥ prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya |



athānyatamaḥ pratyekabuddho janapadacārikāṃ caraṃstadudyānamanuprāptaḥ | tena gṛhapatinā dṛṣṭaḥ | tena pauruṣeyāṇāmājñā dattā | bhavanto niṣkāsayatainaṃ pravrajitam | te notsahante niṣkāsayitum | tena gṛhapatinā svayamevotthāya gṛhītvā niṣkāsitaḥ uktaśca | siṃhamukhāṣṭādaśabhiravalakṣaṇaiḥ samanvāgataḥ kutra tvaṃ praviśasi | pratyekabuddhaḥ saṃlakṣayati | mā haivāyaṃ tapyeta atyantakṣataścopahataśceti viditvopari vihāyasamiti vistaraḥ |



yāvattena satkṛto yāvatpādayornipatya praṇidhānaṃ kartumārabdha yanmayā evaṃvidhe sadbhūtadakṣiṇīye kharaṃ vākkarma niścāritaṃ nāhamasya karmaṇo bhāgī syām | yattu kārāḥ kṛtā anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeya | kiṃ manyadhve bhikṣavo yo'sau gṛhapatireṣa evāsau kuśaḥ | yadanena pratyekabuddhasyantike kharaṃ vākkarma niścāritaṃ tasya karmaṇo vipākenāṣṭādaśabhiravalakṣaṇaiḥ samanvāgataḥ siṃhavaktākṛtimukhaśca saṃvṛttaḥ | yattu kārāḥ kṛtāstasya karmaṇo vipākena rājā saṃvṛtto balacakravartī | iti hi bhikṣavaḥ ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ | vyatimiśrāṇāṃ vyatimiśraḥ | ekāntaśulkānāmekāntasuklaḥ | tasmāttarhi bhikṣava evaṃ śikṣitavyam | ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīyaḥ |



punarapi mahārāja yanmayānuttarāṃ samyak saṃbodhiṃ prārthayatā dānāni dattāni puṇyāni ca kṛtāni tacchrūyatām | bhūtapūrvaṃ mahārāja kaliṃgeṣu triśaṃkurnāma mataṃgarājo'bhūt | anekamataṃgaśataparivāro'nekamataṃgasahasraparivāro'nekamataṃgaśatasahasraparivāro maitryātmakaḥ kāruṇikaḥ sarvasattvahitānukaṃpī | tasya viṣaye yadā durbhikṣaṃ bhavati tadā satyopayācanena devo varṣati | na kadāciddurbhikṣaṃ bhavati | sa ṛṣimadhye pravrajitaḥ | tena pañcābhijñāḥ sākṣātkṛtāḥ | tena khalu samayena vārāṇasyāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphīṭaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca | yāvadapareṇa samayena naimittikairdvādaśavārṣiko anāvṛṣṭirvyākṛtā | tato rājñā brahmadattena vārāṇasyāṃ nagaryāṃ ghaṇṭāvaghoṣaṇaṃ kāritam | śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurāḥ | naimittikairdvādaśavārṣikī anāvṛṣṭirvyākṛtā | yasya yuṣmākamiyantaṃ kālamannamasti sa tiṣṭhatu | yasya nāsti sa gacchatviti | tataḥ sa janakāyo durbhikṣakālamṛtyubhayabhītaḥ saṃjalpaṃ kurtumārabdhaḥ | bhavanto rājñā evaṃ vijite'yaṃ ghaṇṭāvaghoṣaṇaṃ kāritam | kathaṃ pratipattavyaṃ kutra gacchāma iti | taiḥ śrutaṃ mataṃgaviṣaye mataṃgajātīyaḥ ṛṣiḥ | asya satyopayācanena devo varṣatīti | tato yeṣāṃ dvādaśavārṣikaṃ bhaktaṃ nāsti te mataṃgaviṣayaṃ gatāḥ | mataṃgajātīyasya ṛṣeḥ putro mataṃgarājaḥ | tena tasya janakāyasya dvādaśavarṣāṇyannapānena yogodvahanaṃ kṛtam | samanubaddhaṃ eva durbhikṣaḥ prādurbhūtaḥ | rājā brahmadattena amātyāḥ pṛṣṭāḥ | kutrāsau janakāyo gata iti | amātyāḥ kathayatni | deva kaliṃgaviṣaye triśaṃkurnāma mataṅgarājo maitryātmakaḥ kāruṇiko mahātmā sarvasattvahitavatsalaḥ | tasya satyopayācanena devo varṣati | tatra mahājanakāyo gataḥ | rājā kathayati | bhavanto mahādurbhikṣo'yaṃ durbhikṣāntarakalpasadṛśaḥ | kathamatra praripattavyamiti | te kathayanti | deva śrūyate yo'sau mataṅgaviṣaye rājā ṛṣṭiṣu pravrajituḥ so'dhyeṣitavya iti | tato rājā brahmadatto mataṅgaviṣayaṃ gatvā tamṛṣimadhyeṣitumārabdhaḥ | maharṣe mama vijite mahādurbhikṣaṃ durbhikṣāntarakalpasadṛśam | tadarhasi satyopayācanaṃ kartumiti | sa satyopayācanaṃ kartumārabdhaḥ |



śvapākānāṃ kule jāto mataṅgo duṣṭahiṃsakaḥ |

triśaṃkuriti vikhyāto deveṣu manujeṣu ca ||90||



yena me satyavākyena maitraṃ ci (ttaṃ) subhāvitam |

akhilaṃ sarvasattveṣu nāgemāstarpaya prajāḥ ||91||



janmaprabhṛti yasmānme maitraṃ cittaṃ subhāvitam |

anena satyavākyena nāgemāstarpayaprajāḥ ||92||



tataḥ satyopayācanena vārāṇasyāṃ devo vṛṣṭaḥ | durbhikṣaṃ nivṛttaṃ subhikṣaṃ prādurbhūtam | tato vārāṇasīnivāsī janakāyo mataṅgaviṣayādvārāṇasīmāgataḥ | syāt khalu te mahārājānyaḥ sa tena kālena tena samayena triśaṃkurnāma mataṅgarājo'bhūt maitryātmakaḥ kāruṇikaḥ sarvasattvahitānukampī yasya satyopayācanena devo vṛṣṭaḥ durbhikṣaṃ nivṛttaṃ subhikṣaṃ prādurbhūtamiti | na khalvevaṃ draṣṭavyam | api tvahameva sa tena kālena tena samayena triśaṃkurnāma mataṅgarājo babhūva maitryātmakaḥ kāruṇikaḥ sarvasattvahitānukaṃpī yasya satyopayācanena devo vṛṣṭaḥ | syāt khalu te mahārāja mayā dānena vā dānasaṃvibhāgena vā anuttarā samyaksaṃbodhiradhigatā | na khalvevaṃ draṣṭavyam | api tvabhūttaddānamanuttarāyāṃ samyaksaṃbodhau hetumātrakaṃ vā saṃbhāramātrakaṃ vā |



punarapi mahārājayanmayā anuttarāṃ samyaksaṃbodhiṃ prārthayitā dānāni dattāni puṇyāni kṛtāni tacchrūyatām | bhūtapūrvaṃ mahārāja mithilāyāṃ mahādevo nāma rājābhūccakravartī |



vistareṇa mahādevasūtre madhyamāgame rājasaṃyuktakanipāte |

sa ātmano yajñasampadaṃ dṛṣṭvā gāthāṃ bhāṣate ca |



aiśvaryaṃ prārthamānena deveṣu manujeṣu vā |

dāna deyaṃ yathāśaktyā dāridryabhayabhīruṇā ||93||



loke saṃpūjyate dātā dātā deveṣu pūjyate |

śaraṇyaḥ sarvabhūtānāṃ pakṣiṇāṃ vā phaladrumaḥ ||94|| iti |



syāt khalu te mahārājānyaḥ sa tena kālena tena samayena mahādevo nāma rājā cakravartī yena taṃ niyataṃ kalyāṇaṃ dharmaṃ pravartitam | yanniyataṃ kalyāṇaṃ vartma pravṛttamāgamya caturaśītirmahādevasahasrāṇi rājarṣayo brahmacaryamacārṣuriti | na khalvevaṃ draṣṭavyam | ahameva tena kālena tena samayena mahādevo nāma rājābhūvaṃ cakravartī | mayaiva tanniyataṃ kalyāṇaṃ dharmaṃ pravartitam | yanniyataṃ kalyāṇaṃ vartma pravṛttamāgamya caturaśītirmahādevasahasrāṇi rājarṣayo brahmacaryamacārṣuḥ | syāta khalu te mahārāja tena mayā dānena vā dānasaṃvibhāgena vā anuttarā samyaksaṃbodhiradhigateti | na khalvevaṃ draṣṭavyam | apitu taddānamanuttarāyāḥ samyaksaṃbodherhetumātrakaṃ pratyayamātrakaṃ sambhāramātrakam |



punaraparaṃ mahārāja yanmayānuttarāṃ samyaksaṃbodhimabhiprārthayitā dānāni dattāni puṇyāni kṛtāni tacchrūyatāṃ | bhūtapūrvaṃ mahārāja asyāmeva mithilāyāṃ teṣāmapaścimako nimirnāma rājābhūccakravartī |



vistareṇa nimisūtre (madhyamāgame) rājāsaṃyuktakanipāte |

so'pyātmano yajñasampadaṃ dṛṣṭvā bhāṣate (ca) |

śubhakarmakṛto dṛṣṭvā tathāpyaśubhakarmaṇaḥ |

ye prabhādyanti manujāḥ śocyāste puruṣādhamāḥ ||95|| iti |



atha śakro devānāmindro nimiṃ rājānamidamavocat | vasa nime ramasva ihaiva pañcabhiḥ kāmaguṇaiḥ samanvitaḥ samanvaṅgībhūtaḥ krīḍa rama paricārayeti | sa gāthāṃ bhāṣate |



yathā yācitakaṃ bhāṇḍaṃ tāvatkālaṃ ratho yathā |

tathopamamidaṃ sthānaṃ pareṣāṃ vaśavarti yat ||96||



yato'haṃ mithilāṃ gatvā kariṣye kuśalaṃ bahu |

āgāmiṣye tataḥ svargaṃ kṛtapuṇyaḥ kṛtodayaḥ ||97|| iti |



sa mithilāmāgatya dānāni dattvā puṇyāni kṛttvā gāthāṃ bhāṣate |



santo dānaṃ praśaṃsanti yadāpatsu pradīyate |

kṣatriye brāhmaṇe vaiśye śūdre caṇḍālapukkase ||98||



dānaṃ dattvā ca durbhikṣe tarpayitvā ca sajjanān |

apāyān varjayitveha svargaloke mahīyate ||99||



ānuśaṃsamimaṃ jñātvā dānaṃ deyaṃ manīṣibhiḥ |

dānātsaṃpadyate mokṣaścaiśvaryaṃ ca surālayaḥ ||100 || iti |



syāt khalu te mahārājānyaḥ sa tena kālena tena samayena nimirnāma rājābhūccakravartī yo devāṃstrayastriṃśān gataḥ śakreṇa devendreṇārdhāsanenopanimantrito divyaiśca pañcabhiḥ kāmaguṇaiḥ samanvitaḥ samanvaṅgībhūtaḥ krīḍitavān | (na khalvevaṃ draṣṭavyam |) ahameva sa tena kālena tena samayena | mayaiva tāni mithilāmāgatya caturṣu nagaradvāreṣu yajñavāṭāni māpayitvā dānāni dattāni puṇyāni kṛtāni | syāt khalu te mahārāja tena dānena vā dānasaṃvibhāgena vānuttarā samyaksaṃbodhiradhigateti | na khalvevaṃ draṣṭavyam | apitu taddānamanuttarāyāḥ samyaksaṃbodherhetukamātrakaṃ pratyayamātrakaṃ sambhāramātrakam |



tato'rvāg ānando nāma rājābhūt prābhāvyaḥ | vistareṇa yāvattasyaiko dvau yāvatpañca putrā jātāḥ | yo sau tasya paścimakaḥ putrastasyādarśaprakhyaṃ mukham | tasyādarśamukha iti saṃjñā saṃvṛttā | sa unnīto vardhito mahān saṃvṛtta | ādarśamukhaḥ kumāraḥ surataḥ sudāntaḥ tadanye te caṇḍā rabhasā karkaśāḥ | sarve te piturarthakaraṇe niṣaṇṇā na kiñcitprajñayā pratividhyanti | ādarśamukhaḥ kumāro gambhīra gambhīrān praśnān svaprajñayā nitīrayati | ānando rājā glānaḥ saṃvṛttaḥ | sa saṃlakṣayati | kaṃ rājatve pratiṣṭhāpayāmi | sa cedahaṃ pūrvakāṇāṃ caturṇāṃ bhrātṛṇāmanyatamānyatamaṃ rājatve pratiṣṭhāpayiṣyāmi ete caṇḍā rabhasāḥ karkaśā janapadānanayena vyasanamāpādayiṣyanti | sacedādarśamukhaṃ kumāraṃ rājye pratiṣṭhāpayiṣyāmi jñātīnāṃ garhyo bhaviṣyāmi | kathamidānīmayaṃ rājā jyeṣṭhaputrānapāsya kanīyāṃsaṃ rājye pratiṣṭhāpayatīti | api tūpāyasaṃvidhānaṃ karttavyam | so'mātyānāmantrayate | hanta grāmaṇyo mamātyayādyuṣmābhirekaikaḥ kumāraḥ parīkṣitavyaḥ | yasya maṇipādukāyugaṃ prāvṛtaṃ tulyaṃ bhavati | siṃhāsanaṃ niṣaṇṇasya niṣkampaṃ tiṣṭhate | mukuṭaṃ ca mūrdhni upanibaddhaṃ niścalaṃ bhavati | antaḥpuraścābhyutthānaṃ kurute | ṣaṭ prajñāprativedanīyāni jñātavyāni antarnidhirbahi (rnidhi) rantarbahinidhiḥ vṛkṣāgre nidhiḥ (parvatāgre nidhi) rudakānte nidhiḥ | yasya sarvāṇyetāni samābhavanti sa yuṣmābhirmamātyayādrājye pratiṣṭhāpayitavya ityuktvā 'sarvakṣayāntā nicayāḥ patanāntāḥ samucchrayā' iti yāvat kālagataḥ | tairamātyairjyeṣṭhasya kumārasya maṇipādukāyugaṃ samarpitam | samatvaṃ na kārayati | niṣaṇṇasya siṃhāsanaṃ prakampitam | mukuṭamābaddhaṃ calati | antaḥpureṇāpyasyābhyutthānaṃ na kṛtam | ṣaṭ prajñāpratisaṃvedanīyānyārocitāni | na jānāti na vijānāti | evaṃ trayāṇāṃ bhrātṛṇām | ādarśamukhasya kumārasya maṇipādukāyugaṃ samarpitam samaṃ sthitam | niṣaṇṇasya ca siṃhāsanaṃ niṣkampaṃ vyavasthitam | mukuṭamābaddhaṃ mūrdhni pūrayitvā sthitam | antaḥpureṇa cāsyābhyutthānaṃ kṛtam | amātyāḥ kathayanti | asyāpi ṣaṭ prajñāprativedanīyāni jñātavyāni antarnidhirbahirnidhirantarbahirnidhirvṛkṣāgre nidhiḥ parvatāgre nidhirudakānte nidhiḥ | ādarśamukhaḥ saṃlakṣayati | antarnidhiriti kim | antarnidhirdehalyā abhyantaranidhiḥ | bahirnidhiriti kim | bahirnidhirdehalyā bahirnidhiḥ | antarbahirnidhiriti kim | antarbahirnidhirdehalyā madhye nidhiḥ vṛkṣāgre nidhiriti kim | vṛkṣasyāgre nidhiḥ | tasya rājñaḥ saṃsthānavṛkṣastasya madhyāhe yatra chāyā sphuritvā tiṣṭhati tatra nidhiḥ | parvatāgre nidhiḥ | tasya rājñaḥ krīḍāpuskariṇī tatra snānaśilā tasyādhastānnidhiḥ | udakasyānte nidhiriti | yatra gṛhasyodakaṃ nirgacchati grāmānte nidhiḥ | taramātyaiḥ sarvāṇi pratyavekṣyāhṛtāni | sa tai rājye'bhiṣiktaḥ | rājā saṃvṛttaḥ | ādarśamukho nāma rājā prābhāvyaḥ |



anyatamasmin karvaṭake daṇḍī nāma brāhmaṇaḥ prativasati | tena gṛhapatisakāśādvalīvardān yācitvā divā vāhayitvā tān balīvardānādāya tasya gṛhapaterniveśanaṃ gataḥ | yāvatsa gṛhapatirbhuṅke | daṇḍinā te valīvardāḥ praveśitāḥ | anyena dvāreṇa prakrāntāḥ | sa gṛhapatirbhuktvā vyutthitaḥ | yāvadvalīvardānna paśyati | tena daṇḍī gṛhītaḥ | kutra valovardāḥ | sa kathayati | gṛhaṃ praveśitāḥ tvayā mama valīvardā hāritāḥ | anuprayaccha me valīvardān | sa kathayati nāhaṃ hārayiṣye | sa kathayati ayamādarśamukho rājā prājñastasya sakāśaṃ gacchāvaḥ | sa etamarthaṃ nitīrayitvā asmākaṃ yuktamayuktaṃ vakṣyati | tau saṃprasthitau |



anyatamasya puruṣasya niṣpalāyate vaḍavā | tena daṇḍī ucyate dhāraya me etāṃ vaḍavām | kathaṃ dhārayāmi | yathā śaknoti | tena pāṣāṇaṃ gṛhītvā śirasi prahāro dattaḥ | sā kālagatā | sa puruṣaḥ kathayati | tvayā me vaḍavā praghātitā | prayaccha māṃ vāḍavām | kasyārthaṃ vaḍavāṃ dadāmi | sa kathayati | āgacchādarśamukhasya rājñaḥ sakāśaṃ gacchāvaḥ | so'smākaṃ vyavahāraṃ gopayiṣyati | te tatra saṃprasthitāḥ |



sa daṇḍī niṣpalāyitumārabdhaḥ | tena prākārasyopariṣṭādātmā muktaḥ | tasyādhastātkuvindo vastraṃ sūyamānastasyopari patitaḥ | kuvindaḥ praghātitaḥ | daṇḍī kuvindapatnyā gṛhītaḥ | tvayā mama svāmī praghātitaḥ | anuprayaccha me svāminam | kuto'haṃ tava svāminaṃ dadāmi | āgacchādarśamukhasya rājñaḥ sakāśaṃ gacchāmaḥ | so'smākaṃ saṃśayaṃ chetsyate | te saṃprasthitāḥ |



antarmārge nadī gambhīrā | tatra takṣāṇo mukhena vāsīmādāya pārātpāramāgacchati | sa daṇḍinā ucyate | kiyatprabhūtaṃ pānīyam | sa vāsīṃ muktvā kathayati gambhīramudakam | vāsī udake nipatitā | tena sa daṇḍī gṛhītaḥ | tvayā mama vāsī udake parihāritā | nāhaṃ hārayiṣye | āgacchādarśamukhasya sakāśaṃ gacchāmaḥ | so'smākaṃ saṃśayaṃ chetsyati |



tena śrāntakāyāḥ kalapālyāpaṇaṃ daṇḍīnamādāya praviṣṭāḥ | tasyāḥ kalapālyāḥ putro jātaḥ | sa tayā dārako vastreṇa pracchādya śāyāpitako'bhūt | daṇḍī tatra niṣaṇṇaḥ | sa kathayati | dārako dāraka iti | yāvatpaśyati praghātitaḥ | sa tayā daṇḍī gṛhītaḥ | tvayā mama putraḥ praghātitaḥ | anuprayaccha me putram | sa kathayati | kuto'ha tava putraṃ dāsye | nāhaṃ praghātayiṣye | sā kathayati | āgacchādarśamukhasya rājñaḥ sakāśaṃ gacchāmaḥ | te saṃprasthitāḥ |



yāvadanyatamasminpradeśe śākhoṭakavṛkṣe vāyasastiṣṭhati | tena ḍaṇḍī dṛṣṭa utkaśca | kka yāsyasi | nāhaṃ yāsye | ete māṃ nayanti | kutra | ādarśamukhasya sakāśam | madīyamapi sandeśaṃ naya | vaktavyaste ādarśa mukho rājā | amuṣmin pradeśe śākhoṭakavṛkṣaḥ | tatra vāyasastiṣṭhati | sa kathayati santyanye vṛkṣā haritasnigdhapalāśāḥ | tatrāhaṃ dhṛtiṃ na labhe | atra sthitasya me svāsthyam | ko yogaḥ | te saṃprasthitāḥ |



adrākṣīnmṛgo daṇḍinam | sa kathayati | daṇḍin kka gacchasi | nāhaṃ gacchāmi ete māṃ nayanti ādarśamukhasakāśam | madīyamapi saṃdeśaṃ naya | santyanyeṣu sthāneṣu haritaśādvalāni tṛṇāni | te mama na rocante | kiṃ kāraṇam | te saṃprasthitāḥ |



yāvattittireṇa dṛṣṭa uktaśca | kva yāsyasi | pūrvavat | madīyamapi sandeśaṃ naya | ahamekasmin pradeśe tittireti vāśitaṃ karomi | aparasmin utittireti | kimatra kāraṇam |



aparasmin pradeśe sarpeṇa dṛṣṭaḥ | pūrvavanmamāpi sandeśaṃ naya | ahamāśayātsukhena nirgacchāmi duḥkhena praviśāmi | kimatra kāraṇam |



anyasmin pradeśe ahinakulau parasparaviruddhau kaliṃ kurvataḥ | pūrvavadyāvadasmākamapi sandeśaṃ naya | āvāṃ divānyonyaṃ kaliṃ kurvāṇau dhṛtiṃ na labhāvaḥ | kimatra kāraṇam |



anyatamā badhūkumārī pūrvavadyāvatsā kathayati | mamāpi sandeśaṃ naya | yadāhaṃ paitṛke gṛhe tiṣṭhāmi tadāhaṃ śvaśuragṛhasyārthe utkaṇṭhāmi | yadā śvasuragṛhe tiṣṭhāmi tadā paitṛkagṛhe utkaṇṭhāmi | kimatra kāraṇam | te saṃprasthitāḥ |



jayena yenādarśamukho rājā tenopasaṃkrāntāḥ | upasaṃkramya daṇḍī rājānaṃ jayenāyuṣā cā varśavitvā ekānte niṣaṇṇaḥ | te'pyamī pādau śirasā vanditvaikānte niṣaṇṇāḥ | rājā daṇḍinaṃ pṛcchati | kimāgato'si | devānīto'smīti | kena kāraṇena | daṇḍinā gṛhapatinā saha vivādastatsarvamārocitam |



rājā gṛhapatiṃ pṛcchati | dṛṣṭastvayā valīvardaḥ | dṛṣṭaḥ | daṇḍin tvayā valīvardā praveśitāḥ | deva praveśitāḥ | rājā kathayati | asya daṇḍīno hihvāṃ chindata yena nārocitam | asyāpi netroddharaṇaṃ kuruta yena valīvardā nopanibaddhāḥ | gṛhapatiḥ kathayati | ekadā me valīvardā hṛtā aparaṃ netroddharaṇaṃ kriyate | daṇḍinā jitaṃ bhavatu |



sa puruṣaḥ kathayati | deva anena daṇḍinā mama vaḍavā praghātitā | yathākathaṃ tena vistareṇārocitam | rājā kathayati | asya puruṣasya jihvāṃ chindata yenoktaṃ yathā śaknoti tathā vārayeti | asyāpi daṇḍino hastau ardhāpayata yenānyena śakyaṃ tāṃ dhārayituṃ nānyatra śilāprahārayā | sa puruṣaḥ kathayati | ekadā me vaḍavā praghātitā dvitīyaṃ ye jihvācchedaḥ | daṇḍinā jitaṃ bhavatu |



kuvindapatnyā vistareṇārocitam | rājā kathayati | gaccha eṣa eva te bhartā bhavatu | sā kathayati | ekadā anena mama bhartā praghātito'para eṣa me svāmī bhaviṣyati | daṇḍinā jitaṃ bhavatu |



vardhakinā vistareṇārocitam | rājā kathayati | asya takṣāṇasya jihvāṃ chindata yo vāsīṃ muktvidakamadhye vācaṃ niścārayati | asyāpi daṇḍino netroddharaṇaṃ kuruta paśyannapi gambhīramudakaṃ takṣāṇaṃ pṛcchati | takṣāṇaḥ kathayati | ekadā me vāsyapahṛtā dvitīyo me jihvācchedaḥ | daṇḍinā jitaṃ bhavatu |



kalyapālyā vistareṇārocitam | rājā kathayati | asyāḥ kalapālyā hastāvardhāpayata yadanayā dārakaḥ sarveṇa sarve pracchādya śāyayitaḥ | daṇḍino'pi netroddharaṇaṃ kuruta yo'pratyavekṣya parakīye āsane niṣetsyati | sā kathayati | ekadā me putraḥ praghātito dvitīyo me hastacchedaḥ | daṇḍinā jitaṃ bhavatu |



daṇḍinā (kāka) sandeśamārocitam | rājā kathayati | daṃḍin sa kāko vaktavyaḥ | tvamāsīrgrāmarāṭ | atra pradeśe śākhoṭaka āsīt | asmiṃśca śākhoṭakavṛkṣe nidhānastiṣṭhati | taṃ kasyaciddāttvā gaccha | svastho bhaviṣyasi |



mṛgasandeśamārocitam | sa kathayati | mṛgastvayā vaktavyaḥ | atra vṛkṣasyopariṣṭāmadhubindyā nipataṃtyā tṛṇaśādvalāni madhurīkṛtāni tāni tvayā bhakṣitāni | sa ca madhu prakrāntaḥ | rasagṛdhyāṃ tyaja | mānayena vyasanamāpatsyase iti |



tittirisandeśamārocitam | rājā kathayati | yatra sa tittiri tittiri vāśitaṃ karoti sa pradeśo niṣkāṃcanaḥ | yatrotittireti tatra nidhānastiṣṭhati | sa taṃ nidhānaṃ kasyacidārocayitvānyatra gaccha | mānayena vyasanamāpatsyasi |



ahinakulasandeśamārocitam | rājā kathayati | tau vaktavyau | yuvāṃ manuṣyabhūtau dvau bhrātarau | tatraikaḥ kathayati svāpateyaṃ bhājayāvaḥ | dvitīyena mātsaryābhibhūtena na bhājitam | tatraiko'dhyavasānaṃ kṛtvā āśīviṣeṣūpapannaḥ | dvitīyo'pi svāpateyamavaṣṭabhyādhyavasānaṃ kṛtvā nakulaḥ saṃvṛttaḥ | tena yūyametat svāpateyaṃ śramaṇabrāhmaṇaṇebhyo dattvā tasmāt sthānādapakramata | svasthā bhaviṣyatha |



sarpasya sandeśamārocitam | rājā kathayati | vaktavyaste sa sarpaḥ | tvaṃ jighatsādaurbalyaparīta āśayānnirgacchasi | mukhena prabhūtamāhāraṃ bhuktvā duḥkhenāśayaṃ praviśasi | satvamāhāre mātrāṃ jānīyāḥ | yatheṣṭacārī sukhaṃ vihariṣyasi |



vadhūkumāryāḥ sandeśamārocitam | rājā kathayati | vaktavyā vadhūkumārī tvayā | tava paitṛke gṛhe sapremakastiṣṭhati | sā tvaṃ yadā śvaśuragṛhe tiṣṭhasi tadā sapremakasyārthe utkaṇṭhayasi | yadā paitṛkagṛhe tiṣṭhasi tadā svāmino'rthe utkaṇṭhayasi | sā tvameka sthānaṃ parityajyaṃ ekaṃ sugṛhītaṃ kuru | mānayena vyasanamāpatsyase |



vadhūkumārī āśīviṣaśca yathānuśiṣṭaḥ pratipannaḥ | ahinakulau daṇḍinaḥ svāpateyamanupradattaḥ kākenāpi avaśiṣṭā yathānuśiṣṭāḥ pratipannāḥ |



amātyāḥ kathayanti | aho devasya īdṛśo'pi pratibhānaḥ | rājñā āttamanasā caturṣu nagaradvāreṣu dānaśālā māpitā | dānādhiṣṭhāyikāḥ puruṣāḥ sthāpitāḥ |



tena khalu samayena durbhikṣamatra dvādaśavārṣikam | tena dvādaśavārṣike durbhikṣe vartamāne anekeṣāṃ prāṇiśatasahasrāṇāṃ piṇḍakena yogodvahanaṃ kṛtam | sa ātmano yajñasampadaṃ dṛṣṭvā gāthāṃ bhāṣate |



dhanaṃ hi labdhā dharmeṇa na kuryātsaṃcayaṃ budhaḥ |

dadyātsaṃpannaśīleṣu dakṣiṇīye (ṣu) dakṣiṇām ||101 ||



śramaṇānbrāhmaṇānsādhūn tarpayitvā vanīpakān |

kāyasya bhedātsa tadā prājño deveṣūpapadyate ||102||



evaṃ jñātvā tu medhāvī śrāddho muktena cetasā |

dānaśūrānpraśaṃsanti dakṣiṇīyeṣvamatsarāḥ ||103||



syāt khalu te mahārājānyaḥ sa tena kālena tena samayenādarśamukho nāma rājā prābhāvyaḥ | yena taddvādaśavārṣike durbhikṣe vartamāne anekeṣāṃ prāṇiśatasahasrāṇāṃ piṇḍakena yogodvahanaṃ kṛtam | na khalvevaṃ draṣṭavyam | api tvahameva tena kālena tena samayenādarśamukho nāma rājābhūvaṃ prābhāvyaḥ | mayaiva dvādaśavārṣike durbhikṣe varttamāne anekeṣāṃ prāṇiśatasahasrāṇāṃ piṇḍakena yogodvahanaṃ kṛtam | syāt khalu te mahārāja tena mayā dānena vā dāvasaṃvibhāgena vānuttarā samyaksaṃbodhirabhisaṃbuddheti | na khalvevaṃ draṣṭavyam | api tu me taddānaṃ hetumātrakaṃ pratyayamātrakaṃ sambhāramātrakam |



punarapi mahārāja yanmayānuttarāṃ samyaksaṃbodhiṃ prārthayitā dānāni dattāni puṇyāni kṛtāni tacchrūyatāṃ | bhūtapūrvaṃ mahārāja sudhano nāma rājābhūccakravartī | tena caturaśītiṣu nagarasahasreṣu yajñavāṭāni māpayitvā bahūni varṣāṇi bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi dānāni dattāni puṇyāni kṛtāni | sa ātmano yajñasampadaṃ dṛṣṭvā gāthāṃ bhāṣate |



samṛddhimātmano dṛṣṭvā deveṣu manujeṣu ca |

na prayaccheddhi ko dānaṃ saṃpattiryena labhyate ||104||



pratyūhya yo'yaṃ śatāni puṃsāṃ mātsaryamākramya sapatnabhūtam |

dadāti dānaṃ paralokabhīruḥ śūreṣvasau śūrataro mato me ||105||



na taṃ hi śūraṃ munayo vadanti yaḥ śastrapāṇirvicaratyanīke |

dānaṃ prayacchanti viśāradā ye śūrāṃstu tānsarvavido vadanti ||106||



syāt khalu te mahārājānyaḥ sa tena kālena tena samayena rājābhūccakravartī yena taccaturaśītiṣu nagarasahasreṣu yajñavāṭaṃ māpayitvā bahūni varṣāṇi bahūni varṣaśatāni bahūni varṣaśatasahasrāṇi dānāni dattāni puṇyāni kṛtāni | na khalvevaṃ draṣṭavyam | api tu taddānaṃ saṃbodherhetumātrakaṃ pratyayapātrakaṃ sambhāramātrakam |



punarapi mahārāja yanmayānuttarāṃ samyaksaṃbodhiṃ prārthayitā dānāni dattāni puṇyāni kṛtāni vīryapāramitā ca paripūritā na cānuttarā samyaksaṃbodhiradhigateti tacchrūyatām | bhūtapūrvaṃ mahārāja paṃcālaviṣaye dvau rājānau babhūvatuḥ | uttarapaṃcālo dakṣiṇapaṃcālaśca |



tatrottarapaṃcālo dhano nāmnā hastināpure nagare rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca | praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsaṃpannam | dhārmiko dharmarājā dharmeṇa rājyaṃ kārayati | tasmiṃśca nagare mahān hrada utpalapadmakumudapuṇḍarīkasaṃchanno haṃsakāraṇḍavacakravākopaśobhito ramaṇīyaḥ | tatra hrade janmacitro nāma nāgapotaḥ prativasati | sa kālena kālaṃ samyagvāridhārāmanuprayacchatīti atīva śasyāsaṃpattirbhavati | śasyavatī vasumatī subhikṣānnapāno deśaḥ | dānamānasatkāravāṃśa lokaḥ śramaṇabrāhmaṇakṛpaṇavanīpakopabhojyaḥ |



dakṣiṇapaṃcālastu rājā adharmabhūyiṣṭhaścaṇḍo rabhasaḥ karkaśaḥ adharmeṇa rājyaṃ kārayati | nityaṃ daṇḍanatāḍanadhātanadhāraṇabandhanahaḍinigaḍoparodhaiḥ rāṣṭranivāsinaṃ trāsayati | adharmabhūyiṣṭhatayā cāsya devo na kālena kālaṃ samyagvāridhārāmanuprayacchati | tato'sau janakāyaḥ saṃtrastaḥ saṃvegamāpannaḥ svajīvitāpekṣayā rāṣṭraparityāgaṃ kṛtvottarapaṃcālasya rājño viṣayaṃ gatvā prativasati | yāvadapareṇa samayena dakṣiṇapaṃcālo rājā mṛgayāvyapadeśena janapadānvyavalokanāya nirgato yāvatpaśyati grāmanagarāṇi śūnyāni udyānadevakulāni bhinnaprabhagnāni | dṛṣṭvā ca punaramātyānāmantrayate | kasmādbhavanta imāni grāmanagarāṇi śūnyāni udyānadevakulāni va bhinnaprabhagnāni | sa janakāyaḥ kka gata iti | amātyāḥ kathayanti | deva uttarapaṃcālasya rājño dhanasya viṣayaṃ gatāḥ | kimartham | devābhayaṃ prayaccha kathayāmaḥ | dattaṃ bhavatu | tataste kathayanti | deva uttarapaṃcālo rājā dharmeṇa rājyaṃ kārayati | tasya janapadā ṛddhāśca sphīṭāśca kṣemāśca subhikṣāścākīrṇabahujanamanuṣyāśca praśāntakalikalahaḍimbaḍamarāstaskararogāpagatāḥ | śālīkṣugomahiṣīsaṃpanno dānamānasatkāravāṃśca lokaḥ | śramaṇabrāhmaṇakṛpaṇavanīpakopabhojyaḥ | devastu caṃḍo rabhasaḥ karkaśo nityaṃ daṇḍanatāḍanaghātanadhāraṇabaṃdhanahaḍinigaḍoparodhaiḥ rāṣṭraṃ trāsayati yato'sau janakāyaḥ saṃtrastaḥ saṃvegamāpannaḥ uttarapaṃcālasya rājño viṣayaṃ gataḥ | dakṣiṇapaṃcālo rājā kathayati | bhavantaḥ ko'sāvupāyaḥ syād yenāsau janakāyaḥ punarāgatyaiṣu grāmanagareṣu prativaset | amātyāḥ kathayanti | yadi devaḥ uttarapaṃcālarājavaddharmeṇa rājyaṃ kārayati maitracitto hitacitto'nukaṃpācitaḥ svarāṣṭraṃ pālayati nacirādasau janakāyaḥ punarāgatyaiṣu grāmanagareṣu prativaset | dakṣiṇapaṃcālo rājā kathayati | bhavanto yadyevamahamapyuttarapaṃcālavaddharmeṇa rājyaṃ kārayāmi maitracitto hitacitto'nukampācittaśca rāṣṭraṃ paripālayāmi | yūyaṃ tathā kuruta yathāsau janakāyaḥ punarāgatyaiṣu grāmanagareṣu prativasatīti |devāparo'pi tatrānuśaṃśo'sti | tasminnagare mahān hradaḥ utpalakumudapuṇḍarīkasaṃchanno haṃsakāraṇḍavacakravākopaśobhitaḥ | tatra janmacitro nāgapotaḥ prativasati | sa kālena kālaṃ samyagvāridhārāmanuprayacchati | atīva śasyasaṃpattirbhavati tena tatra śasyavatī vasumatī subhikṣānnapānaśca deśaḥ | ko'sāvupāyaḥ syād yenāsau nāgapota ihānīyeta | deva vidyāmaṃtradhāriṇastamānayatni | te samanviṣyantām | tato rājñā suvarṇapiṭakaṃ dhvajāgre baddhvā sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam | ya uttarapaṃcālaviṣayājjanmacitraṃ nāgapotamānayet tasyemaṃ suvarṇapiṭakaṃ dāsyāmi mahatā ca satkāreṇa satkariṣyāmīti | yāvadanyatama āhituṇḍikaḥ amātyānāṃ sakāśaṃ gatvā kathayati | mamaitatsuvarṇāpiṭakamanuprayacchata ahaṃ janmacitraṃ nāgapotamapahṛtyānayāmīti | amātyāḥ kathayanti | eṣa gṛhāṇa | sa kathayati | yo yuṣmākaṃ śraddhitaḥ pratyayitaśca tasya haste tiṣṭhatu | ānīte janmacitre nāgapote grahīṣyāmīti | evaṃ kuruṣveti | tato'sāvāhituṇḍikaḥ pratyayitasya puruṣasya haste suvarṇapiṭakaṃ sthāpayitvā hastināpuraṃ nagaraṃ gataḥ | tatastenāsau hradaḥ samantato vyavalokitaḥ | nimittīkṛtaṃ cāsau janmacitro nāgapota etasmin deśe pratiṣṭhatīti | tato balyupahāraninittaṃ (tataḥ) punaḥ pratyāgataḥ | amātyānāṃ kathayati balyupahāraṃ me prayacchata saptame divase taṃ nāgapotamapahṛtyānayāmīti | sa cāhituṇḍikastena saṃlakṣito mamāsāvapaharaṇāyāgataḥ | saptame divase māmapahariṣyati | mātāpitṛviyogajaṃ mahaddukhaṃ bhaviṣyati | kiṃ karomi kaṃ śaraṇaṃ prapadye iti | tasya ca hradasya nātidūre dvau lubdhakau prativasataḥ sārakaḥ phalakaśca | tau taṃ hradamāśritya jīvikāṃ kalpayataḥ | yaḥ sthalagataḥ prāṇino mṛgaśaśaśarabhasūkarādayastad hradamupasarpanti tānpraghātayati ye'pi jalagatā matsyakacchapamaṇḍūkādayaḥ | tatra ca sārakaḥ kālagataḥ | phalako jīvati | janmacitro nāgapotaḥ saṃlakṣayati | nanyo'sti mama śaraṇamṛte phalakāllubdhakāt | tato manuṣya veśamāsthāya phalakasya sakāśaṃ gataḥ | gatvā kathayati | bhoḥ puruṣa kiṃ tvaṃ jānīṣe kasyānubhāvāddhanasya rājño janapadā ṛddhāśca sphītāśca kṣemāśca subhikṣāścākīrṇabahujanamanuṣyāśca pūrvavadyāvacchālīkṣugomahiṣīsaṃpannā iti | sa kathayati | jāne | sa rājā dhārmiko dharmeṇa rājyaṃ kārayati maitracitto hitacitto'nukampācittaśca rāṣṭraṃ pālayatīti | sa kathayati | kimetadevāsti | anyadapīti | lubdhakaḥ kathayati | astyanyo'pyanuśaṃsaḥ | yaḥ asmin hrade janmacitro nāma nāgapotaḥ prativasati sa kālena kālaṃ samyagvāridhārāmanuprayacchati | atīva śasyasaṃpattirbhavati śasyavatī vasumatī subhikṣānnapānaśca (deśaḥ) iti | janmacitraḥ kathayati | yadi kaścittaṃ nāgapotamito viṣayādapaharettasya nāgapotasya kiṃ syāt mātāpitṛviyogajamasya duḥkhaṃ syādrājño rāṣṭrasya ca | yo'paharati tasya tvaṃ kiṃ kuryāḥ | jīvitādvyavaropayeyam | jānīṣe tvaṃ kataro'sau nāgapota iti | na jāne ahamasau dakṣiṇapaṃcālaviṣayikenāpahniye | sa balyupahāravidhānārthaṃ gataḥ saptame divase āgamiṣyati | āgatyāsya hradasya catasṛṣu dikṣu khadirakīlakānnikhanya nānāraṃgaiḥ sūtrairveṣṭayitvā mantrānāvartayoṣyati | tatra tvayā pracchannaṃ saṃnnikṛṣṭe sthāne sthātavyam | yadā tenāyamevaṃrupaḥ prayogaḥ kṛto bhavati tadā hradamadhyātkkathamānaṃ pānīyamutthāsyati | ahaṃ cotthāsyāmi | tadā tvayāsāvāhituṇḍikaḥ śareṇa marmaṇi tāḍayitavyaḥ | āśu copasaṃkramya vaktavyo maṃtrānupasaṃhāra | mā te utkṛttamūlaṃ śiraḥ kṛtvā pṛthivyāṃ nipātayiṣyāmīti | yadyasau mantrānanupasaṃhṛtya prāṇairviyokṣyate mṛte'haṃ yāvajjīvameva mantrapāśabaddhaḥ | syāmiti | lubdhakaḥ prāha | yadi tavaikasyaivaṃ guṇaḥ syāttathāpyahamevaṃ kūryāṃ prāgeva sakalasya rāṣṭrasya | gaccāmyahaṃ tatra sthāna iti | tatastena nāgapotena tasyaikapārśve guptaṃ sthānamupadarśitam | yāvadasau lubdhaka saptame divase pratigupte pradeśe ātmānaṃ gogayitvāvasthitaḥ | sa cāhituṇḍika āgatya balyupahāraṃ kartumārabdhaḥ | tena catasṛṣu dikṣu catvāraḥ khadirakīlakāḥ nikhātāḥ | nānāraṃgaiḥ sūtrakairveṣṭayitvā mantrairāvartitaḥ | tatastatpānīyamutkkathitumārabdham | lubdhakena śareṇa marmaṇi tāḍito niṣkośaṃ cāsiṃ kṛtvābhihitaḥ | tvamasminviṣayanivāsinaṃ nāgapotakaṃ mantreṇāpaharasi | maṃtrānupasaṃhara | mā te utkṛttamūlaṃ śiraḥ kṛtvā pṛthivyāṃ nipātayiṣyāmīti | tata ahituṇḍikena duḥkhavedanābhibhūtena mantrā vyāvartitāḥ | tena ca samanantaraṃ lubdhakena jīvitād vyavaropitaḥ | tato nāgapoto mantrapāśabandhanādvinirmukto hradādabhyudgatya taṃ lubdhakaṃ pariṣvaktavānevaṃ cāha | tvaṃ me mātā tvaṃ pitā yanmama tvamāgamya mātāpitṛviyogajaṃ duḥkhaṃ notpannam | āgaccha bhuvanaṃ gacchāvaḥ | tenāsau svabhuvanaṃ nīto nānavidhena cānnapānena saṃtarpito ratnāni copadarśitāni | mātāpitrośca niveditam | amba tāta eṣa me suhṛccharaṇyaṃ bāndhavo'syānubhāvānmama yuṣmābhiḥ saha viyogo na jāta iti | tābhyāmapyasau vareṇa pravārito vividhāni ratnāni dattāni | sa tānyādāya tasmād hradād vyutthitaḥ |



