Digital Sanskrit Buddhist Canon

Bhikṣuṇī vinaya

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version भिक्षुणी विनय
bhikṣuṇī vinaya

STORY OF MAHAPRAJAPATI GAUTAMI

om namo buddhāya| ārya-mahāsāṃghikānāṃ lokottaravādināṃ madhy'-udeśikānāṃ pāṭhena bhikṣuṇī-vinaya
syādiḥ|

bhagavān samyaksambuddho yad-artha[ṃ] samudāgato tad-artham abhisambhāvayitvā śākyeṣu viharati śākyānāṃ kapilavastusmin nyagrodhārāme śāstā devānāñ ca manuṣyānāñ ca buddho bhagavān sat-kṛtoguru-kṛto mānitaḥ pūjito arcito apacāyito lābhāgra-yaśo-'gra-prāpto lābhī cīvara-piṇḍapāta-śayanāsana-glāna-pratyaya-bhaiṣajya-pariṣkārānān| tatra cānupalipto padmam iva jalena puṇya-bhāgīyān satvān puṇyehi niveśayamāno phalabhāgīyān satvān phalehi pratiṣṭhāpayamāno vāsanābhāgīyān satvān vāsanāyām avasthāpayamāno amṛtam an-alpakena deva-manuṣyān samvibhajanto prāṇi koṭi-niyuta-śata-sahasrāṇy amṛtaṃ anuprāpayanto anavarāgra-jāti-jarā-maraṇa-saṃsāra-kāntāra-narakavidurgān mahā-prapātād abhyuddharitvā kṣeme śive same sthale abhaye nirvāṇe pratiṣṭhāpayamāno āvarjayitvā aṅga-magadha-vṛji-malli-kāśi-kośala-kuru-pañcāla-cedi-vatsa-matsya-śūrasena-śivi-daśārṇa cāsvaki-avanti|

jñāne dṛṣṭa-parākramo svaḍhāṃ(yāṃ) bhūḥ divyehi vihārehi viharanto brāhmehi vihārehi āryehi vihārehi aniñjehi vihārehi viharanto brāhmehi vihārehi āryehi vihārehi aniñjehi vihārehi satātye (sātatye) [hi] vihārehi buddho buddha-vihārehi jino jinavihārehi jānako jānaka-vihārehi sarvajño sarvajña-vihārehi ceto-vasi-parama-pārami-praptoś(tāś) ca punar buddhā bhagavanto yehi yehi vihārehi ākāṃkṣanti tehi tehi vihārehi viharanti vihāra-kuśalāś ca punar buddhā bhagavantaḥ|

2. atha khalu mahāprajāpatī gautamī cchandāya cchandakapālāya dāsacchandāye cchandaka-mātare ca pañcahi ca śākiyānī-śatehi sārdhaṃ yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādauśirasā vanditvā ekānte asthāsi ekānta-sthitā mahāprajāpatī gautamī bhagavantam etad avocat| durlabho bhagavan buddhotpādo durlabhā sad-dharma-deśanā| bhagavāṃs caitarhi loke utpanno tathāgato'rhan samyaksambuddho dharmo ca deśayati aupasamiko pārinivāṇiko sugata-pravedito amṛtasya prāptaye nirvāṇasya sākṣāt-kriyāya samvartati| sādhu bhagavān(van) mātṛgrāmo pi labheya tathāgata-pravedite dharmavinaye pravrajyām upasampadaṃ bhikṣuṇi-bhāvaṃ| bhagavān āha| mā te gautami rocatu tathāgata-pravedite dharma-vinaye pravrajyām-upasaṃpadāṃ(dā) bhikṣuṇī-bhāvaṃ(vo)|

atha khalu mahāprajāpatī gautamī| na khalu bhagavān mātṛgrāmasya avakāśaṃ karoti tathāgata- pravedite dharma-vinaye pravrajyām-upasampadāṃ(dāya) bhikṣuṇī-bhāvāyeti| sā bhagavato pādau śirasā vanditvā sārdhaṃ cchandāya cchandakapālāye dāsacchandāye cchandaka-mātare ca yena tāni pañca śākiyānī-[śa]tāni tenopasaṃkramitvā śākiyānīyo etad avocat| na khalu āryamiśrikāyo bhagavān avakāśaṃ karoti mātṛgrāmasya tathāgata-pravedite dharma-vinaye pravrajyā-upasaṃpadāya bhikṣuṇī-bhāvāya| kim puna vayam āryamiśrikāyo sāmam eva keśān otārayitvā kāṣāyāni vastrāṇi ācchādayitvā kośakā-baddhehi yā(ne)hi bhagavantaṃ kośalehi janapadehi cārikāṃ caramāṇaṃ pṛṣṭhimena pṛṣṭhim ābandhema| sace mo bhagavān [anu]jānī(ni) ṣyati pravrajiṣyāmo no ca anujānī(ni)ṣyati evam tu tāyi bhagavato santike brahmacaryañ cariṣyāmaḥ sādhu āryeti tāyo śākiyānīyo mahāprajāpatīye gautamīye pratyāśrauṣi|

3. atha khalu bhagavān kapilavastusmin nagare yathābhiramyaṃ viharitvā kośaleṣu janapadeṣu cārikāṃ prakrāmi| atha khalu mahāprajāpatī gautamī sārdhaṃ cchandāye cchandakapalāye dāsacchandāya cchandaka-mātare ca pañcahi ca śākiyānī-śatehi sātmaneva keśān otārayitvā kāṣāyāṇi vastrāṇi ācchādayitvā kośakaṃ (ka)-baddhehi yānehi bhagavantaṃ kośaleṣu janapadeṣu cārikāṃ caramāṇaṃ pṛṣṭhimena pṛṣṭham anubandheṃsuḥ|

4. atha khalu bhagavān kośaleṣu janapadeṣu cārikāṃ caramāno mahatā bhikṣu-saṃghena sārdhaṃ pañcahi bhikṣu-śatehi yena kośalānāṃ śrāvastī-nagaraṃ tad avasāri| tad anuprāptas tatraiva viharati jetavane anāthapiṇḍadasyārāme|

atha khalu mahāprajāpatī gautamī yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthāsi| ekāntasthitā mahāprajāpatī gautamī bhagavantam etad avocat| durlabho bhagavan buddhotpādo durlabhā sad-dharma-deśanā| bhagavāṃś caitarhi loke utpanno tathāgato rhaṃ samyaksambuddho dharmo ca deśate aupasamiko ca pārinirvāṇiko sugatapravedito amṛtasya prāptaye nirvāṇasya sākṣāt-kriyāya samvartati| sādhu bhagavān(van) mātṛ-grāmo pi labheya tathāgatapravedite dharma-vinaye pravrajyā-m-upasampadāṃ bhikṣuṇī-bhāvaṃ| evam ukte bhagavān mahāprajāpatīṃ gautamīm etad avocat| mā te gautamī rocatu mātṛgrāmasya tathāgatapravedite dharmavinaye pravrajyā-upasampadā-bhikṣuṇi-bhāvo|

5. atha khalu mahāprajāpatī gautamī| na khalu bhagavān avakāśaṃ karoti mātṛgrāmasya tathāgata-pravedite dharma-vinaye pravrajyāṃ (jyāya) upasampadāṃ (dāya) bhikṣuṇi-bhāvasyeti| sā bhagavato pādāṃ śirasā vanditvā jetavanasya ārāma-dvārakoṣṭhako(ka) samīpe rodamānī asthāsi pādāṇguṣṭhena bhūmiṃ vilikhantī| addaśāśi khu anyataro bhikṣur mahāprajāpatīṃ gautamīṃ jetavanasya ārāmadvāra-koṣṭha-samīpe rudamānīn tiṣṭhantīṃ pādāṅguṣṭhena bhūmiṃ vilikhentīṃ dṛṣṭvā ca punar yenāyuṣmān ānando tenopasaṃkramitvā āyuṣmantam ānandam etad avocat| eṣā āyuṣman ānanda mahāprajāpatī gautamī jetavanasya ārāma-koṣṭhaka-samīpe rudamānī tiṣṭhati pādāṅguṣṭhena bhūmiṃ vilikhantī| gacchāvusānanda jānehi kiṃ mahāprapatī gautamī rodīti|

6. atha khalu āyuṣmān ānando yena mahāprajāpatī gautamī tenopasaṃkramitvā mahāprajāpatīṃ gautamīm etad avocat| kiṃ gautami rudasi| evam ukte mahāprajāpatī gautamī āyuṣmantam ānandam etad avocat| alam me āryānanda ruṇṇena yatra hi nāma evaṃ durlabho buddhotpādo evaṃ durlabhā sad-dharma-deśanā| bhagavāṃś caitarhi loke utpanno tathāgato 'rhan samyaksambuddho dharmo deśīyati aupasamiko pārinirvāṇiko sugata-pravedito amṛtasya prāptaye nirvāṇasya sākṣātkriyāyai samvartati| na ca bhagavān avakāśaṃ karoti mātṛgrāmasya tathāgata-pravedite dharma-vinaye pravrajyāyopasampadāya bhikṣuṇī-bhāvasya ścai sādhu tāvāryānanda bhagavantaṃ yāca yathā labheya mātṛgrāmo pi tathāgata-pravedite dharma-vinaye pravrajyām upasampadāṃ bhikṣuṇī-bhāvaṃ|

7. sādhu gautamīti āyuṣmān ānando mahāprajāpatīye gautamīye pratiśrutvā yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādauśirasā vanditvā ekānte asthāsi| ekāntasthito āyuṣmān ānando bhagavantam etad avocat durlabho bhagavan buddhotpādo durlabhā sad-dharma-deśanā bhagavān cetarhi loke utpannā(nno) tathāgato'rhan samyaksambuddho dharmo ca deśyate aupasamiko pārinirvāṇiko sugata-pravedito amṛtasya prāptaye nirvāṇasya sākṣāt-kriyāyai samvartati| sādhu bhagavān(van) mātṛgrāmo pi labheya tathāgata-pravedite dharmavinaye pravrajyām upadampadāṃ bhikṣuṇi-bhāvaṃ| evam ukte bhagavān āyuṣmantam ānandam etad avocat| mā te gautamī-mātā rocatu mātṛgrāmasya tathāgata-pravedite dharma-vinaye pravrajyā-m-upasampadāṃ(dā) bhikṣuṇī-bhāvo|

8. atha khalv āyuṣmān ānando | bhagavān nāvakaśaṃ karoti mātṛgrāmasya tathāgata- pravedite dharma-vinaye pravrajyā-upasaṃpadāye bhikṣuṇī-bhāvasyeti| bhagavataḥ pādau śirasā vanditvā yena mahāprajāpati gautamī tenopasaṃkramitvā mahāprajāpatīṃ gautamīm etad avocat| na khalu gautamī bhagavān avakāśaṃ karoti mātṛgrāmasya tathāgata-pravedite dharma-vinaye pravrajyāyopasaṃpadāya bhikṣuṇī-bhāvāya| evam ukte mahāprajāpatī gautamī āyuṣmantam ānandam etad avocat| sādhu tāvāryānanda dvitīyaṃ pi bhagavantaṃ yāca yathā mātṛgrāmo pi labheya tathāgata-pravedite dharma-vinaye pravrajyāṃ upasaṃpadāṃ bhikṣuṇī-bhāvaṃ| sādhu gautamīti āyuṣmān ānando dvitīyaṃ pi mahāprajāpatīye gautamīye pratiśrutvā yena bhagavān tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthāsi| ekānte sthito āyuṣmān ānando bhagavantam etad avocat| durlabho bhagavan buddhotpādo ti tad evaṃ sarvaṃ yāca (yāva) bhikṣuṇībhāvo ti evam ukte bhagavān āyuṣmantam ānandam etad avocat| māte gautamī mātā rocatu mātṛgrāmasya tathāgata-pravedite dharmavinaye pravrajyā upasaṃpadā bhikṣuṇī-bhāvo| saṃyathāpi nāmānanda sampanne yava-karaṇe ca kāraṇḍavaṃ nāma rogarājā ti upanipateya evan taṃ sampannaṃ yava-karaṇaṃ mahatā upakleśena upakliṣṭaṃ bhavati evam eva gautamī mātā yasmin prāvacane mātṛgrāmo pi labhati pravrajyām upasaṃpadāṃ bhikṣuṇī-bhāvaṃ evan taṃ prāvacanaṃ mahatā-m-upakleśena upakliṣṭaṃ bhavati| sayyathāpi nāma gautamī mātā sampanne ikṣu-karaṇe mañjiṣṭhā nāma roga-rājā ti evan taṃ sampannaṃ ikṣu-karaṇam mahatā upakleśena upakliṣṭam bhavati| evam eva gautamī mātā yasmin prāvacane mātṛgrāmo pi labhati pravrajyām upasaṃpadāṃ bhikṣuṇī-bhāvaṃ evan taṃ prāvacanam mahatā upakleśena upakliṣṭam bhavati| sayyathāpi nāma [mā te] gautamī mātā rocatu mātṛgrāmasya tathāgata-pravedite dharma-vinaye pravrajyā-m-upasaṃpadāṃ (dā) bhikṣuṇī-bhāvaṃ (vo)|

9. atha khalv āyuṣmān ānando| bhagavān [nā] vakāśaṃ karoti mātṛgrāmasya tathāgata-pravedite dharma-vinaye pravrajyāyopasaṃpadāya bhikṣuṇī-bhāvasyeti| yena mahāprajāpatī gautamī tenopasaṃkramitvā mahāprajāpatīṃ gautamīṃ etad avocat| na khalu gautamī bhagavān avakāśaṃ karoti mātṛgrāmasya tathāgata-pravedite dharma-vinaye pravrajyāyopasaṃpadāya bhikṣuṇī-bhāvasyeti| evam ukte mahāprajāpatī gautamī āyuṣmantam ānandam etad avocat| sādhu tāvāryānanda tṛtīyaṃ pi bhagavantaṃ yāca yathā mātṛgrāmo pi labheya tathāgata-pravedite dharma-vinaye pravrajyām upasaṃpadaṃ bhikṣuṇī-bhāvaṃ| sādhu gautamītī āyuṣmān ānando tṛtīyaṃ pi mahāprajāpatīya gautamīya pratiśrutvā yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte niṣīdi ekānta-niṣaṇṇo āyuṣmān ānando bhagavantam etad avocat| purimakānāṃ bhagavan tathāgatānām arhatāṃ samyaksambuddhānāṃ kati parṣāyo abhuvan| evam ukte bhagavān āyuṣmantam ānandam etad avocat| purimakānām ānanda tathāgatānām arhatāṃ samyaksambuddhānāṃ catvāri pariṣāyo abhuvan sayyathīdaṃ| bhikṣu bhikṣuṇī upāsakopāsikā|

evam ukte āyuṣmān ānando bhagavantam etad avocat| ye ime bhagavan catvāro śrāmaṇya-phalā sayyathīdaṃ śrota-āpatti-phalaṃ sakṛd-āgāmiphalam an-āgāmi-phalam agra-phalam arhatvaṃ| bhavyo eteṣāṃ mātṛgrāmo pi eko 'pramatto ātāpi vyupakṛṣṭo viharanto sākṣīkartuṃ| evam ukte bhagavān āyuṣmantam ānandam etad avocat| yānīmāni ānanda catvāri śrāmaṇya-phalāni sayyathīdaṃ śrota-āpatti-phalaṃ yāvad agra-phalam arhatvaṃ| bhavyo eteṣāṃ matṛgrāmo pi eko 'pramatto ātāpi vyupakṛṣṭo viharanto sākṣīkartuṃ|

10. evam ukte āyuṣmān ānando bhagavantam etad avocat| yato khalu bhagavan purimakānāṃ tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ catvāro parṣāyo abhūṃsuḥ bhikṣu-bhikṣuṇī upāsakopāsikā| ime catvāri śrāmaṇya-phalāni sayyathīdaṃ| śrota-āpatti-phalaṃ yāva agraphalam arhatvaṃ| bhavyo eteṣāṃ mātṛgrāmo pi eko apramatto ātāpi vyupakṛṣṭo viharanto sākṣīkartuṃ| sādhu bhagavan mātṛgrāmo pi labheya tathāgata-pravedite dharma-vinaye pravrajyām upasaṃpadāṃ bhikṣuṇī-bhāvaṃ| duṣkara-cā(kā)rikā ca bhagavato mahāprajāpatī gautamī āp(pā)yikā poṣikā janetrīye kāla-gatāye stanyasya dāyikā bhagavāṃś ca kṛtajño kṛta-vedī| evam ukte bhagavān āyuṣmantam ānandam etad avocat| evam etad ānanda duṣkara-kārikā ānanda tathāgatasya mahāprajāpatī gautamī āpāyikā poṣikā janetriye kāla-gatāye stanyasya dāyikā tathāgato ca kṛta-jño kṛta-vedī ca| api cānanda tathāgato pi mahāprajāpatīya gautamīya duṣkara-kārako| tathāgataṃ hy ānandā-āgamya mahāprajāpatī gautamī buddha-śaraṇaṃ gatā| dharma-śaraṇaṃ gatā| saṃgha-śaraṇaṃ gatā tathāgataṃ hy ānandāgamya mahāprajāpatī gautamī

yāvaj-jīvaṃ prāṇātipātāto prativiratā [1]
yāvaj-jīvaṃ adattādānāt prativiratā [2]
yāvaj-jīvaṃ kāmeṣu mithyācārāt prativiratā [3]
yāvaj-jīvaṃ mṛṣā-vādāto prativiratā [4]
yāvaj-jīvaṃ surā-maireya-madya-pānāto prativiratā|| [5]

tathāgataṃ hy ānandāgamya mahāprajāpatī gautamī śraddhayā vardhati| śīlena vardhati śrutena vardhati tyāgena vardhati| prajñayā vardhati| tathāgataṃ hy ānandāgamya mahāprajāpatī gautamī duḥkhaṃ jānāti samudayaṃ jānāti| nirodhaṃ jānāti| mārgaṃ jānāti||

11. yaṃ ānanda pudgalo pudgalam āgamya buddhaṃ śaraṇaṃ gacchati| dharmaṃ śaraṇaṃ gacchati| saṃghaṃ śaraṇaṃ gacchati| iminā ānanda pudgalena imasya pudgalasya na supratikaraṇaṃ bhavati yāvajjīvaṃ pi na upasthiheya yad uta cīvara-piṇḍapāta-śayanāsana-glāna-pratyaya-bhaiṣajya-pariṣkārehi| evaṃ pi na supratikaraṃ bhavati| yaṃ ānanda pudgalo pudgalam āgamya yāvajjīvaṃ prāṇātipātāto prativiramati| yāvaj-jīvaṃ adattādānāto prativiramati| yāvaj-jīvaṃ kāmeṣu mithyācārāt prativiramati| yāvaj-jīvaṃ mṛṣā-vādāto prativiramati| yāvajjīvaṃ surā-maireya-madya-pānāto prativiramati| iminā pudgalena imasya pau(pu)dgalasya na supratikaraṃ bhavati| yāvaj-jīvaṃ api na upasthiheyā| yad uta cīvara-piṇḍapāta-śayanāsana-glāna-pratyaya-bhaiṣajya-pariṣkārehi| evaṃ pi na supratikaraṃ bhavati| yaṃ ānanda pudgalo pudgalam āgamya śraddhayā vardhati śīlena śrutena tyāgena prajñayā vardhati| iminānanda pudgalena imasya pudgalasya na supratikaraṃ bhavati| yāvaj-jīvaṃ pi na upasthiheya yad uta cīvara-piṇḍapāta-śayanāsana-glāna-pratyaya-bhaiṣajya-pariṣkārehi| evaṃ pi se na supratikāram bhavati| yaṃ ānanda [pudgalo] pudgalam āgamya duḥkhaṃ jānāti samudayaṃ jānāti nirodhañ jānāti mārgañ ca jānāti| iminā ānanda pudgalena imasya pudgalasya na supratikāram bhavati| yāvajjīvaṃ pi na upasthiheya yad uta cīvara-piṇḍapāta-śayanāsana-glāna-pratyaya-bhaiṣajya-pariṣkārehi| evaṃ pi se na supratikaram bhavati||

12. atha khalu bhagavato etad abhūṣi| sace khalu aham ānandasya gautamasya putrasya yāvat-tṛtīyakaṃ api prativahiṣyāmi bhaviṣyati ca se cittasyānyathātvaṃ| śrutā pi se dharmo (rmā) sammohaṃ gamiṣyanti| kāmaṃ varṣa-sahasraṃ pi me sad-dharmo sthāsyati| mā haivānandasya gautamī-putrasya bhavatu cittasyānyathātvaṃ mā pi se śrutā dharmā sammoṣaṅ gaccha (cchan)tu| kāmaṃ pañcāpi me varṣa-śatāni sad-dharmo sthāsyati| atha khalu bhagavān āyuṣmantam ānandam āmantrayati sma| sayyathāpi nāmānanda iha puruṣo parvata-saṃkṣepe setuṃ bandheya yāvad eva vārisya anatikramaṇāya evam evānanda tathāgato bhikṣuṇīnām aṣṭa guru-dharmān prajñāpeti ye bhikṣunīhi yāvaj-jīvaṃ satkartavyā guru-kartavyā mānayitavyā pūjayitavyā anatikramaṇīyā velā-m-iva mahāsamudreṇa|| katame aṣṭau|

aṣṭau guru-dharmā

guru-dharma 1

13. varṣa-śatā (to) pasampannāye ānanda bhikṣuṇīye tadahopa[sam]pannasya bhikṣusya śirasā pādā vanditavyā| ayam ānanda bhikṣuṇīnāṃ prathamo guru-dharmo yo bhikṣūṇīhi yāvaj-jīvaṃ satkartavyo yāva anatikramaṇīyo velā-m-iva mahā-samudreṇa||

guru-dharma 2
aṣṭādaśa-varṣāye kumārībhūtāye dve varṣāṇī deśitā-śikṣāye paripūrṇaśikṣāye ubhayato saṃghe upasampadā pratyāśaṃsitavyā| ayam ānanda dvitīyo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṃ satkartavyo gurukartavyo yāva velā iva samudreṇa||

guru-dharma 3
āvaḍḍo ānanda bhikṣuṇīnāṃ bhikṣuṣu vacana-patho bhūtena vā abhūtena vā anāvaḍḍo bhikṣusya bhikṣuṇīṣu vacanapatho bhūtena no abhūtena| ayam ānanda bhikṣuṇīnāṃ tṛtīyo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṃ satkartavyo vistareṇa||

guru-dharma 4
bhaktāgraṃ śayyāsanaṃ vihāro ca bhikṣuṇīhi bhikṣuto sādayitavyo| ayam ānanda caturtho guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṃ satkartavyo gurukartavyo vistareṇa||

guru-dharma 5
guru-dharmāpannāye ānanda bhikṣuṇīye ardha-māsam bhikṣuṇīsaṃghe mānatvaṃ yācitavyaṃ ubhayato saṃghe ca āhvayanaṃ| ayam ānanda paṇcamo bhikṣuṇīnāṃ guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṃ satkartavyo vistareṇa||

guru-dharma 6
anvārdha-māsaṃ bhikṣuṇīhi bhikṣu-saṃghet(ghāt) uvādopasaṃkramaṇaṃ pratyāśaṃsitavyo (vyaṃ) | ayam ānanda bhikṣuṇīnām ṣaṣṭho guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṃ satkartavyo vistareṇa|

guru-dharma 7
na kṣamati bhikṣuṇīhi abhikṣuke āvāse varṣām upagantuṃ| ayam ānanda bhikṣuṇīnāṃ saptamo gurudharmo yo bhikṣuṇīhi yāvaj-jīvaṃ satkartavyo vistareṇa||

guru-dharma 8
varṣoṣitāhi ānanda bhikṣuṇīhi ubhayato-saṃghe pravāraṇā pratyāśaṃsitavyā| ayam ānanda bhikṣuṇīnāṃ aṣṭamo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṃ satkartavyo gurukartavyo mānayitavyo pūjayitavyo anatikramaṇīyo velā iva samudreṇa|

ime ānanda bhikṣuṇīnām aṣṭau guru-dharmo(mā) yo(ye) bhikṣuṇīhi yāvaj-jīvaṃ satkartavyā gurukartavyā mānayitavyā pūjayitavyā anatikramaṇīyā velā iva samudreṇa||

14. sace [nā]mānanda mahāprajāpatī gautamī imān aṣṭa guru-dharmān pratīcchati catuhi ca patanīyehi dharmehi anadhyācārāya śikṣāṃ śikṣati| eṣā se adya-d-agreṇa pravrajyā| eṣā upasaṃpadā eṣa bhikṣuṇī-bhāvo| sādhu bhagavann iti āyuṣmān ānando bhagavataḥ pādau śirasā vanditvā yena mahāprajāpatī gautamī tenopasaṃkramitvā mahāprajāpatīṃ gautamīṃ etad avocat| śṛṇu gautamī bhagavato vacanaṃ| sayyathāpi nāma gautamī iha puruṣa parvatasaṃkṣepe setu(tuṃ) bandheya yāvad eva vāriṣya anatikramaṇāya evam eva gautamī bhagavān bhikṣuṇīnāṃ aṣṭa-guru-dharmān prajñāpeti ye bhikṣuṇīhi yāvaj-jīvaṃ satkartavyā gurukartavyā mānayitavyā pūjayitavyā anatikramaṇīyā velā-m-iva samudreṇa|

15. katame 'ṣṭa| varṣa-śatopasampannāya gautamī bhikṣuṇīya tad-ahopasampannasya bhikṣusya pādā śirasā vanditavyā| ayaṃ gautamī bhikṣuṇīnām prathamo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṃ satkartavyo yo anatikramaṇīyo velā-m-iva samudreṇa| evaṃ sarve aṣṭa guru-dharmān| tad eva mahāprajāpatīya gautamīya pratyārociti| yāva sace khu tvaṃ gautamī imān aṣṭa guru-dharmān pratīcchasi catuhi ca patanīyehi dharmehi anadhyācārāya śikṣāṃ śikṣasi| eṣā eva te adya-d-agreṇa pravrajyā eṣā upasampadā eṣa bhikṣuṇī-bhāvo||

16. evam ukte mahāprajāpatī gautamī āyuṣmantam ānandam etad avocat| sayyathāpi nāmānanda iha syāt yuvā puruṣo maṇḍana-jātīyo śīrṣa-snāto āhata-vastra-nivastro utpala-mālām vā campaka-mālām vā kumuda-mālām vā tṛṇa-molika-mālām vā śirasā pratīccheya evam evāham āryānanda imān aṣṭa-guru-dharmān śirasā pratīcchāmi catuhi ca patanīyehi dharmehi anadhyacārāya śikṣāṃ śikṣāṃ śikṣiṣyaṃ||

17. atha khalu mahāprajāpatī gautamī sārdhaṃ cchandāyi cchandaka-pālāye dāsa-cchandāye cchandaka-mātare ca pañcahi ca śākiyāni-śatehi sārdhaṃ yena bhagavān tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthāsuḥ|

18. ekānta-sthitāyo bhikṣuṇīyo bhagavān etad avocat| tasmād iha bhave bhikṣuṇīyo ady-d-agreṇa mahāprajāpatīṃ gautamīṃ saṃghasthavirā(rāṃ) saṃgha-mahattarī(rīṃ) saṃgha-thaviriṇā vikandhāvetha| atha khalu mahāprajāpatī gautamī yena bhagavān tenāñjaliṃ praṇāmayitvā bhagavantam etad avocat| ye ime bhagavan bhikṣuṇīnāṃ aṣṭaguru-dharmā bhagavatā saṃkṣiptena bhāṣitā vistareṇa vibhaktā labhyā te 'smābhir vistareṇa śrotuṃ||

19. bhagavān āha| labhyā| āha| kinti dānī gautamī varṣa-śatopa-sampannāye bhikṣuṇīye tad-ahopasampannasya bhikṣusya abhivādanavandana-pratyutthānāñjalī-karma samīcī-karma kartavyaṃ| na dāniṃ bhikṣuṇīye āgamitavyaṃ| yadāhaṃ varsa-śatopasampannā bhaviṣyaṃ bhikṣu ca tad ahopasampanno bhaviṣyati tadāham abhivādana-vandana-pratyutthāna-m-añjalī-karma sāmīci-karma kariṣyaṃ|

20. atha khalu sarvāhi bhikṣuṇīhi sthavirīhi vā navāhi vā madhyamāhi vā sarveṣāṃ bhikṣūṇām stherāṇāṃ navānāṃ me(ma) dhyamānāṃ abhivādana-vandana-pratyutthānāñjalī-karma sāmīci-karma kartavyaṃ|| ete dāni bhikṣū bhikṣūṇī-upāśrayaṃ praviṣṭā bhavanti| sarvāhi bhikṣuṇīhi stherīhi vā navāhi vā madhyamāhi vā sarveṣāṃ bhikṣūṇāṃ stherāṇāṃ navānāñ ca madhyamānām abhivādana-vandana-pratyutthānāñjalīkarma sāmīcī-karma kartavyaṃ||

21. atha dāni bhikṣuṇī jarā-durbalā vā bhavati vyādhidurbalā vā yattakānāṃ abhisaṃbhuṇoti tattakānāṃ pādā śirasā vanditavyā| śiṣṭhakānāṃ mūrdhni añjaliṃ kṛtvā vaktavyaṃ| sarveṣāṃ āryamiśrāṇāṃ pādāṃ vandāmi| etāyo bhikṣuṇīyo bhikṣu-vihāraṃ nirdhāvanti sarvāhi bhikṣuṇīhi stherīhi vā navāhi vā madhyamāhi vā sarveṣāṃ bhikṣūṇāṃ therāṇāṃ navānāṃ madhyamānāṃ pādā śirasā vanditavyā| atha dāni bhikṣuṇī jarā-durbalā bhavati vyādhi-durbalā vā yattakāna(nām) [a]bhisaṃ bhuṇoti tattakānāṃ pādā śirasā vanditavyā śiṣṭakānāṃ mūrdhni añjalīṃ kṛtvā vaktavyaṃ| sarveṣāṃ āryamiśrāṇāṃ pādā śirasā vandāmi|

22. sā eṣā bhikṣuṇī avajñāya paribhavane[na] koṇṭa-bhikṣū ti vā kṛtvā ḍhossa-bhikṣū ti vā kṛtvā vaidya-bhikṣū ti vā kṛtvā akhalla-mahalle ti vā akuśalo ti vā apratikṛti-jño ti vā kṛtvā na śirasā pādān vandati guru-dharmam atikrāmati| evaṃ gautamī varṣa-śatopasampannāye bhikṣuṇīye tadahopasampannasya bhikṣusya śirasā vanditavyā(vyaṃ)| ayaṃ gautamī bhikṣuṇīnāṃ prathamo guru-dharmo yāvajjīvaṃ sat-kartavyo guru-kartavyo mānayitavyo pūjayitavyo an-atikramaṇīyo velā-m-iva samudreṇa||

guru-dharma 2
23. kinti dāni gautamī aṣṭādaśa-varṣāye kumārī-bhūtāye dvevarṣāṇi śikṣita-śikṣāye paripūrṇa-śikṣāye ubhayatosaṃghe upasampadā pratyāsaṃsitavyā|
yā dāni eṣā aṣṭādaśa-varṣā kumārī-bhūtā bhavati tāye bhikṣuṇī-saṃghe dve-[varṣāṇī] śikṣā-deśanā-saṃmuti yācitavyā| karma-kārikāya karma kartavyam| śṛṇotu me ārya-saṃgho| iyam itthan-nāmo (mā) nāma aṣṭā-daśa-varṣā kumārī-bhūtā ākāṃkṣati tathāgata-pravedite dharma-vinaye pravrajyām upasampadāṃ bhikṣuṇī-bhāvaṃ| yadi saṃghasya prāptakālaṃ iyam-nāmā aṣṭādaśa-varṣā kumārī-bhūtā saṃghaṃ dve-varṣāṇi śikṣā-deśanā-saṃmutiṃ yāceyā| yāciṣyati āryamiśrikāyo saṃgho iyam itthan-nāmā aṣṭādaśa-varṣā kumārī-bhūtā dve-varṣāṇi śikṣā-deśanā-saṃmutiṃ| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etaṃ dhārayāmi|

24. tāya dāni yācitavyaṃ| vandāmi ārya-saṃghaṃ| aham itthannāmā aṣṭādaśa-varṣā kumārī-bhūtā ākāṃkṣāmi tathāgata-pravedite dharma-vinaye upasampadāṃ bhikṣuṇī-bhāvaṃ| so(sā)haṃ saṃghaṃ dve varṣāṇi śikṣā-deśanā-saṃmutiṃ yācāmi| sādhu vata me ārya-saṃgho dve varṣāṇi śikṣā-deśanā-saṃmutiṃ detu| evaṃ dvitīyam pi tṛtīyam pi|

25. karma-kārikāya karma kartavyaṃ| śṛṇotu me ārya-saṃgho iyam itthan-nāmā aṣṭādaśa-varṣā kumārī-bhūtā dve varṣāṇi śikṣā-deśanā-saṃmutiṃ yācati| tasyā ārya-saṃgho itthan-nāmāye aṣṭādaśa-varṣāye kumārī-bhūtāye dve varṣāṇi śikṣā-deśanā-saṃmutin dadyāt| ovayikā eṣā jñaptiḥ|

śṛṇotu me āryā saṃgho| iyam itthan-nāmā aṣṭādaśa-varṣā kumārī-bhūtā ākāṃkṣati tathāgata-pravedite dharma-vinaye pravrajyām upasampadāṃ bhikṣuṇī-bhāvaṃ| seyaṃ saṃghaṃ dve varṣāṇi śikṣā-deśanā-saṃmutiṃ yācati| tasyā saṃgho itthan nāmāye aṣṭādaśa-varṣāye kumārī-bhūtāye dve varṣāṇi śikṣā-deśanā-saṃmutin deti| yasya(syā)āryamiśrikāṇāṃ kṣamati itthan-nāmāye aṣṭādaśa-varṣāye kumārī-bhūtāye dve varṣāṇī śikṣā-deśanā-saṃmutiṃ dīyamānāṃ saṃghena so(sā) tūṣṇīm asya| [yasyā] na kṣamati sā bhāṣatu| evaṃ dvitīyaṃ pi tṛtīyaṃ pi dinnā-m-āryamiśrikāyo itthan-nāmāye aṣṭādaśa-varṣāye kumārī-bhūtāye dve varṣāṇi śikṣā-deśanā-saṃmutiḥ saṃghena| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etaṃ dhārayāmi|