tasya hradasya nātidūre puṣpaphalasampannaṃ nānāśakunimirnikūjitamāśramapadam | tatra ṛṣiḥ prativasati maitryātmakaḥ kāruṇikaḥ sattvavatsalaḥ | tato|sau lubdhakastasya ṛṣestriṣkālamupasaṃkramitumārabdhaḥ | yaccāsya janmacitreṇa nāgapotena sārdhaṃ vṛttaṃ tatsarvaṃ vistareṇa samākhyātam | tato'sāvṛṣiḥ kathayati | kiṃ ratnaiḥ kiṃ vā te suvarṇena tasya bhuvane amogho nāma pāśastiṣṭhati taṃ yācasveti | tato lubdhako'moghapāśe jātatṛṣṇaḥ ṛṣivacanamupaśrutya punarapi nāgabhuvanaṃ gato yāvatpaśyati nāgabhuvanadvāre tamamoghaṃ pāśam | tasyaitadabhavat | eṣa sa pāśo yo mayā prarthanīya iti viditvā nāgabhuvanaṃ praviṣṭaḥ | tato janmacitreṇa nāgapotenānyaiśca nāgapotaiḥ sasaṃbhramaṃ pratisaṃmodito ratnaiśca pravāritaḥ kathayati | alaṃ me ratnaiḥ kiṃ tvetadamoghaṃ pāśaṃ mamānuprayaccheti | janmacitraḥ kathayati | tavānena kiṃ prayojanam | asmākaṃ tu mahatprayojanam | yadā garuḍabhayopadrutā bhavāmastadānenātmānaṃ rakṣāmaḥ | lubdhakaḥ kathayati | yuṣmākameṣa garuḍabhayopadrutānāmupayogaṃ gacchati mama tvanena satatameva prayojanam | yadyasti kṛtamupakṛtaṃ vā prayaccheti | janmacitrasya nāgapotasyaitadabhavat | mamānena bahūpakṛtaṃ mātāpitarāvavalokya dadāmīti | tena mātā pitarāvavalokya sa pāśo dattaḥ | tato'sau lubdhakaḥ pṛthivīlabdhaprakhyena sukhasaumanasyenāpyāyitamanā amoghaṃ pāśamādāya nāgabhuvanādabhyudgamya svagṛhaṃ gataḥ |



yāvadapareṇa samayena dhanī rājā devyā sārdhaṃ krīḍati ramate paricārayati | tasya krīḍato ramamāṇasya paricārayato na putro na duhitā | sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ | anekadhanasamuditaṃ me gṛhaṃ na me putro na duhitā | mamātyayāt svakulavaṃśacchede rāṣṭrāpahāraḥ | sarvaṃ ca svāpateyamaputrakamiti kṛtvā rājavidheyaṃ bhaviṣyatīti | sa śramaṇābrāhmaṇasuhṛtsambandhibāndhavairucyate | deva kimasi cintāpara iti | sa etatprakaraṇaṃ teṣāṃ vistareṇārocayati | te kathayanti | devatārādhanaṃ kuru putraste bhaviṣyatīti | so'putraḥ putrābhinandī śivavarūṇakuberaśakrabrahmādīnanyāṃśa devatāviśeṣānāyācate tadyathā ārāmadevatā vanadevatāścatvaradevatāḥ śṛṅgāṭakadevatā balipratigrāhikā devatāḥ sahajāḥ sahadharmikā nityānubaddhā api devatā āyācate | asti caiṣa loke pravādo yadāyācanahetoḥ putrā jāyante duhitaraśca | tacca naivam | yadyevamabhaviṣyat ekaikasya putrasahasramabhaviṣyat tadyathā rājñāścakravartinaḥ | apitu trayāṇāṃ sthānānāṃ saṃmukhībhāvātputrā jāyante duhitaraśca | katameṣāṃ trayāṇām | mātāpitarau rakto bhavataḥ | sannipatitau | mātā ca kalyā bhavati ṛtumatī | gandharvaśca pratyupasthito bhavati | eṣāṃ trayāṇāṃ sthānānāṃ sammukhībhāvātputrā jāyante duhitaraśca | sa caivamāyācanaparastiṣṭhati | anyatamaśca bhadrakalpiko bodhisattvastasyā agramahipyāḥ kukṣīmavakrāntaḥ | pañcāveṇikā dharmāḥ ekataḥ paṇḍitajātīye mātṛgrāme | katame pañca | raktaṃ puruṣaṃ jānāti | kālaṃ jānāti | ṛtuṃ jānāti | garbhamabakrāntaṃ jānāti | yasya sakāśād garbho'vakrāmati taṃ jānāti | dārakaṃ jānāti | dārikāṃ jānāti | sa ceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati | sā ceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati | sā āttamanāttamanāḥ svāminamārocayati | diṣṭyā āryaputra vardhase | āpannasattvāsmi saṃvṛttā | yathā ca me dakṣiṇakukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti | so'pyāttamanāttamanāḥ pūrvaṃ kāyamabhyunnamayya dakṣiṇabāhumabhiprasāryodānamudānayati |



apyevāhaṃ cirakālābhilaṣitaṃ putramukhaṃ paśyeyam | (sama) jāto me syānnāvajātaḥ | kṛtyāni me kurvīta | bhṛtaḥ pratibibhṛyāt | dāyādyaṃ pratipadyeta | kulavaṃśo me cirasthitikaḥ syāt | asmākaṃ cāpyatītakālagatānāmalpaṃ vā prabhūtaṃ vā dānāni dattvā puṇyāni kṛtvā (asmākaṃ nāmnā) dakṣiṇāmādekṣyate | idaṃ tayoryatra tatropapannayorgacchatoranugacchatviti |



āpannasattvā caināṃ viditvā upari prāsādatalagatāmayantritāṃ dhārayati śīte śītopakaraṇairaṣṇe uṣṇopakaraṇairvaidyaprajñaptairāhārairnātitiktairnātyamlairnātilavaṇairnātimadhurakairnātikaṭukairnātika-ṣāyaistiktāmlalavaṇamadhurakaṭukakaṣāyavivarjitairāhārairhārārdhahāravibhūṣitagātrīmapsarasabhivanandanavanavihāriṇīṃ mañcātmañcaṃ pīṭhāta pīṭhamavatarantīmadharimāṃ bhūmim | na cāsyāḥ kiñcidamanojñaśabdaśravaṇaṃ yāvadeva garbhasya paripākāya | sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayātprasūtā | dārako jātaḥ | abhirūpo darśanīyaḥ prāsādiko gauraḥ kanakavarṇaśchatrākāraśirāḥ pralambabāhurvistīrṇalalāṭaḥ uccaghoṣaḥ saṃgatabhrūstuṅganāsaḥ sarvāṅgapratyaṅgopetaḥ | tasya jātāvānandabheryastāḍitāḥ | śrutvā rājā kathayati | kimetaditi | antaḥpurikābhiḥ rājñe niveditam | deva diṣṭyā vardhase putraste jāta iti | tato rājñā sarvaṃ tannagaramapagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitam | candanavāripariṣiktamucchritadhvajapatākaṃ surabhidhūpaghaṭikopanibaddhaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyam | ājñā ca dattā | śramaṇabrāhmaṇakṛpaṇavanīpakebhyo dānaṃ prayacchata | sarvabandhanamokṣaṃ kuruteti | tasyaiva trīṇi saptakānyekaviṃśatidivasān vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate | kiṃ bhavatu dārakasya nāmeti | amātyāḥ kathayanti | ayaṃ dārako dhanasya rājñaḥ putraḥ | bhavatu dārakasya sudhana iti nāmeti | tasya sudhana iti nāmadheyaṃ vyavasthāpitam | sudhano dārakaḥ aṣṭābhyo dhātrībhyo'nupradattaḥ | dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām | so'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpirmaṇḍenānyaiścottapterupakaraṇaviśeṣaiḥ | āśu vardhate hṛdasthamiva paṅkajam | sa yadā mahān saṃvṛttastadā lipyāmupanyastaḥ | pūrvavadyāvadaṣṭāsu parīkṣāsūdghāṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṃvṛttaḥ | sa yāni tāni bhavanti mūrdhābhiṣiktānāṃ janapadaiśvaryasthāmavīryamanuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalamabhinirjityādhyāvasatāṃ pūrvavadyāvat paṃcasu sthāneṣu kṛtāvī saṃvṛttaḥ | tasya pitrā trīṇyantaḥpurāṇi vyavasthāpitāni jyeṣṭhaṃ madhyaṃ kanīyaḥ | trīṇiḥ-vāsagṛhāṇi māpitāni haimantikaṃ graiṣmikaṃ vārṣikam | trīṇyudyānāni māpitāni | haimantikaṃ graiṣmikaṃ vārṣikam | tataḥ sudhanaḥ kumāraḥ upari prāsādatalagato nuṣpuruṣeṇa tūryeṇa krīḍati ramate paricārayati |



yāvadapareṇa samayena phalako lubdhako mṛgānanveṣamāṇastena tenānuvicarannanyatamaṃ parvatamanuprāptaḥ | tasya ca parvatasyādhastādroṣerāśramapadaṃ paśyati puṣpaphalasaṃpannaṃ nānāpakṣigaṇavicaritam | mahāntaṃ ca hradamutpalakumudapuṇḍarīkasaṃchannaṃ haṃsakāraṇḍavacakravākopaśobhitam | tadāśramapadaṃ paribhramitumārabdhaḥ | yāvattamṛṣiṃ paśyati dīrghakeśaśmaśrunakharomāṇaṃ vātātapakarṣitaśarīraṃ cīvaravalkaladhāriṇamanyatamadvṛkṣamūlāśrayaṃ tṛṇakuṭikākṛtanilayam | dṛṣṭvā ca punaḥ pādābhivandanaṃ kṛtvā kṛtāṃjalipuṭaḥ papraccha | bhagavan kiyacciramasminpradeśe tava prativasataḥ | catvāriṃśadvarṣāṇi | asti tvayā iyatā kālenāsminpradeśe kaścidāścaryādbhuto dharmo dṛṣṭaḥ śruto vā kasyacitsakāśāt | sa ṛṣirmandamandamuvāca | bhadrabhukha dṛṣṭaste ayaṃ hradaḥ | dṛṣṭo bhagavan | eṣā brahmasabhā nāma puṣkari (ṇī utpalapadmakumudapuṃ) ḍarīkasaṃchannā nānāpakṣigananiṣevitā himarajatatuṣāragaurāmbupūrṇā surabhikusumaparivāsitatoyā | asyāṃ puṣkariṇyāṃ paṃcadaśyāṃ paṃcadaśyāṃ manoharā nāma drumakinnararājasya duhi (tā paṃcakinnarīśataparivṛtā nānā) vidhaśiraḥ snānodvartanairāgatya snāti | snānakāle cāsya madhuranṛtyagītavāditaśabdena mṛgapakṣiṇo'pahriyante | ahamapi taṃ śabdaṃ śrutvā mahatā prītisaumanasyena saptāhamadhināmayāmi | etadāścaryaṃ bhadramukha mayā vṛṣṭamiti |



atha phalakasya lubdhakasyaitadabhavat | śobhano mayā amoghaḥ pāśo nāgāllabdhaḥ | taṃ manoharāyā kinnaryāḥ kṣepsyāmīti | so'pareṇa samayena pūrṇapaṃcadaśyāṃ pāśamādāya hradatīrthasamīpe puṣpaphalaviṭapavṛkṣagahanamāśrityāvadhānatatparo'vasthitaḥ | yāvanmanoharā kinnarī paṃcakinnarīśataparivṛtā mahatyā vibhūtyā brahmasabhāṃ puṣkariṇīmavatīrṇā snātuṃ tatsamanantaraṃ ca phalakena lubdhakenāmoghaḥ pāśaḥ kṣipto yena manoharā kinnarī baddhā | tayā amoghapāśapāśitayā hrade mahānupamardaḥ kṛto vibhīṣaṇaśca śabdo niścāritaḥ | yaṃ śrutvā pariśiṣṭaḥ kinnarīgaṇaḥ itaścāmutaśca saṃbhrānto ma (no) harāṃ kinnarīṃ nirīkṣitumārabdhaḥ | paśyati baddhām | dṛṣṭvā ca punarbhīto niṣpalāyitaḥ | adrākṣītsa lubdhakastāṃ paramarupadarśanīyām | dṛṣṭvā ca punarukaśliṣṭo grahīṣyāmīti | sā kathayati |



mā naiṣīstvaṃ hi mā sprākṣīrnaitattava suceṣṭitam |

rājabhogyā surūpāhaṃ na sādhu grahaṇaṃ tava ||106 || iti |



lubdhakaḥ pāhaḥ | yadi tvāṃ na gṛhṇāmi niṣpalāyase | sā kathayati | nāhaṃ niṣpalāye | yadi na śraddadhāsi ayaṃ cūḍāmaṇiṃ gṛhṇa | asyānubhāvenāhamupari vihāyasā gacchāmīti | lubdhakaḥ kathayati | kathaṃ jāne | tayā śirastaścūḍāmaṇirdattaḥ uktaśca | etaccūḍāmaṇiryasya hastasthastasyāhaṃ vaśā bhavāmi | tato lubdhakenāsau maṇirgṛhītaḥ | pāśavaddhāṃ caināṃ gṛhītvā saṃprasthitaḥ |



tena khalu samayena sudhanaḥ kumāro mṛgayānirgataḥ | adrākṣītsa lubdhakaḥ sudhanaṃ kumāramabhirūpaṃ darśanīyaṃ prāsādikam | dṛṣṭvā ca punarasyaitadabhavat | ayaṃ ca rājakumāra iyaṃ ca paramarūpadarśanīyā | yadyetāṃ dakṣyati balād grahīṣyatīti | yattvahamettāṃ prābhṛtanyānena svayamevopanayeyam | tatastaṃ pāśamādāya yena sudhano rājakumārastenopasaṃkrāntaḥ | upasasṃkramya pādayornipatya kathayati | idaṃ mayā devasya strīratnaṃ prābhṛtamānītaṃ pratigṛhyatāmiti | adrākṣītsudhano rājakumārīṃ manoharāṃ kinnarīmabhirūpāṃ darśanīyāṃ prāsādikāṃ paramayā varṇapuṣkalatayā samanvāgatāṃ sarvaguṇasamuditāmaṣṭādaśabhiḥ strīlakṣaṇaiḥ samalaṃkṛtāṃ janapadakalyāṇīṃ kāṃcanakalaśakūrmapīnonnatakaṭhinasaṃhatasujātavṛttapragalamānastanīmabhinīlaraktāṃśukavisṛtāyatanava-kamalasadṛśanayanāṃ sudhruvamāyatataṃganāsāṃ bridrumamaṇiratnabimbaphalasaṃsthāna sadṛśādharoṣṭhīmādṛḍhaparipūrṇagaṃḍapārśvāmatyartharatikaraviśekarakapolatilakāmanupūrvaracitasaṃhatabhru vamaravindavikasadṛśaparipūrṇavimalaśaśivapuṣīṃ pralambabāhuṃ gambhīratrivalīkasannatamadhyāṃstanabhārāvanāmyamānapūrvārdhaṃ rathāṃgasaṃsthitasujātajaghanāṃ kadalīgarbhasadṛśakarā pūrvānuvatitasaṃhata sujātakarabhoruṃ sunigūḍhasuracitasarvāṃgasundarasirāṃ saṃhitamaṇicūḍāmāraktamaratalāṃ praharṣanūpuravalayahārārdhahāranirghoṣavilasitagatimāyatanīasūkṣmakeśīṃ śacīmiva bhraṣṭakāṃcīṃ nūpurāvacchāditapādāṃ chātodarīṃ tāṃ prakīrṇahārāmuttaptajāmbūnadacāruvarṇāṃ dṛṣṭvā kumāraḥ sahasā papāta baddho dṛḍhaṃ rāgapāśena | tatra sa rāgavahṇau dahanapataṃgasadṛśena jalacañcalacandravimalojjvalasvabhāvena durgāhyatareṇa nadītaraṅgakṣaṣamakaraduradhigamena garuḍapavanajavasamagatinā tulaparivartanalaghubānarāvasthitacapalodbhrāntatareṇa satatābhyāsakleśaniṣevaṇarāgasuravāsvādalolena sarvakleśaviṣamadurgaprapātaniḥsaṃgena paramalīnena cittena sadbhūtānurāgatayā ayoniśomanaskāradhanurvisṛtena saṃyogābhilaṣitaparamarahasyaśabdena kāmaśareṇa hṛdaye viddhaḥ āha ca |



dṛṣṭvātha tāṃ sa sudhanaṃ indusamānavaktrāṃ |

prāvṛḍghanāntaraviniścaratīva vidyut ||107||



tatsehamanmathavilāsamudbhavena |

sadyaḥ sa cetasi tu rāgaśareṇa viddhaḥ ||108||



sa tāmatimanoharāṃ manoharāṃ gṛhītvā hastināpuraṃ gataḥ | sa ca lubdhako grāmavareṇācchāditaḥ | tataḥ sudhanaḥ kumāro manoharayā sārdhamupari prāsādatalagataḥ krīḍati ramate paricārayati | manoharayā rupayauvanaguṇenaḥ sudhanaḥ kumāro'nekaiścopacāraśataistathāpahṛto yathā sudhanaḥ kumāro muhūrtamapi tāṃ na jahāti |



yāvadapareṇa samayena janapadād dvau brāhmaṇāvabhyāgatau | tatraiko rājānaṃ saṃśrito dvitīyaḥ sudhanaṃ kumāram | yo rājānaṃ saṃśritaḥ sa rājñā purohitaḥ sthāpito bhogaiśca savibhaktaḥ | yastu sudhanaṃ kumāraṃ sa bhogamātreṇa saṃvibhaktaḥ (sa) kathayati | kumāra yadā tvaṃ pituratyayādrājye pratiṣṭhāsyasi tadā me kiṃ kariṣyasīti | sudhanaḥ kumāraḥ kathayati | yathā tava sahāyo brāhmaṇo mama pitrā paurohitye sthāpitaḥ evamahaṃ tvāmapi paurohitye sthāpayāmīti |eṣa ca vṛttāntastena brāhmaṇena karṇaparaṃparayā śrutaḥ | tasyaitadabhavat | ahaṃ tathā kariṣyāmi yathā kumāro rājyameva nāsādayiṣyati | kutastaṃ purohitaṃ sthāpayiṣyatīti |



yāvadapareṇa samayena tasya rāġyo vijite anyatamaḥ kārvaṭiko viruddhaḥ | tasya samucchittaye rājñā eko daṇḍaḥ preṣitaḥ | sa hatavihataviddhastaḥ pratyāgataḥ | evaṃ yāvatsapta daṃḍāḥ preṣitāḥ | te'pi hata (vihataviddhastāḥ) pratyāgatāḥ | amātyaiḥ rājā vijñaptaḥ | deva kimarthaṃ svabalaṃ hāpyate parabalaṃ vardhyate | yāvatkaścideva vijite śastrabalopajīvi sarvo'sāvāhūyatāmiti | brāhmaṇaḥ purohitaḥ saṃlakṣayati | ayaṃ kumārasya badhopāyakāla iti | tena rājā vijñaptaḥ | deva naivamasau śakyaḥ sannāmayitum | rājā kathayati | kiṃ mayā svayaṃ gantavyam | purohitaḥ kathayati | kimarthaṃ devaḥ svayaṃ gacchati | ayaṃ sudhanaḥ kumāro baladarpayuktaḥ | eṣa daṇḍasahīyaḥ preṣyatāmiti | rājā kathayati evamastviti | tato rājā kumāramāhūya kathayati | gaccha kumra daṃḍasahīyaḥ kārvaṭikaṃ sannāmaya | evaṃ deveti sudhanaḥ kumāro rājñaḥ pratiśrutyāntaḥpuraḥ praviṣṭaḥ | manoharādarśanāccāsya sarvaṃ vismṛtam | punarapi rājñābhihitaḥ | punarapi taddarśanātsarvaṃ vismṛtam | tataḥ purohitena rājābhihitaḥ | deva sudhanaḥ kumāro manoharayā atīva sakto na śakyate preṣayitum | sādhanaṃ sajjīkriyatām | nirgataḥ kumāro'ntaḥ purāt preṣayitavyo yathā manoharāyāḥ sakāśaṃ na praviśatīti | rājñā amātyānāmājñā dattā | bhavantaḥ evaṃ kurudhvamiti | amātyaiḥ rājñaḥ pratiśrutya balaughau hastyaśvarathapadātisaṃpanno'nekapraharaṇopakaraṇayuktaḥ sajjīkṛtaḥ | tataḥ kumāro nirgataḥ ukto gaccha kumāra sajjo balaugha iti | sa kathayati | deva gamiṣyāmīti manoharāṃ dṛṣṭvā | rājā kathayati | kumāra na draṣṭavyā kālo'tivartate | tāta yadyevaṃ mātaraṃ dṛṣṭvā gacchāmi | (gaccha) kumārāvalokaya jananīm | sa manoharāsantakaṃ cūḍāmaṇimādāya mātuḥ sakāśamupasaṃkrāntaḥ pādayornipatya kathayati | amba ahaṃ kārvaṭikaṃ sannāmanāya gacchāmi | ayaṃ cūḍāmaṇiḥ suguptaḥ sthāpayitavyo na kathaṃ cinmanoharāyā deyo'nyatra prānaviyogāditi | sa evaṃ mātaraṃ sandiśyābhivādya ca nānāyodhabalaughatūryaninādaiḥ saṃprasthitaḥ | anupūrveṇa janapadānatikramya tasya karvaṭakasya nātidūre'nya'nyatamadvṛkṣamūlaṃ niśrityaṃ vāsamupagataḥ |



tena khalu samayena vaiśravaṇo mahārājo'nekayakṣaparivāro'nekayakṣaśataparivāro'nekayakṣasahasraparivāro'nekayakṣaśatasahasraparivārastena pathā yakṣāṇāṃ yakṣasamitaṃ saṃprasthitaḥ | tena tasya pathā gacchataḥ khagapathe yānamavasthitam | tasyaitadabhavat | bahuśo'hamanena pathā samatikrānto na ca me kadācidyānaṃ pratihatam | ko'tra heturyena yānaṃ pratihatamiti | sa paśyati sudhanaṃ kumāram | tasyaitadabhavat | ayaṃ bhadrakalpiko bodhisattvaḥ khedamāpadyate yuddhāyābhisaṃprasthitaḥ | sahāyyamasya karaṇīyam | ayaṃ karvaṭakaḥ sannāmayitavyaḥ | na ca kasyacitprāṇinaḥ pīḍā kartavyeti divitvā pāṃcikaṃ mahāyakṣasenāpatimāmantrayate | ehi tvaṃ pāṃcika sudhanasya kumārasya karvaṭakamayuddhena sannāmaya | na ca te kasyacitprāṇinaḥ pīḍā kartavyeti | tatheti pāṃcikena mahāyakṣasenāpatinā vaiśravaṇasya mahārājasya pratiśrutya divyaścaturaṃgo balakāyo nirmitaḥ | tālamātrapramāṇāḥ puruṣāḥ parvatapramāṇā hastinaḥ hastipramāṇā aśvāḥ | tato nānākhaḍgamusalatomaraprāsacakraśaktiśaraparaśvaghaḥ śastraviśeṣeṇa nānāvāditrasaṃkṣobheṇa ca mahābhayamupadarśayan mahatā balaughena pāṃcikaḥ karvaṭamanuprāptaḥ |
hastyaśvarathanirghoṣa (nānā) vāditra (ni) svanāt |

yakṣāṇāṃ svaprabhāvācca prākārāḥ prapapāta vai ||109 ||



tataste karvaṭakanivāsinaṃ balaughaṃ dṛṣṭvā vacca prākārapatanaṃ paraṃ viṣādamāpannā papracchuḥ | kuta eṣa balaugha āgacchatīti | te kathayanti | śīghraṃ dvārāṇi muṃcata | eṣa pṛṣṭhataḥ sudhanaḥ kumāraḥ āgacchati | tasyaiṣa balaughaḥ | yadi ciraṃ dhārayiṣyatha | sarvathā (svasthā) na bhaviṣyatheti | te kathayanti |



vyutpannā na vayaṃ rājño na kumārasya dhīmataḥ |

nṛpapauruṣakebhyo'smi bhītāḥ santrāsamāgatāḥ ||110 ||



tairddhārāṇi muktāni | tataḥ ucchritadhvajapatākāḥ pūrṇakalaśairnānāvidhatūryaninādaiḥ sudhanaṃ kumāraṃ pratyudgatāḥ | tena ca samāśvāsitāstadabhiprāyāśca rājabhatāḥ sthāpitā nipakāśca gṛhītāḥ parapratyayāśca nibaddhāḥ | tatastaṃ karvaṭakaṃ sphītīkṛtya sudhanaḥ kumāro nivṛttaḥ |



dhanena ca rājñā tāmeva rātriṃ svapno dṛṣṭaḥ | gṛdhreṇāgatya rājña udaraṃ sphoṭayitvā antrāṇyākṛṣya sarvaṃ tannagaramantrairveṣṭitaṃ sapta ca ratnāni gṛhaṃ praveśyamānāni dṛṣṭāni tato rājā bhītastrastaḥ āhṛṣṭaromakūpo laghuladhvevotthāya mahā(rha) śayane niṣadya kare kapolaṃ dattvā cintāparo vyavasthitaḥ | mā haiva me ato nidānaṃ rāzyāccyutirbhaviṣyati jīvitasya vā antarāya iti | sa prabhātāyāṃ rajanyāṃ taṃ svapnaṃ brāhmaṇāya purīhitāya nivedayāmāsa | sa saṃlakṣayati | yādṛśo devena svapno dṛṣṭo niyataṃ kumāreṇa karvaṭako nirjitaḥ | vitathanirdeśaḥ karaṇīya iti iti viditvā kathayati | deva na śobhanaḥ svapnaḥ | niyatamano nidānaṃ devasya rājyāccyutirbhaviṣyati jīvitasya vāntarāyaḥ | kevalaṃ tvatrāsti pratīkāraḥ | sa ca brāhmaṇakeṣu mantreṣu dṛṣṭaḥ | ko'sau pratīkāraḥ | deva udyāne puṣkariṇī surūpā prāmāṇikā kartavyāḥ | tataḥ sudhayā paleptavyā | susaṃmṛṣṭāṃ kṛtvā kṣudramṛgāṇāṃ rudhireṇa pūrayitavyā | tato devena snānaprayatena tām puṣkariṇīmekena sopānenāvataritavayam | ekenāvatīrya dvitīyenottaritavyam | dvitīyenottīrya tṛtīyenāvataritavyam | tṛtīyenāvatīrya caturthenottaritavyam | tataścaturbhibrāhmaṇairvedavedāṅgapāragairdevasya pādau jihvayā nirleḍhavyau | kinnaramedasā sa dhūpo deyaḥ | evaṃ devo vidhūtapāpaściraṃ rājyaṃ pālayiṣyatīti | rājā kathayati sarvametacchakyam | yadidaṃ kinnaramedamatīva drulabham | purohitaḥ kathayati | deva yadeva sulabhaṃ tadeva durlabham | rājā kathayati | yathā katham | purohitaḥ kathayati | deva nanviyaṃ manoharā kinnarī | rājā kathayati | purohita maivaṃ vada | kumārasyātra prāṇāḥ pratiṣṭhitāḥ | sa kathayati | nanu devena śrutam |



tyajedekaṃ kulasyārthe grāmasyārthe kuylaṃ tyajet |

grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet ||111||



dṛḍhena hyātmanā rājankumārasyāsya dhīmataḥ |

śakṣyasi hyaparāṃ kartuṃ ghātayaināṃ manoharām ||112|| iti ||



ātmābhinandino na kiṃcinna pratipadyante | iti tenādhivāsitam | tato yathādiṣṭaṃ purohitena kārayitumārabdham | puṣkariṇī khātā sudhayā liptā saṃmṛṣṭā kṣudramṛgāṇāṃ ca rudhiramupāvartitam | sudhanasyāntaḥpurajanevopalabdhaḥ | tāḥ pratīmanasaḥ saṃvṛttāḥ | vayaṃ rūpayauvanasaṃpannā | idānīmasmākaṃ sudhanaḥ kumāraḥ paricārayiṣyatīti | tāḥ pradumitā dṛṣṭvā manoharā pṛcchati | kiṃ yūyamatīva praharṣitā iti | yāvadaparayā sa vṛtānto manoharāyai niveditaḥ | tato manoharā sañjātaduḥkhadaurmanasyā yena sudhanasya kumārasya jananī tenopasaṃkrāntāḥ | pādayornipatya karuṇadīnavilambitairakṣairetamarthaṃ nivedayāmāsa | sā kathayati | yadyevaṃ svāgamitaṃ kuru | vicārayiṣyāmīti | manoharayā āgamayya punarapi samākhyātam | tayāpi vicāritam | paśyati bhūtam | tatastayā sa cūḍāmaṇirvastrāṇi ca manoharāyai dattāni yuktā ca | putrike prāpte te kāle āgantavyamevaṃ mamopālambho na bhaviṣyatīti | tato rājā yathānirdiṣṭena krameṇa snānaprayato rudhirapūrṇāṃ puṣkariṇībhavatīrṇottīrṇaḥ | tato'sya brāhmaṇairjihvayā pādau līḍhau | aciramānīyatāṃ kiṃnnarīti ca samādiṣṭaḥ | tatsamanantarameva manoharā gaganatalamutplutya gāthāṃ bhāṣate |



sparśasaṃgamane mahyaṃ hasitaṃ ramitaṃ ca me |

nāgīva bandhanānmuktā eṣā gacchāmi sāṃpratam ||113||iti ||



rājā ca dṛṣṭā vāyupathena gacchantī | sa bhītaḥ purohitamāmaṃtrayate | yadarthaṃ kṛto yatnaḥ sa na saṃpanno manoharā kinnarī palāyata iti | purohitaḥ kathayati | deva siddho'rthaḥ apagatapāpo devaḥ saṃvṛttaḥ sāṃpratamiti |



tato manoharayāḥ khagapathena gacchantyā etadabhavat | yadahametāmavasthāṃ prāptā tattasya ṛṣervyapadeśāt | yadi tena nākhyātamabhaviṣyat nāhaṃ grahaṇaṃ gatābhaviṣyam | tena hi yāsyāmi tāvattasya ṛṣeḥ sakāśamiti | sā tasyāśramapadaṃ gatā | pādābhivandanaṃ kṛtvā tamṛṣimuvāca | maharṣe tvadvayapadeśādahaṃ grahaṇaṃ gatā manu(ṣya) saṃsparśañca saṃprāptā | jīvitāntarāyaśca me nāsti saṃvṛttaḥ | tadvijñāpayāmi | yadi kadācitsudhanaḥ kumāra āgacchenmāṃ samanveṣamāṇastasyemāmaṅgulimudrāṃ dāturmahasi | evaṃ ca vaktum | kumāra viṣamāḥ panthāno durgamāḥ | khedamāpatsyase nivartasveti | yadi ca nirvāyamāṇo no tiṣṭhet tasya mārgaṃ vyapadeṣṭumarhasi | kumāra manoharayā samākhyātam | uttare digbhāge trayaḥ kālaparvatāstānatikramya apare trayastānatikramya apare trayastānatikramya apare trayastānatikramya himavān pravatarājaḥ | tasyottareṇotkīlakaparvataḥ | tataḥ kūhako jalapathaḥ khadirakaḥ ekadhārako vajrakaḥ kāmarūpī tikīlakaḥ airāvatakaḥ adhunānaḥ pramokṣaṇaḥ | ete te parvatāḥ samatikramaṇīyāḥ | tatra khadirake parvate guhāpraveśaḥ ekadhārake ca utkīlake | vajrake tu pakṣirājena praveśaḥ | ebhirupāyaiste parvatā atikramaṇīyāḥ | yantrāṇi ca bhaṃktavyāni | ajavaktro meṇḍhakaḥ puruṣo rākṣasarūpī piṅgalo (hantavyaḥ |) guhāyāṃ lālāsrotasā mahatā ajagaro vegena praghāvati | sa te vikrameṇa hantavyaḥ |



ardhāntaragataṃ nāgaṃ yatra paśyet kirīṭakam |

cāpamuktena bāṇena hantavyo mama kāraṇāt ||114||



yatra paśyet dvau meṣau saṃghaṭṭantau parasparam |

tayoḥ śṛṅgamekaṃ bhaṃktvā mārgaṃ pratilapsyase ||115||



āyasau puruṣau dṛṣṭvā śastrapāṇī mahābhayau |

tayorekaṃ tādayitvā mārgaṃ pratilapsyase ||116||



saṃkocayantīṃ prasārayantīṃ rākṣasīmāyasaṃ mukham |

yadā paśyettadā kīlaṃ lalāṭe tasyā nikhānayet ||117||



śilāvartastathā kūpo vilaṃghyaste ṣaṣṭihastakaḥ |

haripiṅgalakeśākṣo dāruṇo yakṣārakṣasaḥ ||118||



kārkukaṃ maṇḍalaṃ kṛtvā hantavyaśca durāsadaḥ |

nadyaśca valatastāryā nakragrāhasamākulāḥ ||119||



naṅgā pataṅgā tapanī citrā rudanī hasanī āśīviṣā vetrāvatī ca |

naṅgāyāṃ rākṣasīkopā pataṅgāyāmamanuṣyakāḥ |

tapanyāṃ grāhabahulatvaṃ citrāyāṃ kāmarūpiṇaḥ ||120 ||



rudanyāṃ kinnarīceṭyo hasanyāṃ kinnarīsnuṣā |

āśīviṣāyāṃ nānāvidhāḥ sarpā vetranadyāṃ tu śālmaliḥ ||121||



naṅgāyāṃ dhariyakaraṇaṃ pataṅgāyāṃ parākramaḥ |

tapanyāṃ grāhamukhabandhaścitrāyām vividhaṃ gītam || 122||



rūdanyāṃ saumanasyena samuttāraḥ | hasanyāṃ tūṣṇīṃbhāvayogena | āśīviṣāyāṃ sarpaviṣamaṃtraprayogena | vetravatyāṃ tīkṣṇaśastrasaṃpātayogena samuttāraḥ | nadīḥ samatikramya paṃcayakṣaśatānāṃ gulmakasthānam | tad dhairyamāsthāya vidrāvyam | tataḥ kinnararājasya bhavanamiti | tato manoharā tamṛṣimevamuktvā pādābhivandanaṃ kṛtvā prakrāntā |



yāvatsudhanaḥ kumārastaṃ karvaṭakaṃ sannāmya gṛhītaprābhṛto hastināpuramanuprāptaḥ | śrutvā rājā parāṃ prītimupagataḥ | tataḥ kumāro mārgaśramaṃ prativinodya pituḥ sakāśaṃ gataḥ | praṇāmaṃ kṛtvā purastānniṣaṇṇaḥ | rājñā parayā saṃbhāṣaṇayā saṃbhāṣitaḥ | uktaśca | kumāra śivena tvamāgataḥ | deva tava prasādāt karvaṭakaḥ saṃnāmitaḥ | nīpakā gṛhītāḥ | citrakaḥ sthāpitaḥ | ime tu karapratyayāḥ | paṇyāgāraśca sthāpita iti | rājā kathayati | putra śobhanaṃ pratigṛhītam | tataḥ pituḥ praṇāmaṃ kṛtvā saṃprasthitaḥ | rājā kathayati | kumāra tiṣṭha prābhṛtaṃ sahitāveva bhokṣyāmaḥ | deva gacchāmi ciradṛṣṭā me manoharā | alaṃkumāra adya gamanena | tiṣṭha śvo gamiṣyasīti | so'nurudhyamāna (evamāha | tāta adyaiva mayāvaśyaṃ ganyavyam | rājā tūṣṇīmavasthitaḥ | tataḥ) kumāraḥ svagṛhaṃ gataḥ | paśyati śrīvivarjitamantaḥpuradvāram | sa cintāparaḥ praviṣṭo manoharāṃ na paśyati | itaścāmutaśca saṃbhrāntaḥ śūnyahṛdaya śabdaṃ kartumārabdhaḥ (manoharā) manohareti | yāvadantaḥpuraṃ sannipatitam | bhoḥ striyaḥ kṣepaṃ kartumārabdhaḥ | viddho'sau hṛdayaśalyena sutarāṃ praṣṭumārabdhaḥ | tābhiryathābhūtaṃ samākhyātam | sa śokena saṃmuhyate | tāḥ striyaḥ kathayanti | deva antaḥpure tatprativiśiṣṭarāḥ striyaḥ santi | kimarthaṃ śokaḥ kriyate | sa piturnairguṇyamupaśrutya kṛtaghnatāṃ ca mātuḥ sakāśamupasaṃkrāntaḥ | pādayornipatya kathayati | amba



manoharāṃ na paśyāmi manorathaguṇairyutām |

sādhurūpasamāyuktā kka gatā me manoharā || 123||



manasā saṃpraghāvāmi mano me saṃpramuhyati |

hṛdayaṃ dahyate caiva rahitasya tayā bhṛśam ||124||



manobhirāmā ca manoharā ca sā

mano'nukūlā ca manoratiśca me |

santaptadeho'smi manoharāṃ vinā

kuto mamedaṃvyasanaṃ samāgatam ||125|| iti |



sā kathayati | putra kṛccchrasaṃkaṭasaṃbādhaprāptā manoharā iti mayā pramuktā | amba yathākatham | tayā yathāvṛttaṃ sarvaṃ vistareṇa samākhyātam | sa piturnairguṇyamakṛtajñatāṃ coktā kathayati | amba kutra gatā katareṇa patheneti | sā kathayati | putra



eṣaḥ asau pathā śaila ṛṣisaṃghaniṣevitaḥ |

uṣito jarmarājena yatra yātā manoharā ||126|| iti |



sa manoharāviyogaduḥkhārtaḥ kṛcchraṃ vilalāpa karuṇaṃ paridevamānaḥ |



manoharāṃ na paśyāmi manorathaguṇairyutām |

pūrvavadyāvat kuto mamedaṃ vyasanaṃ samāgatam ||127|| iti |



tato mātrābhihitaḥ | putra santyasminnantaḥpure tatprativiśiṣṭatatarāḥ striyaḥ | kimarthaṃ śokaḥ kriyate iti | kumāraḥ kathayati | amba kuto me ratiḥ prāpyatāmiti | sa tayā samāśvāsyamāno'pi śokasantaptastasyāḥ pravṛttiṃ samanveṣamāṇa itaścāmutaśca paribhramitumārabdhaḥ | tasya buddhirutpannā | yata eva labdhā tameva tāvatpṛcchāmīti | sa phalakasya lubdhakasya sakāśaṃ gataḥ | pṛcchati | manoharā kutastvayā labdhā iti | amuṣmin parvatapārśve ṛṣiḥ prativasati | tasyāśramapade brahmasabhā nāma puṣkariṇī | tasyāṃ snātumavatīrṇā | ṛṣivyapadeśena labdhā iti | sa saṃlakṣayati | ṛṣiridānīmabhigantavyaḥ | tasmātpravṛttirbhaviṣyatīti | eṣa ca vṛttānto rājñā śrutaḥ | manoharāviyogātkumāro'tīva viklava iti | tato rājñābhihitaḥ | kumāra kimasi viklavaḥ | idānīṃ tatprativiśiṣṭamantaḥpuraṃ vyavasthāpayāmīti | sa kathayati | tāta na śakyaṃ mayā tāmanānīyāntaḥpurasthena bhavitum | sa rājñā bahvapyucyamāno na nivartate | (tato rājñā nagaraprākāraśṛṅgāṭakeṣvārakṣakāḥ puruṣāḥ sthāpitā yathā kumāro na niṣkāsatīti | kumāraḥ kṛsnāṃ rātriṃ jāgartukāmaḥ | uktaṃ ca | pañcame rātryāmalpaṃ svapanti bahu jāgrati | katame pañca | puruṣāḥ striyamapekṣamāṇāḥ | pratibaddhacittaḥ strīpuruṣaḥ | utkruśaprāṇī | caurasenāpatiḥ | bhikṣuścālabdhavīrya iti | atha kumārasyaitadabhavat | yadi dvāreṇa yāsyāmi rājā dvārapālakān rakṣakāṃśca daṇḍenotsādayiṣyati yannvahamarakṣitena pathā gaccheyamiti | sa rātryāṃ vyutthāya nīlotpalamālābaddhaśirā yena rakṣiṇaḥ puṣā na santi tena tāṃ mālāṃ dhvaje baddhvāvatīrṇaḥ | candraśca codhitaḥ |