26. tasya (syā) dāni kā vattā| sarva-bhikṣuṇīnān navikā sarvaśrāmaṇerī[ṇāṃ] vṛddhā āsana-paryanto tāye sādi(sādayi) tavyo[1] | bhakta-paryanto tāye sādayitavyo [2] yvāgu-paryanto tāye sādayitavyo [3] yat tasyā 'miṣam akalpikam taṃ bhikṣuṇīnāṃ āmiṣaṃ kalpikaṃ [4] yaṃ bhikṣuṇīnāṃ āmiṣaṃ kalpikaṃ tasyā taṃ āmiṣaṃ akalpikaṃ [5] bhikṣuṇīyihi tasyāḥ tena parivarta-śeyyā kartavyā [6] tāya pi śrāmaṇerīṇāṃ tena parivartaka-śeyyā kartavyaṃ(vyā) [7]| bhikṣuṇīyihi sā pratigrāhaṇi[kā] kārāpayitavyā sthāpayitvā agni-kalpañ ca [8]| jātarūparajatañ ca[9] tāye pi śrāmaṇerīyo pratigrāhaṇikāṃ (kā) kārāpayitavyāyo [10]|

27. na kṣamati tāye poṣadho vā pravāraṇā vā abhisaṃbhuṇituṃ| atha khalu yadā poṣadho vā pravāraṇā vā bhavati| tad-aho tāyi vṛddhāntam āruhya mūrdhni añjaliṃ kṛtvā vaktavyaṃ| vandāmi āryāyo viśuddhām me dhāretha| dvitīyam pi tṛtīyam pi| vandāmi āryāyo viśuddhāṃ dhārayetha trīṇi vārāṃ jalpīya gantavyaṃ [11] na kṣamati sā prātimokṣa-sūtraṃ śrāvayituṃ| atha khalu yattakaṃ pāriyati pada-phala-kāye grāhayituṃ tattakaṃ grāhayitavyā [12]| vaktavyam|

na kṣamati a-brahmacaryaṃ pratisevituṃ [13] na kṣamati adinnam ādayitum [14]|

na kṣamati sva-hastaṃ manuṣya-vigrahaṃ [jīvitād] vyoparāyituṃ [15] na kṣamati abhūvanam uttari-manuṣya-dharmam prajānituṃ [16]|

evaṃ yattakaṃ pārīyati pada-phalake grāhayituṃ tattakaṃ grāhayitavyā|

pañca-śikṣā-bhañjanakāni| vikāla-bhojanaṃ| sannidhikārā-bhojanaṃ| jātarūpa-rajata-pratigrahaṇaṃ| gandhā-mālā-vilepana-dhāraṇaṃ| surā-maireya-madya-pānāñ ca| yattakāni divasāni adhyācarati tattakāni divasāni uktāni śikṣā śikṣitavyā [18]||

28. yaṃ kālaṃ dve [va]rṣāṇi bhavanti tato tāya saṃgho upasthāpanā-saṃmutiṃ yācitavyo|

karma-kārikāya karma kartavyaṃ| śṛṇotu me ārya-saṃgho iyam itthan-nāmā aṣṭādaśa-varṣā kumārī-bhūtā dve varṣāṇi deśita-śikṣā paripūra-śikṣā ākāmkṣati tathāgata-pravedite dharma-vinaye pravrajyām upasampadām bhikṣuṇī-bhāvaṃ| yadi saṃghasya prāpta-kālaṃ itthan-nāmā aṣṭādaśa-varṣā kumārī-bhūtā dve vaṣrāṇi deśita-śikṣā paripūri-śikṣā| sā saṃghaṃ upasthāpanāsaṃmutiṃ yāceya| yāciṣyati āryamiśrikāyo itthan-nāmā aṣṭādaśā-varṣā kumārī-bhūtā deśita-śikṣā paripūri-śikṣā dve varsāṇi upasthāpanā-saṃmutiṃ| kṣamate taṃ saṃghasya yasmāt tūṣṇim etad dhārayāmi|

29. tāya dāni yācitavyaṃ| vandāmi ārya-saṃgham aham itthan-nāmā aṣṭādaśa-varśā kumārī-bhūtā dve varṣāṇi deśita-śikṣā paripūriśikṣā| sā ahaṃ saṃghaṃ upasthāpanā-saṃmutiṃ yācāmi| sādhu me āryā saṃgho upasthāpanā-saṃmutin detu| dvitīyam pi tṛtīyam pi| vandāmi āryāyo aham itthan -nāmā aṣṭādaśa-varṣā kumārī-bhūtā dve varṣāṇi deśita-śikṣā paripūri-śikṣā| [sā]haṃ saṃghaṃ upasthāpanā-saṃmutiṃ yācāmi| sādhu me ārya-saṃgho upasthāpanā-saṃmutin detu| karma-kārikāye karma kartavyaṃ| śṛṇotu me ārya-saṃgho| iyam itthannāmā aṣṭādaśa-varṣā kumārī-bhūtā dve varṣāṇi deśita-śikṣā paripūri-śikṣā [(sā)] saṃghaṃ upasthāpanā-saṃmutiṃ yācati| yadi saṃghasya prāpta-kālaṃ saṃgho itthan -nāmāye aṣṭādeśa-varṣāye kumārī bhūtāye dve varṣāṇi deśita-śikṣāye paripūrṇa-śikṣāye upasthhāpanā-saṃmutin dadyāt| ovaśikāye eṣā jñaptiḥ||

30.śṛṇotu me ārya-saṃgho iyaṃ itthan-nāmā aṣṭādaśa-varṣā kumārī -bhūtā dve varṣāṇi deśita-śikṣā paripūrṇa-śikṣā| sā saṃgham upasthāpanā-saṃmutiṃ yācati| tāya saṃgho itthan-nāmāye aṣṭādaśa-varṣāye kumārī-bhūtāye dve varṣāṇi deśita-śikṣāye paripūrṇa-śikṣāye upasthāpanā-saṃmutiṃ deti| yāsāṃ āryamiśrikāṇāṃ kṣamati itthannāmāye aṣṭādaśa -varṣāye kumārī-bhūtāye dve varṣāṇi deśita-śikṣāye paripūrṇa-śikṣāye upasthāpanā-saṃmutiṃ dīyamānāṃ saṃghena| sā tūṣṇīm asya| yasya na kṣamati sā bhāṣitu| iyaṃ prathamā karmavācanā| evaṃ dvitiyā tṛtīyā karma-vācaneti|

31. dinnā ārye(rya)-miśrikāyo itthan-nāmāye aṣṭādaśa varṣāye kumāri-bhūtāye dve varṣāṇi deśita-śikṣāye paripūrṇa-śikṣāye upasthāpanā-saṃmuti saṃghena| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etad dhārayāmi|

32. upasaṃpādyāya upādhyāyinī yācitavyā| vandāmy ārye aham itthan-nāmā āryām upādhyāyinīṃ yācāmi| āryā me upasaṃpādetu upādhyāyinī-miśrāhi| evaṃ dvitiyam pi tṛtīyam pi yācitavyaṃ| upādhyāyinīya pātra-cīvarāṇi paryeṣitavyāni| anuśrāvaṇācāryā paryeṣitavyā dve rahānuśāsanācāryā paryeṣitavyā yo gaṇo samudānayitavyo gaṇasya upanāmayitavyo|

33. karma| śṛṇotu me ārya-saṃgho iyam itthan-nāmā itthan-nāmāya upasampādyā| yadi saṃghasya prāpta-kālaṃ itthaṃ-nāmā ca itthan-nāmā ca itthan-nāmāṃ raho 'nuśāseyyā| anuśāsiṣyasi (ti) āryasaṃgho itthan-nāmā ca itthan-nāmā ca itthan-nāmāṃ raho| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etan dhārayāmi|

34. tāhi dāni sā anuśāsitavyā gaṇasya nātidūre nātyasaṃne (nātyāsanne) saṃkṣiptena vā vistareṇa vā|

kinti dāni saṃkṣiptena| vaktavyā| śṛṇu kuladhite yaṃ yad evātra saṃgha-madhye pṛcchiyasi tat tad eva yaṃ asti tam astīti vaktavyaṃ| yan nāsti tan nāftiti vaktavyaṃ| evaṃ saṃkṣiptena|

35. kinti dāni vistareṇa| śṛṇu kula-dhīte ayaṃ satya-kālo ayaṃ bhūta-kālo yāva [sa]deva[kaṃ] lokaṃ samārakaṃ sabrahmakaṃ saśramaṇa-brāhmaṇī(ṇīṃ) prajāṃ sadeva-mānuṣāsurāṃ visamvādeyyā yā ca tasya bhagavato tathāgatasyārhataḥ samyaksambuddhasya śrāvikāsaṃghaṃ visamvādeyyā imaṃ tato mahā-sāvadyataraṃ|

yaṃ yad eva saṃgha-madhye pṛcchiyasi taṃ tad eva yaṃ asti taṃ astīti vaktavyaṃ|

anujñātāsi anujñāpakehi| āmaṃ| yācitā te upādhyāyinī| āma| paripūrṇan te pātra-civaraṃ| āma| deśita-śikṣāsi| āma| paripūrṇaśikṣāsi| āma| sammatāsi viśuddhāsi bhikṣuṇīhi| āma| mā mātṛ-ghātini| nahi| mā pitṛ-ghātini| nahi| mā arhanta-ghātinī| nahi| mā saṃghabhedikā| nahi| mā tathāgatasya duṣṭa-citta-rudhirotpādikā| nahi| cirā pari[ni]vṛto kho pu[na] so bhagavāṃs tathāgato rhan samyaksambuddho||

mā bhikṣu-dūṣikā| nahi| mā stainya-samvāsikā| nahi| mā tirthikāpakrāntikā| nahi| mā dāsi| nahi| mā avapitikā| nahi| mā ṛṇa-hārikā| nahi| mā rājabhaṭi| nahi| mā rājñaḥ kilbiṣakāriṇi| nahi| upasampanna-pūrvāsi| anyadāpi yady āha upasampanna-pūrvā ti| vaktavyā gaccha nasya cala prapalāhi| nāsti te upasampadā|

atha dān āha| nahīti| uttari samu(samanu)grāhitavyā mā vātilā| mā pittilā| mā pindilā| mā halla-vāhinī| mā pūya-vāhinī| mā cakra-vāhinī| mā ārdra-vraṇā| mā śuṣka-vraṇā| mā śoṇita-vraṇā| mā śikhiriṇī| mā dvi-puruṣikā| mā stri-paṇḍikā| mā puruṣa-dveṣiṇī

36. santi kho punar imasmin kāye vividhā anuśayikā ābādhā sayyathīdaṃ|

dardru kaṇḍū kacchū rakacā| vicarcikā arśo bhagandalā| pāṇḍurogo ālasako| lohita-pittaṃ jvaro| kāso śvāso soṣo apasmāro| vātodaraṃ dakodaraṃ| plīhodaraṃ [kuṣṭhaṃ kiṭibhaṃ ] madhumeho [visūcikā]|

santi te ete vā anye vā vividhā anuśayikā ābādhāḥ kāye 'smin na vā|

37. yady āha nahīti| vaktavyā| yaṃ kālaṃ śabdāpiyesi taṃ kālam āgacchesi tāhi dānīṃ āgatvā sāmīciṃ kṛtvā vaktavyaṃ anuśāstā ti|

karmakārikāya karma kartavyaṃ| śṛṇotu me ārya-saṃgho iyam ittham-nāmā itthan-nāmāye upasampādyā itthan-nāmāya ca itthan-namāya ca raho 'nuśāstā| yadi saṃghasya prāpta-kālaṃ iyam itthan-nāmā itthaṃ-nāmāya upādhyāyin īya saṃgha-madhyam upasaṃkrāmeyyā| upasaṃkramiṣyati āryamiśrikāyo itthan-nāmā itthaṃ-nāmāya upādhyāyinīya saṃghamadhyaṃ| kṣamate taṃ saṃghasya| yasmāt tūṣṇīṃ evam etaṃ dhārayāmi|

38. sā dāni śabdāpitavyā| tāya dāni āgacchitvā vṛddhāntāto prabhṛti sarvāsāṃ pādā śirasā vanditavyāḥ yāvan navakāntaṃ|

karma-kārikāye agrataḥ aṣṭohaṃ + + + + + + + + +takaṃ kṛtvā paryaṅkena niṣīditavyaṃ durbala-vastiko mātṛgrāmaḥ mā aphāsu bhaveyā ti|

39. karma-kārikāya karma kartavyaṃ| śṛṇotu me ārya-saṃgho iyam itthan-nāmā itthan-nāmāye upasaṃpādyā itthan-nāmāya ca itthan-nāmāya ca raho 'nuśāstā| yadi saṃghasya prāpta-kālaṃ iyam itthan-nāmā ittham-nāmāya upādhyāyinīya saṃgham upasaṃpadaṃ yāceyyā| yāciṣyati āryamiśrikāyo itthan-nāmā itthan-nāmāya upādhyāyinīya saṃgham upasaṃpadaṃ| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam me dhārayāmi|

40. tāya dāni yācitavyaṃ| vandāmy āryasaṃghaṃ| ahaṃ itthan-nāmā artha-[(hetor nā)] ma gṛ[(hṇā)]mi itthannāmāye upādhyāyinīya upasampādyā itthaṃnāmāya ca itthaṃnāmāya ca āryā raho 'nuśāstā| sāham itthannāmā arthahetor nāma gṛhṇāmi itthannāmāya upādhyāyinīya saṃgham upasaṃpadaṃ yācāmi| upasā(saṃpā)detu me āryasaṃgho| ullumpatu me ārya-saṃgho| anukampatu me ārya-saṃgho| anukampako anukampām upādāya| evaṃ dvitīyam pi tṛtīyam pi yācayitavyaṃ|

41. karma-kārikāya karma kartavyaṃ| śṛṇotu me āryasaṃgho| iyam itthan-nāmā itthaṃ-nāmāye upasaṃpādyā| itthan-nāmāya ca itthan-nāmāya ca raho 'nuśāstā| aneyā itthan-nāmāya itthan-nāmāya upādhyāyinīya saṃgho yāvat tṛtīyakam upasaṃpadaṃ yācito| yadi saṃghasya prāptakālaṃ [itthannāmāṃ ] itthaṃ-nāmāya upādhyāyinīya saṃghamadhye antarāyikān dharmān pṛcchemaḥ| pṛcchiṣyati āryamiśrikāyo itthan-nāmā itthan-nāmāya upādhyāyinīya saṃgha-madhye antarāyikān dharmān| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etan dhārayāmi|

42. sā dāni vaktavyā śṛṇu| kula-dhīte saṃgha satya-kālo ayaṃ bhūta-kālo yāva [sa]devakaṃ lokaṃ samārakaṃ sabrahmakaṃ saśramaṇa-brāhmaṇīṃ prajāṃ sa-deva-mānuṣāsurān visamvādeyyā yā ca tasya bhagavato tathāgatasyārhataḥ samyaksambuddhasya śrāvikā-saṃghaṃ visamvādeyyā iman tato mahā-sāvadyataraṃ|

43. yaṃ yad eva saṃgha-madhye pṛcchiyesi taṃ tad eva yaṃ asti taṃ astīti vaktavyaṃ| yan nāsti tan nāstīti vaktavyaṃ|

anujñātāsi anujñāpakehi| āma| yācitā te upādhyāyinī| āma| paripūrṇan te pātra-cīvaraṃ| āma| deśita-śikṣāsi| āma| paripūrṇa-śikṣāsi āma| sammatāsi| viśuddhāsi bhikṣuṇīhi| āma| mā mātṛ-ghātini| nahi| mā pitṛ-ghātini| nahi| mā arhad-ghātini| nahi| mā saṃgha-bhedikā| nahi| mā tathāgatasya duṣṭa-citta-rudhirotpādikā| nahi|

cira-parinivṛto kho puna so bhagavāṃs tathāgato 'rhan samyaksambuddho |

44. mā bhikṣu-dūṣikā| nahi| mā stainya-samvāsikā| nahi| mā tirthikā-pakrāntikā| nahi| mā svayaṃ sannaddhikā| nahi| mā dāsi| nahi| mā avapitikā| nahi | mā ṛṇa-hārikā| nahi| mā rāja-bhaṭi| nahi| mā rājñaḥ kilbiṣakāriṇī| nahi| upasampanna-pūrvāsi anyadāpi| yady āha upasampanna-pūrvā ti| vaktavyā| gaccha nasya cala prapalāhi nāsti te upasaṃpadā|

45. athāha| nahīti| vaktavyā| mā vātilā| nahi| mā pittilā| nahi| mā pindilā| nahi| mā halla-vāhinī| nahi mā pūyavāhinī| nahi| mā cakravāhinī| nahi| mā ārdravraṇā| nahi| mā śuṣkavraṇā| nahi| mā śonita-vraṇā| nahi| mā śikharinī| nahi| mā dvi-puruṣikā| nahi| mā strī-paṇḍikā| nahi| mā puruṣa-dveṣiṇī| nahi|

46. santi kho punar imasmiṃ kāye vividhā ānuśayikā ābādhā saṃyathīdaṃ| dardru kaṇḍū kacchū rakacā| vicarcikā arśo bhagandalā| pāṇḍuroga alasako| lohita-pittaṃ| jvaro| kāso śvāso śoṣo apasmāro| vātodaraṃ dakodaraṃ plīhodaraṃ madhu-meho| santi te ete vā anye vā vividhā ānuśayikā vā ābādhāḥ kāye 'smin na vā| yady āha nahīti vaktavyaṃ| tūṣṇīkā bhavāhīti|

47. karma-kārikāye karma kartavyaṃ| śṛṇotu me bhante āryā saṃgho iyam itthan-nāmā itthan-nāmāye upasaṃpādyā itthan-nāmāya ca itthan-nāmāya ca raho 'nuśāstā| tāya itthan-nāmāya upādhyāyinīya saṃgho yāvat tṛtīyakam upasaṃpadaṃ yācito| anujñātā anujñāpakehi| yācitānayā upādhyāyinī| paripūrṇam asyāḥ pātra-cīvaraṃ| deśita-śikṣā paripūrṇa-śikṣā| sammatā pariśuddhā antarāyikehi dharmehi| ātmānaṃ pratijānāti| yadi saṃghasya prāptakālaṃ itthaṃ-nāmāye upādhyāyinīya saṃgha-madhye trayo ni[(śrayā deśayāmaḥ)]| deśayiṣyaṃti āryasaṃ-gho itthan-nāmāye itthannāmāya upādhyāyinīya saṃghamadhye trayo niśrayān| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etad dhāra-yāmi|

48. sā dāni vaktavyā| śṛṇu kula-dhīte ime tena bhagavatā tathāgatenārhatā samyaksambuddhena arthakāmena hitaiṣinā anukampakena anukampā[(m upādāya)] śrāvikāṇāṃ trayo niśrayā abhijñāya deśitāḥ prajñaptāḥ samyag ākhyātāḥ| yatrotsahantīyo śrāddhāyo kula-dhītāyo upasaṃpadīyanti| anutsahantīyo nopasaṃpādīyanti|

niśraya 1

49. pāṃsu-kūlaṃ cīvarāṇāṃ alpañ ca sulabhañ cā(ca) kalpikañ cānavadyañ ca śramaṇī-sārūpyañ ca| taṇ ca niśrāya pravrajyā upasaṃpadā [(bhikṣuṇī-bhāvaḥ)] yatrotsahantīyo śraddhāyo kula-dhītāyo upasaṃpādīyanti| anutsahantīyo nopasaṃpādīyanti| atraca te kula-dhīte yāvaj-jīvam utsāho karaṇīyo| utsahasi tvaṃ kula-dhīte yāvaj-jīvaṃ pāṃsu-kūlaṃ cīvarāṇān dhārayituṃ| utsahantyā utsā(sa) hāmīti vaktavyaṃ| atireka-lābhaḥ kambalaṃ karpāsaṃ[(kṣaumaṃ)] [(śāṇaṃ )] [(bhaṅgaṃ)] [(kṣau) mutikā cīvarāṇāṃ||

niśraya 2

50.ucchiṣṭa-piṇḍaṃ bhojanānāṃ alpañ ca sulabhañ ca kalpikaṃ cānavadyañ a śramaṇī-sārūpyañ ca| taṅ ca niśrāya pravrajyā upasaṃpadā bhikṣuṇī-bhāva yatrotsahantīyo śrāddhīyo (śraddhāyo) kuladhītāyo upasaṃpāda(dī)yanti| anutsahantīyo nopasaṃpāda(dī)yanti|

atra ca te kula-dhīte yāvaj-jīvam utsāho karaṇīyo| utsahasi tvaṃ kula-dhīte [(yāvaj-jīvam ucchi )]ṣṭa-piṇḍaṃ bhojanānāṃ bhoktuṃ| utsahantīyo utsahāmīti vaktavyaṃ| atiraka-lābhaḥ pakṣikā-nimantraṇā cāturdaśikā pāñcadaśikā upoṣadhikā śalākā-bhaktaṃ|

niśraya 3
51. pūti-mūtraṃ bhaiṣajyānām alpañ ca sulabhañ ca kalpikañ cānavadyañ ca śramaṇī-sārūpyañ ca| tañ ca niśrāya pravrajyā upasaṃpadā bhikṣuṇī-bhāvaḥ| atra utsahantīyo śraddhāyo kuladhītāyo upasaṃpāda(dī)-yanti| anutsahantīyo nopasampāda(dī)yanti| atra ca te kula-dhīte yāvaj-jīvam utsāho karaṇīyo| utsahasi tvaṃ kula-dhīte yāvaj-jīvaṃ pūti-mūtraṃ bhaiṣajyānāṃ pratisevituṃ| utsahantyā utsāhāmīti vaktavyaṃ| atireka-lābhaḥ sarpis-tailaṃ madhu-phāṇitaṃ vasā-navanītaṃ ime trayo niśrayā ārya-vaṃśā| a[nu]śikṣitavyaṃ anuvartitavyaṃ|

52. karma-kārikāya karma kartavyaṃ| śṛṇotu me āryā saṃgho iyam itthannāmā itthaṃnāmāye upasaṃpādyā itthan-nāmāya ca itthan-nāmāya ca raho 'nuśāstā| tāya itthan-nāmāya upādhyāyinīya saṃgho yāvat tṛtīyakam upasaṃpadaṃ yācito| anujñātā anujñāpakehi| yācitānayā upādhyāyinī| paripūrṇam asyāḥ pātra-cīvaran| deśita-śikṣā| paripūrṇa-śikṣā| sammatā| pariśuddhā antarāyikehi dharmehi| ātmānaṃ pratijānāti| niśrayeṣu cotsahati| yadi saṃghasya prāpta-kālaṃ| saṃgho itthaṃ-nāmāṃ itthaṃ-nāmāya upādhyāyanīya upasaṃpādeyya| ovayikā eṣā jñaptiḥ|

53. śṛṇotu me āryā saṃgho iyam itthan-nāmā itthan-nāmāye upasaṃpādyā| itthaṃ-nāmāya ca itthaṃ-nāmāya ca raho 'nuśāstā| saṃgho 'nayā itthaṃ-nāmāya itthan-nāmāya upādhyāyinīya yāvat tṛtīyakam upasaṃpadaṃ yācito| anujñātā anujñāpakehi| yācitānayā upādhyāyinī paripūrṇam asyāḥ pātra-cīvaraṃ| deśita-śikṣā| paripūrṇa-śikṣā| sammatā| pariśuddhā antarāyikehi dharmehi ātmānaṃ jāti(prati)jānāti| niśrayeṣu cotsahati|

54. tāṃ saṃgho itthan-nāmāṃ itthan-nāmāya upādhyāyinīya upasaṃpādeti| yāsām āryamiśrikāṇāṃ kṣamati itthan-nāmāṃ itthan-nāmāya upādhyāyinīya upasaṃpādīyamānāṃ saṃghena| sā tūṣṇīm asya| yasya (yasyā) na kṣamati sā bhāṣatu| iyaṃ prathamā karma-vācanā| evaṃ dvitīyā| tṛtīyā karma-vācaneti| vaktavyaṃ| upasampanneyam āryamiśrikāyo itthan-nāmā itthan-nāmāye upādhyāyāyinīya saṃghena| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etad dhārayāmi|

55. sā dāni vaktavyā| jānāmi tvam itthan-nāme upasaṃpannā sūpasaṃpannā traivācikena karmaṇā| jñapticaturthena anāghāta-pañcamena| samagreṇa saṃghena na vyagreṇa| daśa-baddhena gaṇena| sātireka-daśa- baddhena|

56. tathā dāni karoti(hi) yathā|

buddha-śobhanā ca bhoti (si)| dharma-śobhanā ca bhosi| saṃgha-śobhanā ca bhosi| buddha guru ca dharma guru ca saṃgha guru ca| upādhyāyinī guru ca| ācāryāyiṇī guru ca| śikṣā guru ca| tathā dāni karohi| yathā| ārāgayitvā na virāgayasi|
durlabhā kṣaṇa-saṃpadā|

yasyārthāya pravrajyā yasyārthāya upasaṃpadā|
tac-chīlam anurakṣārthaṃ (kṣasva) bālāgraṃ camarī yathā|| [1]

yan manāpam abhipretam buddhasyāditya-bandhuno|
śrāvikānāñ ca vijñānāṃ nipuṇānām arthadarśināṃ|
śo(so) te artho anuprāpto labdhā te upasaṃpadā|| [2]

aśokaṃ virajaṃ kṣemaṃ dvīpaṃ lenaṃ parāyaṇaṃ|
taṃ prāpuṇāhi nirvāṇaṃ eṣā te sarva-sampadā|| [3]

57. tām evam bhikṣuṇī-gaṇenopasaṃpādiya bhikṣu-vihāraṃ gatvā upādhyāyinīya ubhayato saṃgho samudānayitavyo| āsana-prajñapti kartavyā nīcatamā eka-deśe bhikṣuṇī-samghasya| yadā bhikṣū sāmīciṃ kṛtvā niṣaṇṇā bhavanti tadā bhikṣuṇīhi sāmīciṃ kṛtvā niṣīditavyam| tato upādhyāyinīya upasaṃpādyā gaṇasyopanāmayitavyā| karma-kārakeṇa pṛcchitavyā| pariśuddhāsi bhikṣuṇīhīti| na pṛcchati vinayātikramam āsādayati|

58. karma-kārakeṇa karma kartavyaṃ| śṛṇotu me bhante saṃgho| iyam itthan-nāmā bhikṣuṇī| tāye itthan-nāmā antevāsinī upasaṃpādyā| viśuddhā bhikṣuṇīhi|

yadi saṃghasya prāpta-kālaṃ itthan-nāmā bhikṣuṇī itthan-nāmāye antevāsīye(vāsinīye) saṃgham upasaṃpadaṃ yāceyyā| yāciṣyati bhante saṃgho itthan-nāmā itthan-nāmāye antevāsinīye saṃgham upasaṃpadaṃ| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etad dhārayāmi|

59. tāya dāni yācitavyaṃ| vandāmy ārya-saṃghaṃ aham itthan-nāmā bhikṣuṇī| tasya(syā)me iyam itthan-nāmā antevāsinī upasampādyā| sāham itthan-nāmāya antevāsinīye saṃgham upasaṃpadaṃ yācāmi| upasaṃpādetu taṃ saṃgho itthan-nāmāṃ mayā itthan-nāmāya upādhyāyinīya anukampām upādāya| dvitīyam pi tṛtīyam pi yācitavyaṃ|

karma| śṛṇotu me bhante saṃgho| iyam itthan-nāmā itthan-nāmāye bhikṣuṇīye upasaṃpādyā| itthan-nāmāya ca itthan-nāmāya ca raho 'nuśāstā| yadi samghasya prāpta-kālaṃ itthan-nāmā itthan-nāmāya upādhyāyinīya saṃgham upasaṃpadaṃ yāceyyā| yāciṣyati bhante saṃgho itthan-nāmā itthan-nāmāya upādhyāyinīya saṃgham upasaṃpadaṃ| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etad dhārayāmi|

60. tāya dāni yācitavyaṃ| vandāmy ārya-saṃghaṃ| ahaṃ itthan-nāmā artha-hetor nāma gṛhṇāmi itthan-nāmāye upādhyāyinīye upasaṃpādyā| itthan-nāmāya ca itthan-nāmāya ca ācāryāya raho 'nuśāstā| sāham itthan-nāmā arha-hetor nāma gṛhṇāmi itthan-nāmāya upādhyāyinīya saṃgham upasaṃpadaṃ yācāmi| upasaṃpādetu me āryo saṃgho| ullumpatu āryo saṃgho| anukampatu me āryo saṃgho| anukampako anukampām upādāya evam dvitīyam pi tṛtīyam pi|

karma| śṛṇu me bhante saṃgho| iyam itthan-nāmā itthan-nāmāye upasaṃpādyā| itthan-nāmāya ca itthan-nāmāya ca raho 'nuśāstā| anayā itthan-nāmāya itthan-nāmāya upādhyāyinīya saṃgho yāvat tṛtīyakam upasaṃpadaṃ yācito| yadi saṃghasya prāpta-kālaṃ itthan-nāmā itthan-nāmāya upādhyāyinīya saṃgha-madhye antarāyikān dharmān pṛcchemaḥ| pṛcchiṣyati bhante saṃgho itthan-nāmā itthan-nāmāya upādhyāyinīya saṃgha-madhye antarāyikān dharmān| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etad dhārayāmi|

61. sā dāni vaktavyā| śṛṇu kula-dhite| ayaṃ satya-kālo| ayaṃ bhūta-kālo yāva sa-devakaṃ lokaṃ sa-mārakaṃ sa-brahmaṇaṃ sa-śramaṇa-brāhmaṇīṃ prajāṃ sa-deva-mānuṣāsurāṃ visamvādeyyā ya ca tasya bhagavato tathāgatasyārhataḥ samyaksambuddhasya ubhayatosaṃghaṃ visamvādeyyā iman tato mahāsāvadyataraṃ| [yaṃ] yad eva te saṃgha-madhye pṛccheyāma taṃ tad eva yam asti tam astīti vaktavyaṃ| yaṃ nāsti taṃ nāstīti vaktavyaṃ|

62. anujñātāsi anujñāpakehi| āma| yācitā te upādhyāyinī| āma| paripūrṇan te pātra-cīvaraṃ| āma| deśita-śikṣāsi| āma| paripūrṇa-śikṣāsi| āma| sammatāsi| āma| viśuddhāsi bhikṣuṇīhi| āma| mā mātṛ-ghātinī| nahi| mā arhad-ghātinī| nahi mā saṃgha-bhedikā| nahi| mā tathāgatasya duṣṭa-citta-rudhirotpādikā| nahi| cira-parinivṛtto kho puna so bhagavāṃs tathāgato 'rhan samyaksambuddho|

mā bhikṣu-dūṣikā nahi mā stainya-samvāsikā| nahi| mā tīrthikā-pakrāntikā| nahi| mā dāsī| nahi| mā avapitikā| nahi| mā ṛṇa-hārikā| nahi| mā rāja-bhaṭī| nahi| mā rājñaḥ kilbiṣa-kāriṇī| nahi| upasampanna-pūrvāsi anyadāpi| yady āha| āman ti| vaktavyā| gaccha nasya cala prapalāya nāsti te upasaṃpadā| athāha nahīti| vaktavyaṃ| santi kho punar imasmiṃ kāye vividhā anuśāyikā ābādhāḥ| saṃyathīdaṃ dadru kaṇḍū kacchū rakacā| vicarcikā kuṣṭhaṃ kiṭibhaṃ| arśā bhagandalā| pāṇḍurogo ālaso| lohita-pittaṃ jvaro| kāso śvāso soṣo apasmāro| vātodaram dakodaraṃ| plīhodaraṃ madhumeho visūcikā| santi te ete vā anye vā vividhā anusāyikā ābādhā kāye 'smin na vā| yady āha nahīti| vaktavyā| tūṣṇikā bhavāhi|

63. karma| śṛṇotu me bhante saṃgho| iyam itthan-nāmā itthan-nāmāye bhikṣuṇīye upasaṃpādyā| itthan-nāmāya ca itthana-nāmāya ca raho 'nuśāstā| anayā itthan-nāmāya itthan-nāmāya upādhyāyinyā saṃgho yāvat tṛtīyakam upasaṃpadaṃ yācito| anujñātā anujñāpakehi| yācitānayā upādhyāyinī| paripūrṇaṃ se pātra-cīvaraṃ| deśita-śikṣā| paripūrṇa-śikṣā| sammatā viśuddhā bhikṣuṇīhi| pariśuddhā anatarāyikairdharmair ātmānaṃ pratijānāti| yadi saṃghasya prāpta-kālaṃ itthan-nāmāye itthan-nāmāya upādhyāyinīya saṃgha-madhye trayo niśrayā deśayāmaḥ| deśiṣyaṃti bhante saṃgho itthan-nāmāya upādhyāyinīya saṃgha-madhye trayo niśrayān| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etad dhārayāmi|

niśraya 1
64. sā vaktavyā| śṛṇu kula-dhīte ime tena bhagavatā tathāgatenārhatā samyaksambudḍhenārthakāmena hitaiṣinā anukampakenānukampām upādāya śrāvikāṇān trayo niśrayā abhijñāya deśitā prajñaptāḥ samyag ākhyātāḥ| yatrotsahantīyo śrāddhāyo kuladhītāyo upasaṃpādīyanti anutsahantīyo nopasaṃpādīyanti| atra ca kula-dhite yāvaj-jīvam utsāho karaṇīyo| pāṃsukūlaṃ cīvarāṇām alpañ ca sulabhañ ca kalpikañ cānavadyañ ca śramaṇī-sārūpyañ ca| tañ ca niśrāya pravrajyopasaṃpadā bhikṣuṇī-bhāvaḥ| yatrotsahantīyo śrāddhāyo kula-kula-dhītāyo upasaṃpādīyanti| anutsahantīyo nopasaṃpādiyanti| atra ca te kula-dhīte yāvaj-jīvam utsāho karaṇīyo| utsahasi tvaṃ kula-dhīte yāvaj-jīvaṃ pāṃsukūlaṃ cīvarāṇān dhārayituṃ| utsahantīya utsahāmīti vaktavyaṃ| atireka-lābhaḥ kambalaṃ karpāsaṃ kṣaumaṃ śāṇaṃ bhaṅgaṃ kṣomutikā cīvarāṇāṃ|

niśraya 2
ucchiṣṭa-piṇḍaṃ bhojanānāṃ alpañ ca sulabhañ ca kalpikañ cānavadyañ ca śramaṇī-sārūpyañ ca| tañ ca niśrāya pravrajyopasaṃpadā bhikṣuṇī-bhāvaḥ| yatrotsahantīyo śraddhāyo kula-dhītāyo upasaṃpādīyanti| anutsahantīyo nopasaṃpādīyanti| atra ca te kula-dhite yāvaj-jīvam utsāho karaṇīyo| utsahasi tvaṃ kula-dhite yāvaj-jīvam ucchiṣṭa-piṇdaṃ bhojanānāṃ bhoktuṃ| utsahantīya utsāhāmīti vaktavyam| atireka-lābhaḥ| pakṣikā-nimantraṇā cāturdaśikā pāñcadaśikāyāṃ upoṣadhikā śalākā-bhaktaṃ|

niśraya 3
pūti-mūtraṃ bhaiṣajyānām alpañ ca sulabhañ ca kalpikañ cānavadyañ ca śramaṇī-sārūpyañ ca| tañ ca niśrāya pravrajyopasaṃpad bhikṣuṇī-bhāvaḥ| yatrotsahantīyo śrāddhāyo kula-dhītāyo upasaṃpādīyanti| anutsahantīyo nopasaṃpādīyanti| atra ca kula-dhīte yāvaj-jīvam utsāho karaṇīyo| utsahasi tvaṃ kula-dhīte yāvaj-jīvaṃ pūti-mūtraṃ bhaiṣajyānāṃ pratisevituṃ| utsahantīya utsāhāmīti vaktavyaṃ| atirekalābhaḥ| sarpis-tailaṃ madhuphāṇitaṃ vasā-navanītaṃ| ime trayo niśrayā āryavaṃśā| atra(anu)śikṣitavyaṃ atra (anu) pravartitavyaṃ|