tato'sau candramavekṣya manoharāvirahita evaṃ vilalāpa |

bhoḥ pūrṇacandra rajanīkara tārarāja

tvaṃ rohiṇīnayanakānta susārthavāha |

kaccit priyā mama manoharaṇaikadakṣā

dṛṣṭā tvayā bhuvi manoharanāmadheyā ||128|| iti |



anubhūtapūrvaratimanusmaran jagāma | dadarśa mṛgīm | tāmapyuvāca |

he tvaṃ kuraṅgi tṛṇavāripalāśabhakṣe

svastyastu te cara sukhaṃ na mṛgārirasmi |

dīrghekṣaṇā mṛgavadhūkamanīyarūpā

dṛṣṭā tvayā mama manoharanāmadheyā ||129||



sa tāmatikramyānyatamaṃ pradeśaṃ gato dadarśa vanaṃ nānāpuṣpaphalopaśobhitaṃ bhramarairupabhujyamānasāram | tato'nyatamaṃ bhramaramuvāca |



nīlañjānācalasuvarṇamadhudvirepha-

vaṃśāntarāmburuhamadhyakṛtādhivāsa |

varṇādhimātrasadṛśāyatakeśahastā

dṛṣṭā tvayā mama manoharanāmadheyā ||130||



tasmādapi pradeśādatikrāntaḥ paśyatyāśīviṣam | dṛṣṭvā cāha |

bhoḥ kṛṣṇāsarpa tanupallavalolajihva |

vakrāntarotpatitadhūmakalāpavaktra |

rāgāgninā tava samo na viṣāgnirugro ||

dṛṣṭā tvayā mama manoharanāmadheyā ||131||



tamapi pradeśaṃ samatikrānto dadarśāparaṃ kokilābhināditam | dṛṣṭvā ca punastaṃ kokilamuvāca |



bhoḥ kokilottama vanāntaravṛkṣavāsin

nārīmanohara patattrigaṇasya rājan |

nīlotpalāmalasamāyatacārunetrā

dṛṣṭā tvayā mama manoharanāmadheyā ||132||



tamapi pradeśaṃ samatikrānto dadarśāśokavṛkṣaṃ sarvapariphullam |

maṅgalyanāmāntaranāmayuktaḥ

sarvadrumāṇāmadhirājatulyaḥ |

manoharāśokavimūrcchitaṃ mām

eṣo'ñjaliste kuru vītaśokam ||133||



sa evaṃ viklavo'nupūrveṇa tasya ṛṣerāśramapadamanuprāptaḥ | sa tamṛṣiṃ savinayaṃ praṇipatyovāca |



cīrājināmbaradhara kṣamayā viśiṣṭa-

mūlāṅkurāmalakavilvakapitthabhaktaḥ |

vande ṛṣe nataśirā vada me laghu tvaṃ

dṛṣṭā tvayā mama manoharanāmadheyā ||134||



tataḥ sa ṛṣiḥ sudhanaṃ kumaraṃ svāgatavacanāsanadānakriyādipuraḥsaraḥ pratisaṃmodyovāca |



dṛṣṭā sā paripūrṇacandravadanā nīlotpalābhāsvarā

rūpeṇa priyadarśanā suvadanā nīlāñcitabhrūlatā |

tvaṃ svastho bhuvi bhujyatāṃ hi vividhaṃ mūlaṃ phalaṃ ca prabho

paścāt svasti gamiṣyasīti manasā nātrāsti me saṃśayaḥ ||135||



idaṃ hyavocad vacanaṃ ca subhrūḥ

kumāra tṛṣṇā tvayi bādhate me |

mahacca duḥkhaṃ vasatāṃ vaneṣu

yātāṃ ca māṃ drakṣyasi niścayena ||136|| iti |



iyaṃ ca tayāṃgulimudrikā dattā | kathayati ca | kumāra viṣamāḥ panthāno durgamāḥ khedamāpatsyase nivartasveti | yadi ca nivāryamāṇo na tiṣṭhet tasya mārgamupadeṣṭumarhasi | kumāra idaṃ ca tayā samākhyātam | uttare digbhāge trayaḥ kālaparvatāstānatikramyāpare trayastānapyatikramya himavān parvatarājaḥ | tatpraveśena tvayā imāni bhaiṣajyāni samudānetavyāni | tadyathā sudhā nāmauṣadhistayā ghṛtaṃ paktvā pātavyaṃ tena ca te na tṛṣā na bubhukṣā smṛtibalaṃ ca vardhayati | vānaraḥ samduāṇetavyo mantramadhyetavyaṃ saśaraṃ dhanurgrahītavyaṃ maṇayo'vabhāsātmakāḥ agado viṣaghātako'yaskolāstrayo vīṇā ca | himavataḥ parvatarājasyottareṇotkīlakaḥ parvataḥ | tataḥ kūjako jalapathaḥ khadirakaḥ ekadhārako vajrakaḥ kāmarūpī utkīlaka airāvatako'dhunānaḥ pramokṣaṇa ete parvatāḥ | sarve te samatikramaṇīyāḥ | tatra khadirake parvate guhāpraveśa ekadhārake ca utkīlake | vajrake tu pakṣirājena praveśaḥ | ebhiorupāyaiste sarve parvatāḥ samatikramaṇīyāḥ | yantrāṇi ca bhaṃktavyāni | ajavaktro meṇḍhakaḥ puruṣo rākṣasarūpī piṅgalo hantavyaḥ | guhāyāṃ lālāsrotasā mahatājagaro vegena pradhāvati | sa te vikrameṇa hantavyaḥ |



ardhāntaragataṃ nāgaṃ yatra paśyet kirīṭakam |

cāpamuktena vāṇena hantavyo mama kāraṇāt ||137||



yatra paśyeta dvau meṣau saṃghaṭṭantau parasparam |

tayoḥ śṛṅgamekaṃ bhaṃktvā mārgaṃ pratilapsyase ||138||



āyasau puruṣau dṛṣṭvā śasrapāṇī mahābhayau |

tayorekaṃ tāḍayitvā mārgaṃ pratilapsyase ||139||



saṅkocayantīṃ prasārayantī rākṣasīmāyasaṃ mukham |

yadā paśyettadā kīlaṃ lalāṭe tasyā nikhānayet || 140||



śilāvartastathā kūpo vilaṃdhyasteṣaṣṭihastakaḥ |

haripiṅgalakeśākṣo dāruṇo yakṣarākṣasaḥ ||141||



kārmukaṃ maṇḍalaṃ kṛtvā hantavyaśca durāsadaḥ |

nadyaśca balatastāryā nakagrāhasamākulāḥ ||142||



naṅgā pataṅgā tapanī citrā rudanī hasanī āśīviṣā vetravatī ca |

naṅgāyāṃ rākṣasīkopaḥ pataṅgāyāmamanuṣyakāḥ |

tapanyāṃ grāhabahulatvaṃ citrāyāṃ kāmarūpiṇaḥ ||143||



rudanyāṃ kinnarīceṭyo hasanyāṃ kinnrīsnuṣā |

āśīviṣāyāṃ nānāvidhāḥ sarpā vetranadyāṃ tu śālmaliḥ ||144||



naṅgāyāṃ dhairyakaraṇaṃ pataṅgāyāṃ parākramaḥ |

tapanyāṃ grāhamukhabandhaścitrāyāṃ vividhaṃ gītam ||145||



rudanyāṃ saumanasyena samuttāraḥ | hasanyāṃ tūṣṇīṃbhāvena | āśīviṣāyāṃ sarpaviṣamantraprayogena samuttāro vetranadyāṃ tīkṣṇaśastrasaṃpātayogena samuttāraḥ | nadīmatikramya pañcayakṣaśatānāṃ gulmakasthānam | tad dhairyamāsthāya vidrāvyam | tato drumasya kinnararājasya bhavanamiti |



tataḥ sudhanaḥ kumāro yathopadiṣṭān oṣadhamantrāgadaprayogān samudānīya tasya ṛṣeḥ pādābhivandanaṃ kṛtvā prakrāntaḥ | tatastena yathopadiṣṭāḥ sarve samudānītāḥ sthāpayitvā vānaram | tatastānādāya punarapi tasya ṛṣeḥ sakāśamupasaṃkrāntaḥ | uktaśca | alaṃ kumāra kimanena vyavasāyena kiṃ manoharayā | tvamekākī asahāya śārīrasaṃśayamavāpsyasīti | kumāraḥ prāha | maharṣe'vaśyamevāhaṃ prayāsyāmīti | kutaḥ |



candrasya khe vicarataḥ kva sahāyabhāvaḥ

daṃṣṭrābalena balinaśca mṛgādhipasya |

agneśca dāvadahane kva sahāyabhāvaḥ

asmadvidhasya ca sahāyayabalena kiṃ syāt ||146||



kiṃ bho mahārṇabajalaṃ na vigāhitavyaṃ

kiṃ sarpaduṣṭa iti naiba cikitsanīyaḥ |

vīryaṃ bhajeta sumahadūrjitasattvadṛṣṭaṃ

yatne kṛte yadi na sidhyati ko'tra doṣaḥ ||147|| iti |



tataḥ sudhanaḥ kumāro manoharopadiṣṭena vidhinā saṃprasthito'nupūrveṇa parvatanadīguhāprapātādīni bhaiṣajyamantrāgadaprayogena vinirjitya drumasya kinnararājasya bhavanasamīpaṃ gataḥ | kumāro'paśyat |



tannagaramadūraṃ śrīmadudyānopaśobhitam |

nānāpuṣpaphalopetaṃ nānāvihagasevitam ||148||



taḍāgadīrdhikāvāpīkinnaraiḥ samupāvṛtam |

kinnarīstatra cāpaśyat pānīyārthamupāgatāḥ ||149||



tatasyāḥ sudhanakumāreṇābhihitāḥ | kimanena bahunā pānīyena kriyata iti | tāḥ kathayanti | asti drumasya kinnararājasya duhitā manoharā nāma | sā manuṣyahastagatā babhūva | tasyāḥ sa manuṣyagandho gaśyati | sudhanaḥ kumāraḥ pṛcchati | kimete ghaṭāḥ samastāḥ sarve tasyā upari nipātyante āhosvidāṇupūrveṇeti | tāḥ kathayanti | ānupūrvyā | sa saṃlakṣayati | śobhano'yamupāyai māmaṃgulimadrāmekasmin ghaṭe prakṣipāmīti | tenaikasyāḥ kinnaryyā dhaṭe'nālakṣitaṃ prakṣiptā | sā ca kinnarī abhihitā | anena tvayā ghaṭena manoharā tatprathamataraṃ snāpayitavyā | sā saṃlakṣayati | nūnamatra kāryeṇa bhavitavyam | tatastayāsau ghaṭaḥ prathamataraṃ manoharāyā mūdhni nipātito yāvadaṃgulimudrā utsaṅge nipatitā | sā manoharayā pratyabhijñātā | tataḥ kinnarīṃ pṛcchati | mā tatra kaścinmanuṣyo'bhyāgataḥ | sāha | abhyāgataḥ | gacchainaṃ pracchannaṃ praveśayā | tayā praveśitaḥ sugupte pradeśe sthāpitaḥ |



tato manoharā pituḥ pādayornipatya kathayati | tāta yadyasau sudhanaḥ kumāra āgacched yenāhaṃ hṛtā tasya tvaṃ kiṃ kuryāḥ | sa kathayati | tamahaṃ khaṇḍaśataṃ kṛtvā catasṛṣu dikṣu kṣipeyaṃ manuṣyaḥ asau kiṃ teneti | manoharā kathayati | tāta manuṣyabhūtasya kuta ihāgamanam | ahamevaṃ bravīmīti | tato drumasya kinnararājasya paryavasthāno vigataḥ | tato vigataparyavasthāṇaḥ kathayati | yadyasau kumāra āgacchet tasya hi tvāṃ sarvālaṅkāravibhūṣitāṃ prabhūtavittopakaraṇaiḥ kinnarīsahasraparivṛtāṃ bhāryāratnaṃ dadyāmiti | tato manoharayā hṛṣṭatuṣṭapramuditayā sudhanaḥ kumāro divyālaṅkāravibhūṣito drumasya kinnararājasyopadarśitaḥ | tato drumaḥ kinnarājaḥ sudhanaṃ kumāraṃ dadarśābhirūpaṃ darśanīyaṃ prāsādikaṃ paramayā śubhavarṇapuṣkalatayā samanvāgatam | dṛṣṭvā ca punaḥ paraṃ vismayamupagataḥ | tatastasya jijñāsāṃ kartukāmena sauvarṇāstambhā ucchritā saptatālāḥ sapta bheryaḥ sapta śūkarāḥ | āha ca |



tvayā kāntyā jitāstāvadete kinnaradārakāḥ |

saṃdarśitaprabhāvastu divyasambandhamarhasi ||150||



atyāyataṃ śaravaṇaṃ kṛtvoddhṛtya śaraṃ kṣaṇāt |

vyuptamanyūnamuccitya punardehi tilāḍhakam || 151||



sandarśaya dhanurvede dṛḍhalakṣyādikauśalam |

tataḥ kīrtipatākeyaṃ tavāyattā manoharā ||152||



sudhanaḥ kumāro bodhisattvaḥ | kuśalāśca bhavanti bodhisattvāsteṣu teṣu śilpasthānakarmasthāneṣu devatāścaiṣāmautsukyamāpatsyante avighnabhāvāya | tato bodhisattvo nṛtyagītavīṇāpaṇavasughoṣakavallarīmṛdaṅgādinānāvidhena daivatyopasaṃhatena vāditraviśeṣeṇa samantādāpūryamāṇo'nekaiḥ kinnarasahasraiḥ parivṛttaḥ |



śatakratusamādiṣṭairyakṣaiḥ śūkararūpibhiḥ |

utpāṭite śaravaṇe same vyuptaṃ tilāḍhakam ||153||



ekīkṛtaṃ samuccitya śakrasṛṣṭaiḥ pipīlakaiḥ |

kumāraḥ kinnarendrāya vismitāya nyavedayata ||154||



nīlotpaladalābhenāsinā gṛhītena drumasya kinnararājasya sauvarṇastambhasamīpaṃ gatvā tān stambhān kadalīcchedena khaṇḍakhaṇḍaṃ chettumārabdhaḥ | tatastān tilaśo'vakīrya saptatālān saptabherīḥ sapta ca śūkarān vāṇena vighya sumeruvadakampyo'vasthitaḥ | tato gaganatalasthābhirdevatābhiśca kinnaraśatasahasrairhāhākārakilikilāprakṣveḍoccairnādo mukto yaṃ dṛṣṭvā ca kinnararājaḥ paraṃ vismayamupagataḥ | tataḥ kinnarīsahasrasya manoharāsamānarūpasya madhye manoharāṃ sthāpayitvā sudhanaḥ kumāro'bhihitaḥ | ehi kumāra pratyabhijānāsi manpharāmiti | tataḥ sudhanaḥ kumārastāṃ pratyabhijñāya gāthābhigītenoktavān |



yathādrumasya duhitā mameha tvaṃ manoharā |

śīghrametena satyena padaṃ vraja manohare ||155||



tataḥ sā drutapadamabhikrāntā | kinnarāḥ kathayanti | devāyaṃ sudhanaḥ kumāro balavīryaparākramasamanvito manoharāyāḥ pratirūpaḥ | kimarthaṃ bipralabhya | dīyatāmasya manohareti | tato drumaḥ kinnararājaḥ kinnaragaṇena saṃvarṇitaḥ sudhanaṃ kinnarābhimatena mahatā satkāreṇa puraskṛtya manoharāṃ divyālaṅkāravibhūṣitāṃ vāmena pāṇinā gṛhītvā dakṣiṇena sauvarṇabhṛṅgāraṃ sudhanaḥ kumāro'bhihitaḥ | kumāra eṣā te manoharā kinnarīparivṛtā bhāryārthāya dattā | aparicitā mānuṣāḥ | yathaināṃ na parityakṣyasīti | paraṃ tātiti sudhanaḥ kumāro drumasya kinnararājasya pratiśrutya kinnarabhavanastho manoharayā sārdhaṃ niṣpuruṣeṇa tūryeṇa krīḍate ramate paricārayati |



so'pareṇa samayena svadeśamanusmṛtya mātāpitṛviyogajena duḥkhenātyāhato manoharāyā nivedayati | mātāpitṛviyogajaṃ meṃ duḥkhaṃ bādhata iti | tato manoharayā eṣa vṛttānto vistareṇa piturniveditaḥ | sa kathayati | gaccha kumāreṇa sārdhamapakāntayā te bhavitavyaṃ vipralambhakā manuṣyāḥ | tato drumeṇa kinnararājena prabhūtaṃ maṇimuktāsuvarṇādīn dattvānupreṣitaḥ | sa manoharayā sārdhamuparivihāyasā kinnarakhagapathena saṃprasthito'nupūrveṇa hastināpuranagaramanuprāptaḥ | tato hastināpuraṃ nagaraṃ nānāmanohareṇa surabhiṇā gandhaviśeṣeṇa sarvadigāmoditam | śrutvā dhanena rājñānandabheryaśca tāḍitāḥ | sarvaṃ ca tannagaramapagatapāṣāṇaśarkarakaṭhallaṃ kāritaṃ candanacārisiktamāmuktapaṭṭadāmakalāpasamucchritadhvajapatākaṃ surabhiṣūpaghaṭikopanibaddhaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyam | tataḥ kumāro'nekanaravarasahasraparivṛto manoharayā sārdhaṃ hastināpuraṃ nagaraṃ praviṣṭaḥ | tato mārgaśramaṃ prativinodya vividhāni ratnānyādāya pituḥ sakāśamupasaṃkrāntaḥ | pitrā kaṇṭhe pariṣvaktaḥ pārśve rājāsane niṣaṇṇaḥ | kinnaranagaragamanāgamanaṃ ca vistareṇa samākhyātam |



tato dhanena rājñātibalavīryaparākrama iti viditvā rājyābhiṣekeṇābhiṣiktaḥ | sudhanaḥ kumāraḥ saṃlakṣayati | yanmama manoharayā sārdhaṃ samāgamaḥ saṃvṛtto rājyābhiṣekaścānuprāptastat pūrvakṛtahetuviśeṣād yannvahamidānīṃ dānāni dadyāṃ puṇyāni kuryāmiti | tena hastināpure nagare dvādaśavarṣāṇi nirargali yajña iṣṭaḥ |



syāt khalu te mahārājānyaḥ sa tena kālena tena samayena sudhanaḥ kumāro veti | na khalvevaṃ draṣṭavyam | api tvahameva tena kālena tena samayena bodhisattvacaryāyāṃ vartamānaḥ sudhano nāma rājā babhūva | yanmayā manoharānimittaṃ balavīryaparākramo durśito dvādaśavarṣāṇi nirargalo yajña iṣṭo na tena mayānuttarā samyaksaṃbodhiradhigatā kintu taddānaṃ tacca vīryamanuttarāyāḥ samyaksaṃbodherhetumātrakaṃ pratyayamātrakaṃ saṃbhāramātrakam) |



darśanīyā prāsādikā caṃcā māṇavikā | tāṃ protsāhayāmaḥ sā tairdūtairāhūyoktā | yat khalu bhagini (pūrvaṃ no lābhasatkāra evamevāsīt | idānīṃ lokāḥ śramaṇagautamasya sakāśaṃ gacchanti | tasya satkāraṃ kurvanti | a) smākaṃ lābhasatkāraṃ sarveṇa sarvaṃ samucchiccaḥ | sā tvamadhyupekṣase | caṃcā māṇavikā kathayati | (āryakā mayā kiṃ karaṇīyam | bhagini tava jñātīnāṃ kṛte śramaṇagautamena saha abrahmacaryaṃ caritavyam | apavādaśca tasya dātavyaḥ | etena naḥ pūrvavat ) lābhasatkāro bhavediti | evamuktā caṃcā māṇavikā parivrājikā saṃbahulānāmanyatīrthikapa (rivrājakānāmevamāha | āryakāḥ śramaṇagautamasyāpavādamahaṃ na utsahe | bhagini yāvat tvaṃ śramaṇagautamasyāpavādaṃ notsahase tāvad vayaṃ tvayā saha nāla) piṣyāmo na saṃlapiṣyāmo nālokayiṣyāmo na vyavalokayiṣyāmaḥ | na ca te sarvāvaseṣu prajña (payiṣyasi āsanāni | athānuśocantī tvaṃ narakagatimavāpsyasi | alpaprajñāḥ striyaḥ | sā bhītā) kathayati | eṣāhamāryakā yanmayā karaṇīyam | ehi tvaṃ bhagini jetavanamabhīkṣṇaṃ gaccha | kaṃcit kālaṃ gatvā śramaṇasya gautamasya (apavādaṃ dāpaya | sā pratyahamutthāya jetavanaṃ gatā | yāvat sā bhājanamekaṃ baddhvā yena bhaga ) vāṃstenopasaṃkrāntā | tena khalu samayena bhagavānanekaśatānāṃ purastānniṣaṇṇo dharmaṃ deśayati | adrākṣīd bhagavā (n dūrataścaṃcāṃmāṇavikām | dṛṣṭvā tasyaitadabhavat | adya mama karmakṛtā ) ni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāni avaśyaṃbhāvīni ko'nya pratyanubhaviṣyatīti tataścaṃcā mānavikā parivrājikā (bhagavataḥ purataḥ sthitvāha |



ahamāpannasattvāsmi tvayā kāmopasevanāt |

ratirlabdhā yaśo ghuṣṭaṃ) dharmaṃ vadasi sāṃpratam ||156|| iti |



bhagavānāha | abhūtavādī narakānupaiti |

caṃcā māṇavikā prāha | yaścāpi kṛtvā na karomīti cāha |



bhagavānāha |



(hīno hi dharmairūbhayatra loke,

tulyāmavasthāṃ samupaiti marttyaḥ ||157||



atha śakro devendraḥ aho ) vateyaṃ caṃcā māṇavikā bhagavantaṃ viheṭhayiṣyati bhikṣusaṃghaṃ ceti viditvā tad bhājanamiddhyā pṛthivyāṃ nipātitavān | tataścaṃcā māṇavikā(lajjitā dūramapasṛtā | atha rathavisasthavirā bhikṣavo bhagavantamevamāhuḥ )|



vyākṛtā bhadanta rājñaḥ prasenajito dharmādhikārikī kathā | vyākṛtā ca yatrānuttarāyāṃ samyaksaṃbodhau tatprathamataracittamutpāditaṃ yāva(t samyaksaṃbuddhānāṃ lābhasatkārakathā | vayamanavatapte mahāsarasi bhagavataḥ purastāt svaka ) svakānāṃ karmaṇāṃ plotiṃ vyākuryāma iti | adhivāsayati bhagavān sthavirasthavirāṇāṃ bhikṣuṇāṃ tūṣṇīṃbhāvena |



dharyatā khalu buddhānāṃ bhagavatāṃ (jīvatāṃ tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yaduta daśāvaśyakaraṇīyāni bhavanti | na tāvad buddhā bhaga)vantaḥ parinirvānti | yāvad buddho na vyākṛto bhavati | sattvenāvaivaryamanuttarāyāṃ samyaksaṃbodhau cittamutpāditaṃ bhavati | sarvabuddhavineyā vi(nītā bhavanti | tribhāga āyuṣaḥ utsṛṣṭo bhavanti | sīmābandhaḥ kṛto bhavati | śrāvakayugamagratāyāṃ nirdi) ṣṭaṃ bhavati śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati | sāṃkāśye nagare devāvataraṇaṃ vidarśitaṃ bhavati | mātāpitarau satyeṣu pratiṣṭhitau (bhavataḥ | anavatapte mahāsarasi śrāvakasaṃghena sārdhaṃ pūrvikā karmaplotideśanā vyākṛtā bhavati |



atha buddho ) bhagavān śrāvakasaṃghena sārdhamanavatapte mahāsarasi pūrvikāṃ karmaplotiṃ vyākartukāmo bhikṣuṇāmantrayate sma | āgama (ya bhikṣavo yenānavataptaṃ mahāsarastena svakasvakānāṃ pūrvikāṃ karmaplotiṃ vyākuryāma | bhikṣavaḥ evaṃ bhadanta iti ) bhagavataḥ pratyaśrauṣuḥ | atha bhagavānekonaiḥ pañcabhirarhacchataiḥ sārdhaṃ śrāvastyāmantarhitaḥ anavatapte mahāsarasi (caṇḍayakṣarākṣasaniṣevite nānāpuṣpavṛkṣopaśobhite prādurbhūtaḥ |



tasmānmahābdheratalāmburāśeḥ )

nadyaścatastraḥ prasṛtāścaturdiśaḥ |

gaṅgā ca sindhuśca tathaiva pakṣuḥ

sītā ca yanna prataranti mānuṣāḥ || 158||



ya)smin samaye buddhā bhagavanto laukikaṃ cittamutpādayanti | tasmin samaye kuntapipīlikādayo'pi prāṇino bhaga (vataśetasā cittamājānanti | atha nandopanandayornāgarājayoretadabhavat | kimarthaṃ bhagavatā laukikaṃ cittamutpāditam | pa)śyataḥ | anavatapte mahāsarasi karmaplotiṃ vyākartukāmaḥ | tatastasyānavataptasya mahāsaraso madhye (sarvasuvarṇakhacitaratnamayakāṇḍakiñjalkakarmakṛtarathacakropamasahasradalakamalaparivṛto bhagavān bhikṣusaṃghena saha padma) karṇikāyāṃ niṣaṇṇaḥ | sthavirasthavirā api bhikṣavo'nyāsu padmakarṇikāsuḥ niṣaṇṇaḥ |



tena khalu samayena (śāriputro gṛdhrakūṭaparvaṭe saṃghāṭikāṃ sīvyati sma | atha bhagavānāyuṣmantaṃ mahāmaudgalyāyanamāha | gaccha maudagalyāyana pravrajyāsa) hāyakamānayeti | evaṃ bhadanta ityāyuṣmān mahāmaudgalyāyanaḥ anavatapte mahāsarasi antarhitaḥ | gṛdhra (kūṭaparvate āyuṣmataḥ śāriputrasya purataḥ sthitvā evamāha | āyuṣman śāradvatīputra pañcaśatārhadbhiḥ saha śāstā ekaikaśaḥ ) pūrvikāṃkarmaplotiṃ vyākartukāmastvatpratīkṣaṇaparaḥ | āgaccha | gacchāmaḥ | sa kathayati | āyuṣmān mahāmaudgalyāyana saṃghāṭi (kāṃ sevitvāṃ gacchāmiḥ | sa kathayati | tathāstu sahāya | atha mahāmaudgalyāyana ṛddhyā pañcabhiraṅgu) lībhiḥ sevitumārabdhaḥ | āyuṣmān śāriputraḥ kathayati | āyuṣmato mahāmaudgalyāyanasya tā (vat sīvanaṃ sadyo niṣpannam ) | sa kathayati | āyuṣman śāriputra (sacettva na gaccherbalāttvāṃ grahīṣyāmi | athāyuṣmān śāripyutrastasya kāñcīmākṛṣya kathayati )| mahāmaudgalyāyana nanu tvaṃ bhagavatā ṛddimatāmagryo nirdiṣṭaḥ | sa tvametāṃstāvannaya paścānmāṃ neṣyasīti | tata āyuṣmatā mahā (maudgalyāyanena te tatra nautāḥ | atha āyuṣmān śāriputraḥ saṃlakṣayati | ayaṃ maharddhikaḥ | sacet sthānamidaṃ sarvaṃ ) neṣyatīti sa tena gṛdhrakūṭe parvate upanibaddhaḥ | āyuṣmatā mahāmaudgalyāyanenākṛṣṭo gṛdhrakūṭaḥ parvataḥ | (athayuṣmān śāriputraḥ saṃlakṣayati | anena gṛdhrakūṭaparvataścālita) iti |sa tena sumerau parvatarāje upanibaddhaḥ | punarāyuṣmatā mahāmaudgalyāyanenākṛṣṭaḥ sumeruḥ (parvato nandopanandau nāgarājau ca cālitau | anavataptaṃ mahāsaraśca | sarvaṃ kṣubdham | atha sthavirastha) virā bhikṣavaścalitumārabdhāḥ | padmakarṇikeṣu niṣaṇṇāste bhagavantaṃ papracchuḥ | kimarthaṃ bhagavan nando (panandau nāgarājau cālitau | bhagavānāha | bhikṣavaḥ nandāpanandayornāgarājayornāsti kampanamiti śrutvā tau ṛddhi viku)rvitaṃ kuruta iti | āyuṣmān śāriputraḥ saṃlakṣayati | yattvahaṃ bhagavataḥ padmanābhe upanibadhvīyāmiti | tena bhagavataḥ padmanābhe (upanibaddho niṣkampaṃ sthitaḥ | yadā tasya ṛddhiḥ ṛddhyā parābhūtā tadā āyuṣmanaṃ śāriputramevamāha gaccha | āyu) ṣmanśāriputra ṛddhivikurvitamāgaccha | gacchāvaḥ | gacchāyuṣman mahāmaudgalyāyana | eṣo'hamāgataḥ eṣa yāvadāyuṣmān mahā(maudgalyāyano na partyāgatastāvadāryāyuṣmān śāriputro gataḥ | bhagavataḥ pādau śirasā vanditvā ekānte padmakarṇikāyāṃ) niṣaṇṇaḥ | tataḥ paścādāyuṣmān mahāmaudagalyāyano gataḥ | paśyati āyuṣmantaṃ śāriputram | sa kathayati | āgato'si āyuṣman śāriputra | (āvāmāgatau |



saṃśayajātā bhikṣavaḥ sarvasaṃśayacchettāraṃ bhagavantaṃ papracchuḥ | bhadanta bhagavatā) āyuṣmān mahāmaudgalyāyanaḥ (ṛddhimatāma) gryo nirdiṣṭaḥ | atha ca punarāyuṣmatā śāriputreṇa ṛddhyā parājita iti | bhagavānāha | na (bhikṣava etarhi atīte'dhvanyapi śilpakuśalena parājitaḥ |



bhūtapūrvaṃ madhya ) deśe anyataraścitrakarācāryo'bhūt | sa (dhanārthāya) kāraṇīyena madhadeśād yavanaviṣayaṃ gataḥ | sa tatra yantrācāryasya niveśane'vatīrṇaḥ | tena tasya pa (ricaryārthāya yantraputrikā kṛtvā praveśitā | sā tasya pādau dhāvitvā sthitā | atha sa tasyā gamanasamaye kathayati | sā) tūṣṇīmavasthitā | sa saṃlakṣayati | nūnaṃ mamaiva paricārikā preṣitā | sa tāṃ hastaṃ gṛhītā ākraṣṭumārabdhaḥ | yāvacchṛṅkhalikā puñjī (bhūtā | sa lajjitaḥ saṃlakṣayati | ahamanena lajjāpitaḥ | ahamapyenaṃ sarājaparijanaṃ lajjāpa) yiṣyāmīti | tena dvārābhimukhamātmapratibimbakamudbandhakaṃ likhitam | kavāṭasandhau ca nilīyāvasthitaḥ | tasya (cotthānakāle tasmādantarhitaḥ | atha yantrārcāḥ saṃlakṣayati dūrāgata eṣaḥ | kasmād dvāramidamanavaruddham | sa praviśya paśyati yāvadu)dbadhya mṛtam | sa saṃlakṣayati | kiṃkāraṇamanenātmā jīvitād vyavaropitaḥ | paśyati tāṃ dāruputrikāṃ (śṛṅkhalikāṃ puñjībhūtām | sa saṃlakṣayati eṣa lajjāpitaḥ samayocitamācāramanuṣṭhāya atṛptaḥ ) kālaṃ karoti | sa taṃ tāvanna satkaroti | yāvad rājñe niveditamiti | tatastena rājñe gatvā niveditam deva (āsīd yavanaviṣaye citrācāryaḥ | sa matsakāśamāgataḥ | tasya paricaryārthāya mayā dāruputrikā praveśitā | tena tasyā hastau) gṛhītvā ākṛṣṭā śṛṅkhalikāpuñje'vasthitā | tena prabhinnenātmā udbaddhaḥ | tadarhati devastaṃ pratyavekṣitum | tataḥ (ahaṃ satkaromi | atha rājñā rājapuruṣāḥ preṣitāḥ | bhavanto yūyamadya prāk pratyavekṣadhvam | atha te tatra gatvā pratyavekṣante | teṣāmetadabhavat | asmābhiḥ ka ) thamasmānnāgadantakādavatārayitavyamiti | apare kathayanti pāśaśchettavyamiti | te kuṭhāram (ādāya chettumārabdhāḥ | yāvat paśyanti citrācāryam | atha citrakalācāryaḥ) kavāṭāntarikāyānnirgatya kathayati | bhoḥ puruṣa tvayāhamekākī prabhinnaḥ | tvaṃ punaḥ sarājikaparṣado madhye mayā prabhi (nnaḥ | kiṃ manyadhve bhikṣavastena kālena tena samayena yo'sau yantra) kalācārya eṣa maudgalyāyano bhikṣuḥ | tena kālena tena samayena (yo'sau citrakalācāryaḥ sa eṣa śāriputro bhikṣuḥ ) | tadāpyanenaiṣa śi(lpācāryaḥ pa)rājitaḥ | etarhyapyanenaiṣa (ṛddhyā parājitaḥ |



bhūyo'pi yo'nena śilpakuśalena parājitastacchrūyatām | bhūtapūrvaṃ bhikṣavo dvayościtrakalācā ) ryayorvivādo'bhūt | ekaḥ kathayati | ahaṃ śobhanaṃ śilpaṃ jānāmi iti | dvitīyo'pi kathayati | ahaṃ śobhanataraṃ jānāmīti | parasparaṃ (vivadamānau rājasakāśaṃ gatau | tasya pādayornipatito | ekaḥ kathayati śobhanaṃ śilpaṃ darśayiṣyāmi | dvitīyo'pi kathayati | ahaṃ śobhanataraṃ śilpaṃ darśayiṣyāmi atha) rājñā tayordvārakoṣṭhako darśitaḥ | bhavanto nāhaṃ jāne ko yuvayoḥ śobhanataraṃ śilpaṃ jānīte iti | (yuvayorekaika) ekāṃ bhittiṃ citrayatu | atha yuvayoḥ katarasya śobhanaṃ śilpajñānaṃ tanme suviditaṃ bhaviṣyati | atha tayorekena yavanikāṃ pātayitvā citraka)rma kṛtam | dvitīyo'parām | dvitīyena ṣaḍbhirmāsairbhitiḥ parikalpitā | yasya citrakarma parisamāptaṃ sa rājñaḥ sakāśamupasaṃkrāntaḥ | upasṃkramya rājānamidamavocat | deva (mama citrakarma parisamāptam | draṣṭumarhasi | atha rājā saha parijanena dvārakoṣṭhakaṃ dṛṣṭvā dṛṣṭaḥ kathayati | śobhanaṃ citraka) rmeti | dvitīyaḥ pādayornipatyaḥ kathayati | idānīṃ damīyaṃ citrakarma draṣṭurmahasi | tena yavanikāpanītā | chāyāmātraṃ tatra nipatitam | rājā (tad dṛṣṭvā vismaya) māpannaḥ | idaṃ śobhanaṃ ( citrakarmeṃti | dvitīyo rājñaḥ pādayornipatya kathayati | deva nai) taccitrakarma | apitu bhittiparikarmaivamiti | tato rājā bhūyasyā mātrayā paraṃ vismayamāpannaḥ kathayati | ayaṃ śobhanataraḥ śilpita iti | kiṃ manyadhve bhikṣavo yenānena (ṣaḍbhirmāsairbhittiḥ parikalpitā eṣa evāsau bhikṣuḥ śāriputraḥ | yena ṣaḍbhirmāsaiścitrakarma kṛtameṣa evāsau maudgalyāyano bhikṣustena kālena tena samayena | tadāpyeṣo'nena śilpena parājitaḥ | etarhyapyanenaiṣa ṛddhyā parājitaḥ |



bhūtapūrvaṃ vārāṇasyāṃ nagaryāmupani) sṛtya dvau ṛṣī prativasataḥ | śaṅkhaśca likhitaśca | yāvadapareṇa samayena devo vṛṣṭaḥ | kardamo jātaḥ | śaṅkhaskhalitaḥ | karmade patitaḥ | kuṇḍikā bhagnā | tata (stena śāpi dattaḥ | durācāra tvayā dvādaśāni varṣāṇi na varṣitavyam | rājñā brahmadattena vārāṇasīnivāsinā ca janakāyena śrutam | tatastairasau gatvā vijñaptaḥ | maharṣe maivaṃ kriyatāmiti | sa kathayati | na śakyaṃ mayā durācārasya kṣamitum | dvādaśavarṣāṇyanena na (varṣitavyam | atha rājñā brahmadattena janakāyena saha) likhito vijñaptaḥ | tenāyācanaṃ kṛtam | devo vṛṣṭaḥ | kiṃ manyadhve bhikṣavo yo'sau tena kālena tena samayena ṛṣi śaṅkhaḥ eṣa evāsau maidgalyāyanaḥ | (yo'sau tena kālena tena samayena ṛṣirlikhitaḥ | eṣa evāsau bhikṣuḥ śāriputraḥ | naitarheva) tadāpvanena ṛddhyā parājitaḥ |



punarapi yathaiṣo'nena ṛddhyā parājitastacchrūyatām | likhitaḥ śaṅkhasya kasmiṃścit prayojane pādayornipatitaḥ | śaṃkhena padbhyāṃ ja (ṭā ākṛṣṭā | likhita kathayati | sūryodaye tava śiraḥ sphuṭi)ṣyatīti | śaṅkhaḥ kathayati | tasmā(t sūryodayo na bhaviṣya)tīti | andhakāraṃ loke prādurbhūtam | tato rājñā brāhmaṇagṛhapatibhiśca śaṅkho vijñaptaḥ | maharṣe maivaṃ kriyatāmiti | sa kathayati | (sūryodaye mama śiraḥ sphuṭiṣyati | likhitaḥ kathayati | yadyevaṃ mṛnnayaṃ śiraḥ kriyatām | (tena tathākṛtam) | yadayaṃ śiraḥ kṛtaṃ sūryasyābhyudaye ca sphuṭitam | kiṃ manyadhve bhikṣavo yo'sau śaṅkhaḥ eṣa evāsau maudgalyāyano bhikṣuḥ | yo'sau likhitaḥ (eṣa evāsau bhikṣu śāriputra | naitarhyeva tadāpyanena ṛddhyā parājitaḥ | punarapi yathaiṣo'nena ṛddhyā parājitaḥ() tacchrūyatām |



madhyedeśād dantakalācāryo dantataṇḍulānāṃ prasthamādāya yavanaviṣayaṃ gataḥ | sa citrakalācāryagṛhe'vatīrṇaḥ | sa ca śūnyaḥ | sa tasya bhāryāmuvāca | vayasmabhārye (kiñcit taṇḍulaṃ pacanāya gṛhāṇa | ityuktvā prakrāntaḥ | sā paktumā)rabdhā | kāṣṭhakṣayaḥ saṃvṛttaḥ | na ca siddhāste | tasyāḥ svāmī āgataḥ kathayati | bhadre kimetat | tayā vistareṇa samākhyātam | sa vyavalokayitumārabdhaḥ paśyati dantataṇḍulān | sa tāṃ vipra(lambhayan kṛthayati | bhadre uṣṇe pānīye mṛṣṭe pānīye datte ete siddhā bhavi)ṣyantīti | tayāsau dantakalācāryo'bhihitaḥ | mṛṣṭaṃ pānīyamānaya iti | tena sā uktā | anyatamasmin pradeśe vāpī likhitā | tasyāṃ ca kukkuro vyāghmātako likhitaḥ | (tataḥ kumbhamādāya vāpīṃ manyamānastatapradeśaṃ gatvā paśyati kukkuraṃ vyādhmā) takam | saghrāṇaṃ pidhāya nirīkṣitumārabdhaḥ | yāvat tasya tadudakabhājanaṃ bhagnam | dantakalācāryaḥ pratibhinnaḥ | kiṃ manyadhve bhikṣavo yo'sau dantakalācāryaḥ eṣa evāsau (maudagalyāyano bhikṣuḥ) yo'sau citrakalācāryaḥ e)ṣa evāsau śāriputro bhikṣuḥ |



api tu yāsāṃ dhyānavimokṣasamādhisa (māpattī) nāṃ lābhīṃ tathāgatastāsāṃ pratyekabuddhā nāmāpi na jānanti | yāsāṃ pratyekabuddhā (lābhinastāsāṃ bhikṣuḥ śāriputro nāmāpi na jānīte | yāsāṃ lābhī śāripu)tro bhikṣustāsāṃ maudgalyāyano bhikṣurnāmāpi na jānīte | yāsāṃ maudgalyāyano bhikṣurlābhī tāsāṃ tadanye śrāvakā nāmāpi na jānate | maharddhikaḥ śāriputro (bhikṣuḥ | maharddhiko mahāmaudgalyāyanaḥ | sa eva) ṛddhimatāmagryo nirdiṣṭaḥ |



śāriputramaudgalyāyanavargaṃḥ ||



(sthaviragāthā)



athāyuṣmān kāśyapaḥ svāṃ karmaplotiṃ vyāṃ(kṛ)tya giramatyudairayat |

- - -- - - - -- - - - - - - - - - - - -- - - |

- - - - - - - - - - - ti phalaṃ mahat ||159 ||



siṃho yathā parvataśailadhārī

viśārado gacchati gocarāya |

sa kāśyapo - - - - - - - - - -

- - - - - - - - - - - - - - - - ||160 ||



- - - - - - - - - - - -

- - - - - - - - - - - -------- |

raṇe vihāriṇyanavadyamānase

tasmiṃśca saṃbhāvaye dharmamuttamam ||161||



tasmin dharme praṇidhāya mā(nasaṃ)

- - - - - - - -- - raścasamāgama - - - - - |

(pratyekabuddha) - - - - - - - -

viśeṣagāmiṣvanihīnavṛttiṣu || 162||



tasyaiva caikasya phalena karmaṇaḥ

sahasrakṛtvastridaśānupāgamat |

(vicitra) mālyābharaṇānulepanaḥ

praṇītakāyo - - - - -- - - - - - - ||163||

- - - - - - - - - - - - - - - -

- - - - - - - - - - ṣyeṣu śubheṣvahaṃ punaḥ |

punaścetasā praṇidhānakāraṇāt

tasyaiva caikasya phalena karmaṇaḥ ||164||



jāto mahāśālakule dvijo hyahaṃ

prabhūtavitto naranārisatkṛtaḥ |

- - - -- - - - - - - - -

-- - - - - - - - - - - - - - - - ||165||



kṛtvā paṭaplotikakanthikāmahaṃ

loke'rhasya parṇipatya prāvrajam |

so'haṃ tathā pravrajito hyapaśyaṃ

jinaṃ niṣaṇṇaṃ bahuputracaitye ||166||



praṇamya pādau ca muneravecaṃ

śāstā me bhagavān śrā(vakaste |

śrutvā ca dha ) rmaṃ madhuraṃ praṇītaṃ

yadicchase sarvaduḥkhādvimoktum ||167||



ye cāpi me puruṣavareṇa tāyinā

dharmā mahākāaruṇikena deśitāḥ |

dhyānāni catvāri balendriyāṇi

(vimokṣamārgāṅgakamāptameva) ||167||



ebhiśca me paścimadehadhāribhiḥ

samāgamo'yamṛjubhirnīrajaskaiḥ |

saṃpannavādī hi jinastathāgataḥ

sampadyate śīlavato yadīcchati ||169||



yathāyathā me manasaḥ prayānti

(siddhaṃ tadetadayamantimo bhavaḥ |

chinnā ca jātirapunarbhavo mama)

- - - - - - - -- - - - - -||170||

------------ - - - - -- - - - - - -

- - - - - - - - - - - vandhanameva chinnam |

putrohamasyauraso dharmarājño

nirvāsyāmi kleśagaṇakṣayācca ||171||



dhūtavāsanānāmahamagryonirdiṣṭaḥ sarvadarśinā |

kṣiṇāsravo vāntadoṣaḥ (prāpto'hamacalaṃ padam ||172||



sthavīraḥ kāśyapaścaivaṃ bhikṣusaṃghāgrataḥ sthitaḥ |

vyākaroti )svakaṃ karma anavatapte mahāhrade ||173||



kāśyapavargaḥ prathamaḥ || 1||



atha sthavirasthavirā bhikṣava āyuṣmantaṃ śāriputramidamavocan | kimāyuṣmatā śāriputreṇa karma kṛtaṃ yasya vipākena (mahāprājño viśārado bhūtaḥ | sa kathayati |



yadāsmya) hamṛṣiḥ śāntamapaśyaṃ śramaṇaṃ tadā |

pratyekabuddhaṃ bhagavantaṃ lūhacīvaradhāriṇam || 174||



tasmiṃścittaṃ prasādyāhaṃ dhāvayitvā ca cīvaram |

syūtvā raṃktvā ca tathā spṛśe cainaṃ punaḥ punaḥ ||175||



mamānu (kampayākāśamabhudgamya tato hyasau |

svenaiva tejasādīptamātmabhāvamadarśayat) ||176||



añjaliṃ saṃpragṛhmāhamakārṣaṃ praṇidhiṃ tataḥ |

tīkṣṇendriyo mahāprājña īdṛśaḥ syāmahaṃ yathā ||177||



āḍhye kule'bhijāyeyaṃ mā cāhaṃ nīcavṛttiṣu |

madhye kule'mijāyeyaṃ pravrajyābahulaḥ sadā ||178||



(tena kuśalamūlena pañcajātiśataṃ mayā |

labdhā tathaiva saṃprāptā pravra)jyā cānagārikā ||179||



iyaṃ me paścimā (jātirlabdho) me mānuṣo bhavaḥ |

ārādhitaḥ sārthavāhaḥ saṃbuddho'yamanuttaraḥ ||180||



pravrajyā ca mayā labdhā śākyasiṃhasya śāsane |

arhattvaṃ ca mayā prāptaṃ (śītībhūto'smi nirvṛtaḥ) ||181||



saṃmukhaṃ caiva śāstānāṃ bhikṣusaṃghā (grataḥ sthitam) |

karoti prajñayā śreṣṭhaṃ dharmacakrānuvartakam ||182||



śāriputro māhaprāġyo bhikṣusaṃghāgrataḥ sthitaḥ |

vyākaroti svakaṃ karma anavatapte mahāhrade ||183||



śāriputravargo dvitīyaḥ ||2||
(atha sthavirasthavirā) bhikṣava āyuṣmantaṃ mahāmaudgalyāyanamavocan | vyākṛtā āyuṣman mahāmodgalyāyana āyuṣmatā śāriputreṇa svakarmaplotiḥ | idānīṃ tvamapi svakāṃ karmaplitiṃ vyākuru | evamukta (āyuṣmān mahāmaudgalyāyanaḥ sthavirasthavirān bhikṣūn idamavocat |



yadāsmya) hamṛṣiḥ pūrvaṃ vā na prasthamupāśritaḥ |

puruṣastatra cāgamya pravrajyāṃ māmayācata ||184||



keśāṃstasyāvaropyāhaṃ dhāvayitvā ca cīvaram |

rañjayitvā tataḥ prādāṃ so'bhūdāttamanāstadā ||185||



ekānta (mupagamyātha paryaṅke saṃniṣadya ca |

labdhvā cāsau svakāṃ bodhimathākā) śaṃ gata (stadā) || 186||



prāmodyamupagamyāhaṃ saṃpragṛhyāñjaliṃ tataḥ |

akārṣaṃ praṇidhiṃ tatra prārthayan ṛddhimuttamām |

īdṛśī mama riddhiḥ syādyathaivāsya mahāriṣeḥ ||187||



tenāhaṃ kuśala (mūlena yatra yatripapannavān |

devabhūto manuṣyaśca kṛtapuṇyo virocitaḥ ) ||188||



iyaṃ me paścimā jātirlabdho me mānuṣo bhavaḥ |

ārādhitaḥ sārthavāha saṃbuddho'yamanuttaraḥ ||189||



pravrajyā ca ma yā labdhā śākyasiṃhasya śāsane |

arhattvaṃ ca mayā prāptaṃ (śītībhūto'smi nivṛtaḥ ||190||



ahamṛddhimatāmagryo nirdiṣṭaḥ sarvadarśinā |

kiñcit kṛtvāpi) kuśalamanubhṛtaṃ sukhaṃ bahu |

yaccāpyakuśalaṃ karma śṛṇutavyākaromyahama ||191||



purottame rājagṛhe cābhūvaṃ śreṣṭhidārakaḥ |

bahirgṛhasya krīḍitvā prāviśa (maśanāya ca ||192||



tato māmekadā dṛṣṭvā pitarau rahasi sthitam |

daṇḍena saṃprahṛtyāthā) vadhyāyante ca lajjitāḥ ||193||



manaḥpradoṣaṃ cākarṣaṃ piturmāturathāntike |

yadā mahān bhaviṣyāmi hanmyeṣāṃ nalaghātyayā ||194||



manaḥpradoṣaṃ kṛtvāhaṃ kāyena nāparaṃ (kṛtam |

tathāpi kālasūtre'nubhūtaṃ duḥkhaṃ mayā bahu ||195||



tena karmāvaśeṣeṇa jāto me) paścimo bhavaḥ |

nalaghātyayā haniṣyanti śramaṇā anyatīrthikāḥ ||196||



sa eva hi mamābādho bhavitā maraṇāntikaḥ |

karmāvaśeṣaṃ caramaṃ tataḥ kṣīṇaṃ bhaviṣyati ||197||



tasmāt prasādya (pitarau pravrajyāḥ vihitā mayā |

tatprasādaphalenaiva bhūtānāṃ sugatiṃ gataḥ ||198||



iti kolitaḥ) sthaviro bhikṣusaṃghāgrataḥ sthitaḥ |

vyākaroti sva (kaṃ) karma anavatapte mahāhrade ||199||



kolitavargastṛtīyaḥ ||3||



atha sthavirasthavirā bhikṣava āyuṣmantaṃ (śobhitamidamavocan | vyākṛtā āyuṣmatā kolitena svakā karmaplotiḥ ) | athāyuṣmānapi śobhitaḥ svakāṃ karmaplotiṃ vyākarotu | (athāyuṣmān śobhito bhikṣusaṃghasya purastāt svakāṃ karmaplotiṃ vyākaroti )|



saṃghārāmamahaṃ gatvāpaśyaṃ cokṣamathāṅganam |

(sammārjanyā mayā paścād rajastasya pariṣkṛtam) |

niṣkleśaḥ syāmityavocaṃ yathedaṃ cokṣamaṅganam ||200||



tena kuśalamūlena yatra yatropapannavān |

prā (sādiko) darśanīyaścābhirūpo bhavāmyaham ||201||



tataḥ karmāvaśeṣeṇa (mamāyaṃ paścimo bhavaḥ |

pitṛbhyāṃ bhūṣayitvātha nāmnāhaṃ śobhitaḥ kṛtaḥ ||202||



tato jātimahaṃ kṛtvā jñāti) saṅghāgratastadā |

priyo manāpaḥ sarveṣāṃ jñātīṇāṃ satkṛtaḥ sadā ||203||



ārādhitaḥ sārthavāhaḥ saṃbuddho'ya (anuttaraḥ) |

arhattvaṃ ca mayā prāptaṃ śītībhūto'smi nirvṛttaḥ ||204||



yo me ca (praṇidhistasya karmaṇā vihitena hi |

arhattvamupagamyeha vītakleśo'smyanaśravaḥ ||205||



jambudvīpamaśeṣaṃ) pi kāśivastreṇa śodhayet |

vītarāgasya yatraikaṃ caṃkramaṃ śodhayedṛṣeḥ ||206||



jambudvīpe ca sarvasmin śodhayedṛṣicaṃkramān |

yacca cāturdiśi saṃghe kaṭimātraṃ viśodhayet |

jambū (dvīpe jinastūpaṃ hastamātrañca saṃghakam ) ||207||



etāṃ viśodhitāṃ jñātvā yā mayā veditā svayam |

sammārjya sugatastūpaṃ prasādayata mānasam ||208||



tasmāt prajānatāṃ samyaksaṃbuddhasya guṇān bahūn |

kāryaḥ stūpeṣu satkāro (bhaviṣyati mahāphalaḥ ||209||



etanme kuśa) laṃ tasya kāntamiṣṭaṃ manoramam |

tasmād jinasya stūpeṣu pūjāṃ kurvīta śobhanām ||210||



etad bhadantāḥ paramaṃ puṇyakṣetramanuttamam |

nahi cittaprasādasya bhavatyalpā (pi dakṣiṇā |

tathāgate ca saṃbuddhe buddhānāṃ śrāvakeṣu ca ||211||



śobhitaḥ sthaviraścaivaṃ bhiṃ) kṣusaṃghāgrataḥ sthitaḥ |

vyākaroti svakaṃ karma anavatapte mahāhrade ||212||



śobhitavargaścaturthaḥ ||4||



atha sthavirasthavirā bhikṣavaḥ āyuṣmantaṃ sumanasa (midramavocan | vyākṛtāyuṣmatā śobhitena svakā karmaplotiḥ) idānīmāyuṣmānapi svakaṃ karma vyākaroti |



karṇe sumanasaṃ kṛtvā mālāṃ ca mūrdhani |

udyānabhūmiṃ niryāmi vayasyaiḥ parivāritaḥ ||213||



vipaśyinaḥ stūpamahaṃ tatrāpaśyaṃ mahāmuneḥ |

(sarvairmahājanaiścemamapaśyaṃ bahusatkṛtam ||214||



atha krīḍāṃ vayasyaiśca kṛtvā mā) lāṃ svakāṃ svakām |

tasminnāropayan stūpe prasannena ca cetasā ||215||



tānahaṃ tatra ḍhaṣṭvātha janamanyaṃ tathā bahuḥ |

karṇād gṛhītvā kusumaṃ stūpe āropaye tadā ||216||



tenāhaṃ kuśalamūlena yatra (yatropapannavān |

devabhūto manuṣyaśca kṛtapuṇyo virocitaḥ || ||217||



ārādhitaḥ) sārthavāhaḥ saṃbuddho'yamanuttaraḥ |

(arhattvaṃ ca mayā prāptaṃ) śītībhūto'smi nirvṛtaḥ ||218||



ekapuṣpaṃ parityajya varṣakoṭiśatāṇyaham |

deveṣu paricaryeva śeṣeṇa parinirvṛtaḥ ||219||



sa ce (bhadanta saṃbuddhaguṇānāptumihecchasi |

punaḥ punarupāsīthāḥ suprasanne) na cetasā ||220||



tasmāt prajānatāmasya (saṃbuddhasya guṇān bahūn ) |

kāryaḥ stūpeṣu satkāro bhaviṣyati mahāphalaḥ ||221||



na hi cittaprasādasya svalpā bhavati dakṣiṇā |

tathāgate ca saṃbuddhe buddhānāṃ śrāvakeṣu ca ||222||



(kuśalasya phalaṃ tasya) kāntamiṣṭaṃ manoramam |

tena karmavipākena nāsti jātu punarbhavaḥ ||223||



arhannasmi hatakleśaḥ śītībhūto'smi nirvṛtaḥ |

nāhaṃ punarbhavaṃ śayyāṃ saṃsāre śayitaḥ kvacit ||224||



iyaṃ me paścimā jāti (rlabdho me mānuṣo bhavaḥ) |

mukto'smi sarvaduḥkhebhya uttīrṇo bhavasāgarāt ||225||



ityevaṃ sumanāḥ svaviro bhikṣusaṃghāgrataḥ sthitaḥ |

vyākaroti svakaṃ karma anavatapte mahāhrade ||226||



sumanovargaḥ pañcamaḥ ||5||



(atha sthavirasthavirā bhikṣavaḥ āyuṣmantaṃ koṭīviṃśamidamavocan | vyākṛtā) āyuṣman koṭīviṃśa āyuṣmatā sumanasā svakā karmaplotiḥ | idānīmāyuṣmānapo svakāṃ karmaplotiṃ (vyākarotu) | kimāyuṣmatā koṭīviṃśena karma kṛtaṃ yasya karmaṇo vipākena (bhagavatā ārabdhavīryāṇāmagryo nirdiṣṭaḥ | sa kathayati |



cāturdiśasya) saṃghasya mayaikaṃ layanaṃ kṛtam |

bandhumatyāṃ pravacane rājadhānyāṃ vipaśiyanaḥ ||227||



saṃstīrya layanasyāhaṃ dūṣyametattavāsṛjam |

prahṛṣṭacitta sumanā akārpaṃ praṇidhiṃ tadā ||228||



(samārādhya ca saṃbuddhamahamatropasampadā |

lapsye cātuvidhairduḥkhaivihīnama) jaraṃ padam ||229||



ahametena puṇyena kalpān navati saṃsṛtaḥ |

devabhūto manuṣyaśca kṛtapuṇyo virocitaḥ ||230||



tataḥ karmāvaśeṣeṇa paścime'smin samucchraye |

śreṣṭhino'gryasya (jāto'hameka eva sutastadā ||231||



jātamātraṃ samākarṇya hṛṣṭo me janako'vravīt |

dāsyamya ) haṃ kumārasya koṭīdravyasya viṃśatim ||232||



romābhūt pādatalayorjātābhūccaturaṅgalāḥ |

susūkṣmā mṛdusaṃsparśāḥ subhāstūlapicūṃpamāḥ ||233||



atītāḥ navatiḥ kalṣā (nābhijānāmi durgatim |

ārādhitaḥ sārdhavāhaḥ) saṃbuddho'yamanuttaraḥ |

arhattvaṃ ca mayā prāptaṃ śītībhūto'smi nirvṛtaḥ ||234||



agryo'smyārabdhavīryāṇāṃ nirdiṣṭaḥ sarvadarśinā |

kṣiṇāsravo vāntadoṣaḥ prāpto'ha (macalaṃ padam ||235||



koṭīviṃśaśca sthaviro bhikṣusaṃghāgrataḥ sthitaḥ |

vyākaroti svakaṃ) karma anavatapte mahāhrade ||236||



koṭīviṃśavargaḥ ṣaṣṭhaḥ ||6||



atha sthavirasthavirā bhikṣavaḥ āyuṣmantaṃ vāgīśamidamavocan | vyākṛtā āyuṣman vāgīśa āyuṣmatā koṭīviṃśena svakā karmaplotiḥ | āyuṣmānapi svakāṃ karmaplotiṃ (vyākaroti) sa kathayati |



navatvatītāḥ kalpā me nābhijānāmi durgatim |

devabhūto manuṣyaśca (kṛta) puṇyo virocitaḥ ||237||



ajānānaḥ kuśalamahaṃ kevalānyonyadarśanāt |

(āgantukānāṃ ṣaṣṭyā hi kriyamāṇaṃ vipaśyinaḥ ||238||



stūpasatkāramālokya gandhamālyena pūjitaḥ |

pūjayi) tvā stūpe ca na vinipātamahaṃ gataḥ ||239 ||



kṛtvālpakaṃ tu kuśaklamanubhūtaṃ sukhaṃ bahu |

arhattvaṃ ca mayā prāptaṃ śītībhūto'smi nirvṛtaḥ ||240||



sa ceddhi nāma saṃbuddhaṃ jñātvā (haṃ satkaromīha |

phalaṃ bahu bhavet tasya satkārasya na saṃśayaḥ ||241||



tasmāt prajānatāmasya saṃbuddhasya guṇān bahun) |

stūpeṣu kāryaḥ satkāro bhaviṣyati mahāphalaḥ ||242||



agryo'smi gāthākārāṇāṃ nirdiṣṭaḥ sarvadarśinā |

vāgīśa (iti vikhyātaḥ ) kalyāṇapratibhānavān ||243||



(vāgīśaḥ sthaviro'ṣyevaṃ bhikṣusaṃghāgrataḥ sthitaḥ |

vyākaroti svakaṃ karma anavatatpe mahāhrade) ||244||



vāgīśavargaḥ saptamaḥ ||7||



atha sthavirasthavirā bhikṣavaḥ āyuṣmantaṃ piṇḍolabharadvājamidamavocan | vyākṛtā āyuṣmatā vāgīśena (svakā karmaplotiḥ | āyuṣmānapi svakāṃ karmaplotiṃ vyākarotu |



śreṣṭhinastanayaścā) hamīśvaraḥ paitṛke gṛhe |

anurakṣayā piturahaṃ mithyāmāneryāvartinam ||245||



pitaraṃ bhaginīṃ bhrātṛn dāsakarmakarānapi |

tarpayāmyannapānena (tathāpi) paryabhāṣiṣam ||246||



mātsa (ryeṇābhibhūto'nnamadattvāsaṃ paruṣavāk |

tena ka) rmavipākena narake kṣipeta bahu ||247||



pratāpane kālasūtre duḥkhaṃ prāptamanalpakam |

narakebhyastataśyutvā labdhvā vai mānuṣaṃ bhavam ||248||



tena karmavipākena pāṣāṇa (maśanaṃ mama |

tathaiva kṣutpipāsābhyāṃ duḥkhī kā) laṃ karomyaham ||249||



iyaṃ me paścimā jātirlabdho me mānuṣo bhavaḥ |

ārādhitaḥ sārthavāhaḥ saṃbuddho'yamanuttaraḥ ||250||



pravrajyā ca mayā labdhā śākyasiṃhasya śāsane |

(arhattvaṃ ca mayā prāptaṃ śītībhūto'smi nirvṛtaḥ ||251||



agryo'smi sihanādānāṃ nirdiṣṭaḥ sarvadarśi) nā |

sarve me vāhitāḥ kleśā vītakleśo'smyanāsravaḥ ||252||



idānīmapi bhadantāhamevamṛddhimataḥ sataḥ |

bhaviṣyatyupalā eva guhāyāṃ mama bhojanam ||253||



etadbhadanta (kuśalaṃ kāntamiṣṭaṃ manoramam |

piṇḍo) la bharadvājaḥ sthaviro bhikṣusaṃghāgrataḥ sthitaḥ ||254||



vyākaroti svakaṃ karma anavatapte mahāhrade |



piṇḍolabharadvājavargo'ṣṭamaḥ ||8||



atha sthavirasthavirā bhikṣavaḥ (āyuṣmantaṃ svāgatamidamavocan | vyākṛtā āyuṣmatā piṇḍolabhara) dvājena svakā karmaplotiḥ | idānīmāyuṣmānapi svāgataḥ svakāṃ karmaplotiṃ vyākarotu | athāyuṣmān svāgatastasyāṃ velāyāṃ svakāṃ karmaplotiṃ vyākaroti |



bandhumatyāṃ rājādhānyāṃ (jāto'haṃ śreṣṭhinaḥ sutaḥ |

bahudhānyadhanopeto janakāyasusaṃvṛtaḥ ||255||



nṛpāṇāṃ satkṛ) to'bhūvamatha naigamamantriṇām |

(prāsādiko) darśanīyo rūpadarśanamūrcchitaḥ ||256||



tato'haṃ rathamāruhya janakāyapuraskṛtaḥ |

udyānabhūmiṃ niryāmi sarvakāmasamanvitaḥ ||257||



tatra cāpaśya (mudyāne śramaṇaṃ saṃyatendriyam |

prasāntācaraṇañcaiva lūhacīvaradhāriṇam ) ||258||



taṃ cāhaṃ śramaṇaṃ dṛṣṭvā daurmanasya (yutastadā) |

anavadyaṃ sumanasaṃ jugupsan vacasāmunā ||259||



ayaṃ pravrajitaḥ kasya durvarṇo ghoradarśanaḥ |

kuṣṭhī gātreṣvarurgātraḥ kṛśo dhamanisantataḥ ||260||



(uktvā durbhāṣitaṃ caivaṃ karmaṇo'sya phalena hi ) |

durvarṇo duḥkhito'haṃ (ca) bhavāmi naraka (vraje) ||261||



kuṣṭhī gātreṣvarurgātraḥ kṛśo dhamanisantataḥ |

kapālapāṇirvyāhāraṃ gaṇaśāṭīnivāsitaḥ ||262||



saṃkārakūṭaśayano'layano'thāparāyaṇaḥ |

yena (cāhārakṛtyena daṇḍito'haṃ) jugupsitaḥ ||263||



pañcajātiśatānyevaṃ (yatra yatropa) pannavān|

tatraivaṃ kṣutpipāsābhyāṃ duḥkhī kālaṃ karomyaham ||264||



durāgamañca me nāma sarvalokajugupsitam |

amanāpaśca sarveṣāṃ tadaivāsaṃ jugupsitaḥ ||265||



(saṃghāgrato'haṃ saṃbuddhaṃ de) śayantaṃ paraṃ padam |

dṛṣṭvā ca janakāyaṃ taṃ prādhāvaṃ tvaritaṃ tataḥ ||266||



apyevaṃ tatra pānīyaṃ yāvadarthikam |

dṛṣṭvā ca janakāyaṃ taṃ dharyārthāya niṣaṇṇakam |

nirāśaḥ pratyapakrāmaṃ nāsti(bhojanasambhavaḥ ||267||



---- ----- ------- ---------- |

api svāgata) bhadraṃ te niṣīdedaṃ tavāsanam | ||268||



so'haṃ prāmodyamāgamya saṃpragṛhyāñjaliṃ tataḥ |

śāstuḥ pādau namasyāhamekānte sanniṣaṇṇavān ||269||



tataḥ kāruṇikaḥ śāstā gautamo hyanukampayā |

katha(yatyanupūrvāṃ tāṃ kathāṃ satyāṃ mahā)muniḥ ||270||



prāvrajayat kāruṇiko gautamo me'nukampayā |

svāgataśceti me nāma kṛtavāllokanāyakaḥ ||271||



tejodhātusamāpattyāmagryaṃ māmabhinirdiśet |

ityevaṃ svāgataḥ (sthaviro bhikṣusaṃghāgrataḥ sthitaḥ ) |

vyākaroti svakaṃ karma anavatapte mahāhrade ||272||



svāgatavargo navamaḥ ||9||



atha sthavirasthavirā bhikṣava āyuṣmantaṃ nandikamidamavocan | vyākṛtāyuṣmannandika āyuṣmatā (svāgatena svakā karmaplotiḥ | idānīmāyuṣmānapi svakāṃ karmaplotiṃ vyākarotu | atha) āyuṣmānnandikastasyāṃ velāyāṃ svakāṃ karmaplotiṃ vyākaroti |



purottame rājagṛhe śreṣṭhyabhūvaṃ mahādhanaḥ |

durbhikṣe vartamāne ca ṛṣayastatra bhojitāḥ ||273||



bhuktvā pratyekabuddhastat śītībhūto anāśravaḥ |

cittamātsaryadoṣeṇa pāpikāṃ cintayāmyaham ||274||



ko'dhunemaṃ śramaṇakaṃ saptavarṣāṇi bhojayet |

kkāthayitvā śvamūtreṇa tato bhaktamapācayam ||275||



abhojayamṛṣiṃ (tasmāt kṛtvā kālamanalpakam |

samayaṃ duḥkhamāpanna ) stāpane'tha pratāpane ||276||



narakāt pracyutaścāhaṃ labdhvā vai mānuṣaṃ bhavam |

glānakaḥ paravaśyaśca duḥkhībhūtaścarāmyaham ||277||



pañcajātiśatānyevaṃ (yatra yatropapannavān)

iyaṃ me paścimā jātirlabdho me mānuṣo bhavaḥ |

ārādhitaḥ sārthavāhaḥ saṃbuddho'yamanuttaraḥ ||278||



pravrajyā ca mayā labdhā śākyasiṃhasya śāsane |

arhattvaṃ ca mayā prāptaṃ śītībhūto('smi nirvṛtaḥ ) ||279||



---- ----- ------- ---------- |

---- ----- ------- ---------- ||280||



(ityevaṃ) nandikaḥ sthaviro bhikṣusaṃghāgrataḥ sthitaḥ |

vyākaroti svakaṃ karma anavatapte mahāhrade ||281||



nandikavargo daśamaḥ ||10||



atha sthavirasthavirā bhikṣava āyuṣmantaṃ yaśasamidamacovan | vyākṛtāyuṣman yaśa āyuṣmatā nandikena svakā karmaplotiḥ | idānīmāyuṣmānapi (svakāṃ karmaplotiṃ vyākarotu | athāyuṣmān yaśāstasyāṃ velāyāṃ svakāṃ karmaplotiṃ vyākaroti |



āsamāraṇyakaṛṣi)rgrāmaṃ piṇḍārthamāvrajam |

nārīkuṇapamadrākṣaṃ vyādhmātakavinīlakam ||282||



yoniśaṃ pratyavekṣyāhaṃ paryaṅkena niṣaṇṇavān |

aśubhāṃ tatra bhāvayāmyekāgraḥ susamāhitaḥ ||283||



(kukṣidhyāme niṣaṇṇo'haṃ śrutvāśabdamathotthitaḥ) |

tasyāḥ kukṣisthamadrākṣaṃ purīṣamatha śoṇitam ||284||



taṃ pūtigandhamaśuciṃ prakṣarantaṃ samantataḥ |

antramantraguṇaṃ vṛkkāhṛdayaṃ klomakaṃ tathā ||285||



khādyamānaṃ kṛmiśataiḥ punaścittasamāhitaḥ |

---- ----- yathaivedamidaṃ tathā ||286||



tataḥ samādheryutthāya prakrānto'smyāśramaṃ prati |

na piṇḍāya tadācārṣaṃ bhuktavān naiva bhojanam ||287||



yadā cāhaṃ punargrāmaṃ praviśan bhojanārthikaḥ |

(rūpaṃ manoharaṃ dṛṣṭvābhāvayaṃ kuṇapaṃ) tathā ||288||



antaḥ pūrṇamedhyasya sarvameva jugupsitam |

evaṃ bhāvayato'bhīkṣṇaṃ prāptā me vītarāgatā ||289||



brāhmā vihārāścatvāra apramāṇāḥ subhāvitāḥ |

(brahmalokāttataścyutvā jāto vārāṇa) sī pure ||290||



jātogra'śreṣṭhinaḥ śrīmānahaṃ tatraikaputrakaḥ |

priyo manāpaḥ sarveṣāṃ niṣṭhāprāptaśca sampadām ||291||



divā saṃparicaryāhaṃ rātrau sayyāmakalpayam |

laghveva tata utthāya tatrā (paśyaṃ bahustriyaḥ |

vīṇāmṛdaṅgamurajānākīrṇāṃśca samantataḥ ||292||



vastrahīnaṃ) lapantyastāḥ suptā vikṣiptabāhavaḥ |

tato me pūrvako heturudapādi mahārthakaḥ ||293||



śmaśānasaṃjñāsu tata āsīdantaḥpure mama |

tataḥ saṃvegamāpannaḥ praśastiṃ kṛtavānaham ||294||



upadru (to'hamutthāya śayanānnirgato gṛhāt) |

vivṛṇvanti mama dvāraṃ devatā atha rākṣasāḥ ||295||



nagarādabhiniṣkramya nadītīramupāgataḥ |

apaśyaṃ pārime tīre śramaṇaṃ saṃvṛtendriyam ||296||



taṃ cāhaṃ śramaṇaṃ dṛṣṭvā śabdamuccairudīrayan |

(atha so'deśayattatra) māṃ vācāmṛtayā tadā ||297||



ehi ( kumāra mā bhaiṣīridaṃ te nirupadrutam |

nadīpāramahaṃ tīrṇa utsṛjya maṇipāduke ||298||



upasaṃkrāntaḥ kāruṇikaṃ buddhamapratipudgalam |

tato māṃ ---- ----- ------- ---------- || 299||



yāce tato'haṃ pravrajyāṃ dṛṣṭasatyo ----- |

(prāvraja)yat kāruṇiko gautamo me'nukampayā ||300||
rātrau nivāsena tata udite'smin divākare |

sarve mamāsravāḥ kṣīṇāḥ śītībhūto'smi nirvṛtaḥ ||301||



ityevaṃ (yaśaḥsthaviro bhikṣusaṃghāgrataḥ sthitaḥ |

vyākaroti svakaṃ karma anavatapte mahā) hrade ||302||



iti yaśaḥsthavirasya varga ekādaśaḥ ||11||



atha sthavirasthavirā bhikṣava āyuṣmantaṃ śaivalamidamavocan | vyākṛtāyuṣman śaivala āyuṣmatā yaśasā svakā karmaplotiḥ | idānī (māyuṣmānapi svakāṃ karmaplotiṃ vyākarotu | atha śaivalastasyāṃ ve) lāyāṃ svakāṃ karmaplotiṃ vyākaroti |



vārāṇasyāṃ nagaryāṃ vai nirvṛte kāśyape jine |

mahatstūpaṃ kāritavān rājā (ratna) mayaṃ kṛkiḥ ||303||



abhūvaṃ jyeṣṭhaputro'haṃ kṛkirājño yaśasvinaḥ |

prathamaṃ ca mayā ---- ----- ------- || 304||



(deva) bhūto manuṣyaśca kṛtapuṇyo virocitaḥ |

bhavāmyāḍhyo mahābhāgastāsu tāsūpapattiṣu | | 305||



mahādānapatiścāhaṃ bhavāmi dhanadhānyavān |

dattaṃ dānamanalpaṃ ca pañcajātiśatāni me ||306||



brāhmaṇaḥ śramaṇo bhikṣurekaikaśo anāśravaḥ |

santarpitāḥ pañcaśatāḥ suprasannena cetasā ||307||



tat karma kṛtvā kuśalamiha paścimake bhave |

āḍhye śākyakule jātamātro vācamabhāṣi yat ||308||



kaścid dhanaṃ vā dhānyaṃ vā --------- ------------- |

(ahaṃ tṛ)ptiṃ na gacchāmi tarpayiṣye vanīpakān ||309||



sādhu me kṣipramākhyātuṃ kaścidastīha vo dhanam |

saṃvignamanaso'bhūvaṃste śrutvā mama bhāṣitam ||310||



diśo diśo vidhāvanti sthāpayitvā ( ca me mātaram) |

---- ----- ------- tvaṃ brūhi me laghu ||311||



tava putro'hamasmyamba mānuṣosmi na rākṣasaḥ |

jātismaro dānapatirdānaṃ dātuṃ sadotsahe ||312||



abhūdāttamanā mātā śrutvā tadvacanaṃ mama |

sā samāśvāsya (māmāha paśya koṣaṃ bahudhanam ||313||



priyo) manāpaḥ sarveṣāṃ nātṛpyaddarśanena me |

jātamātrasya me nityamabhyavardhata tat kulam ||314||



dhanadhānyasuvarṇena dāsakarmakarairapi |

śaivaladārako jāto jātamātro'bhyabhāsata ||315||



---- ----- ------- ---------- |

---- ----- ------- ---------- ||316||



---- ----- ------- ---------- |

ārādhayitvā saṃbuddhaṃ pravajitvāngārikān ||317||



nāhamṛṇāt pravrajito nāpi vā jīvikābhayāt |

ṣaḍbhijñā mayā prāptā pravrajya śraddhayā tadā ||318||



manujai rājabhiścānyai ------ --------- |

(iti śaivalasthaviro bhikṣusaṃghā) grataḥ sthitaḥ |

vyākaroti svakaṃ karma anavatapte mahāhrade ||319||



śaivalavargo dvādaśaḥ ||12||



atha sthavirasthavirā bhikṣavaḥ (āyuṣmantaṃ vakula) midamavocan | āyuṣmatā śaivalena svakā karmaplotiryākṛtā | idānīmāyuṣmānapi svakāṃ karmaplotiṃ vyakarotu | (athāyuṣmān vakulastasyāṃ velāyāṃ svakāṃ karmaplotiṃ vyākaroti ) |



bandhumatyāṃ rājadhānyāṃ gāndhiko'haṃ purābhavam |

vipaśyinaḥ pravacane bhi (kṣusaṃghaṃ nimantraye ||320||



icchāmi glānabhaiṣajyaṃ ------------ |

---- ----- ------- ---------- ||321||



(dattavān bhikṣu) śramaṇeṣvekāmekāṃ harītakīm |

kalpāni tvekanavatiṃ vinipāto na me'bhavat ||322||



paśya (bhaiṣajyadānasya vi)pāko'yaṃ mahārthikaḥ |

anu(bhūtaṃ bahusukhaṃ kṛtvālpaṃ kuśalaṃ mayā) ||323||



iyaṃ me paścimā jāti (rlabdho'yaṃ mānuṣo bhavaḥ |

nābhijānāmi bhaikṣehi gṛhītaṃ rāṣṭrapiṇḍakam ||324||



trirātreṇaiva tisro'pi vidyāḥ sākṣātkṛtā mayā |

yāpaye lūhalūhena pāṃsukūlaṃ ca cīvaram ||325||



a ---------- ------------ ------------ |

--------------- (nā) bhijānāmi tāvatkālikamapyaham ||326||



etad bhadantāḥ smarāmi parīttaṃ kuśalaṃ kṛtam |

anubhūtaṃ phalaṃ tasya kāntamiṣṭaṃ sukhodayam ||327||



ityevaṃ vakulastha (viro bhikṣusaṃghāgrataḥ sthitaḥ |

vyāka) roti svakaṃ karma anavatapte mahāhrade ||328||



(vakulavarga) strayodaśaḥ ||13||



atha sthavirasthavirā bhikṣava āyuṣmantaṃ sthavirasthaviranāmānamidamavocan | vyākṛtāyuṣman sthavira āyuṣmatā va (kulena svakā karmaplotiḥ) tadidānīmāyuṣmānapi svakāṃ(karmaplotiṃ vyākarotu) | atha sthavirasthaviranāmā tasyāṃ velāyāṃ svakāṃ karmaplotiṃ (vyākaroti) |



carmakāro'hamabhavaṃ pūrvamanyāsu jātiṣu |

durbhikṣe carmakhaṇḍāni tataḥ svaiḥ -------- ||329||



(carmakhaṇḍaṃ tataḥ paktvā piṇḍāya) bhojanārthikaḥ |

tasmai cittaṃ prasādyāhaṃ dattavāṃścarmamiśrikām ||330||



śramaṇaḥ paribhujyāsau tata ākāśamutthitaḥ |

prāmodyamupagamyāhaṃ saṃpragṛhyāñjaliṃ tataḥ ||331||



(ākarṣaṃ praṇidhiṃ tatra yatra yatropapannavān |

sthavirai) rīdṛśaireva bhavenmama samāgamaḥ ||332||



bhikṣuṇānena yo dharmaḥ spṛṣṭaḥ kāyena nirmalaḥ |

spṛśeyaṃ tamahaṃ dharma praṇidhirme tadābhavat ||333||



anupetaṃ ca varṇena gandhena ca (rasena ca) |

---------- ------------ ------------ || 334||



(kṛtvālpakaṃ tu kuśalamanubhūtaṃ sukhaṃ bahu |

deva) bhūto manuṣyaśca kṛtapuṇyo virocitaḥ ||335||



iyaṃ me paścimā jātirlabdho me mānuṣo bhavaḥ |

ārādhitaḥ sārdhavāhaḥ saṃbuddho'yamanuttaraḥ ||336||



yaśca praṇidhiruttama --------------- |

---------- ------------ ------------ ||337||



(sthavirasthaviraścaivaṃ bhikṣusaṃghāgrataḥ sthitaḥ |

vyāka) roti svakaṃ karma anavatapte mahādrade ||338||



sthavirasthaviranāmā sthaviravargaśvaturdaśamaḥ ||14||



atha sthavirasthavirā bhikṣava āyuṣmantamuruvilvakāśya (pamidamavocan | āyuṣmannuruvilva vyākṛtā āyuṣmatā sthavirasthavireṇa svakā karmaplotiḥ | idānī) māyuṣmanto'pi vyākurvantu svakāṃ karmaplotim | te vyākartumārabdhāḥ |



āsaṃstrayaḥ sārthavāhā bhrātaraḥ sahitā vayam |

dṛṣṭvā stūpaṃ kāśyapasya vibhagnaḥ śakalīkṛtam ||339||



sarva (paṇyaṃ samādāya stūpaṃ saṃsthāpitaṃ punaḥ |

te karma kuśa) laṃ kṛtvā ciraṃ svargeṣu moditāḥ ||340||



mānuṣaṃ (bhavamāga) mya tato jātā mahākule |

apaśyantaśca saṃbuddhaṃ prabrajāmo'nyatīrthikān ||341||



akārsīt prātihāryāṇi nadīṃ nairañjanāṃ prati |

(pravrajyāṃ yācito'smābhistadālokya mahāmuniḥ ||342||



prāvrajayat kāruṇiko gautamo me'nukampayā) |

gayāśīrṣaṃ vayaṃ gatvā gautamaṃ śāsanaṃ śrutam |

ārabdhavīryairasmābhiḥ prāptaṃ nirvāṇamuttamam ||343||



kṛtveha śāstuḥ satkāraṃ stūpaṃ tadabhivandya ca |

sarve vayaṃ pravrajitāḥ śītībhūtā (śca nirvṛtāḥ ||344||



uruvilvādayaścaivaṃ bhikṣusaṃghāgrataḥ sthitāḥ)

vyākaronti svakān karmānanavatapte mahāhrade ||345||



uruvilvanadīgayākāśyapānāṃ vargaḥ pañcadaśaḥ ||15||



atha sthavirasthavirā bhikṣava āyuṣmantaṃ yaśasamidamavocan | vyākṛtāyuṣman (uruvilvādibhiḥ svakā karmaplotiḥ | idānīmāyuṣmānapi svakāṃ karma) plotiṃ vyākarotu |



gāndhiko'haṃ purābhūvaṃ gandhapaṇyeṣu kovidaḥ |

kumāryaśca striyastatra tadā paṇyārthamāgatāḥ ||346||



dṛṣṭvā ca rūpadhāriṇyaḥ striyastatra (hamuktavān) |

---------- ------------ ------------ ||347||



kṛtavān pāṇisaṃsparśaṃ parastrīṣvaparīkṣakaḥ |

tena karmavipākena narakeṣūpapannavān ||348||



mānuṣyaṃ punarāgamya pāṇiḥ śuṣyati dakṣiṇaḥ |

pañcajāti (śatānyevaṃ yatra yatropapannavān ) ||349||



---------- ------------ ------------ |

(ārādhiśca saṃbuddhaḥ) prāvrajaṃ cānagārikām |

arhattvaṃ ca mayā prāptaṃ śītībhūto'smi nirvṛtaḥ ||350||



etad bhadantāḥ smarāmi yanmayā kuśalaṃ kṛtam |

anubhūtaṃ phalaṃ tasya na hi karmapraṇa (śyati) ||351||



---------- ------------ ------------ |

(striyo vā) puruṣo vāpi duḥkhāṃ vindati vedanāt ||352||



visarjayet pāradāramagniṃ prajvalitaṃ yathā |

sveṣu dāreṣu santuṣyed buddhimān paṇdito naraḥ ||353||



paśyataḥ paradāreṣu yaḥ pumāna (nurajyati |

samāpnoti) phalaṃ tasya so'nalpaṃ narake ciram ||354||



iyaṃ me paścimā jātiḥ prāptaṃ padamanuttaram |

mukto'smi sarvaduḥkhebhyaḥ śītībhūto'smi nirvṛtaḥ ||355||



tasmādvimukha ---------- ------------ ------------ |

---------- ------------ ------------ |356||



(ityevaṃ sthavirayaśā bhikṣusaṃghāgrataḥ sthitaḥ |

vyāka) roti svakaṃ karma anavatapte mahāhrade ||357||



sthavirayaśaso vargaḥ ṣoḍaśaḥ ||16||



atha sthavirasthavirā bhikṣava āyuṣmantaṃ (jyotiṣkamidamavocan | vyākṛtāyuṣmatā yaśasā svakā karmaplotiḥ | idānīmāyuṣmānapi svakāṃ karmaplotiṃ vyākarotu) | athāyuṣmān jyotiṣkastasyāṃ velāyāṃ svakāṃ karmaplotiṃ vyākaroti |



bandhumatyāṃ rājadhānyāṃ ----------- |

---------- ------------ ------------ ||358||



---------- ------------ ------------ |

------------ -------------- mahīpālo nararṣabhamahaṃ tadā ||359||



uttarottarabhaktena sagaṇaṃ tarpayāmahe |

traimāsyaṃ bhojito buddho ---------- ||360||



---------- ------------ ------------ |

------------ --------------- bhojanācchādanaṃ tathā ||361||



ekaikasya tadā bhikṣordānaṃ dattamanalpakam |

hemajālapraticchannā ha ----------- ||362||



---------- ------------ ------------ |

---------- ------------ ------------ ||363||



---------- ------------ paścimaḥ kṛtaḥ |

santarpito mahārājñā ṛṣiśreṣṭho vināyakaḥ ||364||



tato'smi cintāmāpanno dṛṣṭvā āsanasaṃpadaḥ |

syānme khādyaṃ ca bhojyaṃ ca ---------- ||365||



---------- ------------ ------------ |

---------- ------------ ------------ ||366||



------------ mabravīcchakro mahāyaśā bhavāmyaham |

tena nirmitamudyānaṃ śubhaṃ divyaṃ manoramam ||367||



prajñaptamāsanaṃ divyaṃ divyānyācchādanāni ca |

tato vipaśyino mayā ------------- ||367||



---------- ------------ ------------ |

---------- ------------ svalaṃkṛtāḥ ||369||



bhikṣośchatraṃ dhārayanti tadaikaikasya mūrdhani |

tati divyena bhaktena tarpitaḥ sa vināyakaḥ ||370||



divyairācchādito vastrairmuniḥ saśrāvako (mayā) |

---------- ------------ ------------ ||371||



kṛtapuṇyo viroceyaṃ deveṣu manujeṣu ca |

kṛtvā maharṣeḥ satkāraṃ śrīmato vai vipaśyinaḥ ||372||



iyaṃ me paścimā jātirjātā rājagṛhe vayam |

bimbisārasya ----------- ||373||



---------- ------------- amātyānāṃ naigamānāṃ ca sarvaśaḥ |

divyaiḥ kāmairahaṃ nityamasmin santarpito'bhavam || 374||



manuṣyabhūto'nvabhavaṃ divyān kāmān manoramān |

anuttaraḥ sārthavāha stuto buddho mahāmuniḥ ||375||



--------------- saṃprāyāṃ yenāsau bhagavān muniḥ |

---------- ---------- dyotamulkādānaṃ prabhākaram ||376||



avatīrya rathāt padbhayāmupasaṃkrāntavān muniḥ |

(sārtha) vāhaṃ narādityamārādhya ---------- ||377||



--------------- nuttaraḥ śāstā māmasāvanukampayā |

āryasatyānyupadiśet pratyavidhyamahaṃ tada ||375||



ahaṃ tadā kāruṇikaṃ saṃbuddhaṃ ------------ |

---------------- pudgala ehi bhikṣo ityeva ------------ ||379||



tenāpramattamanasā dṛḍhavīryasamādhiṇā |

śivaṃ nirvāṇamamṛtaṃ spṛṣṭaṃ sthānamanuttaram ||380||



ārādhitaḥ (sārthavāhaḥ saṃbuddho'yamanuttaraḥ |

arhattvaṃ ca mayā prāptaṃ śītībhūto'smi nirvṛttaḥ ) || 381||



-------- rjātyā ca maraṇena ca |

śoka -------- mukto'smi sarvataḥ ||382||



jyotiṣka evaṃ sthaviro bhikṣusaṅghāgrataḥ sthitaḥ |

vyākaroti svakaṃ karma anavatapte mahāhrade ||383||



(jyotiṣkavargaḥ saptadaśaḥ || 17||)