65. karma-kārakeṇa karma kartavyaṃ| śṛṇotu me bhante saṃgho| iyaṃ itthan-nāmā itthan-nāmāye bhikṣuṇīye upasaṃpādyā itthan-nāmā [ya] ca itthan-nāmā[ya] ca raho 'nuśāstā saṃgho 'nayā itthan-nāmāya itthan nāmāya upādhyāyinīya yāvat tṛtīyakam upasaṃpadaṃ yācito| anujñātā anujñāpakehi| yācitānayā upādhyāyinī| paripūrṇam asyāḥ pātra-cīvaraṃ| deśita-śikṣā| paripūrṇā-śikṣā sammatā viśuddhā bhikṣuṇīhi pariśuddhā antarāyikehi dharmehi ātmānaṃ pratijānāti| niśrayeṣu cotsahati yadi saṃghasya prāpta-kālaṃ saṃgho itthan-nāmāṃ itthan-nāmāya upādhyāyinīya upasaṃpādeyyā| ovayikā eṣā jñaptiḥ|

66. śṛṇotu me bhante saṃgho| iyam itthan-nāmā itthan-nāmāye bhikṣuṇīye upasaṃpādyā| itthan-nāmāya ca itthan-nāmāya ca raho 'nuśāstā saṃgho 'nayā itthan-nāmāya upādhyāyinīya yāvat tṛtīyakam upasaṃpadaṃ yācito| anujñātā anujñāpakehi yācitānayā upādhyāyanīyinī| paripūrṇam asyāḥ pātracīvaraṃ| deśita-śikṣā| paripūrṇa-śikṣā sammatā| viśuddhā bhikṣuṇīhi| pariśuddhā antarāyikair dharmair ātmānaṃ pratfiānāti| niśrayeṣu cotsahati| tāṃ saṃgho itthan-nāmāṃ itthan-nāmāye upādhyāyinīye upasaṃpādeti| yeṣām āyuṣmantānāṃ kṣamati itthan-nāmām itthan-nāmāye upādhyāyinīye upasaṃpādīyamānāṃ saṃghena| so tūṣṇīm asya| yasya na kṣamati so bhāṣatu| iyaṃ prathamā karma-vācanā| evam dvitīyā| tṛtīyā karma-vācaneti vaktavyaṃ| upasaṃpanneyaṃ bhante saṃgho itthan-nāmāṃ itthan-nāmāye upādhyāyinīya saṃghena| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etad dhārayāmi|

67. atrāntare cchāyā māpayitavyā| nakṣatrāṇi vā gaṇayitavyāni

sā mā(dā) ni vaktavyā| eṣāsi tvaṃ kula-dhīte upasaṃpannā sūpasaṃpannā traivācikena karmaṇā| jñapti-caturthena| anāghāta-pañcamena ubhayataḥ saṃghena samagreṇa na vyagreṇa daśabaddhena gaṇena sātireka-daśabaddhena vā|

tathā dāni karohi yathā| buddha-śobhanā ca bhosi dharma-śo-bhanā ca saṃgha-śobhanā ca| buddha guru ca dharma guru ca saṃgha guru ca| upādhyāyinī guru ca ācāryā guru ca tathā dāni karohi yathā|

ārāgayitvā na virāgayasi
durlabhā kṣaṇa-sampadā|

yasārthāya pravrajyā yasyārthāya upasaṃpadā|
tac-chīlam anurakṣasva bālāgraṃ camarī yathā| [1]

yan manāpam abhipretaṃ buddhasyāditya-bandhuno|
śrāvikānāñ ca vijñānāṃ nipuṇānām artha-darśināṃ|
so te artho anuprāpto labdho(bdhā) te upasaṃpadā|| [2]

aśokaṃ virajaṃ kṣemaṃ dvīpaṃ lenaṃ parāyaṇaṃ|
taṃ prāpuṇāhi nirvāṇaṃ eṣā te sarva-sampadā|| [3]

68. pāriveṇikā| aṣṭau pārājikā dharmāḥ| ekūnaviṃśati saṃghātiśeṣā dharmāḥ| triṃśan niḥsargika-pācattikā dharmāḥ| aṣṭa prātideśikā dharmāḥ| catuṣaṣṭi śekhiyā dharmāḥ| sapta adhikaraṇa-śamathā dharmāḥ| dvau dharmau dharmo 'nudharmaś ca| eṣa te kula-dhīte saṃkṣiptena ovādo| vistareṇa te upādhyāyinī-ācāryāyo ovadiśyanti|

69. śṛṇu tvam itthan-nāme| ime tena bhagavatā tathāgatenārhatā samyaksambuddhena evaṃ pravrajitopasampannāye bhikṣuṇīye catvāraḥ śrāmaṇī-ka(kā) rakā dharmā ākhyātā|
ākruṣṭāya na pratyākroṣitavyaṃ
roṣitāya na pratiroṣitavyaṃ|
bhaṇḍitāya na pratibhaṇḍitavyaṃ
tāḍitāya na pratitāḍitavyaṃ|| [1]

prāsādikāya pravrajyā
pariśuddhāyopasaṃpadā|
ākhyātā satya-nāmena
sambuddhena prajānatā|| [2]

sarva-pāpasyākaraṇaṃ
kuśalasyopasaṃpadā|
sva-citta-paryādamanaṃ
etad buddhānuśāsanaṃ|| [3]

70. ekam idaṅ gautami samayaṃ tathāgato vaiśālīyaṃ viharati| mahāvane kūṭāgāra-śālāyān dharmadinnāye dāni bhikṣuṇīye dve antevāsinīyo upasaṃpādyāyo| apraśarkeṇa dāni le(li)cchavikumāreṇa śrutaṃ| dharmadinnāye bhikṣuṇīye dve antevāsinīyo upasaṃpādyāyo| tā pañcā-haṃ pūrve evañ caivañ ca khalī-kṛto gacchāmy ahan tāyo upasampādā-(dyā)yo brahmacaryāto yācayāmīti dharmadinnāye śrutaṃ|

71. so(sā) dāni yena bhagavāṃs tenopasaṃkramitvā bhagavantam etad avocat| mama bhagavan dve antevāsinīyo upasaṃpādyāyo| tāsām ihāgacchantīnāṃ syād brahmacaryāntarāyaḥ| labhyā bhagavan tāyo tatra-sthitāyo iha-sthitena saṃghena upasaṃpādayituṃ| bhagavān āha| labhyā| gaccha prathamaṃ bhikṣuṇī-gaṇenopasaṃpādiya paścād bhikṣu-vihāraṃ gatvā dūtopasaṃpadā-pratigrāhakān yāca dvau vā trīṇi vā gaṇa na kṣamati| dadātu ca te saṃgho dūtopasaṃpadā-pratigrāhakān| sādhū ti vaditvā dharmadinnā bhikṣuṇī bhagavato 'ntikāt prakrāntā| yāvat|

72. karmakārakeṇa karma kartavyaṃ| śṛṇotu me bhante saṃgho iyan dharmadinnā bhikṣuṇī| tasyā itthan-nāmā ca itthan-nāmā ca antevāsinīyo upasaṃpādyāyo| tāsām ihāgacchantīnāṃ syād brahmacaryān-tarāyo| yadi saṃghasya prāpta-kālaṃ dharmadinnā bhikṣuṇī itthan-nāmāya ca [itthan-nāmāya ca] antevāsinīnāṃ tatrasthitā[nā]m ihasthitaṃ saṃghaṃ dūtopasaṃpadā-pratigrāhakān yāceya| yāciṣyati bhante saṃgho dharmadinnā bhikṣuṇī itthan-nāmāye ca itthan-nāmāye ca antevāsinīnām upasaṃpādyānāṃ tatra-sthitānāṃ iha-sthitaṃ saṃghaṃ dūtopasaṃpadā-pratigrāhakān| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etad dhārayāmi|

73. tāya dāni yācitavyaṃ| vandāmy āryasaṃghaṃ ahan dharmadinnā bhikṣuṇī| tasyā me itthan-nāmā ca itthan-nāmā ca antevāsinīyo upasaṃpādyāyo| tāsām ihāgacchantīnāṃ syād brahmacaryāntarāyo| sāhaṃ dharmadinnā bhikṣuṇī itthan-nāmāye ca itthan-nāmāye ca antevāsinīnāṃ upasaṃpādyānān tatra-sthitānām iha-sthitaṃ saṃghaṃ dūtopasaṃpādā-pratigrāhakān yācāmi| sādhu bhava me āryo saṃgho itthan-nāmāye ca itthan-nāmāye ca antevāsinīnāṃ upasaṃpādyānāṃ tatra-sthitānām iha-sthito saṃgho dūtopasaṃpadā-pratigrāhakān detu| evaṃ dvitīyam pi tṛtīyam pi yācitavyaṃ|

74. karma| śṛṇotu me bhante saṃgho| iyan dharmadinnā bhikṣuṇī| tasyā itthan-nāmā ca itthan-nāmā ca antevāsinīyo upasaṃpādyāyo| tāsām ihāgacchantināṃ syād brahma-caryantarāyaḥ| seyan dharmadinnā bhikṣuṇī itthan-nāmāye ca itthan-nāmāye ca upasaṃpādyānāṃ tatra-sthitānām iha-sthitaṃ saṃghaṃ dūtopasaṃpadā-pratigrāhakā yācayati| yadi saṃghasya prāpta-kālaṃ saṃgho itthan-nāmaṃ ca itthan-nāmaṃ ca dūtopasaṃpadā-pratigrāhakān sammanyeyā| ivayikā eṣā prajñaptiḥ|

75. śṛṇotu me bhante saṃgho| iyaṃ dharmadinnā bhikṣuṇī tasyā itthan-nāmā ca itthan-nāmā ca antevāsinī upasaṃpādyā tāsām ihāgacchantīnāṃ syād brahmacaryāntarāyo| seyaṃ dharmadinnā bhikṣuṇī itthan-nāmāye ca itthan-nāmāye ca antevāsinīnāṃ upasaṃpādyānāṃ tatra-sthitānāṃ iha-sthitaṃ saṃghaṃ dūtopasaṃpadā-pratigrāhakān yācate| tān saṃgho dharmadinnāye bhikṣuṇīye itthan-nāmaṃ ca itthan-nāmaṃ ca dūtopasaṃpadā-pratigrāhakān sammanyati| yeṣām āyuṣmantānāṃ kṣamati dharmadinnāye bhikṣuṇīye itthan-nāmo ca [itthan-nāmo ca ] dūtopasaṃpadā-pratigrāhakān sammanyiyamānān saṃghena| so tūṣṇīm asya| yasya na kṣamati so bhāṣatu| iyaṃ prathamā karma-vācanā| evaṃ dvitīya tṛtīyā karma-vācanā iti kartavyaṃ|

76. sammatā| bhante saṃgho| dharmadinnāye bhikṣuniye itthan-nāmāye ca itthan-nāmāye ca antevāsinīnāṃ tāsām ihāgacchantīnāṃ syād brahma-caryāntarāya iti kṛtvā tatra-sthitānām iha-sthitena saṃghena itthan-nāmo ca itthan-nāmo ca bhikṣū dūtopasaṃpadā-pratigrāhakāḥ kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etad dhārayāmi|

77. tehi dani sammatehi samānehi dharmadinnāye bhikṣuṇīye upāśrayaṃ gantavyaṃ| tāhi dāni dharmadinnāya antevāsinīhi te yācitavyāḥ| vandāmy āryaṃ iha-[sthitāyo] itthan-nāmā ca itthan-nāmā ca āryāye dharmadinnāye upādhyāyinīye upasaṃpādyāyo| viśuddhā bhikṣuṇīhi| itthan-nāmāya ca itthannāmāya ca āryāya raho 'nuśāstāyo tāsām asmākaṃ tatra-gacchantīnāṃ syād brahmacaryāntarāyo| tā vayaṃ itthan-nāmā ca itthan-nāmā ca āryāya dharmadinnāya upādhyāyinīya tatra-sthitaṃ saṃgham upasaṃpadaṃ yācāmaḥ| upasaṃpādetu me ārya saṃgho| ullumpate(tu) me āryo saṃgho| anukampatu me āryo saṃgho anukampako anukampām upādāya| evaṃ dvitīyaṃ pi tṛtīyaṃpi yācitavyaṃ|

78. tato bhikṣu-vihāraṅ gantavyaṃ| yaṃ kālaṃ ubhayato saṃgho upaviṣṭo bhavati tato dharmadinnāya yācitavyaṃ| vandāmy ārya-saṃghaṃ| ahan dharmadinnā bhikṣuṇī| tasyā itthan-nāmā ca itthan-nāmā ca antevāsinīyo upasaṃpādyāyo| viśuddhā bhikṣuṇīhi| tāsām ihāgacchantīnāṃ tasmā(syād) brahmacaryāntarāyo| so (sā)han dharmadinnā bhikṣuṇī itthan-nāmāya ca itthan-nāmāya ca antevāsinīnām upasaṃpādyānāṃ tatrasthitānām iha-sthitaṃ saṃghaṃ upasaṃpadaṃ yācāmi| upasaṃpādetu tāyo saṃgho mayā itthan-nāmāya upādhyāyinīya| evaṃ dvitīyam pi tṛtīyaṃ pi yācitavyaṃ|

79. yaṃ kālaṃ dharmadinnāya yācitaṃ bhavati| tato dūtopasaṃpadā-pratigrāhakehi yācitavyaṃ| vandāmy ārya-saṃghaṃ| iyan dharmadinnā bhikṣuṇī tasyā itthan-nāmā ca itthan-nāmā ca antevāsinyo upasaṃpādyāyo| tāsām ihāgacchantīnāṃ syāt brahmacaryāntarāyo| tāhi itthan-nāmāya ca itthan-nāmāya ca dharmadinnāya upādhyāyinīya tatrasthitāhi iha-sthitaḥ saṃgha upasaṃpadaṃ yācitaḥ| upasaṃpādetu tāyo āryo saṃgho| ullumpatu tāyo āryo saṃgho| anukampatu tāyo āryo saṃgho| anukampako anukampām upādāya| evaṃ dvitīyam pi tṛtīyam pi yācitavyaṃ|

80. karma-kārakena karma kartavyaṃ| śṛṇotu me bhante saṃgho iyaṃ dharmadinnā bhikṣuṇī| tasyā itthan-nāmā ca itthan-nāmā ca antevāsinīyo upasaṃpādyāyo itthan-nāmā ca itthan-nāmā ca raho 'nuśāstāyo| tāsām ihāgacchantīnāṃ syād brahmacaryāntarāyo tāhi itthan-nāmāya ca itthan-nāmāya ca dharmadinnāya upādhyāyinīya tatra sthitāhi ihasthitaḥ saṃgho upasaṃpadaṃ yācito| anujñātā anujñāpakehi| yācitā tāhi upādhyāyinī| paripūrṇaṃ tāsāṃ pātra-cīvaraṃ| deśita-śikṣāyo paripūrṇa-śikṣāyo sammatāyo viśuddhāyo bhikṣuṇīhi| pariśuddhāyo antarāyikehi dharmehi ātmānaṃ pratijānanti| niśrayeṣu cotsahanti| yadi saṃghasya prāptakālaṃ itthan-nāmāṃ ca itthan-nāmāṃ ca dharmadinnāya upādhyāyinīya tatra-sthitāyo iha-sthito saṃgho upāsaṃpādeyyā| ovayikā eṣā jñaptiḥ|

81. śṛṇotu me bhante saṃgho| iyan dharmadinnā bhikṣuṇī| tasyā itthan-nāmā ca itthan-nāmā ca antevāsinīyo upasaṃpādyāyo| itthan-nāmāya ca itthan-nāmāya ca raho 'nuśāstāyo| tāsām ihāgacchantīnāṃ syād brahmacaryāntarāyo| tāhi itthan-nāmāya ca itthan-nāmāya ca dharmadinnāya upādhyāyinīya tatra-sthitāhi iha-sthito saṃgho upasaṃpadaṃ yācito| anujñātāyo anujñāpakehi| yācitā tāhi upādhyāyinī| paripūrṇaṃ tāsāṃ pātracīvaraṃ| deśita-śikṣāyo| paripurṇa-śikṣāyo| sammatāyo viśuddhāyo bhikṣuṇīhi| pariśuddhāyo antarāyikehi dharmehi ātmānaṃ pratijānāti (nanti)| tāyo saṃgho itthan-nāmāṃ ca itthan-nāmāṃ ca dharmadinnāya upādhyāyinīya ihasthito saṃgho upasaṃpādeti| yeṣām āyuṣmatāṃ kṣamati itthan-nāmā ca itthan-nāmā ca dharmadinnāya upādhyāyinīya tatra-sthitāyo iha-sthitena saṃghena upasaṃpādi(dī)-[ya]mānāyo| so tūṣṇīm asya| yasya na kṣamati so bhāṣatu| iyaṃ prathamā karma-vācanā| evaṃ dvitīyā tṛtīyā karma-vācanā|

82. karma kartavyam| upasampannā bhante [saṃgho] itthan-nāmā ca itthan-nāmā ca dharmadinnāya upādhyāyinīya tatra-sthitāyo iha-sthite[na] saṃghena| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etan dhārayāmi|

evam upasaṃpadāya tehi dūtopasaṃpadā-pratigrāhakehi bhikṣuṇyupāśrayaṅ gatvā ta(tā)yo upasaṃpannāyo vaktavyāyo| etā itthan-nāmāyopasaṃpannāyo sūpasaṃpannāyo traivācikena karmaṇā jñapticaturthena| anāghāta-pañcamena| samagreṇa ubhayataḥ saṃghena daśabaddhena gaṇena| sātireka-daśabaddhena vā|

tathā dāni karotha yathā|
buddha-śobhanā ca bhotha| dharma-śobhanā ca saṃgha-śobhanā ca|

buddha guru ca| dharma guru ca saṃgha guru ca| upādhyāyinī guru ca| ācārya guru ca| tathā dāni karotha yathā|
ārāgayitvā na virāgayatha|
durlabhā kṣaṇa-sampadā|

yasyārthāya pravrajyā yasyārthāya upasaṃpadā
tac-chīlam anurakṣadhvaṃ bālāgraṃ camarī yathā|| [1]

yaṃ manāpam abhipretaṃ buddhasyāditya-bandhuno|
śrāvikānāṃ ca vijñānāṃ nipuṇānām artha-darśināṃ|
so vo 'rtho anuprāpto labdhā vo upasaṃpadā|| [2]

aśokaṃ virajaṃ kṣemaṃ dvīpaṃ lenaṃ parāyaṇaṃ
taṃ prāpuṇatha nirvāṇaṃ eṣā vo sarva-saṃpadā|| [3]
śeṣaṃ pūrvavad yojyaṃ|

evaṃ gautami aṣṭādaśa-varṣāye kumārī bhūtāye ubhayataḥ-saṃghe upasaṃpadā pratyāśaṃsitavyā| ayaṃ gautami bhikṣuṇīnāṃ dvitīyo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṃ sat-kartavyo yāvad velā-m-iva mahā-samudreṇa|

guru-dharma 3
83. kin ti dāni gautami āvaḍo bhikṣuṇīnāṃ bhikṣūhi vacana-patho bhūtena vā abhūtena vā anāvaḍo bhikṣūṇāṃ bhikṣuṇīhi vacana-patho bhūtena abhūtena| na kṣamati bhikṣuṇīhi bhikṣu(kṣuṃ) va(dha)rṣiya vaktuṃ koṇṭa-bhikṣū ti vā vaidya-bhikṣū ti vā cūḍa-bhikṣū ti vā akhallā -mahalla-apratijña-akuśalo ti vā vaktuṃ| athaiva jalpati guru-dharmam atikramati|

84. atha dāni bhikṣuṇīye ke(kaś)cit pravrajito bhavati jñātiko vā bhrātā vā| so ca bhavati uddhato unnaḍo| na kṣamati adhyupekṣituṃ nā-m-api kṣamati va(dha)rṣiya vaktuṃ| atha khalu prajñayā samjñāpayitavyo yadi tāvat taruṇako bhoti vaktavyo| sālohita idānīṃ tvaṃ na śikṣasi kadā śikṣiṣyasi| kin dāni yadā jīrṇo vṛddho mahallako adha(dhva)-gata-vayan anuprāpto bhaviṣyasi| etat tava sādhu etat pratirūpaṃ yac ca uddiśeśi svādhyāyesi bhadrako guṇavān śikṣā-kāmo bhavesi buddhānām śāsane yogam āpadyesi|

85. atha dāni so vṛddho bhoti| vaktavyo| idanīṃ imīdṛśo punas tvaṃ taruaṇa-kāle idānīṃ tvaṃ na śikṣasi kadā śikṣiṣyasi| kin dāni yadā maṇḍala-dvāram anuprāpto bhaviṣyasi tadā śikṣiṣyasi yā py eṣā tava parṣā sāpi tava dṛṣṭā anukṛtim āpadyamānā a-naya-vyasanam āpadyiṣyatīti etat tava sādhu etat pratirūpaṃ yat tvam uddiśasi svādhyāyesi bhadrako guṇavān| śikṣā-kāmo bhavesi buddhānāṃ śāsane yogam āpadyesi sā eṣā bhikṣuṇī anu(ava)jñāya vā paribhavena vā koṇṭa-bhikṣū ti vā vaidya-bhikṣū ti vā cūḍa-bhikṣū ti vā akhalla-mahalla-aprakṛtijña-akuśalo ti vā dharṣiya jalpati guru-dharmam atikramati|

86. anāvaḍo bhikṣūṇāṃ bhikṣuṇīhi vacana-patho bhūtena vā abhūtena iti na kṣamati bhikṣuṇā bhikṣuṇīṃ dharṣiya vaktuṃ muṇḍastrī chinna-kavaḍeti jalpati vinayātikramam āsādayati|

87. atha dāni bhikṣo(kṣor)mātā vā bhaginī vā pravrajitikā bhavati sā ca uddhatā vā unnaḍā vā bhavati| na kṣamati adhyupekṣituṃ yadi tāvat taruṇikā bhoti| vaktavyā| sālohite idānīṃ tvaṃ na śikṣiṣyasi kadā śikṣiṣyasi| kiṃ dāni yaṃ kālaṃ jīrṇa-vṛddhā mahallikā bhaviṣyasi etat tava sādhu etat pratirūpaṃ yat tvaṃ uddiśesi svādhyāyesi bhadrikā guṇavatī śikṣā-kāmā bhavesi buddhanāṃ śāsane yogam āpadyesi|

88. atha dāni sā vṛddhā bhoti| vaktavyā| sālohite idānīṃ tvam īdṛśī kīdṛśī punas taruṇīkāle idānīṃ tvan na śikṣasi kadā śikṣiṣyasi kin dāni yaṃ kālaṃ maṇḍala-dvāram anuprāptā bhavisyasi tadā śikṣiṣyasi yā py eṣā tava parṣā sāpi tava dṛṣṭā anukṛtim āpadyamānā a-nayena vyasanam āpadyiṣyatīti| etat tava sādhu etat pratirūpaṃ yat tvaṃ uddiśesi svādhyāyasi bhadrikā guṇavatī śikṣā-kāmā bhavesi buddhānāṃ śāsane yogam āpadyesīti|

eṣa gautami āvaṭo bhikṣuṇīnāṃ bhikṣūhi vacana-patho bhūtena vā| abhūtena vā|

anāvaṭo bhikṣūṇāṃ bhikṣuṇīhi vacana-patho bhūtena no abhūtena|

ayaṃ gautami bhikṣuṇīnām tṛtiyo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṃ śa(sa)tkartavyo yāvad anatikramaṇīyo velā-m-iva mahāsamudreṇa|

guru-dharma 4
89. kin ti dāni gautami bhaktāgraṃ śayanāsanāgraṃ vihārāgrañ ca bhikṣuṇīhi bhikṣusaṃghātośā(sā) dayitavyaṃ|

eṣo dāni koci bhikṣuṇī-saṃghasya bhaktaṃ karoti vaktavyo| jyeṣṭha-paryāyatā karohīti| atha dāni so āha nāsti mama taṃhi śraddhā nāsti prasādo ti vaktavyaḥ| vayaṃ pi na praticchāmo ti| atha dān āha| datta-pūrvaṃ teṣāṃ mama mātrā vā pitrā vā goṣṭhī-sambandhena vā śreṇī-saṃbandhena vā samaya-sambhandhena vā āryamiśrikāṇāṃ na kadācin mayā bhaktaṃ kṛta-pūrvaṃ| pratigṛhṇantu āryamiśrikā ti antamasato eka-piṇḍapātaṃ pi dāpayitvā bhikṣu-saṃghasya bhikṣuṇī-saṃgho śata-rasaṃ pi bhojanaṃ praticchati anāpattiḥ|

90. kin ti dāni śayanāsanāgraṃ| eṣo dāni kocid bhikṣuṇī-saṃghasya śayanāsanaṃ dadāti| vaktavyaṃ| jyeṣṭha-paryāyatāvad dehīti| atha dāni so āha nāsti mama tahiṃ śraddhā nāsti prasādo| vaktavyaṃ|

vayaṃ pi na praticchāmo ti| atha dān āha| datta-pūrvaṃ mama ārye bhikṣu-saṃghasya śayanāsanaṃ mātrā vā yāvat samaya-sambandhena vā| pratīcchantvāryamiśrikā ti antamasato khayu[?]kā maṃcaṃ pi bhikṣu-saṃghasya dāpayitvā mahārhaṃ śayanāsanaṃ bhikṣuṇī-saṃghaḥ pratīcchaty anāpattiḥ|

91. kin ti dāni vihārāgraṃ| eṣo dāni kocit bhikṣuṇī-saṃghasya vihāraṃ pratiṣṭhāpayati| vaktavyaṃ| jyeṣṭha-paryāyatāvat pratiṣṭhāpayehīti|

atha dān āha| ārye nāsti mama tahiṃ śraddhā| nāsti prasādo ti| vaktavyaṃ vayaṃ pi na pratīcchāmo ti| atha dān āha| ārye kārāpitan teṣāṃ vihārāḥ mātrā vā yāvat samaya-sambandhena vā pratīcchantv āryamiśrikā viha(hā)ran ti antamasato gomaya-gṛhaṃ pi piṣṭhagṛhaṃ pi bhikṣu-saṃghasya dāpayitvā bhikṣuṇīsaṃgho sapta-bhūmakaṃ pi vihāraṃ pratīcchaty anāpattiḥ|

92. tā etā bhikṣuṇīyo avajñāya paribhavena vā koṇṭa-bhikṣū ti vā| vaidya-bhikṣū ti vā| akhalla-mahallāprakṛtijño tī vā kṛtvā bhaktāgraṃ śayanāsanāgraṃ vihārāgraṃ bhikṣu-saṃghāto na śātiyati guru-dharmam atikrāmati| evaṃ gautamī bhaktāgraṃ śayanāsanagraṃ vihārāgraṃ bhikṣuṇīhi bhikṣu-saṃghāto sātayitavyo|

ayaṃ gautami bhikṣuṇīnāṃ caturtho guru-dharmo yo bhikṣuṇī-hi yāvaj-jīvaṃ satkartavyo yāvad an-atikramaṇīyo velā-m-iva mahā-samudreṇa|

guru-dharma 5
93. kin ti dāni guru-dharmāpanāyam(nnāya) bhikṣuṇīya ardha-māsaṃ mānatvañ caritavyaṃ ubhayataḥ saṃghe āhvayanaṃ|

sā dāni eṣā bhikṣuṇī guru-dharmān apannā bhavati tāya ardha-māsaṃ bhikṣuṇī-saṃghe mānatvaṃ caritavyaṃ ubhayataḥ saṃghe ca āhvayanaṃ| sā eṣā bhikṣuṇī avajñāya vā paribhavena vā yāvad akuśalo ti vā kṛtvā gurudharmāpannā samānā nārdhamāsaṃ bhikṣuṇīsaṃghe mānatvaṃ carati ubhayataḥ saṃghe ca āhvayanaṃ| guru-dharmam atikramati| ayaṃ gautami bhikṣuṇīnāṃ pañcamo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṃ satkartavyo yāvad velā-m-iva mahā-samudreṇa|

guru-dharma 6
94. kin ti dāni anvārdha-māsaṃ bhikṣuṇīhi bhikṣu-saṃghāto ovādopasaṃkramaṇaṃ pratyāśaṃsitavyaṃ yad-aho dāni poṣadho bhavati tad-aho bhikṣuṇī-saṃghena bhikṣu-vihāraṃ gantavyaṃ| atha dāni sarva-saṃgho na gacchati ardha-saṃghena gantavyaṃ| ardha-saṃgho na gacchati aṣṭāhi vṛddhatarikāhi gantavyaṃ| aṣṭa vṛddhatarikā na gacchanti antamasato māsa-cārikiṇīhi pakṣa-cārikiṇīhi vā cchandārhaṇāṃ chandaṃ gṛhṇīya gantavyaṃ| yadi tāvad anukālyaṃ bhavati stūpo tāvad vanditavyo| stūpaṃ vanditvā yo tahiṃ bhikṣur abhilakṣito bhavati parijñāto vā tasya chando dātavyo| vaktavyaṃ vandāmy [ārya-saṃghaṃ]| āryasamagro bhikṣuṇī-saṃgho samagrasya bhikṣu-saṃghasya pādān śirasā vandati| ovādopasaṃkramaṇañ ca dharmaṃ yācati| poṣadhañ ca pratīcchati| dvitīyam pi tṛtīyam pi vaktavyaṃ|

95. atha dān āha| ahaṃ saṃgha-sthaviro ahaṃ tatra-deśako ahaṃ bhikṣuṇī-ovādako ti tābhir api ete trayo varjaṃ kṛtvā śiṣṭakānāṃ chando dātavyo chandaṃ datvā bhikṣuṇī-upāśrayaṃ gantavyaṃ| yaṃ kālaṃ bhikṣuṇī-saṃgho upaviṣṭo bhavati poṣasdha-karmāya sūtrodde[śi] kāya sūtraṃ pragṛhītaṃ bhavati| śṛṇotu me ārya-saṃgho adya saṃghasya cāturdaśiko vā pāñcadaśiko vā sandhi-poṣadho vā viśuddhinakṣatraṃ ettakaṃ ṛtusya nirgataṃ ettakam avaśiṣṭaṃ|

kiṃ saṃghasya pūrva-kṛtyaṃ| alpārtho 'lpa-kṛtyo bhagavataḥ śrāvikā-saṃgho śobhati anāgatānām āryamiśrikāṇāṃ chanda-pariśuddhiṃ ārocetha| nīto chanda-hārikāhi chando ti tāhi vṛddhāntam āruhitvā sāmīciṃ kṛtvā vaktavyaṃ| nīto 'smābhiḥ chanda-hārikābhiś chando itthan nāmenāryeṇa pratīcchito|

96. yaṃ kālaṃ bhikṣu-saṃgho upaviṣṭo bhavati sūtroddeśakena sūtraṃ pratigṛhītaṃ bhavati| śṛṇotu me bhante saṃgho adya saṃghasya cāturdaśiko vā pāñcadaśiko vā sandhi-poṣadho vā viśuddhi-nakṣatraṃ| ettakaṃ ṛtusya nirgataṃ ettakaṃ avaśiṣṭaṃ| kiṃ saṃghasya pūrva-kṛtvā alpārtho alpa-kṛtyo bhagavataḥ śrāvaka-saṃgho śobhati| anāgatānām āyuṣmanto bhikṣūṇāṃ chanda-pāriśuddhim ārocetha| ārocitañ ca prativedetha| ko bhikṣu bhikṣuṇīnāṃ chanda-hārako tenotthāya vṛddhāntaṃ āruhya vaktavyaṃ| vandāmy ārya-saṃghaṃ samagro hi bhikṣuṇī-saṃgho samagrasya pādāṃ śirasā vandati| avavādañ ca yācati| poṣadhañ ca praticchati| evaṃ dvitīyam pi tṛtīyam pi vaktavyaṃ| yadi tahiṃ bhikṣuṇī-t-ovādako sammatako bhavati vaktavyo| ovādāhīti|