(atha sthavirasthavirā bhikṣavo rāṣṭrapālamida)mavocan | vyākṛtāyuṣman rāṣṭrapāla āyuṣmatā jyotiṣkeṇa svakā karmaplotiḥ | idānīmāyuṣmānapi rāṣṭrapālo vyākarotu svakāṃ karmaplotim | athāyuṣmān rāṣṭrapāla(stasyāṃ velāyāṃ svakāṃ karmalpotiṃ vyākaroti) |



---------- ------------ ----------- vardhanaḥ |

rājñaḥ kṛkerahaṃ putraḥ kanīyānabhavaṃ tadā ||384||



akārayaṃ mahat stūpaṃ śrīmataḥ kāśyapasya vai |

tasyaiva ca pituśchatradaṇḍakamanva (dhārayam) ||385||



(tat) karma kṛtvā kuśalaṃ yatra yatropapannavān |

devabhūto manuṣya (śca) kṛtapuṇyo virocitaḥ ||386||



iyaṃ me paścimā jātirjāto'haṃ sthūlakoṣṭhake |

---------- ------------ ------------ || 387||



---------- ------------ pakṣe'haṃ tathā janapadeṣvapi |

prāsādiko darśenīyaḥ svabhirūpaḥ susaṃsthitaḥ ||388||



manuṣyakābhī riddhibhiḥ sarvakāmasamarpitaḥ |

priyo ma ------------ ---------- ||389||



(sa) rvāśayānāṃ kuśalaḥ śāstā me'pratipudgalaḥ |

pratikṣiptaṃ me prāvrajyaṃ sa viditvāśayaṃ mama ||390||



na buddho ananumataṃ mātapitrā(prayacchati) |

gehamāgamya saṃprārthya mātāpi(troratho'vruvam ||391||



tātāmbāvanujānīte pravrajīṣye'nagārikām |

mātā pitā ca me śrutvā jātau (durmanasau tadā) ||392||



---------- ------------ ------------ |

(śrutva caitanmayā proktaṃ nā) nujñāsyatha māṃ yadi |

ṣaḍrātraṃ muktimākāṅkṣamanāhāraḥ sthito'bhavam ||393||



---------- ------------ ------------ |

---------- ------------ mṛtena kariṣyatha ||394||



sacedabhirametāyaṃ pravrajyāyāṃ hi vaḥ sutaḥ |

eva ---------- ------------ ------------ ||395||



---------- ------------ ------------ |

anyatra mātāpitaroḥ kānyā putrād gatirbhavet ||396||



mātā pitā ca me prāha vayasyāḥ priyaḥ --------- |

---------- ------------ ------------ ||397||



(mātāpi) tā ca me prāha sacet pravrajito bhavān |

karoti darśanaṃ bhūyo gaccha pravraja putraka ||398||



sādhvityahaṃ ---------- ------------ ------------ |

---------- ------------ ------------ || 399||



tatohaṃ pravrajitveha vyaharaṃ śāstṛśāsane |

sarvasaṃyojanaṃ kṣīṇamāsravāṇi hatāni me ||400 ||



---------- ------------ ------------ |

(arhattvaṃ ca mayā) prāptaṃ śītībhūto'smi nirvṛtaḥ ||401||



prasādya mānasaṃ tasmānmahākāruṇike jine |

stūpe kuruta satkāraṃ vimokṣyatha mahābhaye ||402||



(sthaviro rāṣṭrapālo'sau bhikṣusaṃghāgrataḥ sthitaḥ |

vyākaroti svakaṃ karma anavataptemahāhrade) ||403||



rāṣṭrapālavargo'ṣṭādaśamaḥ ||18||



atha sthavirasthavirā bhikṣava āyuṣmantaṃ svātimidamavocan | vyākṛtāyuṣman svāte (āyuṣmatā rāṣṭrapālena) svakā karmaplotiḥ | idānīmāyuṣmānapi svakāṃ karmaplotiṃ (vyākarotu) | athāyuṣmān svātistasyāṃ velāyāṃ svakāṃ karmaplotiṃ vyākaroti |



ahaṃ rājagṛhe'bhūvamagryaḥ śreṣṭhī mahādhanaḥ |

ṛṣīnabhojayaṃ sarvānekaikaṃ ca kule kule ||404 ||



yādṛśaṃ ca svayaṃ bhaktamātmārthe pacyate sadā |

deyaṃ tādṛśamevaiṣāmekaikasya ---- ---- ||405||



---------- ------------ ----- pratirūpakam |

bhaktaṃ pañcaśatā yādṛk ------- ----------- ||406||



bhaktaṃ tādṛśamevāhaṃ tasya bhikṣoḥ pradattavān |

tato me tatra mātsaryamudapādi sudāruṇam ||407||



---------- ------------ ------ kutaḥ |

punarbhikṣumimaṃ traimā -------- ----------- ||408||



bhaviṣyatyatimātro'yaṃ vyayaḥ pañcaśatāni me |

yattvahaṃ śramaṇasyāsya maraṇāya parākramam ||409||



ku --- --- --- --- ----|

bhojanena saha prādāma (śvamūtra) ----- ||410||



tasmiṃśca bhuktamātre'sya vyādhirdāruṇamutthitaḥ |

antrāṇyantraguṇaṃ vṛkkāṃ adhobhāgena nirgataḥ ||411||



kā --- ---- ---- |

----- ------- śreṣṭhī avadhīd ya imaṃ munim |

----- --------- manāśravam ||412||



samantāj jñātayaḥ kruddhā avadhyāyanti tāṃstataḥ |

bahvapuṇyaṃ prasūtaṃ te padayaṃ ghāti (to'muniḥ) ||413||



(deśi) to atyayaṃ tataḥ |

kṣamāpitvā tataḥ (sarveṃ pratide) śyātyayaṃ tataḥ || 414||



sahasrārdhena bhaktena tarpayāmi sabhaktitaḥ |

tatpāpaṃ deśayitvāhaṃ kṣamāpitvā ca tānṛṣīn ||415||



---------- ------------ ------------ |

(ya) thā muktā ime sarve tathā mucyeya (bandhanāt) ||416||



mā daridreṣu geheṣu janma me'bhūt kadācan |

mā me kadācinmātsaryaṃ samutpadyeta cetasi ||417||



pratyekabuddhaṃ hata ------- -------- |

-------- ---------- vedaye duḥkhavedanām ||418||



mānuṣyaṃ punarāgamya kṣipraṃ kālaṃ karomyaham |

mahādhane bhavāmyāḍhyo lekasatkṛtapūjitaḥ ||419||



patadbhirāntra ------ ------------ |

-------- -------- rāgaḥ sarvasamudghṛtaḥ ||420||



yadā cāpyanupādāya nirvāṇaṃ me bhaviṣyati |

antrāṇyantaguṇā vṛkkā caivaṃ ca nipatiṣyati ||421||



ya ------ --------- ---------- ------------|

---------- ------------ ------------ ||422||



---------- ------------ svātibhirkṣurmaharddhikaḥ |

vyākaroti svakaṃ karma anavatapte mahāhrade ||423||



svātivarga ekoviṃśatimaḥ ||19||



( atha sthavirasthavirā bhikṣavo jaṅghākāśyapamidamavocan | vyākṛtā jaṅghākā) śyapasvātinā bhikṣuṇā svakā karmaplotiḥ | idānīmāyuṣmānapi jaṅghākāśyapo vyākarotu svakāṃ karmaplotim | athāyuṣmān (jaṅghākāśyapa) stasyāṃ velāyāṃ svakāṃ karmaplotiṃ (vyākaroti) |



(nimantritaṃ saptavarṣamasmābhirbhikṣusaṃgha) kam |

grāmeṇa vai samastena durbhikṣe varttamānake ||424||



āgato mama bhāgena tatraikaḥ śī ------ |

---------- ------------ ------------ |425||



---------- ------------ ------------ |

evaṃ vicintayitvāhamakārṣaṃ pāpakāṃ matim ||426||



kimasyāhaṃ pradāsyāmi bhikṣorbhaktamaka (rmaṇaḥ) |

---------- ------------ ------------ ||427||



(saṃghā) te tapane ścaiva dukhāṃ vindāmi vedanām |

narakāt pracyutaścāhaṃ yatra yatropapannavān ||428||



kṛ -------------- ---------- ------------ |

(satkṛtārādhistaścaiva saṃbuddho'yamanuttaraḥ ||429||



iyaṃ me paścimā jātirnāsti jātu punarbhavaḥ |

pravrajya śraddhayā caivamāsravā nihatā mayā ||430||



abhijñāḥ ṣaṇmayā spṛṣṭāḥ prāptamarhattvamuttamam |

---------- ------------ ------------ ||431||



---------- ------------ ------------ |

--------- ------------- (yadā klā) nto bhavāmyaham ||432||



jaṅghākāśyapa gotreṇa karmanāmā mahardikaḥ |

vyākaroti svakaṃ (karma) anavatapte (mahāhrade) ||433||



jaṅghākāśyapavargo viṃśatitamaḥ ||20||



atha sthavirasthavirā bhikṣava āyuṣmantaṃ cūḍapanthakamidamavocan | vyākṛtāyuṣman cūḍapanthaka āyuṣmatā (jaṅghākāśyapena svakā karmaplotiḥ | idānīmāyuṣmānapi svakāṃ karmaplotiṃ vyākaroti | athāyuṣmān cūḍapanthakaḥ svakāṃ karmaplotiṃ vyākaroti) |



(ahaṃ sū) kāriko'bhūvaṃ pūrvamanyāsu jātiṣu |

badhvā mukhe sūkarakā nadītīramatārayam ||434||



nadīmadhyamahaṃ prāpya ---------- ------------ |

---------- ------------ ------------ || 435||

------ sma ṛṣayaḥ samāgatyānukampayā |

te māmamodayaṃstatra tataḥ pravrājayanti mām ||436||



prāsaṅgike ---------- ------------ ------------ |

---------- ------------ ------------ ||437||



(ārādhi) taśca saṃbuddhaḥ prāvrajaṃ cānagārikām |

saṃmohatandrārahita uddeśaṃ nādhyagāmaham ||438||



tribhirmāsairbhadantemāṃ maya |

--------- dhāvatemaṃ saṃsāraṃ dīrghaṃ kalpamanalpakam ||439||



saṃmukhaṃ lokanāthasya vyākaroccūḍapanthakaḥ |

kṛṣṇāśulkāni karmāṇi ana (vatapte mahāhrade) ||440||



cūḍapanthakavarga ekaviṃśatitamaḥ ||21||



(atha sthavirasthavirā bhikṣava āyuṣmantaṃ bahuśrutami) damavocan | vyākṛtāyuṣman cūḍapanthakena svakā karmaplotiḥ | idānīmāyuṣmānapi svakāṃ karmaplotiṃ vyākarotu | (athāyuṣmān bahuśrutastasyāṃ velāyāṃ svakāṃ karmaplotiṃ vyākaroti) |

---------- ------------ (śrayaṇa) ko'bhavam |

bahuśrutastripiṭakaścābhūvaṃ ---------- ------------ ||441||



vācayāmi ahaṃ bhikṣūna na dharmaṃ deśayāmi vā |

jānīyurbhikṣavo mānye mādṛśaṃ ---------- ---- ||442||



---------- ------------ ------------ |

---------- ------------ ------------ ||

na prakāśayase dharmaṃ nahyetattava śobhanam ||443||



tato manasi ---------- ------------ |

---------- ------------ ------------ ||444||



---------- ------------ ------------ |

---------- ------------ saryaṃ ca vinodya tam ||445||



parṣatsvadeśayaṃ dharmaṃ sapta ---------- ----- |

---------- ------------ ------------ || 446||



---------- ------------ samarpitaḥ |

devalokāttataścyutvā labdho me mānuṣo bhavaḥ ||447||



śākyarājakule jāto ---------- ------------padān |

kulākulāśca puruṣāḥ prāvraja (nnanagārikām ||448||



na) cāpahaṃ tu pravrajyāṃ kāmabhogasamarpitaḥ |

mamaiva cānukampārthaṃ saṃbuddho ---------- ------------ ||449||



(saptava) rṣāṇyahaṃ tāva dāna dāsyāmyanalpakam |

---------- ------------ varṣāṇāmahamatyayāt ||450||



tataśca pravrajiṣyāmi varapra ---------- ------------ |

---------- ------------ ------------ || 451||



vṛddhasya gauraveṇāhaṃ vacanaṃ na pratikṣipet |

saptāhena bhadantāhaṃ pravrajiṣye'nukampakaḥ ||452||



dattvā ca dānaṃ saptāhaṃ ---------- ------------ |

---------- ------------ ------ ttamaḥ ||453||



acintayitvā janatāṃ prāvrajyāyābhiniṣkramet |

śraddhayā pravrajitvā ca yuktohaṃ jinaśāsane ||454||



varṣai ---------- ------------ ------------ |

---------- ------------ ------------ || 455||



---------- ------------ gacchāmi nāmṛtam |

tato me ca vyapatrāpyamudapādi mahardhikam ||456||



garhyo'haṃ jñātisaṃghasya bhaviṣyāmi ------- |

---------- ------------ ------------ ||457||



------- gṛhītvāhaṃ paryaṅkena niṣaṇṇavān |

grīvāyāṃ sthāpitaṃ śastramatha cittaṃ vyamucyataṃ ||458||



akhila ---------- ------------ |

---------- ------------ ------------ ||459||



---------- ------------ kṣeṇa prāptā śāntiranuttamā |

yataḥ purāhamabhavaṃ klīvaḥ saddharmamatsaraḥ ||460||



phalaṃ tasya mayā prāptaṃ ---------- ------------ |

---------- ------------ ------------ ||461||



----------- ------------ rmadāso maharddikaḥ |

vyākaroti svakaṃ karmānavatapte mahāhrade ||462||



bahuśrutavargo dvāviṃśatimaḥ ||22||



-------- ṣvenodyacchamānena ghaṭamānena vyāyacchamānena sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam | kiṃ bhadanta bhagavatā karma kṛtam |



bharadvājenāpi paṭhatā svādhyāyavatā trīṇi piṭakānyadhītāni | tripiṭaḥ saṃvṛtto dhārmakathiko yuktamuktapratibhānaḥ | yāvattenānyatamo gṛhapatiranvāvartitaḥ tena tamuhiśya sarvopakaraṇasaṃpanno vihāraḥ kāritaḥ | tatastena bhrāturvasiṣṭhasya sandiṣṭam | āgaccha ekadhye prativasāmaḥ | sa śrutvā āgataḥ | tatastena gṛhapatinā dṛṣṭvaḥ śānteryāpathaḥ kāyaprāsādikaścittaprāsādikaśca | sa taṃ dṛṣṭvābhiprasannaḥ | tataḥ prasādajātena praṇītenāhāreṇa saṃtarpya mahārheṇa vastrayugenācchāditaḥ | tato bharadvājasya īrṣyā samutpannā | ahamasya sarvatra pūrvaṃgamo nāhamanena kadācidvastreṇācchāditaḥ | eṣa tvacirābhyāgata eva vastreṇācchādita iti sa bhrāturvasiṣṭhasya randhrānveṣī saṃvṛttaḥ | tenāsau saṃlakṣitaścintayati | īrṣyāprakṛtirayam | yadyasmai etadvasrayugaṃ (na) dāsyāmi bhūyasyā mātrayā aprasādaṃ pravedayiṣyatīti | tena tasmai dattam | tathāpyasau randhrānveṣaṇaparastiṣṭhatyeva | yāvattasya gṛhapate preṣyadārikā taṃ vihāramāgatyāgatya karma karoti sā bharadvājenocyate | dārike ahaṃ tavaitadvasrayugamanuprayacchāmi | tvayā mama vacanaṃ kartavyamiti | sā kathayati | ārya kiṃ mayā karaṇīyam | tvametad vastrayugaṃ prāvṛtya gṛhe parikarma kuru | yadi gṛhapatiḥ pṛcchet kutastavaitadvastrayugamiti | vaktavyaḥ ārya vasiṣṭhena me dattamiti | yadi pṛcchet kimarthamiti | vaktavyaḥ ārya etadapi praṣṭavyam | kimarthaṃ puruṣāḥ strīṇāṃ (praya) cchantīti | tatastayā yathāsaṃdiṣṭaṃ sarvamanuṣṭhitam | tatastena gṛhapatinā vasiṣṭhasyāntike aprasādaḥ praveditaḥ | asatkārabhīṃravaste mahātmānaḥ | sa utthāya prakrāntaḥ | kiṃ manyadhve bhikṣavaḥ | yo'sau bharadvājaḥ ahameva sa tena kālena tena samayena | yanmayārha (nnasatkṛto') bhyākhyanenābhyākhyātaḥ tatastasya karmaṇo vipākena bahūni varṣāṇi pūrvavannarakeṣu pakkaḥ yāvadetahryaṣyahamabhisaṃbuddhabodhiḥ sundarikayā pravrājikayā abhūtenābhyākhyātaḥ |



kiṃ bhadanta bhagavatā karma kṛtama | yasya karmaṇo vipākena caṃcāmāṇavikayābhṛtenābhyākhyātaḥ | bhagavānāha | tathāgatenaivaitāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtāni upacitāni sādhāraṇānyasādhāraṇāni ca labdhasaṃbhārāṇi | pūrvavad yāvat phalanti khalu dehinām | katamāni sādhāraṇāni |



bhūtapūrvaṃ bhikṣavo vārāṇasyāmanyatamo brāhmaṇo vedavedāṅgapāragaḥ pañcānāṃ māṇavakaśatānāṃ brāhmaṇānāṃ mantrān (vācayati) vārāṇasīnivāsino janakāyasyātīva satkṛto gurukṛto mānitaḥ pūjito'rhan saṃmataḥ | yāvadanyatamaḥ paṃcābhijña ṛṣirjanapadacārika caran (vārāṇasī) manuprāptaḥ | vārāṇasīnivāsinā janakāyena dṛṣṭaḥ prāsādikaśca | dṛṣṭvā ca yunaḥ sarvajanakāyo'bhiprasannaḥ | yasya yaddātavyaṃ karttavyaṃ vā pāralaukikaṃ sa tasmai anuprayacchati | tatastasya lābhasatkāro'ntarhitaḥ | tasya ṛṣerantike īrṣyāniviṣṭabuddhirmāṇavakānāmantrayate | māṇavakā api tu kāmabhogyeṣa iti | te'pi kathayanti | evametadupādhyāya kāmabhogyevaiṣa nāyamṛṣiriti | tataḥ sa rathyāvīthīcatvaraśṛṅgāṭakeṣu brāhmaṇagṛhapatikuleṣu cārocayanti | kintarhi | kāmabhogīti śrutvā mahājanakāyena aprasādaḥ praveditaḥ | asatkārabhīrurasau vārāṇasyāḥ prakrāntaḥ | kiṃ manyadhve bhikṣavo yo'sau brāhmaṇo'haṃ sa tena kālena tena samayena | yāni tāni paṃcamāṇavakaśatāni evaitāni paṃcabhikṣuśatāni | yanmayābhyākhyātastasya karmaṇo vipākena pūrvavad yāvannarakeṣu pakkaḥ | tenaiva karmāvaśeṣeṇa etarhyapi saṃbuddhabodhiścaṃcāmāṇavikayā abhūtenābhyākhyātaḥ sārdhaṃ pañcabhirbhikṣuśataiḥ | idaṃ sādhāraṇaṃ karma |



kataradasādhāraṇam | bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ceti vistareṇa | tena khalu samayena bhadrā nāma rūpājīvinī prativasati | mṛṇālaśca nāma | dhūrtapuruṣaḥ tena tasyā vastrāmlaṃkāramanupreṣitaṃ paricāraṇāya | sā tadvastrālaṃkāraṃ prāvṛtā | anyatamaśca puruṣaḥ pañcakarṣāpaṇaśatānyādāya upasthitaḥ | kathayati | bhadre āgaccha paricārayāva iti | sā saṃlakṣayati | yadi gamiṣyāmi pañca kārṣāpaṇaśatāni na lapsye | adakṣiṇyaṃ caitat gṛhagataṃ pratyākhyāya anyatra gamanamiti | tayā preṣyadārikā uktā | gaccha mṛṇālasya kathaya āryā kathayati na tāvadahaṃ sajjā pañcādāgamiṣyāmīti | tayā tasmai gatvā ārocitam | so'pi puruṣo bahukaraṇīyastāṃ paricārya prathama eva yāme prakrāntaḥ | sā saṃlakṣayati | mahatī velā (varta) te | śakṣyāmyahaṃ tasyāpi cittagrāhaṃ kartumiti | tayā punarapyasaudārikābhihitā | gaccha mṛṇālasyārocaya | āryā sajjā saṃvṛttā | kathaya kataradudyānamāgacchatviti | tayā tasmai gatvā ārocitam | sa kathayati | kṣaṇena tavāryā sajjā kṣaṇena na sajjeti | sā dārikā tasyāḥ sāntarā | tayā samākhyātam | āryaputra nāsau sajjā | kintarhi | tvadīyena vastrālaṃkāreṇa anyena puruṣeṇa sārdhaṃ paricāritamiti | tasya yatkāmarāgaparyavasthānaṃ tadvigatam | vyāpādaparyavasthānaṃ samutpannam | saṃjātāmarṣaḥ kathayati | dārike bhadrāyā gatvā kathaya amukamudyānaṃ gaccheti | tayā gatvā bhadrāyā ārocitam | sā tadudyānaṃ gatā | mṛṇālena dhūrtakapuruṣeṇoktā | yuktaṃ nāma tava madīyena vastrālaṃkāreṇa anyena puruṣeṇa sārdhaṃ paricaritumiti | sā kathayati | āryaputra asti eva mamāparādhaḥ | kintu nityāparādho mātṛgrāmaḥ | kṣamasveti | tatastena saṃjātāmarṣeṇa niṣkośamasiṃ kṛtvā jīvitād vyaparopitā | tatastayā preṣyadārikayā mahān kolāhalaśabdaḥ kṛtaḥ | āryā praghātitā āryā pradhātiteti śrutvā mahājanakāyaḥ pradhāvito yāvat tasminnudyāne surucirnāma pratyekabuddho dhyāyati | tato|sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitamasiṃ suruceḥ pratyekabuddhasya purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ | mahājanakāyaśca rudhiramrakṣitamasiṃ dṛṣṭvā anena pravrajitena bhadrā jīvitād vyaparopitā | tatastaṃ pratyekabuddhaṃ saṃjātāryāḥ kathayanti | bhoḥ prabrajitaḥ ṛṣidhvajaṃ dhārayasi | īdṛśaṃ nāma karoṣīti | sa kathayati | kiṃ kṛtam | te kathayanti | bhadrayā te sārdhaṃ paricāritam | sā jīvitād vyaparopiteti | sa kathayati | śāntaṃ nāhamasya karmaṇaḥ kārīti | sa śāntavādyapi tena mahājanakāyena paścādbahugāḍhabandhanabaddho rājña upanāmitaḥ | devānena pravrajitena bhadrayā sārdhaṃ paricaritam | sā jīvitād vyaparopiteti | aparīkṣakā hi rājānaḥ | kathayati | yadyevaṃ gacchata ghātayata | parityakto'yaṃ mayā prvrajita iti | tato'sau karavīramālāvasaktakaṇṭhaguṇo nīlāmbaravasanaiḥ puruṣairudyataśastraiḥ saṃparicārito rathyāvīthicatvaraśṛṅgāraṭakeṣbanuśrāvyamāno nagarādudyānābhimukho nīyate | tato mṛṇālasya dhūrtapuruṣasya buddhirutpannā ayaṃ tapasvī pravrajita adūṣyanapakārī abhūtenābhyākhyātaḥ | so'yamidānīṃ praghātyate | na mama pratirūpaṃ syāt | yadahamapyupekṣeya | iti viditvā parāvṛtya rājñaḥ sakāśamupasaṃkrāntaḥ pādayornipatya kathayati | deva nāyaṃ pravrajito'sya karmaṇaḥ kārī mayaitat pāpakaṃ karma kṛtam | mucyatāmayaṃ pravrajitaṃ iti | kiṃ manyadhve bhikṣavaḥ | yo'sau mṛṇālo nāma dhūrtaḥ ahaṃ sa tena kālena tena samayena | yanmayā pratyekabuddho'bhūtenābhyākhyātastasyāhaṃ karmaṇo vipākena bahūni varṣāṇi pūrvavad yāvannarakeṣu pakvaḥ | tena ca karmāvaśeṣeṇa caṃcāmāṇavikayā abhūtenābhyākhyātaḥ | idamasādhāraṇam |



kiṃ bhadanta bhagavatā karma kṛtaṃ yasya karmaṇo vipākena vairaṃbheṣu yavān paribhuktavān sārdhaṃ bhikṣudvayonaiḥ pañcabhirbhikṣuśatairāyuṣman śāriputramaudgalyāyanābhyāṃ divyā sudhā paribhukteti | bhagavānāha | tathāgatenaiva bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtāni upacitāni | pūrvavadyāvat phalanti khalu dehinām | yo'śītivarṣasahasrāyuṣi pujāyāṃ vipaśyī nāma śāstā loka utpannaḥ | pūrvavadyāvat buddho bhagavān | sa janapadacārikāṃ caran bandhumatīrājadhānīmanuprāptaḥ | tasyāṃ bandhumatyāmanyatamo brāhmaṇaḥ pañcamāṇavakaśatāni brāhmaṇānāṃ mantrān vācayati |



tena vipaśvī samyaksaṃbuddhaḥ pañcaśataparivāro dṛṣṭaḥ | sa māṇa (vakānā) mantrayate | nārhanti bhavanto'mī muṇḍakāḥ śramaṇakā divyāṃ sudhāmarhanti tu koṭarayavān paribhoktumiti | tairabhyanumoditam | evamevaitadupādhyāya nārhantyevāmī muṇḍakāḥ śramaṇakā divyāṃ sudhāṃ bhoktumarhanti tu koṭarayavān paribhotumiti | tatra dvau māṇavakau śulkau | tau kathayataḥ | upādhyāya na śobhanamuktam | arhantyevāmī mahātmāno divyāṃ sudhāṃ paribhoktumiti | kiṃ manyadhve bhikṣavaḥ | yo'sau pañcaśataparivāro brāhmaṇaḥ ahameva sa tena kālena tena samayena | yanmayā vipaśyinaḥ samyaksaṃbuddhasya saśrāvakasaṃghasyāntike khavaṃ vākkarma niścāritaṃ tasya karmaṇo vipākena mayā bahūni varṣāni bahūni varṣaśatāni bahūni varṣasahasrāṇi bahūni varṣaśatasahasrāṇi koṭarayavāḥ paribhuktāḥ | tenaiva karmāvaśeṣeṇaitarhyaṣyabhisaṃbuddhabodhinā vairambheṣu koṭarayavāḥ paribhuktāḥ sārdhaṃ bhikṣudvayonaiḥ paṃcabhikṣuśataiḥ | yau tau dvau māṇavakau etau śāriputramaudgalyāyanau bhikṣū |



kiṃ bhadanta bhagavatā karma kṛtaṃ yasya karmaṇo vipākena duṣkaraṃ caritamiti| bhagavānāha tathāgatenaiva tāni bhikṣavaḥ pūrvamanyāsu jatiṣu karmāṇi kṛtānyupacitāni pūrvavadyāvat phalanti khalu dehinām |



bhūtapūrvaṃ bhikṣavo vaibhiḍiṃgyāṃ grāmanigame nandīpālo ghaṭikāro'bhūta | nandīpālasūtraṃ vistareṇa yathā madhyamāgame rājasaṃyuktanikāye | kiṃ manyadhve bhikṣavaḥ | yo'sāvuttaro nāma māṇavo'hameva sa tena kālena tena samayena | yanmayā pudgalo'pavādo dattastasya karmaṇo vipākena bodhimūle ṣaḍvarṣaṃ duṣkaraṃ caritam | yanmayā bodhirabodhitābhaviṣyata punarapi mayā parāvṛtya trīṇi kalpāsaṃkhyeyāni bodhinimittamātmā parikhedito 'bhaviṣyat |



kiṃ bhadanta bhagavatā karma kṛtaṃ yasya karmaṇo vipākenābhisaṃbuddhabodhirapi bhagavān (mandāgninā) vyādhinā spaṣṭa iti | bhagavānāha tathāgatenaiva tāni bhikṣavaḥ pūrvamanyāsu jātiṣu karmāṇi kṛtānyupacitāṇi pūrvavadyāvatphalanti khalu dehinām |



bhūtapūrvaṃ bhikṣavo'nyatamasmin karvaṭake vaidyo babhūva | tato'nyatamasya gṛhapateḥ putraḥ glānaḥ saṃvṛttaḥ | tenāsau vaidya āhūya pṛṣṭaḥ | tena tasya bhaiṣajyaṃ dattam | sa svasthaḥ saṃvṛttaḥ | tena gṛhapatinā tasyābhisāro (na) dattaḥ | yāvattrirapyasau gṛhapatiputro glānaḥ saṃvṛttaḥ yāvattrirapi tena svasthīkṛtaḥ | na ca tena tasyābhisāro dattaḥ | yāvat trirapi cikitsā kṛtā | na cānena kiṃcidapyupakṛtam | idānīṃ yadi bhūyo glānyaṃ patati tādṛśamasya bhaiṣajyaṃ dadāmi yenāsyāntraṇi khaṇḍakhaṇḍaṃ śīryante iti | yāvadasau gṛhapatiputro daivayogātpunarglānyaṃ patitaḥ | tena vaidyane saṃjātāmarṣeṇa tādṛśaṃ tasya bhaiṣajyaṃ dattaṃ yenāntrāṇi khaṇḍa ---------- |



------- mādiśedanukaṃpāmupādāyeti | bhagavānāha | samayenāhaṃ yusmākanāmnā dakṣiṇāmādiśāmi | yadi yūyamanenaiva varṣeṇa dakṣiṇādeśanākāla upasaṃkrāmateti | te kathayanti | jihrīmaḥ kathamāgacchāma iti | atha bhagavāṃstasyāṃ velāyāṃ gāthāṃ bhāṣate |



alajjitavye lajjino lajjitavye alajjinaḥ |

abhaye bhayadarśino bhaye cābhayadarśinaḥ |

mithyādṛṣṭisamādānāt sattvā gacchanni durgatim ||463||



alajjitavye'lajjino lajjitavye ca lajjinaḥ |

abhaye'bhayadarśino bhaye ca bhayadarśinaḥ |

samyagdṛṣṭisamādānāt sattvā gacchanti sadgatim ||464|| iti |



te kathayanti | bhagavannadyaivāgamiṣyāma iti |



atha nāgarabindavā brāhmaṇagṛhapatayastāmeva rātriṃ śucipraṇītaṃ khādanīyabhojanīyaṃ pūrvavadyāvannīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya | tāni ca pañca pretaśatānyupasaṃkrāntāni | tato nāgarabindavā brāhmaṇagṛhapatayaḥ pretān dṛṣṭvā niṣpalāyitumārabdhāḥ | bhagavatābhihitāḥ | bhavanaḥ kimarthaṃ niṣpalāyanti | te kathayanti | bhagavan ete pretā āgacchanti | bhagavānāha | āgacchantu yuṣmākamevaite jñātayaḥ | yadi yūyamanujānīdhve ahameṣāṃ nāmnā dakṣiṇāmādiśeyamiti | te kathayanti | bhagavannanujānīmahe | tato bhagavān pañcāṅgena svareṇa teṣāṃ nāmnā dakṣiṇāmādeṣṭuṃ pravṛttaḥ |



ito dānāddhi yat puṇyaṃ tat pretānupagacchatu |

vyuttiṣṭhantāṃ kṣipramime pretalokātsudāruṇāt ||465|| iti |



tato'bhinivṛttaṃ teṣāṃ cīvaraṃ pānabhojanam |

śayanaṃ vāpi vividhamakṣayaṃ sārvakālikam ||466||



tato nāgaravindavān brāhmaṇagṛhapatīn dharmyayā kathayā sandarśya samādāpya samuttejya saṃpraharṣyotthāyāsanātprakāntaḥ |



tato nāgarabindavānāṃ brāhmaṇagṛhapatīnāṃ kutūhalaśālāyāṃ saṃniṣaṇṇānāṃ saṃnipatitanāmayamevaṃrūpo'bhūt antasamudāhāraḥ | maheccho vata bhavantaḥ śramaṇo gautamo mahecchā vāsya śrāvakā iti | apare kathayanti | alpeccho bhavantaḥ śramaṇo gautama alpecchā vāsya śrāvakā na yathā tīrthyā iti | tena khalu samayena vairaṭṭasiṃho nāma brāhmaṇastasyāmeva parṣadi sanniṣaṇṇo'bhūt sannipatitaḥ | atha vairaṭṭasiṃho brāhmaṇo nāgarabindavān brāhmaṇagṛhapatīnidamavocat | ahaṃ bhavatāṃ pratyakṣīkariṣyāmi | alpeccho vā śramaṇo gautamo maheccho vā alpecchā vāsya śrāvakā mahecchā veti | atha vairaṭṭasiṃho brāhmaṇo yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavantamidamavocat | adhivāsayatu me bhagavān gautamo guḍakhādanikayā sārdhaṃ bhikṣusaṃgheneti | adhivāsayati bhagavān vairaṭṭasiṃhasya tūṣṇīṃbhāvena | atha vairaṭṭasiṃho brāhmaṇo bhagavatastūṣṇīṃbhāvena adhivāsanaṃ viditvā bhagavato'ntikāt prakrāntaḥ | tatra bhagavān bhikṣūnāmantrayate sma | avatāraprekṣiṇā bhikṣavo vairaṭṭasiṃhena brāhmaṇena buddhapramukho bhikṣusaṃgho guḍakhādanikayā upanimantritaḥ | tadyuṣmākaṃ yo yāvatparibhuṃkte tena tāvad grahītavyamiti | vairaṭṭasiṃhabrāhmaṇasya pañcaguḍasthālīśatāni bhavanti | sa pratyekaṃ guḍaśālāyā guḍasthālīṃ gṛhītvā paṃcaguḍasthālīśatānyādāya yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavantamidamavocat | niṣīdatu bhagavān gautamaḥ saśrāvakasaṃghaḥ | sajjo guḍaḥ | paribhuṅkṣva | atha bhagavānniṣpāditapāṇipātraḥ purastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | tato vairaṭṭisiṃho brāhmaṇaḥ ekāṃ guḍasthālīṃ gṛhītvā cārayitumārabdhaḥ | yāvadbhagavatā tathādhiṣṭhitā yathā bhikṣusaṃghasya cāritā | avaśiṣṭā pūrṇāvasthitā | tato vairaṭṭasiṃho brāhmaṇo'bhiprasannaḥ | tatastena prasādajātena sāmantakena śabdo niścāritaḥ | alpeccho bhavantaḥ śramaṇo gautamaḥ | alpecchāścāsya śrāvakā iti | tatastena tīrthyā upanimantritāḥ | guḍaṃ paribhuktam | tairamātrayā guḍo gṛhītaḥ | kaiścit khorakāṃ pūrayitvā tato gṛhītvā ca saṃprasthitam | tato vairaṭṭasiṃhena brāhmaṇenābhihitāḥ | yūyameva mohapuruṣā mahecchāḥ | śramaṇastu gaumataḥ alpecchaḥ | alpecchā vāsya śrāvakāḥ | ityuktvā sa bhūyasyā mātrayā bhagavatyabhiprasanno yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavatā sārdhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ vyatisāryaikānte nyaṣīdat | atha vairaṭṭasiṃho brāhmaṇo yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamidamavocat | labheyāhaṃ bhadanta svakhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ careyamahaṃ bhagavato'ntike brahamcaryamiti | tato bhagavatā ehi-bhikṣukayā ābhāṣitaḥ |ehi bhikṣo cara brahmacaryamiti | pūrvavadyāvannopasthivo buddhamanorathena |



tatra bhagavān bhikṣunāmantrayate sma | tasmādanujānāmi kālena vākālena vā glānena vāglānena vā guḍaḥ paribhoktavyaḥ | nātra kaukṛtyaṃ karaṇīyamiti |