97. atha dāni na kocid bhikṣuṇī-y-ovādako bhavati tatra yo dvādaśehi aṅgehi samanvāgato bhavati so sammanyitavyo| katamehi dvādaśehi| tadyathā| prātimokṣasamvara-samvṛto viharati ācāra-gocara-sampannaḥ| anumātreṣv avadyeṣu bhaya-darśī samādāya śikṣita-śikṣā-padeṣu kāya-karma-vāk-karmaṇā sammanvāgataḥ| pariśuddhena pariśuddājīvaḥ| bahu-śrutaś ca abhidharme bahu-srutaś ca bhavaty abhivinaye partibalo ca bhavaty adhiśīla-śikṣāyām vinayituṃ| ṇka|

pratibalo bhavaty adhicittaṃ śikṣāyāṃ vinayituṃ| tṛ| pratibalo bhavaty adhiprajñāṃ śikṣāyāṃ vinayituṃ| phu| an-anudhvasta-brahmacaryaś ca bhavati| grā| yo bhūya-kṣānti-jātiko bhavati| hrā| na ca bhikṣuṇīnāṃ guru-dharmaṃ āpadyitā bhavati| to kalyāṇa-vacanaś ca bhavati kalyāṇa-vāk-karaṇopetaś ca bhavati| pauryavācā samanvāgato vispaṣṭāya anelāya arthasya vijñāpanīya| viṃśati-varṣo ca bhavati sātireka-viṃśati-varṣo vā|

imehi dvādaśehi aṅgehi samanvāgato bhikṣuṇī-ovādaka sammutīya saṃmanyitavyo|

98. karma-kārakeṇa karma kartavyaṃ| śṛṇotu me bhante saṃgho ayam itthan-nāmo ti bhikṣur aṅgopeto| yadi saṃghasya prāpta-kālaṃ saṃgho itthan-nāmaṃ bhikṣuṃ bhikṣuṇī-t-ovādakaṃ saṃmutīya saṃmanyeya ovayikā eṣā jñaptiḥ| śṛṇotu me bhante saṃgho ayam itthan-nāmo bhikṣur taṃ saṃgho itthan-nāmaṃ bhikṣuṃ bhikṣuṇī-ovādakaṃ saṃmutīya sammanyati| yeṣām āyuṣmantānāṃ kṣamati itthan-nāmaṃ bhikṣuṃ bhikṣuṇī-ovāda[kaṃ] saṃmutīya sammanyiyamānaṃ saṃghena| so tūṣṇīm asya| yasya na kṣamati so bhāṣatu| iyaṃ prathamā karma-vācanā evaṃ dvitīya tṛtīyā karma-vācaneti| sammato bhante saṃgho itthan-nāmo bhikṣuḥ bhikṣuṇī-ovādaka saṃmutīya saṃghena| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etaṃ dhārayāmi|

99. tena dāni sammatena samānena tāyo bhikṣuṇīyo ovāditavyāyo nākāle nādeśe| nānāgate kāle| nātikrānte kāle| na chandaśo| na vyagraśo| na pārṣado| na dīrghovādena| āgantu-kāmasya preṣitavyā|

kin ti dāni nākālo| akālo nāma astam-ito sūryo| anta-hato (antarhito) ca aruṇo|

kin ti dāni nādeśe| adeśo nāma veśikā-sāmante vā dū(dyū)ta-kara-śālāsāmante vā| pānāgāra-śālā-sāmante vā| vadha-bandhanāgāra-śālā-sā-mante vā atibhūṇḍe vā atiprākaṭe vā pradeśe|

kin ti dāni nānāgate kāle anāgato nāma kālo pratipade dvitīyāyām vā|

kin ti dāni nātikrānte kāle| atikrānto nāma kālo caturdaśīyām vā pañcadaśīyām vā| atha khu tṛtīyā-prabhṛti tāvad ovaditavyā yāvat trayodaśīti|

kin ti dāni na chandaśo| ovāda[ka]sya bhikṣuṇīya chando dātavyo| atha khu sarvāhi āgantavyaṃ|

kin ti dāni na vyagraśo| na bhikṣuṇā vyagro bhikṣuṇī-saṃgho ovaditavyo| atha khu sarvāḥ samagrā t-ovaditavyāḥ|

kin ti dāni na pārṣado| na tāvat tava parṣā ovaditavyā tavādya parṣāye ovādaka-vāro tavādya parṣāye ovādaka-vāro ti| atha khu sarvāḥ samagrā t-ove(va)ditavyāḥ|

kin ti dāni na dīrghovādena ovaditāḥ| atha khu saṃkṣiptena ovaditavyāḥ|

sarva-pāpasyākaraṇaṃ kuśalasyopasampadā|
svacitta-paryodavanam etad buddhānuśāsanan ti||

eṣa bhaginīyo ovādo śiṣṭakaṃ parikathā bhaviṣyati| yāgantu -kāmā sāgacchatu| yā śrotu-kāmā sā śṛṇotu|

100. kin ti dānīṃ āgantu-kāmasya preṣayitavyaṃ| yadi śo(so)bhikṣuṇī-ovādako deśāntaraṅ gato bhavati tato ye tasya sārdhe-vihārikāvā ante-vāsikā bhavanti te bhikṣunī-saṃghena utsāhayitavyāḥ| gacchatha āryasya pātra-cīvaraṃ ānetha| teṣān dāni gacchantānām āga(ccha)ntānāñ ca pathy adanenāvaikalyaṃ kartavyaṃ| āgacchantasya bhikṣuṇī-saṃghena chatra-dhvaja-patākehi yojanaṃ panthasya pratyudgantavyaṃ| yaṃhi vihāre avatarāya taṃhi ubhaya-saṃghasya saptāhaṃ bhaktaṃ kartavyaṃ| atha dāni daridro bhikṣuṇī-saṃgho bhavati bhikṣusaṃghasyaiva saptāhaṃ bhaktaṃ kartavyaṃ| antamasato eka-piṇḍapātenāpi pratimānayitavyo tena dāni bhikṣuṇī-ovādakena bhikṣuṇīhi dhītā-saṃjñā upasthāpayitavyā| tāhi bhikṣuṇīhi tasmin bhikṣuṇī-ovādakehi pitṛ-saṃjñā upasthāpayitavyā|

101. na kṣamati tena bhikṣuṇī-ovādakena ghoṭena yathā prasārya grīvāṃ tāyo bhikṣuṇīyo ovādituṃ| atha khalu yuga-mātraṃ nirīkṣante na tāyo ovāditavyāyo| yadi kadācit tahiṃ bhavet keśāvartena vā kṛtena| akṣīhi vā añcitena ākoṭita-maṣṭehi vā cīvarehi| śvetena vā kāya -bandhanena| citra-kuṭāhi vā upānahāhi| na kṣamati adhyupekṣituṃ| yadi tāva taruṇikā bhavati dharṣayitavyā| he avyakte akuśale idānīṃ tvaṃ ne(na) śikṣasi kadā śikṣiṣyasi yaṃ kālaṃ jīrṇa-vṛddhā mahallikā adhvagata-vayam anuprāptā bhaviṣyasi yā pi tavaiṣā parṣā sā pi tava dṛṣṭvā anukṛtim āpadyamānā a-nayena vyasanam āpadyiṣyati| etaṃ tava sādhu etat pratirūpaṃ ya(yaṃ) tvaṃ bhadrikā guṇavatī śikṣā-kāmā bhavesi buddhānāṃ śāsane yogam āpadyesi| atha dāni sā vṛddhā bhavati vaktavyaṃ| sālohite idānīṃ īdṛśī kīdṛśī tvam āsi taruṇe kāle idānīṃ tvaṃ na śikṣasi kadā śikṣiṣyasi| [yaṃ] kālaṃ maṇḍala-dvāram anuprāptā bhaviṣyasi yāpi tava eṣa parṣā sāpi tava dṛṣṭvā nukṛtim āpadyamānā anayā vyasanam āpatsyati etat tava sādhu etaṃ pratirūpaṃ ya(yaṃ) tvaṃ bhadrikā guṇavatī śikṣā-kāmā bhavesi buddhā-nāṃ śāsane yogam āpadyesi|

102. atha dāni so bhikṣuṇī-y-ovādako gocara-prasṛto rathyāyaṃ bhikṣuṇīn paśyati keśāvartena vā kṛtena| akṣīhi vā añcitehi| ākoṭitamaṣṭehi vā cīvarehi| śvetena vā kāya-bandhanena| citra-kūṭāhi vā upānahāhi na dāni kṣamati nahi kīñcij jalpituṃ| mā jano ojjhāpeya paśyatha bhaṇe śramaṇako bhāryām iva śravaṇikām ovadasi(ti)| atha khu pṛcchitavyā| katamahiṃ eṣā vihārake prativasati| kā se upādhyāyī| kā se ācāryā paścād uktaṃ tahiṃ gatvā ovaditayvā| sā eṣā bhikṣuṇī avajñāya vā paribhavena vā koṇṭa-bhikṣū ti vā kṛtvā| vaidya-bhikṣū ti vā kṛtvā cūḍa-bhikṣū ti vā kṛtvā| akhalla-mahalla-akuśala-aprakṛtijño ti vā kṛtvā anvārdha-māsaṃ bhikṣu-saṃghāto ovādopasaṃkramaṇaṃ na pratyāśaṃsati guru-dharmam atikramati| evaṃ gautami anvardha-māsaṃ bhikṣuṇīhi bhikṣu-saṃghāto ovādopasaṃkramaṇaṃ pratyāśaṃsitavyaṃ| na pratyāśaṃsati guru-dharmam atikrāmati|

ayaṃ gautami bhikṣuṇīnāṃ ṣaṣṭo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṃ satkartavyo yāvad an-atikramaṇīyo velā-m-iva mahā-samudreṇa|

guru-dharma 7
103. kin ti dāni na kṣamati bhikṣuṇīhi abhikṣuke avāse varṣām upagantuṃ|

na kṣamati bhikṣuṇīhi abhikṣukehi grāma-nagarehi varṣām upagantuṃ|

atha dāni bhikṣuṇī jñātikehi grāma-vāsake[hi] nimantrīyati| ihāryā varṣāvasāna ti na ca tahiṃ keci bhikṣū bhavanti bhikṣuṇī ca jñātikā-m-anukaṃpitu-kāmā bhavati(nti) vaktavyaṃ| jyeṣṭha-parṣāṃ tāva nimantretha| atha dān āhaṃsuḥ| nāsti asmākaṃ tahiṃ śraddhā| nāsti prasādo| vaktavyam| ahaṃ pi na icchāmi| atha dāni bhikṣuṇī savibhavā bhavati| jñātikāñ ca anukampitu-kā[mā] bhavati| ātmanā bhikṣū nimantrayitavyā| teṣām āgatānāṃ samānānāṃ āhāreṇa avaikalyaṃ kartavyaṃ| tehi tahiṃ varṣām upagantavyaṃ| tāya bhikṣuṇīya tahiṃ varṣām tāya bhikṣuṇīya teṣām bhikṣūṇāṃ mūle anvardha-māsaṃ ovādopasaṃkramaṇaṃ pratyāśaṃsitavyaṃ|

104. atha teṣām bhikṣūṇāṃ varṣām upagatānāṃ antara-varṣā-rāstu(astu)| koci ādīnavo utpadyati utthāya palāyanti| na dāni kṣamati bhikṣuṇīya kahiñci gantuṃ yāvat pravāraṇā-kālaṃ| yadi tāvat kṣemam bhavati tato te śabdāpayitavyāḥ| na dāni āgantikāyo| atha khalu uktena nimantrayitavyāḥ|

āgatānāṃ samānānāṃ bhaktena pratimānīya ācchādīya yathā samvibhāgan dātavyaṃ| pravārite kiñcāpi yaṃhi chando tahiṃ gacchati anāpattiḥ|

105. sā eṣā bhikṣuṇī avajñāya vā paribhavena vā koṇṭa bhikṣū ti vā kṛtvā| vaidya-bhikṣū ti vā kṛtvā kṛtvā cūḍa-bhikṣū ti vā kṛtvā khalla-mahalla-akuśala-aprakṛtijño ti vā kṛtvā abhikṣuke āvāse varṣām upagacchati guru-dharmam atikramati| evaṃ gautami na kṣamati bhikṣunīya abhikṣuke āvāse varṣām upagantuṃ| ayaṃ gautami bhikṣuṇīnāṃ saptamo guru-dharmo yo bhikṣuṇīhi yāvaj -jīvaṃ satkartavyo yāvad anatikramaṇīyo velā-m-iva mahā-samudreṇa|

guru-dharma 8
106. kin ti dāni varṣoṣitāhi bhikṣuṇīhi ubhayato saṃghe pravāraṇā pratyāśaṃsitavyā| yad-aho dāni saṃghasya pravāraṇā bhavati tad-aho bhikṣuṇīhi pravārayitavyaṃ| aparejjukāto pratipade kalyato ye ca nirdhāviya bhikṣu-vihāraṃ gantavyaṃ| yadi tāva samagro bhikṣusaṃgho bhavati na kṣamati sarvāhi bhikṣuṇīhi apūrvācarimaṃ prāvarayituṃ| atha khu ekā pravārāyikā saṃmanyitavyā| bhikṣuṇī pratibalā pravārāyikā|

107. tato karma-kārikāya karma kartavyaṃ| śṛṇotu me āryasaṃgho| iyam itthan-nāmā bhikṣuṇī pratibalā pravārāyikā| yadi saṃghasya prāpta-kālaṃ saṃgho itthan-nāmāṃ bhikṣuṇīm saṃghasya pravārāyikāṃ saṃmanyeya| ovayikā eṣā jñaptiḥ|

tu(śṛ)ṇotu me ārya-saṃgho| iyam itthan-nāmā bhikṣuṇī pratibalā pravārāyikā| tāṃ saṃgho itthan-nāmāṃ bhikṣuṇīṃ saṃghasya pravārāyikāṃ saṃmanyati| yāsām āryamiśrikāṇāṃ kṣamati itthan-nāmāṃ bhikṣuṇīṃ saṃghasya pravārāyikāṃ saṃmanyiyamānāṃ saṃghena| sā tūṣṇīm asya| yasyā na kṣamati śā(sā) bhāṣatu| iyaṃ prathamā karma-vācanā| evaṃ dvitīyā tṛtīyā karma-vācaneti| vaktavyaṃ| sammatā ārya[mi]-śrikāyo itthan-nāmā saṃghasya pravārāyikā saṃghena kṣamate taṃ saṃghasya yasmāt tūṣṇīm evaṃ dhārayāmi|

108. tato sarvāhi vṛddhānte sthātavyaṃ| tato tāya pravārāyikāya vaktavyaṃ| samagro bhikṣuṇī-saṃgho samagraṃ bhikṣu-saṃghaṃ pravāreti dṛṣṭena śrutena pariśaṅkayā| ovadantu mo āryo saṃgho artha-kāmo hitaiṣī anukampako anukampām upādāya jānantyo paśyantyo smarantyo yathā dharma-vinayaṃ pratikariṣyāmaḥ| evaṃ dvitīyam pi tṛtīyam pi |

atha dāni samagro bhikṣuṇī-saṃgho bhavati saṃbahulā bhikṣū bhavati(nti)| vaktavyaṃ| samagro bhikṣuṇī-saṃgho saṃbahulān bhikṣūn pravāreti dṛṣṭena śrutena yāvat pratikariṣyāmaḥ| dvitīyam pi tṛtīyam pi|

109. atha dāni samagro bhikṣuṇī-saṃgho bhavati eka bhikṣu ca bhavati| vaktavyaṃ| samagro bhikṣuṇī-saṃgho āryaṃ pravāretīti dṛṣṭena śrutena pariśaṅkayā yāvat pratikariṣyāmaḥ evaṃ dvitīyam pi tṛtīyam pi|

atha dāni saṃbahulāyo bhikṣuṇīyo bhavanti| samagro ca bhikṣusaṃgho bhavati| vaktyavyaṃ saṃbahulāḥ āryamiśrikāḥ samagraṃ bhikṣusaṃghaṃ pravārenti dṛṣṭena śrutena pariśaṅkayā yāvat pratikariṣyāmaḥ| evaṃ dvitīyam pi tṛtīyam pi|

atha dāni saṃbahulā ca bhikṣuṇīyo bhavanti saṃbahulā ca bhikṣu bhavanti| vaktavyaṃ| saṃbahulā āryamiśrikāḥ saṃbahulān āryamiśrān pravārenti dṛṣṭena śrutena pariśaṅkayā yāvad| yathā dharmaṃ yathā vinayaṃ tathā pratikariṣyāmaḥ| evaṃ dvitīyam pi tṛtīyam pi|

atha dāni saṃbahulā bhikṣuṇīyo bhavanti| eka bhikṣu ca bhavati| vaktavyaṃ| saṃbahulā āryamiśrikāḥ āryaṃ pravārenti dṛṣṭena śrutena pariśaṅkayā yāvad yathā dharmaṃ yathā vinayaṃ tathā pratikariṣyāmāḥ| evaṃ dvitīyam pi tṛtīyam pi|

atha dāni eka(kā) bhikṣuṇī bhavati| samagro ca saṃgho bhavati| vaktavyaṃ| aham itthan-nāmā saṃghaṃ pravāremi dṛṣṭena śrutena pariśaṅkayā| ovadatu mo āryo saṃgho yāvat pratikariṣyāmi evaṃ dvitīyam pi tṛtīyam pi|

atha dāni eka(kā) bhikṣuṇī bhavati| saṃbahulā ca bhikṣū bhavanti| vaktavyaṃ| aham ithan-nāmā saṃbahulān āryamiśrān pravāremi dṛṣṭena śrutena pariśaṅkayā| ovadantu me āryamiśrā yāvad yathā-dharmaṃ pratikariṣyāmi| evaṃ dvitīyam pi tṛtīyam pi|

atha dāni eka(kā) bhikṣuṇī bhavati| eka bhikṣu bhavati| vaktavyaṃ| aham itthan-nāmā āryaṃ pravāremi dṛṣṭena śrutena pariśaṅkayā| ovadatu me āryo artha kāmo hitaiṣī anukampako anukampām upādāya jānantī paśyanti smarantī yathā dharmaṃ yathā vinayaṃ tathā pratikariṣyāmi| evaṃ dvitīyam pi tṛtīyam pi|