āyuṣmān vairaṭṭasiṃhaḥ kuṇapadaurgandhyena cittaikāgratāṃ nārāgayati | bhagavān saṃlakṣayati | vairaṭṭasiṃho bhikṣuścaramabhavikaḥ kimarthaṃ satyāni na paśyatīti | saṃlakṣayati | kuṇapadaurgandhyavihāram | pūrvavad yāvat | tatra bhagavānāyuṣmantamānandamāmantrayate sma | gacchānanda vairaṭṭasiṃhasya bhikṣorvihāraṃ gandhairmālyairbhūpaiścūrṇaiḥ saṃskuru | śayanāsanaṃ ca dhūpaya | surabhikusumopacitaṃ ca puṣpavitānaṃ vitanviti | evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya yāvadasau piṇḍapātaṃ gatastāvattasya vihāraṃ gatvā bhagavatopadiṣṭena vidhinā sarvamanuṣṭhitavān |



athāyuṣmān vairaṭṭasiṃhaḥ piṇḍapātamaṭitvā vihāramāgataḥ | paśyati divyāṃ vibhūtim | tataḥ prītamanāḥ piṇḍapātaṃ paribhujyaṃ kṛtabhaktakṛtyo bahirvihārasya pādau prakṣālya vihāraṃ prāviśat | praviśya nisaṇṇaḥ paryaṅkamābhujya ṛjuṃ kāyaṃ praṇidhāya pratimukhāṃ smṛtimupasthāpya tasya sugandhaṃ ghrātvā cittasamādhānamutpannam | tatastena sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam | pūrvavadyāvat abhivādyaśca saṃvṛttaḥ | tatra bhagavān bhikṣuṇāmantrayatesam | eṣo'gro me bhikṣavo bhikṣuṇā mama śravakāṇāṃ śubhādhimuktānāṃ yaduta vairaṭṭasiṃho bhikṣu | bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | paśya bhadanta anye bhikṣavaḥ śubhayādhimuktāḥ | āyuṣmaṃstu vairaṭṭasiṃhaḥ śubhayādhimuktaṃ iti | bhagavānāha |



eṣa bhikṣavaḥ pañca janmaśatāni nirantaraṃ trayastriṃśebhyo devebhyaścyutvā teṣvevopapannaḥ | idānīṃ carame bhave manuṣyeṣūpapannaḥ | kuṇapagandhaṃ ghrātvā cittaikāgratāṃ nāsāditavān | sugandhaṃ tu ghrātvā cittasamādhānaṃ pratilabhya śubhayādhimuktaḥ | yadyasyāyamupacāro na kṛto'bhaviṣyadūṣmagatamapyanena notpāditamabhaviṣyaditi | tasmādanujānāmi yo'pyanya evaṃ śubhādhimuktastasyāpyevaṃrūpānupūrvīṃ karttavyā | nātra kaukṛtyaṃ karaṇīyam |



atha bhagavān vṛjiṣu janapadeṣu cārikāṃ caran vaiśālīmanuprāpto vaiśālyāṃ viharati markaṭahradatīre kūṭāgāraśālāyām | aśrauṣurvaiśālakā brāhmaṇagṛhapatayo bhagavān vṛjiṣu janapadeṣu cārikāṃ caran vaiśālīmanuprāpto vaiśālyāṃ viharati markaṭahradatīre kūṭāgāraśālāyāmiti | śrutvā ca punarekadhye sannipatya kathayati | bhavantaḥ śrūyate bhagavān vṛjiṣu janapadeṣu cārikāṃ caran vaiśālīmanuprāpto vaiśālyāṃ viharati markaṭahradatīre kūṭāgāraśālāyāmiti | yadyasmākamekaiko bhagavantamupanimantrya bhojayiṣyati bhagavān viprakramiṣyati | anye'vakāśaṃ na lapsyante | tatkriyākāraṃ vyavasthāpayāmo yathā gaṇa eva sambhūya bhagavantaṃ bhojayati na tvekapuruṣa iti | te kriyākāraṃ kṛtvā vyavasthitāḥ |



tena khalu samayena vaiśālyāṃ catvāro mahāpuṇyāḥ prativasanti | dhaniko dhanikapatnī dhanikaputro dhanikasnuṣā ca | teṣāṃ divyamānuṣyaśrīrgṛhe prādurbhūtā | tairaso kriyākāro na śrutaḥ | aśrauṣīd dhaniko gṛhapatiṃrbhagavān vṛjiṣu janapade cārikāṃ caran vaiśālīmanuprāpto vaiśālyāṃ viharati markaṭahradatīre kūṭāgāraśālāyāmiti | śrutvā ca punarvaiśālyā niṣkramya yena bhagavāṃstenopasaṃkrāntaḥ | pūrvavadyāvat saṃpraharṣya tūṣṇīm | atha dhaniko gṛhapatirutthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamidamavocat | adhivāsayatu bhagavānme śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti | adhivāsayati bhagavān dhanikasya gṛhe tūṣṇīṃbhāvena | atha dhaniko gṛhapatirbhagavatastūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavato'ntikāt prakrāntaḥ |



atha vaiśālakā brāhmaṇagṛhapatayo yena bhagavāṃstenopasaṃkrāntāḥ | pūrvavadyāvat adhivāsayatu asmākaṃ bhagavān śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti | bhagavānāha | nimantrito'smi vāsiṣṭhāstat prathamataraṃ dhanikena gṛhapatineti | te kathayanti | bhavanto dhanikena gṛhapatinā ganasya kriyākāro'tikrāntaḥ ityapare kathayanti | kimasau vyatikramiṣyati | na tena kriyākāraḥ śrutaḥ | puruṣaḥ śvo bhījayatu | vayaṃ paraśvo bhojayiṣyāma iti |



athāyuṣmānānandaḥ kālyamevotthāya pātracīvaramādāya yena dhanikasya gṛhapatirniveśanaṃ tenopasaṃkrāntaḥ | upasaṃkramya pūrveṇa nagaradvāreṇa praviṣṭaḥ | yāvatpaśyati nāsanaprajñaptiṃ na bhaktaṃ sajjīkṛtam | tato dhanikaṃ gṛhapatimidamavocat | gṛhapate tvaṃ buddhapramukhaṃ bhikṣusaṃghamupanimantryālpotsukaḥ sthita iti | sa kathayati | kimāryānandaivaṃ kathayasi gṛhapate nāsanaprajñaptiṃ paśyāmi nāpyāhāraṃ sajjīkṛtam | ārya katareṇa tvaṃ dvāreṇa praviṣṭaḥ | gṛhapate pūrveṇa nagaradvāreṇa | ārya dakṣiṇena praviśa | sa dakṣiṇena praviṣṭo yāvat paśyati divyāmāsanaprajñaptiṃ kṛtāṃ divyaṃ cāhāramupanvāhṛtam | dṛṣṭvā ca punaḥ paraṃ vismayamāpannaḥ | atha dhaniko gṛhapatirbhagavato dūtena kālamārocayati | samayo bhadanta sajjaṃ bhaktam | apyedānīṃ pūrvavat bhagavantaṃ bhuktavantaṃ viditvā ghautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya |



atha dhanikapatnī utthāyāsanādyena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamidamavocat | adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti | adhivāsayati bhagavān dhanikapatnyā tūṣṇīṃbhāvena | adhivāsya ca dhanikasya gṛhapaterdharmadeśanāṃ kṛtvotthāyāsanāt prakrāntaḥ | dhanikapatnyāpi bhojanaṃ sajjīkṛtam | athāyuṣmānānandaḥ kālyamevotthāya pātracīvaramādāya yena dhanikasya gṛhapaterniveśanaṃ tenopasaṃkrāntaḥ | upasaṃkramya dakṣiṇena dvāreṇa praviṣṭaḥ | nāsanaprajñaptiṃ paśyati nāpyāhāraṃ sajjīkṛtam | dṛṣṭvā ca punardhanikapatnīmidamavocat | gṛhapatipatni buddhapramukhaṃ bhikṣusaṃghamupanimantrya kimarthamityalpotsukā tiṣṭhasīti nāsanaprajñaptiṃ nāpyāhāraṃ sajjīkṛtam | ārya katareṇa tvaṃ dvāreṇa praviṣṭaḥ | dakṣiṇena | ārya pūrveṇa dvāreṇa praviśa | sa pūrveṇa praviṣṭaḥ | yāvatpaśyati śobhanāmāsanaprajñaptiṃ praṇītaṃ cāhāramupanvāhṛtam | dṛṣṭvā ca punaḥ paraṃ vismayamāpannaḥ | tato dhanikapatnī bhagavato dūtena kālamārocayati | samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyata iti | pūrvadyāvad dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā purastānniṣaṇṇo dharmaśravaṇāya |



atha dhanikaputraḥ utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamīdamavocat | adhivāsayatu bhagavān śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti | adhivāsayati bhagavān dhanikaputrasya tūṣṇīṃbhāvena | atha bhagavān dhanikapatnyā dharmadeśanāṃ kṛtvā prakrāntaḥ | dhanikaputreṇāpi śucinā praṇītaṃ khādanīyabhojanīyaṃ samudānītam | athāyuṣmānānandaḥ kālyamevotthāya pātracīvaramādāya yena dhanikasya gṛhapaterniveśanaṃ tenopasaṃkrāntaḥ | upasaṃkramya dakṣiṇena dvāreṇa praviṣṭaḥ | nāsanaprajñaptiṃ paśyati nāpyāhāraṃ sajjīkṛtam | dṛṣṭvā ca punardhanikaputramidamavocat | gṛhapatiputra taṃ buddhapramukhaṃ bhikṣusaṃghamupanimantrya kimalpotsukastiṣṭhasīti | sa kathayati | ārya kimevaṃ kathayasi | na paśyāmyāsanaprajñaptiṃ nāpyāhāraṃ sajjīkṛtam | ārya katareṇa tvaṃ dvāreṇa praviṣṭaḥ | dakṣiṇena | ārya paścimena praviśa | yāvadasau praviṣṭaḥ | yāvat paśyati śobhanāmāsanaprajñaptiṃ praṇītaṃ cāhāramupanvāhṛtam | dṛṣṭvā ca punaḥ paraṃ vismayamāpannaḥ | tato dhanikaputro bhagavato dūtena kālamārocayati | samayo bhadanta sajjaṃ bhaktaṃ yasyedānīṃ bhagavān kālaṃ manyataṃ iti pūrvavadyāvad dhautahastamāpanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya |



atha dhanikasnuṣā utthāyāsanādyena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamidamavocat | adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti | adhivāsayati bhagavān | dhanikaputrasya dharmadeśanāṃ kṛtvā prakrāntaḥ |



atha vaiśālakā brahmaṇagṛhapatayo yena bhagavāṃstenopasaṃkrāntāḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ | ekāntaniṣaṇṇān vaiśālakān brāhmaṇagṛhapatīn bhagavān dharmyayā kathayā yāvat samādāpya samuttejya saṃpraharṣya tūṣṇīm | atha vaiśālakā brāhmaṇagṛhapatayaḥ utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamidamavocat | adhivāsayatu bhagavān tvasmākaṃ śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti | bhagavānāha | nimantrito'smi vāsiṣṭhāstatprathamataraṃ dhanikasnuṣayeti | tato vaiśālakā brāhmaṇagṛhapatayaḥkṣubdhāḥ kathayanti | bhavantaḥ kiṃ dhanikasyaikasya dhanamasti yena buddhapramukhaṃ bhikṣusaṃghaṃ pratidinaṃ bhojayati vayamavakāśaṃ na labhāmahe | kathamatra pratipattavyamiti| apare kathayanti | yadā buddhapramukho bhikṣusaṃgho bhuktvā prakrāmati tadāsya gṛhādekaikāṃ śilāmudveṣṭayāma iti |



athāyuṣmānānandaḥ kālyamevotthāya pātracīvaramādāya yena gṛhapaterniveśanaṃ tenopasaṃkrāntaḥ | upasaṃkramya paścimena dvāreṇa praviṣṭaḥ | paśyati nāsanaprajñaptiṃ nāpyāhāramupanvāhṛtam | dṛṣṭvā ca punardhanikasnuṣāmidamavocat | dhanikasnuṣe buddhapramukhaṃ bhikṣusaṃghamupanimantrya kiṃ tvamalpotsukā tiṣṭhasīti | sā kathayati | maivaṃ kathayasi | na paśyāmi āsanaprajñāptiṃ nāpyāhāraṃ sajjīkṛmam | ārya katareṇa tvaṃ dvāreṇa praviṣṭaḥ | paścimena | ārya uttareṇa praviśa | sa uttareṇa dvāreṇa praviṣṭaḥ | yāvatpaśyati divyāmāsanaprajñapti kṛtvāṃ divyaṃ cāhāramupanvāhṛtam | dṛṣṭvā ca punaḥ paraṃ vismayamāpannaḥ | tato dhanikasnuṣā bhagavato dūtena kālamārocayati | samayo bhadanta sajjaṃ bhaktam | yasyedānīṃ pūrvavad yāvat purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ |



atha vaiśālakā brāhmaṇagṛhapatayaḥ sarve saṃbhūya dhanikasya gṛhadvāre sthitāḥ | dhanikaṃ gṛhapatimidamavocan | gṛhapate vaiśālako gaṇaḥ kṣuṇṇo dvāre tiṣṭhati | gaccha kṣamayainam | mā te anarthaṃ kariṣyatīti |sa nirgatya kṣamāpayitumārabdhaḥ | te kathayanti | gṛhapate kiṃ tavaivaikasya dhanamasti yena taṃ pratidivasaṃ buddhapramukhaṃ bhikṣusaṃghaṃ bhojayasi vayamavakāśaṃ na labhāmahe iti | sa kathayati | bhavanto na mayā gaṇasya kriyākāraḥ śrutaḥ | tadarhati gaṇaḥ kṣantumiti | apare kathayanti | bhavantaḥ pradhānapuruṣo'yaṃ kṣamyatāmasyeti | taiḥ kṣāntam | sa kathayati | yadyevaṃ praviśata | te gṛhaṃ praviṣṭāḥ | paśyanti śobhanāmāsanaprajñaptiṃ kṛtāṃ praṇītaṃ cāhāraṃ samanvāhṛtam | dṛṣṭvā ca punaḥ paraṃ vismayamāpannāḥ kathayanti | gṛhapate tvamevaiko'rhasi buddhapramukhaṃ bhikṣusaṃghaṃ bhojayituṃ na vayamiti | sa teṣāṃ ratnānanuprayacchati | te na pratigṛhṇanti | bhagavatābhihitāḥ | pratigṛhṇīdhvaṃ durlabhānyetāni ratnānīti | tairgṛhītāni | yena ca yādṛśaṃ gṛhītaṃ tasya tādṛśameva varṇāvabhāsaḥ saṃvṛttaḥ | tato dhanikasnuṣā sukhaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena pūrvavad yāvad dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya |



tato bhagavatā dhanikasya dhanikapatnyā dhanikaputrasya dhanikasnuṣāyāścāśayānuśayaṃ dhātuṃ prakṛtiṃ ca viditvā caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā | yāṃ śrutvā dhanikena dhanikapatnyā dhanikaputreṇa dhanikasnuṣayā ca viṃśatiśikharaṃ samudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhitvā srotaāpattiphalaṃ sākṣātkṛtam | te dṛṣṭasatyāstrirudānamudānayanti pūrvavad yāvat | abhikrāntā vayaṃ bhagavantaṃ śaraṇaṃ gacchāmo dharmaṃ ca bhikṣusaṃghaṃ ca | upāsakāṃścāsmān dhārayantu yāvajjīvaṃ prāṇopetaṃ śaraṇagatamabhiprasannāḥ | atha bhagavān dhanikaṃ dhanikapatnīṃ dhanikaputraṃ dhanikasnuṣāṃ ca dharmyayā kathayā sandarśya samādāpya samuttejya saṃpraharṣyotthāyāsanāt prakrāntaḥ |



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | kiṃ bhadanta dhanikena dhanikapatnyāṃ dhanikaputreṇa dhanikasnuṣayā ca karma kṛtaṃ yasya karmaṇo vipākena āḍhye mahādhane mahābhoge kule jātā divyamānuṣīṃ ca śriyaṃ pratyanubhavanti | bhagavataścāntike sastyadarśanaṃ kṛtamiti | bhagavānāha | ebhireva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyaṃbhāvīni | pūrvavadyāvat phalanti khalu dehinām |



bhūtapūrvaṃ bhikṣavo vārāṇasyāmanyatamo mālā (kāraḥ prativasati| tena sadṛśāt kulāt kalatramānītam | sa tayā sārdhaṃ krīḍati ramate paricārayati | ) ----- ----- ----- so'pareṇa samayena daridraḥ saṃvṛttaḥ | paramadaridraḥ | tena saputrakalatrasnuṣeṇa ----- ----- ----- (prā) vṛtya kumārāṇāmupanayati mālākārasnuṣāpi tameva prāvṛtya rājñaḥ snuṣā ----- ----- ----- ------ janapadacārikāṃ caran sūryasyāsaṃgamanakālasamaye vārāṇasīmanuprāptaḥ | ----- ----- ----- prasādajātena patnyā samākhyātam | sā hi prasannā | tayā putrasya (samākhyātam) so'pi prasannaḥ | tena ----- ----- ----- (raja) nyāṃ tairasau piṇḍakena pratipāditaḥ ṃālākāraḥ kathayati | bhadre yo mama paṭa ----- ----- ----- -------- ( sa te) nācchāditaḥ | kāyikī teṣāṃ mahātmanāṃ dharmadeśanāṃ na vācikī | tataḥ sa mahā ( tmā) ----- ----- ----- ----- ----- ----- pādayornipatya praṇidhānaṃ karumārabdhaḥ | yadasmābhirevaṃvidhe sadbhūtadakṣiṇīye ----- ----- ----- ----- ----- ----- stāramārāgayemo mā virāgayema iti | tataḥ pratyekabuddhaste (ṣāṃ) ----- ----- ----- ----- ----- ----- (mahātma) nā dāridramūlāni samuddhṛtāni | tasya mālākārasya yaḥ (dāridra) kālo rā(jñe) ----- ----- ----- ----- ----- ----- bhūtamākhyātam | tato rājñā yathā prāvṛtenācchāditaḥ | evaṃ mālākāra ----- ----- ----- mālākāra evāsau dhanikastena kālena tena samayena | mālākā( ra) ----- ----- ----- (mahābho)ge kule jātā | divyamānuṣī śrīgṛhe prādurbhūtā | mama cāntike satyāni ----- ----- ----- ------- ------ tyevaṃ vo bhikṣavaḥ śikṣitavyam |



atha vaiśālakā brāhmaṇagṛhapatayo mū (yasyā mātrayābhiprasannā āsanādutthāya yena bhagavāṃstena kṛtāñjalayo'bhipraṇamya bhagavantamidamavocan | adhivāsayatu bhagavāṃstraimāsīṃ cīvarapiṇḍapātaśayanāsanaglānapra)tyayabhaiṣajyapariṣkāraiḥ sārdhaṃ bhikṣusaṃgheneti | adhivāsayati bhagavān vaiśā (lakānāṃ brāhmaṇagṛhapatīnāṃ tuṣṇīṃbhāvena | vaiśālakā brāhmaṇagṛhapatayo bhagavatastūṣṇīmbhāvenādhivāsanāṃ viditvā āsanādutthāya bhagavataḥ pādau śirasā vanditvā) prakrāntāḥ | atha vaiśālakā brāhmaṇagṛhapatayastāmeva rātriṃ (śucipraṇītaṃ khādanīyabhojanīyaṃ pūrvavad yāvat nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya | atha) bhagavān vaiśālakān brāhmaṇagṛhapatīn dharmmayā kathayā sandarśya samādāpya samuttejya utthāyāsanāt prakrāntaḥ | ----- ----- ----- -------|



(atha divasadvayonatraimāsikātyayād vaiśālakabrāhmaṇagṛhapatīnāṃ mahāparivārasya durbhikṣamutpannam | teṣāṃ) jñātayo bhojanamiti kṛtvā upasaṃkrāmanti | tairupadrūyamāṇā (brāhmaṇagṛhapatayo bhikṣūṇāmārocayanti | āryā durbhikṣamutpannam | jñātayo na upadravanti | ----- aho ā) ryakāḥ pratijāgṛyu | vayamupakaraṇāni prayacchāma iti | bhikṣavaḥ kathayanti | (bhagavatā nānujñātam | te bhagavata ārocayanti | bhagavānāha | bhikṣūṇāṃ bhaktaṃ pratijā ) gartavyam | te pratijāgartumārabdhāḥ | yāvadabhyavakāśe pratijāgrati peyāñca | ( atha devo vṛṣṭaḥ | abhyavakāśamakalpikamiti te bhagavata ārocayanti | bhagavānāha | abhyavakāśe na pratijāgartavyam | te) dvārakoṣṭhake prāsāde (va pratijāgrati | bhagavānāha dvārakoṣṭhake prāsāde ca na pratijāgartavyam | tasmāttarhi kalpikasthāne sthātavyam |) bhikṣavo daśemāni cākalpikāni | (katamānidaśa | abhyavakāśadvārakoṣṭhakaprāsādāgniśālāyantradhararājāṅganadevasthāna gṛhapatikuṭī-bhikṣuṇīśālāḥ | etāni) śālāvastūni yeṣu bhaktaṃ na pratijāgartavyam | pratijāgrati sātisārā bhavanti |



(uddānam | ----- ----- | śrāvastyāṃ nidānam | athānyatamasya bhikṣorglānyamutpannam | sa vaidyasakāśamupasaṃkrāntaḥ kathayati | bhadramukha bhaiṣajyaṃ vyapadiśa) | tena roganidānaṃ pṛṣṭvā abhihitaḥ | ārya peyāṃ piva svastho bhaviṣyasīti | sa kathayati | (bhadramukha bhagavatā nānujñātam | vaidyaḥ kathayati | ārya kāruṇiko vaḥ śāstā sthānametad vidyate yadanujñāsyati | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti ) bhagavānāha | yadi vaidyaḥ kathayati peyāṃ piveti | (nātra kaukṛtyaṃ karaṇīyam |



bhagavānāha | vaidyopadeśena peyā pātavyeti | tasyopasthāpakena śītalā peyā dattā | sa vaidyasakāśaṃ gatvā) kathayati | bhadramukha kiṃ tayā peyayā (nāhaṃ svasthaḥ | vaidyaḥ kathayati | ārya kiṃ tvayā peyā na pītā | sa kathayati | pītā | kimuṣṇā | śītalaiva | ārya na śobhanaṃ kṛtam | uṣṇīkṛtya pātavyā | bhikṣavo na jānate kutra uṣṇīkartavyā | bhagavānāha | tasmāttarhi bhikṣavaḥ kalpikaśālā saṃmantavyā | bhikṣavo na jānate kīdṛgiti | bhagavānāha | pañca kalpikaśālā bhavanti | ārabhyamāṇāntikā ucchrīyamāṇāntikā goniṣādikā udbhūtava) stukā saṃmatikā ca |



tatra (ārabhyamāṇāntikā katamā | tadyathā navakarmiko bhikṣuryatra prathamataḥ sthitvā saṃghasya kalpikasthānamiti kṛtvā vācayati idaṃ kalpikasthānamiti | idamārabhyamāṇānikā ucyate) | tatra ucchriyamāṇānitkā (katamā) | yathāpi tannavakamiko bhikṣuḥ śilāyāmucchrīyamāṇāyāṃ tat prathamataḥ śilāyāṃ nyasyamānāyāṃ sāmantakān bhikṣūnāmantrayate | avadhārayantu āyuṣmantaḥ (idaṃ saṃghasya kalpikasthānam | idamevocchrīyamāṇāntikocyate | tatra goniṣādikā katamā | yatra dvārāntastad) goniṣādiketi | (tatra udbhūtavastukā katamā) | prahīṇavastukā iyamucyate | saṃmatikā katamā | (yad dvābhyāṃ saṃmataṃ tat saṃmatiketi | bhikṣavo na jānate kathaṃ saṃmantavyamiti | bhagavānāha | yat sthānamadhiṣṭhitamantaḥ sīmaṃ bahirvyā) maparicāramabhimataṃ saṃghasya tat saṃmantavyam | evaṃ ca punaḥ saṃmantavyam | śayanāsanaprajñaptiṃ kṛtvā gaṇḍīmākoṭya (pṛṣṭavācikayā bhikṣūn samanuyujya sarvasaṃghe sanniṣaṇṇe saṃnipatite ekena bhikṣuṇā jñaptiṃ kṛtvā karma karaṇīyam | śṛṇotu bhadantaḥ saṃghaḥ | idaṃ sarvā) kārapariniṣṭhitamantaḥsīmaṃ bahirvyāmaparivāraṃ saṃghasya kalpikaśālāṃ saṃmantu | sa cet saṃghasya prāptakālaṃ (kṣametānujānīyāt saṃgho yat saṃghaḥ etat kalpikasthānaṃ saṃmanyate) ityeṣā jñaptiḥ | evañca karma kartavyam | śṛṇotu bhadantaḥ saṃghaḥ | idaṃ vastu sarvākārapariniṣṭhitamantaḥsīmaṃ bahirvyāma (parivāraṃ saṃghaḥ kalpikasthānaṃ saṃ)manyate | yeṣāmāyuṣmatāṃ kṣamante idaṃ vastu(kalpikasthānaṃ saṃmantuṃ te tūṣṇīm | na kṣamante bhāṣantām | kṣāntamanujñātaṃ saṃghena yasmāttūṣṇīmevaitad dhārayāmi ) |



buddho bhagavān vaiśālyāṃ viharati markaṭahradatīre | (vaiśālyāṃ siṃhaḥ senāpati prativasati | sa jñātibhirāhṛtaṃ māṃsaṃ paribhuṅkte | yadā bhagavato)'ntikāt satyāni dṛṣṭāni tadā na paribhuṅkte | āhṛtāni tu bhikṣūṇāṃ (prayacchati | bhikṣavastatparibhuñjate | tīrthikā avadhyāyanti kṣipanti vivācayanti | āyuṣmantaḥ siṃhena senāpatinā uddiśya kṛtaṃ māṃsamāhṛtam | tat śra)maṇaśākyaputrīyāṇāmanuprayacchati | śramaṇaśākyaputrīyaiḥ uddhiśya (kṛtaṃmāṃsaṃ) pari(bhuktamiti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | trīṇi cākalpikāni māṃsāni na paribhoktavyānīti vadāmi | katamāni trīṇi | māmuddiśya kṛtamiti saṃmukhaṃ dṛṣṭamakalpikaṃ māṃsaṃ na paribhoktavyamiti vadāmi | (kṛtaṃ tvāmuddiśya kṛtamiti) akalpikaṃ māṃsaṃ na paribhoktavyāmiti vadāmi | svayamevamākāraparivitarka utpanno bhavati | māmuddiśya kṛtamiti saṃcintya akalpikaṃ māṃsaṃ na paribhoktavyamiti vadāmi | bhikṣavastrīṇi kalpikāni māṃsāni paribhoktavyānīti vadāmi | katamāni trīṇi | māmuddiśya kṛtamiti saṃmukhamadṛṣṭaṃ kalpikamāṃsaṃ paribhoktavyamiti vadāmi | aśrutaṃ tvāmuddiśya kṛtamiti kalpikamāṃsaṃ paribhoktavyamiti vadāmi | na svayameva pūrvavad yāvat kalpikaṃ māṃsaṃ paribhoktavyamiti vadāmi ) |



śrāvastyāṃ nidānam | (sakṛcchraḥ kālo vartate | bhikṣavaḥ pārśvaṃ dattvā tiṣṭhanti) | te brāhmaṇagṛhapatayaḥ kathayanti | āryā ekāntaghaṭake śāsane kimarthaṃ pārśvaṃ dattvā tiṣṭhatha na kuśalapakṣaṃ pratijāgṛtheti | (te kathayanti) | sakṛcchraḥ kālo vartate paryāptaṃ piṇḍakaṃ nāsādayāmaḥ | (vayaṃ kṣudhārtā durvalā jātāḥ | ataḥ pārśvaṃ dattvā sthitāḥ | te kathayanti kasmāt na pratijāgṛtha iti) | nānujñātaṃ bhagavatā | kāruṇiko vaḥ śāstā sthānametad vidyate yadanujñāsyati | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmāttarhi bhikṣavo'nujā (nāmi | evaṃvidhe durbhikṣe kṛcchre kāntāre bhikṣavaḥ praijāgartavyam | nātra kaukṛtyaṃ karaṇīyam ) |



śrāvastyāṃ nidānam | sakṛcchraḥ kālo vartate | bhikṣavaḥ śrāddhairbrāhmaṇagṛhapatibhirucyante | āryā ihaiva bhaktakṛtyaṃ kuruteti | te bhaktakṛtyaṃ kṛtvā pūrvalabdhaṃ (gṛhītvā vihāraṃ gacchanti durbhikṣakāle bhuñjiṣyāma iti kṛtvā) kintu kaukṛtyānna paribhuñjate | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmi evaṃvidhe durbhikṣe kṛcchre kāntāre ākāṃkṣatā prāggṛhītamiti ( kṛtvā prāggṛhītaṃ paribhoktavyam | nātra kaukṛtyaṃ karaṇīyam |



śrāvastyāṃ nidānam) | sakṛcchraḥ kālo vartate | śrāddhā brāhmaṇagṛhapatayo bhikṣūnupanimantrya antargṛhe bhojayanti | teṣāṃ tu bhaktānāṃ khādyakānyavaśiṣyante | brāhmaṇagṛhapatayaḥ kathayanti | (āryā yuṣmākaṃ kṛte adhiṣṭhitaṃ bhaktamavaśiṣyate | etat pragṛhyatām | te tad gṛhī ) tvā gacchanti | gatāstamapi ākāṅkṣanti paribhoktum | kaukṛtyānna paribhuñjate | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmi evaṃvidhe durbhikṣe kṛcchre kāntāre (evaṃvidhaṃ dānamiti kṛtvā paribhoktavyam | nātra kaukṛtyaṃ karaṇīyam |



śrāvastyāṃ nidānam | sakṛcchraḥ kālo vartate) | śrāddhā brāhmaṇagṛhapatayo bhikṣūnupanimantrya bhojayanti | teṣāṃ bhuktavatāṃ khādyakāni kiñcidavaśiṣyante | bhikṣavaḥ prakrāntāḥ | brāhmaṇagṛhapatayaḥ (kathayanti | āryāḥ sadya eva prakrāntāḥ | khādyakānyavaśiṣyante | durlabhānyetāni | gṛhītvā gaccha) | tairnītam | bhikṣavastadapi ākāṅkṣanti paribhoktum | kaukṛtyānna paribhuñjate | etat prakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmi (evaṃvidhe durbhikṣe kṛcchre kāntāre prāgdattamiti kṛtvā paribhoktavyam | nātra kaukṛtyaṃ karaṇīyamiti) |



śrāvastyāṃ nidānam | śrāddhānāṃ brāhmaṇagṛhapatīnāmauttarāpathikānī vanāstikāni phalāni saṃpadyante | te saṃlakṣayanti | durlabhānyetāṇi ( āryāṇāṃ dātavyāni | bhikṣūṇāṃ parigrahārthaṃ dattāni | bhikṣavaḥ pratigrahītavyamiti kṛtvā) kaukṛtyānna paribhuñjate | śrāddhā brāhmaṇagṛhapatayaḥ kathayanti | ārya yadā bhagavān loke notpannastadā tīrthyā dakṣiṇīyāḥ | idānīṃ tu bhagavān loke utpanna idānīṃ bhavanto dakṣinīyāḥ | tasmādanukampayā gṛhṇīteti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | tasmādanujānāmīti | durlabhānīti kṛtvā paribhoktavyāni | nātra kaukṛtyaṃ karaṇīyam | (tatremāni vanāstikāni | drākṣādāḍimbatinduka ---- ) |



śrāvastyāṃ nidānam | śrāddhā brāhmaṇagṛhapatayo bhikṣūṇāṃ (sat) kurvatāṃ pravārayatāṃ puṣkarāṃ(stikāni) anuprayacchanti | bhikṣava ākāṅkṣanti kintu (kaukṛtyānna paribhuñjate | bhikṣavo bhagavata ārocayanti | bhagavānāha | durlabhānīti kṛ)tvā paribhoktavyāni | nātra kaukṛtyaṃ karaṇīyam | tatremāni puṣkarāstikāni | tālūkaṃ mṛṇālaṃ kumudabījaṃ padmabījaṃ ceti |



śrāvastyāṃ nidānam | āyuṣmataḥ śāriputrasya dhātuvai(ṣamyādglānyamutpannam | āyuṣmān mahāmaudagalyāyanaḥ saṃlakṣaya)ti | bahuśo mayā āyuṣmataḥ śāriputrasya (sva) matena upasthānaṃ kṛtam | na ca kadācid vaidyaḥ pṛṣṭaḥ yattu ahaṃ pṛccheyamiti | tena vaidyaḥ pṛṣṭaḥ | bhadramukha āyuṣmataḥ śāriputrasya (dhātuḥ kupita | bhaiṣajyaṃ vyapadiśa | sa kathayati | ārya padmabījaṃ) prayaccha svastho bhaviṣyati | āyuṣmān mahāmaudgalyāyanaḥ saṃlakṣayati | na mama pratirūpaṃ syād yadahamāyuṣmataḥ śāriputrasya kṛte na visakṣīreṇa upasthānaṃ kuryā (miti | saṃlakṣitamātra eva śrāvastyā anta)rhito mandākinyāḥ puṣkariṇyāstīre pratyaṣṭhāt nāgarājasya bhavanasamīpe | tataḥ supratiṣṭhitena nāgarājena dṛṣṭa uktaśca | kimāryasya āgamane (kāraṇam | sa kathayati | āyuṣmataḥ śāriputrasya dhātuḥ kupitaḥ)| tasya vaidyena visakṣīramādiṣṭamiti | supratiṣṭhito nāgarājaḥ kathayati | ārya yadyevaṃ tiṣṭha tāvaditi | sa mandākinīṃ puṣkariṇīmavatīrya puruṣapramāṇāni visakṣīrāṇyutpāṭya utpāṭya vi(sakṣīreṇāyuṣmato mahāmaudgalyāyanasya pātraṃ pūritam) | āyuṣmān mahāmaudgalyāyano'sya viṣāni rujyamānāni nirīkṣitumārabdhaḥ | supratiṣṭhito nāgarājaḥ kathayati | ārya kimākāṅkṣase visāni paribhoktumiti | sa tūṣṇīmavasthitaḥ | (sa kathayati | ārya gaccha | svasti te | athāyuṣmān mahāmaudgalyāyano visakṣīreṇa) pātraṃ pūrayitvā mandākinyāḥ puṣkariṇyāstīre'ntarhitaḥ śrāvastyāṃ pratyaṣṭhāt jetavane'nāthapiṇḍadasyārāme | tat āyuṣmatā śāriputreṇa vaidyopadeśena visakṣīraṃ paribhuktam | svasthībhūtaḥ ----- |



śrāvastyāṃ nidānam | tena khalu samayena bhadraṅkare nagare ṣaḍ janā mahāpuṇyāḥ prativasanti | meṇḍhako gṛhapatirmeṇḍhakapatnī meṇḍhakaputro menḍhakasnuṣā meṇḍhakadāsī ca | kathaṃ meṇḍhako gṛhapatirjāto mahāpuṇyaḥ | sa yadi riktakāni koṣakoṣṭhāgārāṇi paśyati sahadarśanādeva pūryante | evaṃ meṇḍhako gṛhapatirjāto mahāpuṇyaḥ | kathaṃ meṇḍhakapatnī | sā ekasyārthāya sthālikāṃ sādhayati śatāni sahasrāṇi ca bhuñjati | evaṃ meṇḍhakapatnī | kathaṃ meṇḍhakaputraḥ | tasya pañcaśatatikoḥ nakulakaḥ paṭyāṃ baddhastiṣṭhati | sa yadi śataṃ sahasraṃ vā parityajati tadā pūrṇa eva tiṣṭhati na parikṣīyate | evaṃ meṇḍhakaputraḥ | kathaṃ meṇḍhakasnuṣā | sā ekasyārthāya gandhaṃ saṃpādayati śatasahasrasya paryāptirbhavati | evaṃ meṇḍhakasnuṣā | kathaṃ meṇḍhakadāsaḥ | sa yadaikaṃ halasīraṃ kṛṣati tadā sapta sīrāḥ kṛṣṭā bhavanti | evaṃ meṇḍhakadāsaḥ | kathaṃ meṇḍhakadāsī mahāpuṇyā | sā yadā ekamātraṃ pratijāgarti tadā sapta mātrāḥ sampadyante | evaṃ meṇḍhakadāsī mahāpuṇyā |



bhagavān saṃlakṣayati | ayaṃ meṇḍhako gṛhapatiḥ saparivāro bhadraṅkare nagare prativasati | tasya vaineyakāla āpannaḥ | tatra bhagavānāyuṣmantamānandamāmantrayate | gaccha tvamānanda bhikṣūṇāmārocaya | tathāgato bhikṣavo bhadraṅkareṣu janapadeṣu cārikāṃ cariṣyati yo yuṣmākamutsahate tathāgatena sārdhaṃ bhadraṅkareṣu janapadeṣu cārikāṃ cartuṃ sa cīvarakāṇi pratigṛhṇātviti | evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutyaḥ bhikṣūṇāmārocayati | tathāgata āyuṣmanto bhadraṅkareṣu janapadeṣu cārikāṃ cariṣyati yo yuṣmākamutsahate tathāgatena sārdhaṃ bhadraṅkareṣu janapadeṣu cārikāṃ carituṃ cīvarakāṇi pratigṛhṇātviti | evamāyuṣmanniti | te bhikṣava āyuṣmata ānandasya pratiśrutya pṛṣṭhataḥ pṛṣṭhataḥ samanubaddhā gacchanti |



atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro'rhannarhatparivāro janapadacārikayā bhadraṅkaraṃ nagaraṃ saṃprasthitaḥ | yadā bhagavatā śrāvastyāṃ mahāpratihāryaṃ vidarśitaṃ (tadā tīrthyā) nirbhatsitāḥ | tataḥ kecid bhadraṅkaraṃ nagaraṃ gatvāvasthitāḥ | taiḥ śrutaṃ śramaṇo gautama āgacchatīti | śrutvā ca punarvyathitāste parasparaṃ kathayanti | pūrvaṃ tāvad vayaṃ śramaṇena gautamena madhyadeśānnirvāsitāḥ | sa yadīhāgamiṣyati niyatamito'pi nirvāsayiṣyati | tadupāyasaṃvidhānaṃ kartavyamiti | te kulopakaraṇaśālā upasaṃkramya kathayanti | dharmalābho dharmalābhaḥ | te kathayanti | kimidam | javalokitā gamiṣyāmaḥ | kasyārthāya | dṛṣṭāsmābhiryuṣmākaṃ sampattiryāvad vipattiṃ na paśyāmaḥ | āryakā asmākaṃ vipattirbhaviṣyati | bhavantaḥ śramaṇo gautamaḥ kṣurāśaniṃ pātayannanekā aputrikā apatikāśca kurvannāgacchati | āryā yadyevaṃ yasminneva kāle sthātavyaṃ tasminneva kāle asmākaṃ parityāgaḥ kriyate | tiṣṭhata na gantavyam | te kathayanti | kiṃ vayaṃ na tiṣṭhāmaḥ | na yūyamasmākaṃ śroṣyatha | āryāḥ kathayata śroṣyāmaḥ | te kathayanti | bhadraṅkarasāmantakena sarvajanakāyamudvāsya bhadraṅkaraṃ nagaraṃ pravāsayata śādvalāni kṛṣata sthāṇḍilāni pātayata puṣpaphalavṛkṣaṃ chedayata pānīyāni viṣeṇa dūṣayata | te kathayanti | āryāstiṣṭhata sarvamanutiṣṭhāma iti | te'basthitāḥ tatastairbhadraṅkaranagarasāmantakena sarvaṃ janakāyamudvāsya bhadraṅkaraṃ nagaraṃ pravāsitaṃ śādvalāni kṛṣṭāni sthāṇḍilāni pātitāni puṣpaphalavṛkṣāśchinnāḥ pānīyāni viṣeṇa dūṣitāni | tataḥ śakro devendraḥ saṃlakṣayati | na mama pratirūpaṃ yadahaṃ bhagavato'satkāramadhyupekṣeyaṃ yena nāma bhagavatā tribhiḥ kalpairasaṃkhyeyairanekairduṣkaraśatasahasraiḥ ṣaṭpārimitāḥ paripūryānuttarajñānamadhigatam | sa nāma bhagavān sarvalokaprativiśiṣṭaḥ sarvavādavijayī śūṇye janapade cārikāṃ cariṣyati | yannvahaṃ bhagavataḥ saśrāvakasaṃghasya sukhasparśārthāyautsukyamāpadyeyamiti | tena vātavalāhakānāṃ devaputrāṇāmājñā dattā | gacchata bhadraṅkaranagarasāmantakena viṣapānīyāni śoṣayateti | varṣavalāhakānāṃ devaputrāṇāmājñā dattā | aṣṭāṅgopetasya pānīyasyāpūrayateti cāturmahārājikā devā uktāḥ | yūyaṃ bhadraṅkarāṇāṃ janapadānāṃ vāsayateti | tato vātavalāhakairdevaputrairviṣadūṣitāni pānīyāni śoṣitāni | varṣavalāhakaistānyeva kūpodapānavāpīsarastaḍāgānyaṣṭāṅgopetasya pānīyasya pūritāni | cāturmahārājikairdevairbhadraṅkaranagara) sāmantakaṃ sarvamāvāsitam | janapadā ṛddhā sphītāśca saṃvṛttāḥ | tīrthyairnagaravāsijanakāyasatairavacarakāḥ preṣitāḥ | paśyata kodṛśā janapadā iti | te gatāḥ paśyanti | atiśayena janapadā ṛddhasphītāḥ | tata āgatya kathayanti | bhavanto na kadācidasmābhirevaṃ janapadā ṛddhasphītā dṛṣṭapūrvā iti | tīrthyā kathayanti | bhavanto dṛṣṭo vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmān nānvābartayiṣyatīti | tatkuta etat | sarvathā avalokitā bhavantu bhavantaḥ | paścimaṃ vo darśanaṃ gacchāma iti | te kathayanti | āryāstiṣṭhata kiṃ śramaṇo gautamī yuṣmākaṃ karoti | so'pi pravrajito yūyamapi pravrajitāḥ | bhikṣopajīvitaḥ kimasau yuṣmākaṃ bhikṣāṃ vārayiṣyatīti | tīrthyāḥ kathayanti | samayena tiṣṭhāmaḥ | yadi yūyaṃ kriyākāraṃ kuruta na kenacit śramaṇaṃ gautamaṃ darśanāyopasaṃkramitavyam | ya upasaṃkrāmati ṣaṣṭiṃ kārṣāpaṇān daṇḍayitavya iti | taiḥ pratijñātaṃ kriyākāraśca kṛtaḥ |



tato bhagavānanupūrveṇa bhadraṅkaraṃ nagaramanuprāpto bhadraṅkare viharati dakṣiṇāyatane | tena khalu samayena kāpilavāstuno brāhmaṇadārikā bhadraṅkare nagare pariṇītā | tayā prākārasthayā bhagavānandhakāre sthito dṛṣṭaḥ | sā saṃlakṣayati | ayaṃ bhagavān śākyakulanandanaḥ śākyakumādrājyamapahāya pravrajitaḥ | yadyatra sopānaṃ syādahaṃ pradīpamādāyāvatareyamiti | tato bhagavatā tasyāścetasā cittamājñāya sopānaṃ nirmitam | tato'sau hṛṣṭatuṣṭāḥ pramuditāḥ pradīpamādāya sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntā | upasaṃkramya bhagavataḥ purastātpradīpaṃ sthāpayitvā pādau śirasā vanditvā niṣaṇṇā dharmaśravaṇāya | tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakutiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhikī pūrvavadyāvaccharaṇagatāmatiprasannāmiti | atha bhagavāṃstāṃ dārikāmidamavocat | ehi tvaṃ dārike yena meṇḍha (kagṛhapatistenopasaṃkrama | upasaṃkramya) evaṃ madvacanādārogyaya | evaṃ vada | gṛhapate tvāmuddiśyāhamihāgatastvaṃ ca dvāraṃ baddhvāvasthito yuktametadevaṃ hyatitheḥ pratipattuḥ yathā tvaṃ pratipanna iti | yadi kathaya (ti gaṇena kriyākāraḥ kṛta iti | vaktavyaḥ | tava putrasya pañcaśatiko nakulakaḥ) kaṭyāṃ baddhastiṣṭhati | sa yadi śataṃ vā sahasraṃ vā vyayīkaroti pūryata eva na parikṣīyate | na śaknoti tvaṃ ṣaṣṭiṃ kārṣāpaṇān dattvāgantumiti | evaṃ bhadanteti sā dārikā bhaga(vataḥ pratiśrutya saṃprasthitā | yathāparijñātaiva kenavcdevaṃ) meṇḍhakasya gṛhapateḥ sakāśaṃ gatā | gatvā kathayati | gṛhapate bhagavāṃste ārogyayati | sa kathayati | dārike vande buddhaṃ bhagavantam | gṛhapate bhagavānevamāha | tvāme(vāhamuddiśyāgatastvaṃ ca dvāraṃ baddhvāvasthitaḥ | yuktametadevamatitheḥ) pratipattuṃ yathā tvaṃ pratipanna iti | sa kathayati | dārike gaṇena kriyākāraḥ kṛto na kenacit śramaṇaṃ gautamaṃ darśanāyopasaṃkramitavyam | yaḥ upasaṃkrāmati sa gaṇena ṣaṣṭiṃ kārṣāpaṇān (daṇḍaya iti | gṛhapate bhagavān kathayati | tava putrasya pañcaśatiko nakula ) kaḥ kaṭyāṃ baddhastiṣṭhati | sa yadi śataṃ sahasraṃ vā vyayīkaroti pūryate eva na parikṣīyate | na śaknoṣi tvaṃ ṣaṣṭiṃ kārṣāpaṇān dattvāgantumiti | sa saṃlakṣayati | na kaścidetasaṃjānīte (nūnaṃ sarvajñaḥ sa bhagavān | gacchāmīti | sa ṣaṣṭiṃ kārṣāpaṇān dvāre sthāpayitvā brāhmaṇa) dārīkopaṣṭena sopānenāvatīrya yena bhagavāṃstenopakraṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā purastānniṣaṇṇaḥ | tato bhagavān meṇḍha ( kasya gṛhapateraśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃ) prativedhikīṃ dharmadeśānāṃ kṛtavān yāṃ śrutvā meṇḍhakena pūrvavadyāvat srotaāpattiphalaṃ sākṣātkṛtama | sa dṛṣṭasatyaḥ kathayati | bhagavān kimeṣo'pi bhadraṅkaranivāsijanakāya evaṃvidhānāṃ dharmāṇāṃ lābhīti | bhagavānāha | (gṛhapate tvamāgamya bhūyasā sarva eva janakāyo lābhīti | tato) meṇḍhako gṛhapatirbhagavataḥ pādau śirasā vanditvā bhagavato'ntikātprakrāntaḥ | sa gṛhaṃ gatvā kārṣāpaṇānāṃ rāśiṃ vyavasthāpya gāthāṃ bhāṣyate |



yo draṣṭumicchati jinaṃ jitarāgadoṣaṃ |

nirdvandvamapratisamaṃ kanakāvadātam |

so niścalena hradayena suniścitena |

kṣipraṃ pradātu dhanamasya mayā pradeyam ||467|| iti |



janakāyaḥ kathayati | gṛhapate śreyaḥ śramaṇasya gautamasya darśanam | sa kathayati | śreyaḥ | te kathayanti | yadyevaṃ gaṇenaiva kriyākāraḥ kṛto gaṇa evotpāṭayatu | ko'tra virodhaḥ | te kriyākāramutpāṭya nirgantumārabdhāḥ | tataḥ parasparaṃ saṃghaṭṭena na śaknuvanti nirgantumiti | vajrapāṇinā pakṣeṇa vinayajanānukampayā vajraḥ kṣiptaḥ | prakārasya khaṇḍaḥ patitaḥ | anekāni prāṇiśatasahaśrāṇi nirgatāni kānicitkutūhalajātāni kānicitpūrvakaiḥ kuśalamūlaiḥ saṃcodyamānāni | tato mahājanakāyasannipātādbhagavato yojanaṃ sāmantakena parṣatsannipatitā | atha bhagavāṃstām parṣadamavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasantānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān | yāṃ śrutvā kaiścit srotaāpattiphalaṃ sākṣātkṛtam | pūrvavat kenacchiraṇagamanaśikṣāpadāni gṛhītāni | bhagavato'ticiraṃ dharmaṃ deśayitvā bhojanakālo'tikrāntaḥ |



meṇḍhako gṛhapatiḥ kathayati | bhagavan bhaktakṛtyaṃ kriyatāmiti | bhagavānāha | gṛhapate bhojanakālo'tikrānta iti | sa kathayati | bhagavan kimakāle kalpate | (bhagavānāha) | ghṛtaṃ guḍaṃ śarkarāḥ pānakāni ceti | tato meṇḍhakena gṛhapatinā śilpina āhūyoktāḥ | bhagavanto'kālakhādyakāni śīghraṃ sajjīkuruteti | tairapi kathitam | akālakhādyakāni sajjīkṛtāni | gṛhapatinā buddhapramukho bhikṣusaṃghaḥ akālakhādyakairakālapānakaiśca santarpitaḥ | tato bhagavān meṇḍhakaṃ gṛhapatiṃ saparivāraṃ satyeṣu pratiṣṭhāpya taṃ ca karvaṭakanivāsinaṃ janakāyaṃ yathābhavyatayā vinīya saṃprasthitaḥ |



meṇḍhakagṛhapatiḥ kathayati | bhagavan kārṣāpaṇaḥ pathyādinimittaṃ gṛhyatāmiti | bhagavānāha | grahītavya iti | uktaṃ bhagavatā kārṣāpaṇo grahītavya iti | (bhikṣavo na jānate kena grahītavyaḥ kathaṃ ceti |) bhagavānāha | kalpakāreṇa | kalpakāro na bhavati | bhagavānāha | śrāmaṇera (ke) ṇa | āyuṣmānudālī baddhaṃ bhagavantaṃ pṛcchati | yattaduktaṃ bhadanta bhagavatā śrāmaṇerakasya jātarūparajatapratigraho daśamaṃ śikṣāpadamiti | uktaṃ bhagavatā śrāmaṇerakeṇa grahītavya iti | tatkatham | bhagavānāha | pratigrahamudālin mayā sandhāyoktaṃ mā tvagṛhyam | tasmāt śrāmaṇerakeṇodgrahītavyam | no tu pratigrahaḥ svīkartavyaḥ |



meṇḍhako gṛhapatiḥ kathayati | bhagavanguḍaudanaṃ gṛhyatāmiti | bhagavānāha | grahītavyamiti | bhikṣavo na jānate kena grahītavyaṃ kathaṃ ceti | bhagavānāha | asatyāgārike śrāmaṇerakeṇa bhikṣubhirvā sāptāhikamadhiṣṭhāya svayameva voḍhavyam | bhikṣavo na jānate kathamadhiṣṭhātavyamiti | bhagavānāha | hastau prakṣālya pratigrāhayitvā vāme pāṇau pratiṣṭhāpya dakṣiṇena pāṇinā praticchādya bhikṣoḥ purataḥ sthitvā vaktavyam | samanvāharatāyuṣmantaḥ | ahamevanāmā idaṃ bhaiṣajyaṃ sāptāhikamadhiṣṭhāsyāmi teṣāmarthāya sabrahmacāriṇāṃ ceti | evaṃ dvārapi trirapi | āyuṣmānudālī buddhaṃ bhagavantaṃ pṛcchati | yaduktaṃ bhadanta bhagavatā guḍaḥ sāptāhiko'dhiṣṭhātavya iti | kena paribhoktavyaḥ | paṃcabhirudālin pudgalaiḥ | adhvapratipannakena bhaktacchinnakena glānakena upadhivārikena navakarmikena ceti |



bhikṣavo janapadacārikāṃ saṃprasthitāḥ | taṇḍulānāṃ ca satkunāṃ ca madhye guḍaṃ prakṣipanti | (adhvagā icchanti) paribhoktum | kaukṛtyena paribhuñjate | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | na labhyaṃ bhikṣavastenāmiṣeṇāmiṣakṛtyaṃ kartum | yastaṇḍuleṣu prakṣiptaḥ sa prasphoṭya paribhoktavyaḥ | yastu saktuṣu udakena dravīkṛtya paribhoktavyaḥ | aparo'pi dravīkṛtya na parisphuṭa eva bhavati | bhagavānāha | vaṃśadalikayā nirlikhyodakena prakṣālayitavyaḥ | tathāpi na śakyate nirāmiṣaḥ kartavyaḥ | bhavānāha | suśocitaḥ kṛtvā udakena dravīkṛtya pātavyaḥ |



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | kiṃ bhadanta meṇḍhakena meṇḍhakapatnyā meṇḍhakaputreṇa meṇḍhakasnuṣayāṃ meṇḍhakadāsena meṇḍhakadāsyā ca (karma kṛtaṃ yena ṣaḍbhijñātā mahāpuṇyāḥ saṃvṛttāḥ | bhagavato'ntike satyāni dṛṣṭāni) | bhagavān caibhirārāgito na virāgita iti | bhagavānāha | ebhireva bhikṣavaḥ karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni pūrvavadyāvatphalanti khalu (dehinām |



bhūtapūrvaṃ bhikṣavo'tīte'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā) pūrvavadyāvad dharmeṇa rājyaṃ kārayati | tena khalu samayena vārāṇasyāṃ nagaryāṃ naimittikairdvādaśavārṣikī anāvṛṣṭirvyākṛtā śalākāvṛti mahādurbhikṣaṃ bhaviṣyatīti | trividhaṃ durbhikṣaṃ bhaviṣyati cañcu śvetāsthi śalākāvṛtti ca | tatra cañcu ucyate | (samudgake tasmin) manuṣyāḥ bījāni prakṣipya anāgatasattvāpekṣayā sthāpayanti | asmākamanena bījena manuṣyāḥ kāryaṃ kariṣyantīti | idaṃ samudgaka-sambandhāt cañcu ucyate | śvetāsthi katamat | tasmin kāle manuṣyā asthīni upasaṃhṛtya (tāvat kkāthayanti yāvat tānyasthīni śvetāni saṃvṛttā)nīti | tatastaṃ pānaṃ pibanti | idaṃ śvetāsthisaṃbandhāt śvetāsthi ucyate | śalākāvṛtti katamat | tasmin kāle kāle manuṣyāḥ khālabilebhyo dhānyaguḍakāni śalākayākṛṣya bahūdakāyāṃ sthālyāṃ kkāthayitvā pibanti | idaṃ śalākāsaṃbandhācchalākāvṛtti ucyate | rājñā brahmadattena vārāṇasyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam | śṛṇvantu bhavanto vārāṇasīnivāsinaḥ paurā naimittikairdvādaśavārṣikyanāvṛṣṭirvyākṛtā śalākāvṛtti durbhikṣaṃ bhaviṣyati cañcu śvetāsthi ca | yeṣāṃ dvādaśavārṣikaṃ bhaktamasti taiḥ sthātavyam | yeṣāṃ nāsti te yatheṣṭhaṃ gacchantu | vigatadurbhikṣatayā subhikṣe punarāgamiṣyatha iti | tasmiṃśca samaye vārāṇasyāmanyatamo gṛhapatirāḍhyo mahādhano mahābhogo vistīrṇaviśālaparivāraḥ | vistīrṇaviśālastena koṣṭhagārika āhūyoktaḥ | bho puruṣa bhaviṣyati me saparivārasya dvādaśavārṣikaṃ bhaktamiti | sa kathayati | ārya bhaviṣyatīti | sa tatraivāvasthitaḥ | samanantarāttu eva taddurbhikṣam | tasya koṣṭhāgāraḥ parikṣīṇaḥ | sarvaśca parijanaḥ kālagataḥ | ātmanā ṣaṣṭho vyavasthitaḥ | tatastena gṛhapatinā koṣakoṣṭhāgārāṇi śodhayitvā dhānyaprastha upasaṃhṛtaḥ | so'sya patnyā sthālyāṃ prakṣipya sādhitaḥ | asati buddhānāmutpāde pratyekabuddhā loka utpadyante | hīnadīnānukampakā prāntaśayanāsanabhaktā ekadakṣiṇīyā lokasya | yāvadanyataraḥ pratyekabuddho janapadacārikāṃ caran vārānasīmanuprāptaḥ | sa pūrvāhṇe nivāsya pātracīvaramādāya vārāṇasīṃ piṇḍāya praviṣṭaḥ | sa ca gṛhapatiḥ sajjo'vasthito bhoktum | sa ca pratyekabuddho'nupūrveṇa piṇḍapātamaṭaṃstasya gṛhamanuprāptaḥ | etadapyahaṃ paribhujya niyataṃ prāṇairviyokṣye | yattvahaṃ svaṃ pratyaṃśamasmai pravrajitāya dadyāmiti | tena bhāryāmihitā |bhadre yo mama pratyaṃśastamasmai pravrajitāyānuprayaccheti | sā saṃlakṣayati | mama svāmī na paribhuṅkte | kathamahaṃ paribhuñje iti | sā kathayati | āryaputra ahamapi svaṃ pratyaṃśamasmai prayacchāmīti | evaṃ putreṇa snuṣayā dāsena dāsyāṃ svasvapratyaṃśāḥ parityaktāḥ | tatastaiḥ sarvaiḥ saṃbhūya pratyekabuddhaḥ piṇḍena pratipāditaḥ | kāyikī teṣāṃ mahātmanāṃ dharmadeśanāṃ na vācikī | sa vitatapakṣa iva haṃsarāja uparivihāyasamabhyudgamya jvalana tapana-varṣaṇa-vidyotana-prātihāryāṇi kartumārabdhaḥ | āśu pṛthagjanasya ṛddhirāvarjanakarī | te mūlanikṛttā iva drumāḥ pādayornipatya patheṣṭaṃ praṇidhānaṃ kartumārabdhāḥ | gṛhapatiḥ praṇidhānaṃ kartumārabdhaḥ | yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛto'nenāhaṃ kuśalamūlena yadi riktakāni koṣakoṣṭhāgārāṇi paśyāmi sahadarśanānme pūrṇāni syuḥ | evaṃvidhānāṃ ca me dharmāṇāṃ lābhī syām | ataḥ prativiṣṭataraṃ śāstāramārāgayeyaṃ mā virāgayeyamiti | patnī praṇidhānaṃ kartumārabdhā | yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛto'nenāhaṃ kuśalamūlena yadyekasyarthāya sthālīṃ paceyaṃ sā śatenāpi paribhujya sahasreṇāpi na ca parikṣayaṃ gacched yanmayā prayogo na pratiprasrabdhaḥ | evaṃvidhānāṃ dharmāṇāṃ lābhinī syām | prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virogayeyamiti | putraḥ praṇidhānaṃ kartumārabdhaḥ | yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛto'nena me kuśalamūlena paṃcaśataḥ kamarakaḥ kaṭyāmupānibaddhastiṣṭhet | yadi śataṃ vā sahasraṃ vā tato vyayaṃ kuryāṃ pūrṇaka eva tiṣṭhet ṃā parikṣayaṃ gacchet | evaṃvidhānāṃ ca dharmāṇāṃ lābhī syām | prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti | snuṣā praṇidhānaṃ kartumārabdhā | yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛto'nenāhaṃ kuśalamūlena yadyekasyārthāya gandhāna yojaye te śatasya vā sahasrasya vā upayujyeran na ca parikṣayaṃ gaccheyuḥ |yāvatprayogo na pratiprasrabdhaḥ | evaṃvidhānāṃ dharmāṇāṃ lābhinī syām | prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti | dāsaḥ praṇidhānaṃ kartumārabdhaḥ | yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛto'nenāhaṃ kuśalamūlena yadyekaṃ sīraṃ karṣeyaṃ saptasīrāḥ kṛṣṭā bhaveyuḥ | evaṃvidhānāṃ dharmāṇāṃ lābhī syām | prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti | dāsī praṇidhānaṃ kartumārabdhāḥ | yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛto'nenāhaṃ kuśalamūchena (dhānyānāme) kāṃ mātrāmārabheyaṃ sapta mātrāḥ saṃpadyeran | apyevaṃvidhāṇāṃ dharmāṇāṃ lābhinī syām | prativiśiṣṭa (taraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti) praṇidhānaṃ kṛtam | sa ca mahātmā pratyekabuddhasteṣāmanukampāṃ kṛtvā ṛddhyā saṃprasthitaḥ | yāvadrājā brahmadattaḥ upariprāsādatalagatastiṣṭhati | tasya ṛddhyā gacchato rājño brahmadattasyoparicchāyā nipatitā | sa ūdrdhvamukho nirīkṣitumārabdhaḥ | paśyati tatpratyekabuddham | tasyaitadabhavat | kasyāpyanena mahātmanā ṛddhimahālāṅgalairdāridryamūlānyutpāṭitānīti | balavatyāśā | tato|sau gṛhapatiḥ koṣakoṣṭhāgārāṇi pratyavekṣitumārabdho (yāvat pūrṇāni paśyati | sa patnīmāmantrayate | mama tāva) tpraṇidhānaṃ pūrṇaṃ yuṣmākamidānīṃ paśyāma iti | tato dāsyā dhānyānāmekāṃ mātrāmārabdhā parikarmayitum | sapta mātrāḥ saṃpannāḥ | patnyā ekasyārthāya sthālī sādhitā | sarvaistaiḥ paribhuktā tathaivāvasthitā | prātiveśyairanekaiśca prāṇiśatasahasraiḥ paribhuktvā tathaivāvasthitā | (tathaiva putrasya snuṣayā dāsasya praṇidhiḥ siddhā) | tato gṛhapatinā vārāṇasyāṃ ghaṇṭāvaghoṣaṇaṃ kāritam | yo bhavanto'nnena arthī sa āgacchatviti | vārānasyāmuccaśabdomahāśabdo jātaḥ | rājñā śrutam | sa kathayati | kimeṣa bhavanta uccaśabdo mahāśabda iti | amātyaiḥ samākhyātam | devāmukena gṛhapatinā koṣakoṣṭhāgārāṇyuddhāṭitānīti | rājā kathayati | yāvatsarva eva lokaḥ kālagastadā tena gṛhapatinā koṣakoṣṭhāgārānyuddhāṭitāni | āhūyatāṃ bhavantaḥ sa gṛhapatiriti| tairāhūtaḥ | tato rājñābhihitaḥ | gṛhapatate yadā sarvalokaḥ kālagastadā tvayā koṣakoṣṭhāgārāṇyudghāṭitānīti | deva kasya koṣṭhāgārāṇyudghāṭitāni | apitvadyaiva me bījamuptamadyaiva phaliṃtamiti | rājā kathayati | yathākatham | sa tatprakaraṇaṃ vistareṇārocayati | rājā kathayati | gṛhapate tvayāsau mahātmā piṇḍakena pratipāditaḥ | deva mayā pratipāditaḥ | sa gāthāṃ bhāṣate |



aho gugamayaṃ kṣetraṃ sarvadoṣavisarjitam |

yatroptaṃ bījamadyaiva adyaiva phaladāyakam ||468|| iti |



kiṃ manyadhve bhikṣavo yo'so gṛhapatirgṛhapatipatnī gṛhapatiputro gṛhapatidāso gṛhapatidāsī ca | eṣa evāsau meṇḍhako gṛhapatirmeṇḍhakapatnī meṇḍhakaputro meṇḍhakasnuṣā meṇḍhakadāso meṇḍhakadāsī ca | ya ebhiḥ pratyekabuddhakrārānkṛtvā praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena ṣaḍapi mahāpuṇyā jātā mamāntike satyāni dṛṣṭāni | ahaṃ caibhiḥ pratyekabuddhakoṭīśatasahastrebhyaḥ prativiśiṣṭataraḥ śāstā ārāgito na virāgita iti hi bhikṣava ekāntakṛṣṇānāṃ karmaṇāmekāntakṛṣṇo vipākaḥ ekāntaśulkānāmekāntaśulko vyatimiśrāṇāṃ vyatimiśraḥ | tasmāttarhi bhikṣava ekāntakṛṣṇāni karmāṇyapāsya vyatimiśrāṇi ca ekāntaśukleṣveva karmasvābhogaḥ karaṇīya ityevaṃ vo bhikṣavaḥ śikṣitavyam |



iddānam |



kaineyaḥ pānamādāya kāśīpaṭṭaṃ ca yavāgūḥ |

pāpāyāṃ khādyakaṃ kṛtvā kaukṛtyaṃ vikṛtabhojanam ||469||



bhagavān udumāyāṃ viharatyāvasathe | tena khalu samayena kaineyasya ṛṣerudumāyāmāvasatho'bhūt | mandākinyāstu puṣkarinyāstīre divāvihāraḥ | bhagavān saṃlakṣayati | kutraṃ tvahaṃ caturṇāṃ lokapālānāṃ dharmaṃ deśayeyam | yatra me kaineya ṛṣiralpakṛcchreṇa damathamāgataḥ | tasyaitadabhavat | yattvahaṃ mandākinyāḥ puṣkariṇyāstīre deśayeyam | tatra damathameṣyati | tatra bhagavatā laukikaṃ cittamutpāditam | dharmatā khalu yasminsamaye buddhā bhagavanto laukikaṃ cittamutpādayanti tasminsamaye śakrabrahmādayo devā bhagavataścetasā cittamājānanti | vaiśravaṇo mahārājaḥ saṃlakṣayati | kiṃ kāraṇaṃ bhagavatā laukikaṃ cittamutpāditam | paśyatyasmākameva caturṇāṃ lokapālānāṃ dharmaṃ deśayitukāma iti viditvā pāñcikasya mahāyakṣasenāpaterājñāṃ dattavān | gaccha pāñcika bhagavato'rthāya mandākinyāḥ puṣkariṇāstīre śayanāsanaprajñaptiṃ kuru | kaineyasyarṣerekamārakṣakaṃ sthāpaya | mahābhūtasannipāto bhaviṣyati | mā kaścidasyojo ghaṭṭayiṣyatīti | sa mandākinyāḥ puṣkariṇyāstīre kaineyasyarṣerārakṣakaṃ sthāpayitvā śayanāsanaprajñaptiṃ kartumārabdhaḥ | tatra mahājanakāyasya kolāhalaśabdo jātaḥ | tataḥ kaineyarṣiḥ kolāhalaśabdenotthitastamārakṣakaṃ pṛcchati | kimeṣa kolāhalaśabda iti | sa kathayati | śayanāsanaprajñaptiḥ kriyate | kiṃ mamārthāya | na tavārthāya | api tu buddhasya bhagavataḥ | tvamatra kiṃ tiṣṭhasi | tavaivārakṣakaḥ | kimartham | mahābhūtasamāgamo'tra bhaviṣyati | mā kaścidojo ghaṭṭayiṣyatīti | sa kathayati | tasya śramaṇasya gautamasya ko rakṣāṃ karotīti | sa kathayati | kastasya bhagavato rakṣāṃ karoti | sa eva bhagavān sadevakasya lokasya rakṣāṃ karotīti śrutvā kaineyarṣistūṣṇīm |



tato bhagavān pūrvāhṇe nivāsya pātracīvaramādāyodumāṃ piṇḍāya prāviśāt | udumāṃ piṇḍāya cāritvā kṛtabhaktakṛtyaḥ paścād bhaktapiṇḍapātaṃ pratikrāntastadrūpaṃ samādhiṃ samāpanno yathā samāhite citte udumāyāmantarhito mandākinyāḥ puṣkariṇyāstīre pratyaṣṭhāt sārdhaṃ bhikṣusaṃghena | atha bhagavān purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇaḥ | tato dhṛtarāṣṭro mahārājo'nekagandharvaparivāro'nekagandharvaśataparivāro'nekagandharvasahasnaparivāro'nekagandharvaśatasahasraparivāro divyānāṃ maṇīnāmutsaṃgaṃ pūrayitvā yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagava(ntaṃ divyamaṇibhirā) kīrya bhagavataḥ pādau śirasā vanditvā pūrvāṃ diśaṃ niḥsṛtya niṣaṇṇo bhagavantaṃ saṃpuraskṛtya bhikṣusaṃghaṃ ca | virūḍhako'pi mahārājo'nekakumbhāṇḍaparivāro'nekakumbhāṇḍaśataparivāro'nekakumbhāṇḍasahasraparivāro'nekakumbhāṇḍaśata-sahasraparivāro divyānāṃ muktānāmutsaṃgaṃ pūrayitvā yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavantaṃ divyābhirmuktābhirākīrya bhagavataḥ pādau śirasā vanditvā dakṣiṇāṃ diśaṃ niḥsṛtya niṣaṇṇo bhagavantaṃ saṃpuraskṛmya bhikṣusaṃghaṃ ca | virūpākṣo ('pi) mahārājo'(nekanāga-pa) rivāro'nekanāgaśataparivāro'nekanāgasahasraparivāro'nekanāgaśatasahasraparivāro divyānāmutpalapadmakumudapuṇḍarīkamandārakāṇāṃ puṣpāṇāmutsaṅgaṃ pūrayitvā yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya (bhagavantaṃ divyairutpala) kumudapadmapuṇḍarīkamandārakaiḥ puṣpairākīrya bhagavataḥ pādau śirasā vanditvā paścimāṃ diśaṃ niḥsṛtya niṣaṇṇo bhagavantaṃ saṃpuraskṛtya bhikṣusaṃghaṃ ca | vaiśravaṇo'pi mahārājo'nekayakṣaparivāro'nekayakṣaśataparivāro'nekayakṣasahasraparivāro'nekayakṣaśatasahasraparivāro divyasya hiraṇyasya suvarṇasyotsaṃgaṃ pūrayitvā yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavantaṃ divyena hiraṇyasuvarṇenākīrya bhagavataḥ pādau śirasā vanditvā uttarāṃ diśaṃ niḥsṛtya niṣaṇṇo bhagavantaṃ saṃpuraskṛtya bhikṣusaṃghaṃ ca | tatra dvāvāryajātīyau dhṛtarāṣṭravirūḍhakaśca | dvau dasyujātīyau virūpākṣo vaiśravaṇaśca | atha bhagavata etadabhavat | sa cedahamāryayā vācā dharmaṃ deśayeyaṃ dvau cājñasyato dvau nājñāsyataḥ | sa ced dasyuvācā deśayeyamevamapi dvau cājñāsyato dvau nājñāsyataḥ | yattvahaṃ dvayorāryayā vācā dharmaṃ deśayeyam | dvayorapi dasyuvāceti viditvā dhṛtarāṣṭraṃ mahārājamāmantrayate | iti hi mahārāja jīrṇaḥ kāyo vedanā śītībhūtā saṃjñā niruddhā saṃskārā vyupaśāntā vijñānamastaṃgatam | eṣa evānto duḥkhasyeti | asmin khalu dharmaparyāye bhāṣyamāṇe dhṛtarāṣṭrasya mahārājasya virajo vigatamalaṃ dharmeṣu dharmacakṣurutpannamanekeṣāṃ ca tatsabhāgānāṃ gandharvaśatasahasrāṇām |



tatra bhagavān virūḍhakaṃ mahārājamāmantrayate | iti hi mahārāja (tatra vo) dṛṣṭe dṛṣṭamātraṃ bhavatu śrute cintite vijñāte vijñātamātram | asmin khalu dharmaparyāye bhāṣyamāṇe virūḍhakasya mahārājasya virajo vigatamalaṃ dharmeṣu dharmacakṣurutpannamanekeṣāṃ ca tatsabhāgānāṃ kumbhāṇḍaśatasahasrāṇām |



tatra bhagavān virūpākṣaṃ mahārājamāmantrayate | iti hi mahārāja ene mene daṣphe daṇḍaṣphe eṣa evānto duḥkhasyeti | asmin khalu dharmaparyāye bhāṣyamāṇe virūpakṣasya mahārājasya virajo vigatamalaṃ dharmeṣu dharmacakṣurutpannamanekeṣāṃ ca tatsabhāgānāṃ kumbhāṇḍaśatasahasrāṇām |



tato bhagavān vaiśravaṇaṃ mahārājamāmantrayate | atra te mahārāja māṣā tuṣā saṃśāmā sarvatra virāṭhi eṣa evānto duḥkhasyeti | asmin khalu dharmaparyāye bhāṣyamāne virūpākṣasya mahārājasya virajo vigatamalaṃ dharmeṣu dharmacakṣurutpannamanekeṣāñca tatsabhāgānāṃ yakṣaśatasahasrāṇām |



bhagavān saṃlakṣayati | etarhi me parinirvāṇakālasamayaḥ pratyupasthitaḥ | kasyopanyasya śāsanaṃ pratinirvāsyāmi | sa ceddevānāṃ devāḥ pramattā rativahulā na cirasthitikaṃ bhaviṣyati | atha manuṣyāṇāmalpāyuṣo manuṣyā evameva na cirasthitikameva | yattvahaṃ devānāṃ ca manuṣyāṇāṃ ca kāśyapasya ca bhikṣo śāsanamupanyasya parinirvāyāmiti viditvā dhṛtarāṣṭraṃ mahārājamāmantrayate | mama te mahārāja parinirvṛtasya pūrvasyāṃ diśi śāsane ārakṣā karaṇīyeti | virūḍhakaṃ mahārājamāmantrayate | tvayāpi mahārāja dakṣiṇasyāṃ diśi ārakṣā karaṇīyeti virūpākṣaṃ mahārājamāmantrayate | tvayāpi mahārāja paścimasyāṃ diśi ārakṣā karaṇīyeti | vaiśravaṇaṃmahārājamāmantrayate | tvayāpi mahārāja uttarasyāṃ diśi ārakṣā karaṇīyeti | tataścatvāro mahārājāḥ pramuditamanaso bhagavantamidamavocan | evaṃ bhavatu bhagavan yathājñāpayati bhagavan | vayamārakṣāṃ kariṣyāma iti viditvā bhagavataḥ pādau śirasā vanditvā dṛṣṭasatyā bhagavato'ntikātprakrāntāḥ | bhagavatāyuṣmate mahākāśyapāya kṛtsnaṃ śāsanamupanyastam | āyuṣmāṃścānando'bhihitaḥ | tvayāpyānanda śāsanakāryakaraṇa autsukyamāptavyamiti |



bhikṣavaḥ saṃśayajātāḥ sarvasaṃyacchettāraṃ buddhaṃ bhagavantaṃ paprayacchuḥ | kiṃ bhadanta caturbhirmahārājaiḥ karma kṛtya yasya karmaṇo vipākena catvāro mahārājāḥ saṃvṛttāḥ | bhagavataścāntike satyadarśanaṃ kṛtamiti | bhagavānāha | ebhireva bhikṣavaḥ pūrvamanyāsu jātiṣu karmā (ṇi) kṛtānyupacitāni labdhasaṃbhārāṇi pūrvavatphalanti khalu dehinām |



bhūtapūrvaṃ bhikṣavo'sminneva bhadrake kalpe viṃśativarṣasahasrāyuṣi prajayāṃ kāśyapo nāma śāstā loka udapādi | pūrvavadyāvatśāstādevamanuṣyāṇāṃ buddho bhagavān | tena khalu samayena mahāsamudre dvau nāgau prativasataḥ śvasau mahāśvāsaśca | kūṭaśālmalyāmapi dvau suparṇināvaṭṭeśvaraścūḍeśvaraśca | yadā śvāsamahāśvāsau tābhyāmabhidrūyete tadā pātālaṃ praviśataḥ | yāvadapareṇa samayena śvāsamahāśvāsābhyāṃ kāśyapasya samyaksaṃbuddhasyāntikāccharaṇagamanaśikṣāpadāni gṛhītāni | tau ca suparṇinau abhidravitumārabdhau na śaknuvataḥ | sumerupratyāhatapavanasalile iva pratinivṛtya kathayataḥ | bhavantau pūrvamasmābhiryuvāmabhidrutau pātālaṃ praviśataḥ | idānīṃ ko heturyena vayaṃ sumerupratyāhatapavanasalile iva vyasanamāsādya pratinivṛttāviti | śvāsamahāśvāsau kathayataḥ | asmābhiḥ kāśyapasya samyaksaṃbuddhasyāntikāccharaṇagamanaśikṣāpadāni gṛhītānīti | tau kathayataḥ | yadyevaṃ vayamapi grahīṣyāma iti | tau tābhyāṃ sārdhaṃ kāśyapasya samyaksaṃbuddhasyāntike saṃmprasthitau | tau ca saṃprāptau | catvāraśca lokapālāḥ kāśyapasya samyaksaṃbuddhasyantikād dharmaṃ śrutvā saṃprasthitāḥ | te tābhyāṃ dṛṣṭāḥ | tau suparṇinau śvāsamahāśvāsau nāgau pṛcchataḥ | ka ete icchantīti | tābhyāṃ vistareṇa kathitam | suparṇinau kathayataḥ | yadyevaṃ vayamapi kāśyapasya samyaksaṃbuddhasyāntikāccharaṇagamanaśikṣāpadāni saṃgṛhītvā praṇidhānaṃ kurma iti | tābhyāṃ kāśyapasya samyaksaṃbuddhasyāntikāccharaṇagamanaśikṣāpadāni gṛhītāni | śvāsamahāśvāsābhyāṃ pūrvameva gṛhītāni | tataḥ saṃbhūyaḥ kāśyapasya samyaksaṃbuddhasya pādayornipatya praṇidhānaṃ kartumārabdhāḥ | yathaite catvāro lokapālāḥ kāśyapasya samyaksaṃbuddhasyāntikād dharmaṃ śrutvā dṛṣṭasatyāḥ svabhavanaṃ saṃprasthitā evaṃ vayamapyanena kuśalamūlena catvāro lokapālāḥ syāma | yaścādau bhagavatā kāśyapena samyaksaṃbuddhena uttaro mānavo vyākṛtaḥ - bhaviṣyasi tvaṃ mānavavarṣaśatāyuṣi prajāyāṃ śākyamunirnāma samyaksaṃbuddha iti | so'pyasmākaṃ bhagavāneva mandākinyāḥ puṣkariṇyāstīre dharma deśayet | vayaṃ ca taṃ dharmaṃ śrutvā dṛṣṭasatyā evameva svabhavanaṃ gacchāma iti |



kiṃ manyadhve bhikṣavo ye te catvāro nāgasuparṇinaḥ eta eva te catvāro lokapālāḥ | yo'sau śvāsaḥ eṣa evāsau dhṛtarāṣṭrastena kālena tena samayena | mahāśvāso viruḍhakaḥ aṭṭeśvaro'sau virūpākṣaścūḍeśvaro'sau vaiśravaṇastena kālena tena samayena | yadebhiḥ kāśyapasya samyaksaṃbuddhasyāntikāccharaṇagamanaśikṣāpadāni pratigṛhya praṇidhānaṃ kṛtaṃ tasya karmaṇo vipākena catvāro lokapālā jātā mamāntike satyadarśanaṃ kṛtvā svabhavanaṃ gatāḥ |



tāṃ ca dharmadeśanāṃ śrutvā kaineya ṛṣiḥ paraṃ vismayamupāgato bhagavati cābhiprasannaḥ | tato'sya bhagavatā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī tacurāryasatyasaṃprativedhikī dharmadeśanā kṛtā | yāṃ śrutvā kaineyārṣiṇā sahasatyābhisamayādanāgāmiphalaṃ sākṣātkṛtam | tato'sau avetyaprasādasamanvāgato'ṣṭau pānānyādāya cocapānaṃ mocapānaṃ kolapānamaśvatthapānamudumbarapānaṃ paruṣikapānaṃ kharjūrapānaṃ mṛdvīkāpānaṃ ca yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavantamidamavocat | imāni bhadanta aṣṭau pānāni pūrvakaiḥ ṛṣibhiḥ stutāni varṇitāni | tāni bhagavānpratigṛhṇātu anukampāmupādāya | pratigṛhṇāti bhagavān kaineyasya ṛṣerantikādaṣṭau pānāni anukampāmupādāya | pratigṛhya bhikṣūnāmantrayate sma | itīmāni bhikṣavo'ṣṭau pānāni kāle pratigrāhitāṇi akāle marditāni akāle parisrutāni akāle'dhiṣṭhitāṇi paścādbhaktena paribhoktavyāni | itīmānī aṣṭau pānāni kāle pratigrāhitāṇi kāle marditāni akāleparisrutānyakāle'dhiṣṭhitāni na paribhoktavyāni | itīmāni aṣṭau pānāni kāle pratigrāhitāni kāle marditāni kāle parisrutāni akāle'dhiṣṭhitāni na paribhoktavyāni | itīmānī aṣṭau pānāni akāle marditāni akāle parisrutāni paścādbhaktena paribhoktavyāni | rātryāśca prathame yāme'tikrānte na paribhoktavyāni |



atha kaineyarṣirutthāyāsanādekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamidamavocat | adhivāsayatu me bhagavān śvo bhaktena sādhaṃ bhikṣusaṃgheneti | adhivāsayati bhagavān kaineyasyarṣestūṣṇīṃbhāvena | atha kaineya ṛṣirbhagavatastūṣṇīṃbhāvenādhivāsanāṃ viditvotthāyasanātprakrāntaḥ | bhagavānapi mandākinyāḥ puṣkariṇyāstīre'ntarhita udumāyāṃ pratyaṣṭhātsārdhaṃ bhikṣusaṃghena | atha kaineya ṛṣiḥ sarātramevotthāyāntarjanamāmantrayate | uttiṣṭhata āryā uttiṣṭhata | bhadramukhāḥ kāṣṭhāni pāṭayat | khādyakānyullāḍayata | pratijāgrata maṇḍapavāḍamiti |



tena khalu samayena śailo nāma ṛṣiḥ kaineyasya ṛṣerbhāgineyastasminnāvasathe rātriṃ vāsamupagataḥ | aśroṣīt śaila ṛṣiḥ kaineyamṛṣiṃ sarātramevotthāyāntarjanamāmantrayantam | śrutvā ca punaḥ kaineyamṛṣimidamavocat | kiṃ punaste ṛṣe sabrahmacāriṇo nimantritāḥ | rājā vā māgadhaśreṇyo biṃbisāro rāṣṭranivāsī janakāyo yathepsitasya vā ṛṣidharmasya parisamāptiriti | sa kathayati | na me śaila sabrahmacāriṇa upanimantritā nāpi rājā māgadhaśreṇyo biṃbisāro rāṣṭranivāsī janakāyo nāpi yathepsitasya ṛṣidharmasya parisamāptiḥ | api tu mayā buddhapramukho bhikṣusaṃgho bhaktenopanimantrita iti tasya buddha ityaśrutapūrvaṃ ghoṣaṃ śrutvā sarvaromakūpānyāhṛṣṭāni | sagauravaḥ sa papraccha | ka eṣa ṛṣe buddho nāma iti | asti śaila śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayāgārādanagārikāṃ pravrajitaḥ | so'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ | sa eṣa buddho nāmeti | śailaḥ kathayati | ka eṣa ṛṣe saṃgho nāmeti | kaineya ṛṣiḥ kathayati | santi śaila kṣatriyakulādapi kulaputrāḥ keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇyācchādya samyageva śraddhayāgārādanagārikāṃ pravrajitāḥ | santi brāhmaṇakulādapi vaiśyakulādapi kulaputrāḥ pūrvavat tameva bhagavantaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ pravrajitāḥ | sa eṣa ṛṣe saṃgho nāma iti | ayaṃ ca śaila sṃghaḥ pūrvakaśca buddhaḥ | sa eṣa buddhapramukho bhikṣusaṃgho mayā bhaktenopanimantritaḥ | atha śailaṛṣirbuddhālambanayā smṛtyā kālyamevotthāya pañcaśataparivāro yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavantametadvocat | labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ careyamahaṃ bhagavato'ntike brahmacaryamiti | labdhavān śailaṛṣiḥ pañcaśataparivāraḥ svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvam |



atha kaineyaṛṣistāmeva śuci praṇītaṃ khādanīyabhojanīyaṃ pūrvavadyāvatsantarpayati saṃpravārayati | tena buddhapramukhaṃ bhikṣusaṃghaṃ bhojayamānena śailaḥ pravrajito dṛṣṭaḥ | sa kathayati | śaila tvaṃ pravrajitaḥ | pravrajitvā suṣṭhu kṛtaṃ sādhu kṛtam | ahamapi buddhapramukhaṃ bhikṣusaṃghaṃ bhojayitvā pravrajiṣyāmīti | atha kaineya ṛṣiranekaparyāyena buddhapramukhaṃ bhikṣusaṅghaṃ śucinā praṇītena khādanīyamojanīyena santarpya sampravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya | tato bhagavāṃstasmai dakṣiṇāmādiśya dharmadeśanāṃ kṛtvā prakrāntaḥ | atha kaineya ṛṣiryattatrotpādanadharmakaṃ sarvaṃ visarjanadharmakaṃ kṛtvā pañcaśataparivāro yena bhagavāṃstenopasaṃkrāntaḥ | upasaṅkramya bhagavataḥ pādau śirasā vanditvaikānte'sthāt | ekāntasthitaḥ kaineya ṛṣirbhagavantamidamavocat | labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ careyamahaṃ bhagavato'ntike brahmacaryamiti | labdhavān kaineya ṛṣiḥ pañcaśataparivāraḥ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvam |



atha bhagavāṃstadbhikṣusahasraṃ pravrajyopasampādya nadyāḥ prabhadrikāyāstīre vāsamupagataḥśchatrāmbuvane | tatra bhagavatā pañcabhikṣuśatānyāyuṣmate brāhmaṇakapphiṇāya dattāni | ardhatṛtīyānyāyuṣmate mahāmaudgalyāyanāya | ardhatṛtīyānyāyuṣmate śāriputrāya | tatra ye āyuṣmatā brāhmaṇakapphiṇenāvacoditāstaiḥ sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam | ye āyuṣmatā mahāmaudgalyāyanena tairanāgāmiphalam | ye āyuṣmatā śāriputreṇa taiḥ srotaāpattiphalam |



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | paśya bhadanta bhagavatā āyuṣmān śāriputro mahāprajñānāmagryo vyākṛtaḥ āyuṣmāṃśca mahāmaudgalyāyano mahardhikānāṃ mahānubhāvānām | atha ca punarye āyuṣmatā brāhmaṇakapphiṇenāvacoditāstairarhattvaṃ sākṣātkṛtam | ye āyuṣmatā mahāmaudgalyāyanena tairanāgāmiphalam | yeāyuṣmatā śāriputreṇa taiḥ srotaāpattiphalam | bhagavānāha | bhikṣava etarhi yathā tathātīte'pyadhvani ye brāhmaṇakapphiṇenāvacoditāste ārūpyaghātau pratiṣṭhitāḥ | ye maudgalyāyanena te rūpadhātau | ye śāriputreṇa te pañcasvabhijñāsu pratiṣṭhitāḥ | tacchrūyatām |



bhūtacaraṃ bhikṣavo'nyatarasminnaraṇyāyatane dvau ṛṣī prativasataḥ | pratyekaṃ pañcaśataḥparivāraḥ | yāvadapareṇa samayena tayorekaḥ kālagataḥ | tatastasya māṇavakā guruviyogaduḥkhadaurmanasyasantaptā itaścāmutaśca paribhramantastasya dvitīyasyarṣeḥ sakāśamupasakrāntāḥ | tenate dṛṣṭā aśruparyākulekṣaṇā pṛṣṭāśca | māṇavakā yo'sau yuṣmākamupādhyāyaḥ kālagataḥ | sa saṃlakṣayati | mamātyayānmāṇavakānāmīdṛśī samavasthā bhaviṣyati | yattvahameṣāmupasaṃgrahaṃ kuryāmiti | tena te samāvāsitā upasaṃgṛhītāśca | yāvadapareṇa samayena so'pi ṛṣirglānaḥ saṃvṛttaḥ | tasya trayo'gryaśiṣyāḥ | tanaikaikasya pañcaśatāni dattāni | dvitīyasyārdhatṛtīyāni |tṛtīyasyārdhatṛtīyāni | sa kāladharmeṇa saṃyuktaḥ | tatra yasya pañcaśatāni dattāni tena tathāvacoditāni yathā ārūpyadhātau pratiṣṭhāpitāni | yasyārdhatṛtīyāni tena tathāvacoditāni yathā rūpadhātau pratiṣṭhāpitāṇi | yasyāpyardhatṛtīyāni tena tathāvacoditāni yathā pañcasvabhijñāsu pratiṣṭhāpitāni | kiṃ manyadhve bhikṣavo yo'sau ṛṣiryena tāni pañcamāṇavakaśatānyārūpyadhātau pratiṣṭhāpitānyeṣa evāsau kapphiṇo bhikṣustena kālena tena samayena | yenārdhatṛtīyāni rūpadhātau pratiṣṭhāpitānyeṣa evāso maudgalyāyano bhikṣuḥ | yenāpyardhatṛtīyāni śatāni pañcasvabhijñāsu pratiṣṭhāpitāni eṣa evāsau śāriputro bhikṣuḥ | api tu bhikṣavo ye kapphiṇenāvacoditāste tīkṣṇendriyāḥ | ye maudgalyāyanena te madhyendriyāḥ | ye śāriputreṇa te mṛddhindriyāḥ | yadi śāriputreṇāvacoditā nābhaviṣyan uṣmagatā apyanayagatā abhaviṣyan |



sarve samagrāḥ śṛṇuta viprasannena cetasā |

prakāśayan buddhavarṇaṃ kaineyajaṭilastathā ||470||



ekasminsamaye śāstā kaineyasya niveśane |

saśrāvako mahāvīro bhojanena nimantritaḥ ||471||



adrākṣīd brāhmaṇaḥ śailaḥ kaineyasya niveśane |

pratijāgryamānamaśanaṃ dṛṣṭvā kaineyamabravīt ||472||



vivāhaḥ kiṃ nu rājā vā rāṣṭraṃ vopanimantritam |

athavā te mahāprajña pṛṣṭa ācakṣva tanmama ||473||



na me vivāho rājā vā rāṣṭraṃ vopanimantritam |

agrasattvo mayā buddho bhaktenopanimantritaḥ ||474||



so'yaṃ buddhaṃ iti śrutvā śailaḥ saṃvegamāgataḥ |

ka eṣa buddhaḥ (kaineya) pṛṣṭa ācakṣva tanmama ||475||



asti śākyakule jātaḥ sa śāstāpratipudgalaḥ |

buddhimān sarvadharmeṣu tasmād buddho nirucyate || 476||



dṛṣṭaṃ hyatītaṃ buddhena tathā dṛṣṭamanāgatam |

pratyutpannamatho dṛṣṭaṃ saṃskārā (vyaya) dharmiṇaḥ ||477||



yacca kiñcidabhijñeyaṃ sarvaṃ tadvetti tattvavit |

sarvajñaḥ sarvadarśīṃ ca tasmād buddho nirucyate ||478||



abhijñeyamabhijñātaṃ bhāvanīyaṃ ca bhāvitam |

prahātavyaṃ prahīnaṃ ca tasmād buddhonirucyate ||479||



jāyamāne ca yatreyaṃ sasamudrā saparvatā |

prakaṃpitābhṛ (ddharaṇī) taṃ namasye kṛtāñjaliḥ ||480||



nihato yena māraśca kṛṣṇabandhuḥ savāhanaḥ |

tathāgatabalaprāptaṃ taṃ namasye kṛtāñjaliḥ ||481||



yena taddvādaśākāraṃ dharmacakraṃ pravartitam |

vārāṇasīṃ purīṃ gatvā taṃ namasye kṛtāñjaliḥ ||482||



rāgabandhena baddhān ye rāgadveṣābhipīḍitān |

bahunmocayate sattvāṃstaṃ namaste kṛtāñjaliḥ ||483||



kutra buddhaṃ sa bhagavānkiyaddūre vināyakaḥ |

adyaiva śaraṇaṃ yāmi śākyaputraṃ prabhākaram | 484||



gaccha brāhmaṇa tenedaṃ vanaṣaṇḍaṃ manoramam |

gandharvarājopanibhaṃ buddhaṃ drakṣyasyanuttaram ||485||



kaṣāyavastraṃ dyutimantaṃ hemavarṇaṃ harittvacam |

tadghāṭakamivottaptaṃ bimbaṃ hemamayaṃ yathā ||486||



sālavṛkṣaṃ kusumitaṃ puppitaṃ karṇikāravat |

nānāratnaparicchannaṃ yūpaṃ ratnamayaṃ yathā ||487||



samantato'vabhāsayati samantād vyāmatejasā |

ārohapariṇāhena nyagrodhaparimaṇḍalaḥ ||488||



sarvakāmaratiṃ hitvā sphītaṃ rājyaṃ sabāndhavam |

pravrajyāmabhiniṣkrānto viveke ramate muniḥ ||489||



siṃhavannadate cchambhī kesarī gandhamādane |

vanāntareṣvasaṃtrastaṃ buddhaṃ drakṣyasi brāhmaṇa ||490||



brahmasvaraṃ maṃjugiraṃ ślakṣṇavācā smitonmukham |

dundubhisvaranirghoṣaṃ buddhaṃ drakṣyasi brāhmaṇa ||491||



candraṃ vā gagane śuddhaṃ nakṣatraparivāritam |

candramaṇḍalasaṃkāśaṃ buddhaṃ drakṣyasi brāhmaṇa ||492||



vairocanaṃ vā dīptāṃśuṃ bhānumantaṃ nabhastale |

vītāndhakāraṃ rājantaṃ buddhaṃ drakṣyasi brāhmaṇa ||493||



yathārṣabhaṃ yūthapatimacalaṃ kakudaṃ sthitam |

puraṣarṣabhaṃ daśabalaṃ buddhaṃ drakṣyasi brāhmaṇa ||494||



samudramiva gambhīramaprameyaṃ mahodadhim |

acintyaṃ dhyāyināmagryaṃ buddhaṃ drakṣyasyanuttaram ||495||



niryāntaṃ kṛṣṇapakṣādvā bhānumantamivāmbare |

dhmāyantamagniskandhaṃ vā buddhaṃ drakṣyasi gautamam ||496||



cakravartī yathā rājā sacivaiḥ parivāritaḥ |

arhadbhiriva saṃbuddhaḥ śobhate saṃpuraskṛtaḥ ||497||



vaśavartī ca kāmeṣu mahābrahmā yatheśvaraḥ |

trisahasraṃ lokadhātuṃ vaśī vartayate muniḥ ||498||



satyāni saṃprakāśayati madhviva nīḍakāt sravat |

śrutvā yadupaśāmyanti prataranti mahārṇavam ||499||



duḥkhaṃ naikaprakāraṃ ca yacca duḥkhasya saṃbhavam |

duḥkhasya ca vyupaśamaṃ mārgaṃ dvicaturaṅgikam ||500||



adhanānāṃ dhanaṃ dātā āturāṃśca vikitsati |

upadrutānāṃ śaraṇaṃ duḥkhānmocayati prajāḥ ||501||



sattvānāmandhabhūtānāṃ mūḍhānāmutpathacāriṇām |

ṛjumārgaṃ prakāśayati kṣemaṃ nirvāṇagāminam ||502||



ādīptāṃ rāgadveṣābhyāṃ mohaprajvalitāṃ prajām |

mahāmegho yathā vṛṣṭyā nirvāpayati mahāmuniḥ ||503||



rūpavarṇabalopetaḥ sadṛśo'sya na vidyate |

nārāyaṇasaṃhananaḥ śilo vā supratiṣṭhitaḥ ||504||



lābhālābhasukhairduḥkhairnindayātha praśaṃsayā |

yaśo'yaśobhyāmaliptaḥ paṅkajaṃ vāriṇā yathā ||505||



prāṇātipātādvirato nādattamabhinandati |

satyāvādī brahmacārī paiśunyātsa upārataḥ ||506||



paruṣaṃ nānyudīrayati mañju kālena bhāṣate |

abhidhyā nāsya kāmeṣu maitracittaḥ sa jantuṣu ||507||



satyadarśanasaṃpannaḥ samādhibalagocaraḥ |

ṣaḍbhijño mahādhyāyo nabhaścaryā vigāhate ||508||



śṛṇoti vividhāñchabdhān ye divyā ye ca mānuṣāḥ |

cittaṃ pareṣāṃ jānāti kliṣṭaṃ vā yadi vāśubham ||509||



pūrvaṃ nivāsakuśalo yatra yatroṣitaḥ purā |

cyutyupapādaṃ jānāti sattvānāmāgatiṃ gatim ||510||



kṣīṇāsravo visaṃyuktaṃ upaśāntaḥ sunirvṛtaḥ |

śāntendriyaḥ śāntacittaḥ pūrṇo vā dhyāyate hṛdi ||511||



nāgaṃ vā padminīmadhye kuñjaraṃ ṣaṣṭihāyanam |

prekṣamāṇastṛpyamānaḥ prītiṃ brāhmaṇa lapsyase ||512||



īdṛśo bhagavāñchaila bahriskandha iva tejasā |

dvātriṃśattasya gātreṣu mahāpuruṣalakṣanāḥ ||513||



yo'pi varṣaśataṃ pūrṇaṃ varṇaṃ bhāṣeta tāyinaḥ |

sa paryantaṃ nādhigacchedaprameyastathāgataḥ ||514||



etaṃ brāhmaṇa paśyanti lābhasteṣāmanuttaraḥ |

dṛṣṭvā ye śaraṇaṃ yānti teṣāṃ lābhabharastataḥ ||515||



saṃvinno brāhmaṇaḥ śailaḥ śrutvā varṇaṃ mahāmuneḥ |

vivekacittasaṅkalpaḥ kaineyamidabravīt ||516||



na me manuṣyabhūtasya varṇa etādṛśaḥ śrutaḥ |

śreṣṭho'sau sarvalokasya yathā kaineya bhāṣase ||517||



mānadhvajaṃ prahāya tvaṃ vaṇijo vā dhanārthikaḥ |

śuśruṣuḥ paryupāsvaivaṃ prītiṃ brāhmaṇa lapsyase ||518||



pañcabhiḥ śatairmānavānāṃ śiṣyebhiḥ saṃpuraskṛtaḥ |

niryāti brāhmaṇaḥ śailo yena buddhāśramaḥ śubhaḥ ||419||



viviktamalpanirghoṣaṃ dvijasaṅghaniṣevitam |

puṣpapādapasaṃpannaṃ devānāmiva nandanam ||520||



kinnarīvyālabharitaṃ śākyaputraniṣevitam |

āvāsaṃ dharmarājasya prāviśad brāhmaṇastataḥ |||521||



adāntadamakaṃ dṛṣṭvā sārathiṃ puruṣottamam |

śailo vācamudīrayati bhavānkaccidanāmayaḥ ||522||



nilayā pūrṇayā vācā kalaviṅkarutasvanaḥ |

buddhaḥ pratyavadacchailaṃ tat khalvahamanāmayaḥ ||523||



akiñcano'smyanādāno'chānaghaśchinnasaṃśayaḥ |

vipramukto visaṃyukto hyakhilo'hamanāsravaḥ ||524||



carāmi virajo loke śuddhaḥ śuci nirāmayaḥ |

śuci brāhmaṇa tenāsmi sarvavairabhayātigaḥ ||525||



tavāpi svāgataṃ śailaṃ sanniṣīdedamāsanamū |

mā pariklāntakāyo'si kaccid brāhmaṇa te sukham ||526||



sukhito'haṃ mahāvīra tvāṃ dṛṣṭvādya mahāmunim |

pratītamānasastuṣṭo bhūṣaṇairvā vibhūṣitaḥ ||527||



anupūrvamudīryāthaṃ kathāṃ tatrānupūrvikīm |

hrīyamāno nīcamanā nyaṣīdad brāhmaṇastataḥ ||528||



adhyāpako mantradharasraividyo vedapāragaḥ |

niṣadya brāhmaṇaḥ śailo lakṣaṇānīkṣate muneḥ ||529||



adrākṣīllokanāthasya triṃśadgātreṣu lakṣaṇān |

dvayoḥ kāṅkṣati śailaśca koṣopagatajihvayoḥ ||530||



kathaṃkathī vaimatiko lakṣaṇāni mahāmuneḥ |

āṅgirasaṃ satyanāmasaṃbuddhaṃ paripṛcchati ||531||



śrutāni yāni dvātriṃśallakṣaṇāni mahāmuneḥ |

dvayaṃ tatra na paśyāmi tava gātreṣu gautama ||532||



kaccitkoṣapraticchannavastiguhyāmihāsti te |

rasanānuttamā vāpi kaccijjihvā na hrasvikā ||533||



kaccitprabhūtajihvo'si jānīyāṃ te mahāmune |

nirṇāmayāśu tanukāṃ kāṅkṣāṃ vyapanayasva me ||534||



kadācitkarhicilloke utpadyante vināyakāḥ |

udumbare vā kusumaṃ durlabho hi mahāmuniḥ ||535|



vari grīṣmābhitapto vā bhojanaṃ vā bubhukṣitaḥ |

āturo bheṣajaṃ yadvacchāstāraṃ paryupāsmahe ||536||



nelayā pūrṇayā vācā kalaviṅkarutasvanaḥ |

buddhaḥ pratyavadacchailaṃ kāṅkṣāṃ brāhmaṇa nirṇuda ||537||



ubhe ca cakṣuṣī śrotre pracchādayati jihvayā |

prabhūtayā cchādayati jihvayā mukhamaṇḍalam ||538||



riddhyā vidarśayati cāpyṛddhipādeṣu kovidaḥ |

adrākṣīd brāhmaṇaḥ śailo guhyaṃ koṣāvṛtaṃ muniḥ ||539||



āvṛḍhaśalyo niṣkāṅkṣo lakṣanāni mahāmuneḥ |

prahṛṣṭacittasaṃkalpaḥ śailo vācamudairayat ||540||

mantreṣvāptāni me yāni dvātriṃśallakṣaṇānyaham |

sarvaṃ tattava gātreṣu paripūrṇamanūnakam ||541||



kalyāṇavāksucaritaḥ sujātaḥ priyadarśanaḥ |

madhye śramaṇasaṃghasya bhāskaro vā virocase ||542||



kāryaṃ śramaṇabhāvena kiṃ tavottamavarṇinaḥ |

rājā tvamarho bhavituṃ cakravartī nararṣabhaḥ ||543||



caturaṅgabalopeto ratnaiḥ saptabhireva ca |

vartayati kṣitau cakraṃ rajā bhava mahīpatiḥ ||544||



rājāhamasmi śaileti dharmarājo hyanuttaraḥ |

dharmeṇa cakraṃ vartaye ihāhaṃ bhūmimaṇḍale ||545||



kalyo'smyahaṃ kule jātaḥ kṣatriyo'smyabhijātitaḥ |

vitrāsya sabalaṃ māraṃ prāptaḥ sambodhimuttamām ||546||



smṛtirvāhmaṇa cakraṃ me prajñā me parināyakaḥ |

vīryaṃ hayaḥ śīghrajavo dhuraṃ vahati coditaḥ ||547||



samādhirme maṇiśreṣṭho hyandhakāre prabhākaraḥ |

upekṣā hastināgaśca dhuraṃ vahati coditaḥ ||548||



strī vai ratiḥ sarāgāṇāṃ prītirbrāhmaṇa me ratiḥ |

prasṛṣṭaḥ brāhmaṇaḥ śreṣṭhaṃ dhanaṃ gṛhagataṃ mayā ||549||



sapta bodhyaṅgaratnāni sarvalokātigāni te |

prabodhayāmi yaiḥ suptāmandhabhūtāmimāṃ prajām || 550||



jitā mayā diśaḥ sarvāḥ pratiśatrurna vidyate |

catasro me parṣadaśca caturaṅgaṃ balaṃ mama ||551||



adhyāvasāmi nagaraṃ pūrvabuddhaniṣevitam |

riddhyārāmopasaṃpannaṃ mārganirmitacatvaram ||552||



sūtrāntajātakākīrṇaṃ mahāpuruṣasevitam |

trayo vimokṣadvārāṇi smṛtyārakṣābhigopitam ||553||



hrīvyapatrāpyasaṃpannaḥ ahaṃ rājātathāgataḥ |

dharmayuddhaṃ mayā dattaṃ dharmabherī parāhatā ||554||



vitrāsya sabalaṃ māramabhiṣikto'smi bodhaye |

subhāvitā apramāṇāḥ santi cābharaṇāni me ||555||



brāhmā vihārāścatvāraḥ kleśānāṃ parivāraṇāḥ |

parapravādā vihatā vidhvastā virūḍhīkṛtāḥ ||556||



mama samyaktvaṃ loke'sminnālokaṃ prāṇināṃ dadat |

chinna dṛg jñānaśastreṇa vivekaścāyudhaṃ mama ||557||



riddhipādaḥ avasthānaṃ śamatho muṣṭisaṃgrahaḥ |

śīlaratho nandighoṣaḥ sārathirme vipaśyanaḥ ||558||



sannāhaḥ kṣāntiḥ sauratyaṃ saṃgrāmo mārgabhāvanaḥ |

kalāpaḥ pañcendriyāṇi yebhirnivaraṇaṃ hatam ||559||



catvāraḥ samyakprahāṇāṃ yebhoḥ kleśā nisūditāḥ |

śūrayuddhaṃ mayā dattaṃ dharmabherī mayā hatā |

vitrāsya sabalaṃ māramabhiṣikto'smi bodhaye ||560||



avidyāṃ vidyayā hatvā skandhānāmudayavyayam |

saṃgrāmaśīrṣamuttīrṇo buddho'haṃ bodhaye prajām ||561||



trayo loke mahācaurā yairiyaṃ bādhyate prajā |

rāgo dveṣaśca mohaśca sarve te nāśitā mayā ||562||



arhaṃśca dakṣiṇeyo'smi ṣaḍabhijño balodyataḥ |

sukṣetre pratipannānāmāhutīnāṃ pratigrahaḥ ||563||



ārambhya paramaṃ vīryamāsravā nihatā mayā |

mahāntamoghamuttīrṇo muhyamāneṣvavasthitaḥ ||564||



daṃṣṭrābalī yathā siṃha āsādya prāṇino vane |

samaṃ teṣu praharati bālye madhye mahallake ||565||



tathaiva loke saṃbuddho narasiṃho vināyakaḥ |

samaṃ dharmaṃ prakāśayati bālamadhyamahātmasu ||566||



āturasya ca me ha tvaṃ kāṃkṣāṃ vinaya gautama |

bhavān hi śalyahantrīṇāṃ varaścālokavedinām ||567||



vinaya śāmya te kāṃkṣāmadhimucyasva brāhmaṇa |

durlabhaṃ darśanaṃ bhavati saṃbuddhānāṃ yaśasvinām ||568||



yasyeha durlabho bhavati prādurbhāvaḥ kadācana |

so'haṃ brāhmaṇa saṃbuddho dharmarājo niruttaraḥ ||569||



saṃbuddho'smīti vadasi śailovāca sathāgatam |

pravartayasi kevalaṃ cakraṃ yathā gautama bhāṣase ||570||



senāpatiḥ ko bhavataḥ śrāvakaḥ śāsturātmajaḥ |

yattvayā vartitaṃ cakramanuvartayati paṇḍitaḥ ||571||



asti me śrāvako brahmansadṛśaḥ prajñayātmajaḥ |

upatiṣya iti khyātaḥ śāriputro bahuśrutaḥ ||572||



sarvagranthavisaṃyukta upaśānto nirāsravaḥ |

yanmayā vartitaḥ cakramanuvartayati paṇḍitaḥ ||573||



aho (saṃ) buddha āścaryamaho śrāvakasaṃpadaḥ |

lokeśvāścaryamutpannamaho ratnatrayaṃ param ||574||



ahaṃ vadāmi bhadraṃ te śrāvakatvamupāgataḥ |

aho dharmarasaṃ pītvā bhaviṣyāmi sunirvṛtaḥ ||575||



prahṛṣṭaciṃttasaṃkalpaḥ saṃvyagro brāhmaṇastataḥ |

vivekacittasaṃkalpa idaṃ parṣadamabravīt ||576||



idaṃ bhavantaḥ śṛṇuta cakṣuṣmān bhāṣate yathā |

śalyahantā mahādhyāyī vane nadati siṃhavat ||577||



ya icchantyanugacchantu ye necchanti vrajantu te |

adyaiva pravrajiṣyāmi varaprajñasya śāsane ||578||



sucīrṇe brahmacarye'sminmārge caiva subhāvite |

pravrajyā saphalā bhavatyapramādavihāriṇaḥ ||579||



rocate cediyaṃ tava pravraja jinaśāsane |

chittveha brāhmaṇa jaṭe pravrajiṣyāmahe vayam ||580||



prahṛṣṭacittasaṃkalpo daśāṅgulikṛtāñjaliḥ |

avadad brāhmaṇaḥ śailo dhṛtvaikāṃsaṃ sacīvaram ||581||



paṃcaśatā mānavā ete tiṣṭhanti prāñjalīkṛtāḥ |

labhemahe sādhu mune pravrajyāmupasaṃpadam ||582||



tataḥ kāruṇikaḥ śāstā maharṣiranukampakaḥ |

ehi bhikṣava ityāha sa teṣāmupasaṃpadā ||583||



śāriputro mahāprājño maudgalyāyana ṛddhimān |

brāhmaṇa kapphiṇasthaviraḥ (pra) tibhānagatiṃ gataḥ ||584||



nadīsundarikātīre vanaṣaṇḍe manorame |

tāṃstatrāvadan sthavirā pratibhāneṣu kovidāḥ ||585||



tebhyastaṃ dharmamājñāya kathāṃ tatrānulomikīm |

na cirasya visaṃyuktā uttamārthe pratiṣṭhitāḥ ||586||



te dṛṣṭalābhāḥ sukhitā duṣṭadharmābhinirvṛtāḥ |

te paśyanti pramuditāḥ saṃbuddhaṃ lokanāyakam ||587||



saddharmaṃ ca dhanaśreṣṭhaṃ śikṣāṃ ca jinavarṇitāṃ |

namasyāntyapramādaṃ ca samādhiṃ pratisaṃstaram ||588||



tasmādihātmakāmena māhātmyamabhikāṅkṣatām |

buddhaṃ dharmaṃ ca saṃghaṃ ca satkṛtiṃ śaraṇaṃ vrajet ||589||



etaddhi śaraṇaṃ loke varṇitaṃ tattvadarśinā |

upadrutānāṃ trastānāṃ sarvasaukhyapradāyakam ||590||



ādityabuddho buddhasya dharmyaṃ māhātmyamuttamam |

śāsanaṃ dharmarājasya bhajenmokṣārthikaḥ sadā ||591||



kaineyagāthāḥ samāptāḥ ||



atha bhagavān kāśīṣu janapade cārikāṃ caran kāśīpaṭṭamanuprāptaḥ | tasmiṃśca kāśīpaṭṭe śobhitapūrviṇau dvau pitāputrau pravrajitau | putraḥ kathayati | bhagavān śrāvakasaṃghaḥ kāśīṣu janapade cārikāṃ carannihānuprāptaḥ śrāntakāyo bhagavānbhikṣusaṃghaśca | yannu vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ yavāgūpānenopanimantrayāmaḥ | tatkiṃ tvaṃ peyāṃ samupānayasi āhosvidbhikṣusaṃghamupanimaṃtrayasīti | gaccha tvaṃ bhikṣusaṃghamupanimaṃtraya | ahaṃ peyāṃ samupānayāmīti | tena bhikṣusaṃgha upanimaṃtritaḥ | so'pyādarśaṃ gṛhītvā vīthīṃ gataḥ | tena tasyāṃ śreṣṭhī dṛṣṭo dīrghakeśaśmaśruḥ | tasya tenādarśa upadarśitaḥ | sa kathayati | ārya etadapyāsti te kauśalyam | sa kathayati | asti | avatāraya | so'vatārayitumārabdho gṛhapatirmiddhamavakrāntaḥ | avatārite pratibuddhaḥ | sa kathayati | āryāvatāritam | gṛhapate avatāritam | santuṣṭaḥ kathayati | ārya atīva parituṣṭo'smi | vadaṃ kaṃ te varamanuprayacchāmīti | sa kathayati | mayā buddhapramukho bhikṣusaṃgho yavāgūpānenopanimaṃtritaḥ | yavāgūmanuprayaccheti | sa kathayati | ārya kiṃ te yavāgūpānena | praṇītaṃ khādanīyabhojanīyamanuprayacchāmi | gacchopanimantrayasveti | ārogyamityuktvāsau prakrāntaḥ | tato'sau gṛhapatiḥ śucipraṇītaṃ khādanīyabhojanīyaṃ pūrvavadyāvatpurastādbhikṣusaṃghasya prajñapya evāsane niṣaṇṇastatra praṇītaṃ khādanīyabhojanīyaṃ cāryate | bhikṣavaḥ saṃlakṣayanti | vayaṃ lūhenopanimantritāḥ | ayaṃ ca praṇīta āhāraḥ | kathaṃ vayaṃ pratigṛhṇīma iti | tena pratigṛhṇanti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | yadi lūhenopanimantritaḥ parṇītaṃ labhate paribhoktavyam | nātra kaukṛtyaṃ karaṇīyam |



bhagavān saṃlakṣayati | yaḥ kaścidādīnavo bhikṣavo jātīyaṃ bhāṇḍaṃ dhārayanti | tasmānna bhikṣuṇā śilpamupadarśayitavyam | na tāvajjātīyena tāvajjātīyaṃ bhāṇḍamupasthāpayitavyam | upasthāpayati sātisāro bhavati sthāpayitvā vaidyapūrviṇāṃ śastrakoṣaṃ kāyasthapūrviṇāmapi bhājanaṃ sūcikapravrajitānāṃ sūcīgṛhamiti |



bhagavānmalleṣu janapade cārikāṃ caran pāpāmanuprāpta | pāpāyāṃ viharati jalūkāvanaṣaṇḍe | pāpāyāṃ roco nāma mallamahāmātraḥ prativasati | āyuṣmata ānandasya mātulaḥ | so'tīvāśrāddhaḥ | aśrauṣuḥ pāpeyā mallā bhagavān malleṣu janapade cārikāṃ caran pāpāmanuprāptaḥ pāpāyāṃ viharati jalūkāvanaṣaṇḍa iti | śrutvā ca punaḥ saṃjalpaṃ kurvanti | bhavantaḥ śrūyate | bhagavānmalleṣu janapade cārikāṃ caran pāpāmanuprāptaḥ pāpāyāṃ viharati jalūkāvanaṣaṇḍa iti | sacedasmākamekaiko buddhapramukhaṃ bhikṣusaṃghaṃ bhojayiṣyati apare'vakāśaṃ na lapsyante | sarvathā kriyākāraṃ vyavasthāpayāmaḥ | na kenacidasmākamekākinā buddhapramukho bhikṣusaṃgho bhojayitavyaḥ | samastā eva vayaṃ bhojayiṣyāmaḥ | yo yuṣmākamekākī bhojayati sa gaṇena ṣaṣṭiṃ kārṣāpaṇān daṇḍya iti | atha pāpeyā mallāḥ sarve saṃbhūya yena bhagavāṃstenopasaṃkrāntāḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ | ekāntaniṣaṇṇān papeyān mallān bhagavāndharmyayā kathayā saṃdarśya pūrvavadyāvatsaṃpraharṣya tūṣṇīm | atha pāpeyā mallā utthāyāsanādekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamidamavocat | adhivāsayatvasmākaṃ bhagavan śvo'ntargṛhe bhaktena sārdhaṃ bhkikṣusaṃghena | adhivāsayati bhagavān pāpeyānāṃ mallānāṃ tūṣṇīṃbhāvena | atha pāpeyā mallā bhagavatastūṣṇīṃbhāvenādhivāsanāṃ viditvā bhagavato bhāṣitamabhinandhānumodya bhagavataḥ pādau śirasā vanditvotthāyāsanātprakrāntaḥ | roco mallamahāmātrastatraivāsthāt | sa āyuṣmatā ānandenoktaḥ | roca kiṃ tvaṃ śrāddhaḥ saṃvṛttaḥ | sa kathayati | nāhaṃ śrāddhaḥ saṃvṛttaḥ | kintu gaṇena kriyākāraḥ kṛtaḥ | pūrvavadyāvatṣaṣṭiṃ kārṣāpaṇān daṇḍya iti | tvaṃ nāma daṇḍabhayādbhagavantaṃ darśanāyopasaṃkrāntaḥ | evaṃ bhadantānanda | athāyuṣmānando rocaṃ mallamahāmātramādāya yena bhagavāṃstenopasaṃkrāntaḥ | upasaṃkramya bhagavantamidamavocat | ayaṃ bhadanta roco mallamahāmātro na buddhe|bhiprasanno na dharme na saṃghe'bhiprasannaḥ | sādhvasya bhagavāṃstathā dharmaṃ deśayad yathaiva buddhe'bhiprasīded dharme saṃghe abhiprasīdediti | adhivāsayati bhagavānāyuṣmata ānandasya tūṣṇīṃbhāvena | atha bhagavatā rocasya mahāmātrasya tādṛśī dharmadeśanā kṛtā yāṃ śrutvā roco mallamahāmātro buddhe'bhiprasanno dharme saṃghe'bhiprasannaḥ | atha roco mallamahāmātraḥ utthāyāsanādekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamayya bhagavantamidamavocat | adhivāsayatu me bhagavān śvo'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena | nimantrito'smi roca tatprathamataḥ pāpeyairmallaiḥ | adhivāsayatu me bhagavānāhaṃ tathā kariṣyāmi yathā pāpeyā mallā anujñāsyanti | sacette roca pāpeyā malā anujñāsyanti evaṃ te'hamadhivāsayāmi | atha roco mallamahāmātro bhagavataḥ pādau śirasā vanditvotthāyāsanāt prakrānto yena pāpeyā mallāstenopasaṃkrāntaḥ | upasaṃkramya pāpeyān mallānidamavocat | āgamayantu tāvad bhavanto yāvadahaṃ tatprathamataraṃ bhagavantaṃ bhojaye bhikṣusaṃghaṃ ca | paścādyuṣmākamapi na duṣkaraṃ bhaviṣyati bhagavantaṃ bhojayituṃ bhikṣusaṃghaṃ caṃ | te kathayanti | asmābhistatprathamataraṃ buddhapramukho bhikṣusaṃgha upanimantrito na vayamanujānīya iti | sa kathayati | yadi nānujānītha ekaṃ khādyakaṃ cārayāmi pānakaṃ ceti | tatra ye śrāddhāste kathayanti | bhavanta aśrāddha eṣaḥ | anujānīmaḥ sacet saṃghagatā tena dakṣiṇā pratiṣṭhāpitā bhavati | tairanujñātam | tatastena śilpina āhūya uktāḥ | bhavantastādṛśaṃ khādyakaṃ sajjīkuruta yenekenaiva paryāptirbhavati ahaṃ sarvopakaraṇāni dadāmīti | tena nānāsugandhidravyādisaṃyutānyupakaraṇāni dattāni | tairnānāsugandhidravyaparipūrṇaṃ khādyakaṃ kṛtam | yenaikenaivaikasya paryāptirbhavati| atha pāpeyā mallāstāmeva rātriṃ śucipraṇītaṃ khādanīyabhojanīyaṃ samupānīya pūrvavadyāvatpurastādbhikṣusaṃghasya prajñapta evāsane niṣaṇṇāḥ | tato roco mallamahāmātraḥ khādyakaṃ cārayitumārabdhaḥ pānakaṃ ca | bhikṣavaḥ kaukṛtyena na paribhuñjanti | bhagavānāha | dānapatiravalokayitavya iti | bhikṣubhiḥ pāpeyā mallā avalokitāḥ | kathayanti | āryā lakṣitā vayaṃ rocena mallamahāmātreṇa | pratigṛhṇīdhvamiti | tato rocena mallamahāmātreṇa khādyakaṃ cāritam | tenaiva bhikṣuṇāṃ paryāptirjātā | bhagavān dakṣiṇādeśanāṃ kṛtvā prakrāntaḥ | pāpeyānāṃ mallānāmasāvāhāraḥ parihogaṃ na gataḥ |



aparasmindivase bhikṣavaḥ piṇḍapātaṃ praviṣṭāḥ | brāhmaṇagṛhapatibhirucyante | ehi buddha ehi dharma ehi saṃgha idaṃ gṛhāṇeti | bhikṣavaḥ kaukṛtyena pratigṛhṇanti | bhagavānāha | praṣṭavyaḥ kiṃ mamānuprayacchatha āhosvid yo'sau bhagavān dvipadānāmagrya iti | yadi kathayanti yo'sau bhagavāndvipadānāmagrya iti | na svīkartavyam | atha kathayanti | tvamevāsmākaṃ buddha iti pratigrahītavyam | nātra kaukṛtyaṃ karaṇīyam | evaṃ dharme vaktavyaṃ yo'sau virāgāṇāmagrya iti | saṃghe vaktavyaṃ yo'sau gaṇānāmagrya iti | vistareṇa yojayitavyam |



śrāvastyāṃ nidānam | anyatamena gṛhapatinā buddhapramukho bhikṣusaṃgho jentākenopanirmaṃtritaḥ | tena khalu samayenāyuṣmān svātirnavāgatastaruṇo'cirapravrajitaḥ acirāgata imaṃ dharmavinayam | sa saṃlakṣayati | uktaṃ bhagavatā yaiścālpaṃ dattaṃ yaiśca prabhūtaṃ dattaṃ yaiśca praṇītaṃ dattaṃ yaiścāttamanaskaiḥ parikarma kṛtaṃ yaiśca prasannacittairabhyanumoditaṃ sarve te puṇyasya bhāgino bhavanti | yattvahaṃ parikarma kuryāmiti | sa kāṣṭhaṃ pāṭayitumārabdho yāvadanyatamasmātpūtidārusuṣirānniṣkramyāśīviṣeṇa dakṣiṇe pādāṅguṣṭhe daṣṭaḥ | sa viṣeṇa saṃmūrchito bhūtau patito lālā vāhayati mukhaṃ ca vibhaṇḍayati akṣiṇī ca samparivartayati | sa tathā vihvalo brāhmaṇagṛhapatibhirdṛṣṭaḥ | te kathayanti | bhavantaḥ katarasyāyaṃ gṛhapateḥ putra iti | aparaiḥ samākhyātam | amyukasya iti | te kathayanti | anāthānāṃ śramaṇaśākyaputrīyāṇāṃ madhye pravrajitaḥ | yadi na pravrajito'bhaviṣyat jñātibhirasya vikitsā kāritā abhaviṣyaditi | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | vaidya pṛṣṭvā cikitsā kartavyeti | bhikṣubhirvaidya pṛṣṭaḥ | sa kathayati | āryā vikṛtabhojanamanuprayacchateti | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | dātavyaṃ vaidyopadeśeneti | bhikṣavo na jānate kīdṛśaṃ vikṛtabhojanamiti | tairvaidyaḥ pṛṣṭaḥ | sa kathayati | āryā yuṣmākameva śāstā sarvajño bhagavānsarvadarśī sa eva jñāysatīti | bhikṣavo bhagavata ārocayanti bhagavānāha | vikṛtabhojanaṃ bhikṣavaṃ uccāraḥ prasrāvaśchāyikāṃ mṛttikā ca | tatra uccāraḥ acirajātakānāṃ vatsakānāṃ teṣāmeva ca prasrāvaḥ | chāyikā pañcānāṃ vṛkṣāṇām | kāñcanasya kamībalasyāśvatthasyodumbarasya nyagrodhasya| mṛttikā pṛthivyāṃ caturaṅgulamapanīyoddhartavyā iti vikṛtabhojanamiti |



tato bhikṣubhirāyuṣmataḥ svātervikṛtabhojanaṃ dattam | tathāpi na svasthībhavati | etatprakaraṇaṃ bhikṣavo bhagavata ārocayanti | bhagavānāha | śakṣyasi tvamānanda mamāntikānmahāmāyūrīṃ vidyāmudgṛhya paryavāpya svāterbhikṣo rakṣāṃ kartuṃ paritrāṇaṃ parigrahaṃ viṣadūṣaṇaṃ daṇḍaparihāraṃ viṣanāśanaṃ sīmābandhaṃ dharaṇībandhaṃ ca | bhāṣatāṃ bhagavān śroṣyāmi | atha bhagavāṃstasyāṃ velāyāmimāṃ mahāmāyūrīṃ vidyāṃ bhāṣate sma |



namo buddhāya namo dharmāya namaḥ saṃghāya |



tadyathā amale vimale nirmale maṃgale hiraṇye hiraṇyagarbhe bhadre subhadre samantabhadre śrībhadre sarvārthasādhani paramārthasādhani sarvānarthapraśamani sarvamaṅgalasādhani manase mahāmānase acyute adbhute atyadbhute mukte mocani mokṣaṇi | araje viraje amṛte amare (amaraṇi) brahme brahmasvare pūrṇe pūrṇamanorathe mukte jīvate rakṣa svātiṃ sarvopadravabhayarogebhyaḥ svāhā |



evaṃ bhadantetyāyuṣmānānando bhagavato'ntikānmahāmāyūrīṃ vidyāmudgṛhya paryavāpya svāterbhikṣoḥ svastyayanaṃ kṛtam | nirviṣaśca saṃvṛtto yathā paurāṇaḥ |



bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ | āścaryaṃ bhagavan yāvacca bhagavatā mahāmāyūrī vidyā upakarā bahukarā ca | na bhikṣava etarhi yathā mamātīte'pyadhvanyakṣaṇapratipannasya vinipatitaśarīrasyāpi mahāmūyūrī vidyārājā upakarā bahukarā ca | tacchrūyatām |



bhūtapūrvaṃ bhikṣavo himavati parvatarāje dakṣiṇe pārśve suvarṇāvabhāso nāma mayūrarājaṃ prativasati sma | so'nayā mahāmāyūryā vidyayā kālyaṃ svastyayanaṃ kṛtvā divā svastyayanena viharati | so'yaṃ svastyayanaṃ kṛtvā rātrau svastyayanena viharati | so'pareṇa samayena saṃbahulābhirvanamayūrībhiḥ sārdhamārāmeṇārāmamudyanenodyānaṃ parvatapārśveṇa parvatapārśvamatyarthaṃ kāmarāgaraktaḥ kāme'nugṛddho grathito mūrchito madamattaḥ pramuḍhaḥ pramūrchitaḥ pravicaranpramādādanyataraṃ parvatavivaramanupraviṣṭaḥ | sa tatra dīrgharātraṃ pratyarthikaiḥ pratyamitrairhiṃsakairavatāra prekṣibhirmayūrapāśairbaddhaḥ | so'pyatra madhyagataḥ pramūḍhaḥ smṛtiṃ ca labdhvā imāmeva mahāmāyūrīṃ vidyāṃ manasyakārṣīt | tadyathā amale vimale nirmale maṅgalye hiraṇye hiraṇyagarbhe bhadre subhadre samantabhadre śrībhadre sarvāthasādhani paramārthasādhani sarvānarthapraśamani sarvamaṅgalyasādhani manasi mānasi mahāmānasi acyute adbhute atyadbhute mukte mocani mokṣaṇi araje viraje amare amṛte (amarāṇi) brahme brahmasvare pūrṇe pūrṇamanorathe mukte jīvate rakṣa māṃ sarvopadravebhyaḥ svāhā |



sa mayūrapāśāṃśchittvā niṣpalānaḥ | kiṃ manyadhve bhikṣavo yo'sau suvarṇāvabhāso nāma mayūrarājastena kālena tena samayena | tadāpi mama mahāmāyūrī vidyā upakarā ca bahukarā ca etarhyapi mama mahāmāyūrī vidyā upakarā ca bahukarā ceti | paśya bhadanta yāvacca bhagavataḥ svāterbhikṣorvidyayā svastyayanaṃ kṛtam | na bhikṣava etarhi yathātīte'pyadhvani | tacchrūyatām |



bhūtapūrvaṃ bhikṣavo vārāṇasyāṃ nagaryāṃ nāgamaṇḍaliko'nyatamaḥ kṣatriyadārakaḥ sarpeṇa daṣṭaḥ | sa kālagataḥ | nāgamaṇḍalikena vidyayā tasya svāsthyaṃ kṛtam | kiṃ manyadhve bhikṣavo yo'sau nāgamaṇḍalikaḥ ahaṃ sa tena kālena tena samayena | yo'sau dārakaḥ svātirbhikṣastena kālena tena samayena |



||bhaiṣajyavastu samāptam ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project