110. sā eṣā bhikṣuṇī anu(ava)jñāya vā paribhavena vā koṇṭabhikṣū ti vā kṛtvā| vaidya-bhikṣū ti vā kṛtvā| cūḍa-bhikṣū ti vā kṛtvā akhalla-mahalla-akuśala-aprakṛtijño ti vā kṛtvā| varṣoṣitā ubhayato saṃgha-pravāraṇān na pratyāśaṃsayati guru-dharmam atikrāmati| evaṃ gautami varṣoṣitāhi bhikṣuṇīhi ubhayato saṃghe pravāraṇā pratyāśaṃsitavyā| ayaṃ gautami bhikṣuṇīnām aṣṭamo guru-dharmo yo bhikṣuṇīhi yāvaj-jīvaṃ satkartavyo guru-kartavyo mānayitavyo pūjayitavyo anatikramaṇīyo velā-m-iva mahā-samudreṇa|

ime gautami bhikṣuṇīnām aṣṭau guru-dharmāḥ ye bhikṣuṇīhi yāvaj-jīvaṃ satkartavyā guru-kartavyā mānayitavyā pūjayitvyā anatikramaṇīyā velā-m-iva mahā-samudreṇa|

pārājika-dharma|

maithunaṃ

111. atha khalu bhagavān bhikṣuṇīyo āmantrayate sma tasmāt tahiṃ bhikṣuṇīyo adya-d-agreṇa mahāprajāpatīṃ gautamīṃ saṃgha-sthavirīṃ saṃgha-mahattarīṃ saṃghapariṇāyikāṃ dhārayatha|

ya ime bhagavan bhagavatā catvāro patanīyo dharmo abhijñāya deśitāḥ labhyā te bhagavann asmābhi vistareṇa śrotuṃ| bhagavān āha labhyā gautami|

112. pañcārtha-vaśān saṃpaśyamānāya śraddhāya kuladhītāya alam vi[na]yam uddiśituṃ| alaṃ vinayaṃ dhārayituṃ yathā bhikṣuvinaye|

113. ekam idaṃ gautami samayan tathāgato śrāvastīyam viharati| atha khalu śāriputrasya sthavirasya yāvat ko nu khalu bhagavan hetuḥ kaḥ pratyayo yena ihaikeṣān tathāgatānām, arhatāṃ samyaksambuddhānām atyayena cira-sthitikaṃ prāvacanaṃ bhavati cira-sthitikaḥ sad-dharma iti yathā bhikṣu-vinaye|

ekam idaṃ gautami samayan tathāgato vaiśālīyam viharati| vistareṇa yaśikasyārthotpattiḥ prathamā| tasmāt tarhi gautami bhikṣuṇyāpi atraiva śikṣitavyam|

dvinnāṃ licchavi kumārāṇām arthotpattiḥ| dvitīyā|
yāvan nāsti bhikṣuṇīye śikṣā-pratyākhyānaṃ| tṛtīyā|
nāsti daurbalyāviṣkara-karma| caturthī|
nandikasyārthotpattiḥ| pañcamī|
markaṭīya arthotpattiḥ [ṣaṣṭhī]|

vistareṇa tasmād iha gautami bhikṣuṇīhi atraiva śikṣitavyaṃ|

114. atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo| atha khalu bhagavān sannipatitaṃ bhikṣuṇī-saṃghaṃ viditvā yāvac chikṣāpadaṃ prajñaptaṃ|

yā puna bhikṣuṇī chandaso maithunaṃ grāmyaṃ dharmaṃ pratiṣeviya antamasato tiryagyonigata(gatena) pi sārdhaṃ iyaṃ bhikṣuṇī pārājikā bhavaty asamvāsyāḥ(syā)|

yā puna bhikṣuṇī ti upasampannā sūpasampannā traivācikena karmaṇā jñapti-caturthena anāghāta-pañcamena samagreṇa saṃghena ubhayataḥ saṃghena iyaṃ bhikṣuṇī| cchandaso ti raktacittā|

maithunan ti abrahmacaryaṃ grāmya-dharman ti grāmasyāpy eṣo dharmo nagarasyāpy eṣo dharmo sarvāvantasyāpi lokasya eṣo dharmo| pratiṣeveyā ti adhyācāreya| sā eṣā bhikṣuṇī maithunaṃ grāmyadharmaṃ pratiṣevati mānuṣeṇa puruṣeṇa mānuṣyakena paṇḍakena trayāṇāṃ vraṇamukhānāṃ dhanya-mārge varca-mārge prasrāva-mārge anyatarānyatarasmiṃ vraṇa-mukhe aṅga-jāte aṅgajātaṃ prakṣiptaṃ ārtīyati ārtayitvā svādayati| ādau svādayati| madhye svādayati| paryavasāne svādayati| sukhīyati| āsvādaṃ nigamayati pārājikā bhavati| ādau na svādayati| madhyena svādayati| paryavasāne svādayati| yāvat pārājikā bhavati| ādau na svādayati| madhye na svādayati| paryavasāne svādayati yā āsvādan nigamayati sā pārājikā bhavati| ādau na svādayati| madhye na svādayati| paryavasāne na svādayati anāpattiḥ|

evaṃ suptasya mṛtasya aṅgajāte aṅgajātaṃ prakṣipitvā artīyati| peyālaṃ evaṃ amānuṣasya paṇḍakasya tiryagyonigatasya puruṣasya paṇḍakasya trayāṇāṃ vraṇa-mukhānāṃ| peyālaṃ|

115. sā eṣā bhikṣuṇī rakta-cittā puruṣaṃ darśanāya uṭṭhāpeti samvara-gāmi-vinayātikramam āsādayati darśana-śravaṇe deśanā-gāmi-vinayātikramam āsādayati| yathā bhikṣu-vinaye|

116. puruṣo tri-khaṇḍī-kṛto bhavati| dvidhā-pāṭito bhavati| śuṣko bhavati| koṭaraka-jātaḥ| ādhmātajāto bhavati| vinīlako bhavati| vipūyako bhavati|

117. pañca bhikṣuṇīyo pañca bhikṣūn balāt prasahya-m-adhyo-mardati(nti) pañca bhikṣuṇīyo pārājikāyo bhavanti| yo ca bhikṣuḥ sātiyati|

pañca bhikṣū pañca bhikṣuṇīyo balāt pragṛhya-m-adhyomardati(nti) pañca bhikṣū pārājikā bhavanti| yā ca bhikṣuṇī sātiyati|

bhikṣu bhikṣuṇīya sārdhaṃ anyonyaṃ vipratipadyati ubhaye pārājikā bhavanti| bhikṣuṇī śrāmaṇereṇa saha vipratipadyati bhikṣuṇī pārājikā bhavati śrāmaṇero nāśayitavyo| atha dāni bhikṣuṇī a(ā)rāmike[na]saha vipratipadyate bhikṣuṇī pārājikā bhavati| ārāmiko agṛhīta-samvaratvāt kim vradyiṣyati| evaṃ tīrthikena| trihi bhikṣuṇī pārājikā bhavati| mānuṣeṇa amānuṣeṇa tiryagyonigatena aparehi trihi dhanya-mārge varca-mārge prasrāva-mārge| aparehi trihi supte mṛte jāgrante| dvihi bhikṣuṇī pārājikā bhavati puruṣeṇa paṇḍakena ca| sā eṣā bhikṣuṇī suptā vā bhavati mattā vā unmattā vā vistareṇa puruṣo upasaṃkramya abhiniṣīdati vā abhinipadyati vā| antostarati vā| sā tato utthāya ādau svādayati| madhye svādayati| paryavasāne svādayati pārājikaṃ(kā) bhavati| kin ti dāni sādiyanā draṣṭavyā| kin ti dāni asādiyanā| yathā bhikṣu-vinaye| sā eṣā bhikṣuṇī chandaso maithunaṃ grāmya-dharmaṃ pratiṣevatīti| peyālaṃ| sā eṣā āpadyati| apy ekatyā ajñānāt| apyekatyā smṛti-saṃmoṣāt| apy ekatyākalpiya-saṃjñayā| apy ekatyā alajjikena| apy ekatyā rāgābhibhūtā doṣābhibhūtā mohābhibhūtā anāpattiḥ| kṣipta-cittāye akarantīye anadhyācarantīye anāpattiḥ| tena bhagavān āha|

yā punar bhikṣuṇī chandaśo maithunaṃ grāmya-dharmaṃ pratiṣeveya antamasato tiryagyoni-gatenāpi sārdhaṃ iyaṃ bhikṣuṇī pārājikā bhavaty asaṃvāsyā|

pārājika-dharma 2-4

evaṃ dvitīyasya| [tṛtīyasya]| caturthasya| na kiñcin nānākaraṇaṃ yathā bhikṣu-vinaye|

saṃsarga

118. bhagavān chākyeṣu viharati śākyānāṃ kapilavastusmiṃ nyagrodhārāme| tena dāni kālena tena samayena bhagavatā bhikṣuṇīnāṃ araṇyakāni śayanāsanāni pratikṣiptāni| grāmāntakāni ca akṛtāni| bhikṣuṇīyo gṛhiṇām upavasitehi vasanti| rāṣṭrā nāma bhikṣuṇī| sā dāni aparasya sākyasya udu-vasite vasati| sā dāni rāṣṭrā tasya śākiyakumārasya uddiśati| sā dāni rāṣṭrā prāsādikā darśaniyā avigata-rāga| so pi śākiya-kumāro prāsādiko darśanīyo| so dāni tāye trikkhatto de[va]śikaṃ upalaṃkṛtaṃ kālyaṃ madhyāhne sāyaṃ| tāye dāni taṃ śākiya -kumāraṃ dṛṣṭvā abhīkṣṇaṃ saṃsevāya ca rāga-cittam anudhvaṃsayati| sā dāni mlāyati pāṇḍu-kṛśā dur-varṇā bhontī-m-api bhojanaṃ na chando bhavati|

119. bhikṣū dānīṃ pṛcchanti| kena tvaṃ bhaginī rāṣṭrā pāṇḍu-kṛśā dur-varṇā| kin te duḥkhati| kin te paryeṣāmaḥ| sarpis tailaṃ madhu phāṇitaṃ| sā dān āha bhotu bhotu ārya evam eva vartā bhaviṣyāmi| bhikṣuṇīyo pṛcchanti| ārye rāṣṭre kena tvam evaṃ pāṇḍu-kṛśā dur-varṇā| kin te duḥkhati| kin te paryeṣāmaḥ| sarpis tailaṃ madhu phāṇitaṃ| sā dān āha| bhotu bhotu āryamiśrikāyo evam eva vartā bhaviṣyāmīti| evaṃ eva upāsikā upāsikāyo| so pi śākiya-kumāro āha| ārye kin te duḥkhati| kena si pāṇḍu -kṛśā dur-varṇā| ācikṣāhi kīdṛśehi atra bhaiṣajyehi vā upakaraṇehi vā artho bhaveya| saced asmākaṃ na bhaviṣyati prātiveśya -kulāto uddhāra-dharmaṇā ānāpayiṣyāmi| antarāpaṇāto vā grāmāntarāto vā ānāpayiṣyāmi| sā dān āha bhotu dīrghāyuḥ evam eva vartā bhaviṣyāmi| dvitīyaṃ tṛtīyam api āha| ārye kin te duḥkhati| kenāsi pāṇḍu-kṛśā dur-varṇā yāvad grāmāntarāto ānāpayiṣyāmi| sā dān āha bhotu dīrghāyu evam eva vartā bhaviṣyāmi| so dāni śākiya-kumāro āha| na idaṃ āryāye kiñcit kāyikaṃ gailāyaṃ| caitasikaṃ āryāye gailānyaṃ| sā dān āha| bāḍhaṃ caitasikaṃ gailānyaṃ| so dān āha kathaṃ sahyaṃ bhaveya| sā dān āha| yadi evam icchasi evaṃ sahyaṃ bhaveya|

120. so dān āha| ārye kim artham ahaṃ necchāmi| yā(yo) dāni ahaṃ jalpāmi| ācikṣatu āryā kim ājñāpayasi| kiṃ karomi| kīdṛśehi atra bhaiṣajyehi vā upakaraṇehi vā artho bhaveya| saced asmākaṃ na bhaviṣyati prātiveśya-kulāto uddhāra-dharmaṇā ānayiṣyāmi antarāpaṇāto vā grāmāntarāto vā ānāpayiṣyāmīti| ācikṣatu āryā| sā dān āha| sādhu te etam artham karohi| so dān āha| na ārye evaṃ vaktavyaṃ| anyāhi ahaṃ kār(kā)ṣāya-vasanāhi notsahāmy etaṃ arthaṃ kartuṃ prāg eva āryāya| ārya(yā) mama guru ca bhāvanīyā ca| nāham āryāya evaṃ vaktavyaṃ (vyo)| nahy aham utsahāmy etaṃ kāryaṃ kartuṃ| sā dān āha| sādhu tāva me āliṅgasva cumbasva stanodarañ ca me parimardasveti| labhyan mayā etan mātraṃ kartuṃ| sa mātrāliṅgati cumbati stanodarañ ca se parimṛśati| sā pi dāni tattakenaiva vinodayati| so pi dāni śākiyakumāro abhīkṣṇa-saṃsargeṇa apamlāyati|

121. yathā bhagavān āha| nāham bhikṣavo 'nyam ekaṃ spraṣṭavyaṃ samanupaśyāmi| evaṃ rañjanīyam evaṃ kamanīyam evaṃ vañcanīyam evaṃ mūrcchanīyam evam adhyohāri evam antarāyakaram anuttarasya yoga-kṣemasyādhigamāya yathā puruṣasya strī pra(spra)ṣṭavyaṃ strīyā puruṣa iti dāni tena abhikṣṇa-saṃ-sevāya apamlāyati| so dāni punaḥ punaḥ karoti|

122. sā dāni bhikṣuṇīhi vuccati| mā ārye evaṃ karohi naivaṃ labhyā kartuṃ| sā dān āha| evaṃ mama kriyamāṇaṃ phāsu bhavati| etaṃ prakaraṇaṃ tāyo bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsu| mahāprajāpatī gautamī bhagavato ārocayati| bhagavān āha śabdāpayatha rāṣṭrāṃ| sā dāni śabdāpitā| bhagavān āha| satyaṃ rāṣṭre evaṃ nāma tvaṃ avaśrutā avaśrutasya| puruṣasya upari jānu-maṇḍalābhyām adho kakṣābhyāṃ āmoṣaṇa-parā-moṣaṇaṃ sādiyasi| āha| ām bhagavan| bhagavān āha| duṣkṛtaṃ te rāṣṭre| nanv ahaṃ rāṣṭre aneka-paryāyeṇa sarveṣāṃ kāmānāṃ kāma-nandīnāṃ kāma-nimnānāṃ kāma-mūrcchānāṃ kāma-pipāsānāṃ kāma-paridāhyānāṃ kāmādhyavasānānāṃ ana(anta)m vadāmi| prahāṇam vadāmi| samatikramaṇaṃ vadāmi| tatra nāma tvaṃ imaṃ evaṃ -rūpatvaṃ pāpam akuśalaṃ dharmaṃ adhyācarasi| naiṣa rāṣṭre dharma| naiṣa vinayo| naivaṃ śāstuḥ śāsanaṃ| naivaṃ kartavyaṃ| naivaṃ karato vṛddhir bhavati kuśalehi dharmehi|

123. atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo| yāvatikā bhikṣuṇīyo kapilavastun nagaram upaniśritya viharanti| atha khalu bhagavān sannipatitaṃ bhikṣuṇī-saṃghaṃ viditvā etat prakaraṇaṃ bhikṣuṇīnāṃ vistareṇārocayati| peyālaṃ| yāvat paryada(va)dātāni bhaviṣyanti|

yā puna bhikṣuṇī avaśrutā avaśrutasya puruṣasya adho kakṣābhyām upari jānu-maṇḍalābhyām āmoṣaṇa-parāmoṣaṇaṃ sādiyeya iyaṃ pi bhikṣuṇī pārājikā bhavaty asamvāsyā|

yā puna bhikṣuṇīti| peyālaṃ| yāvad eṣā bhikṣuṇī avaśrutā ti rakta-cittā| avaśrutasyeti rakta-cittasya| adho kakṣābhyām iti stanodaraṃ| upari jānu-maṇḍalābhyām iti ūru| āmoṣaṇaṃ ti cchuvaṇaṃ| parāmoṣaṇan ti vītihāro| sādiyeyā ti sātīyati sukhiyati ramīyati āsvāda nigamayati pārājikā bhavati|

pārājiketi pāraṃ nāmocyate dharma-jñānaṃ| tato jīnā ojīnā saṃjīnā parihīṇā| tenāha pārājiketi|

124. evaṃ vistareṇa| sā eṣā bhikṣuṇī avaśrutā avaśrutasya puruṣasya upari jānu-maṇḍalābhyām adho kakṣābhyām āmoṣaṇaparāmoṣaṇaṃ sādayati pārājikā bhavati| sā eṣā bhikṣuṇī avaśrutasya paṇḍakasya upari jānu-maṇḍalābhyām adho kakṣābhyām āmoṣaṇaparāmoṣaṇaṃ sādayati pārājikā bhavati| sā eṣā bhikṣuṇī avaśrutā anavaśrutena paṇḍakena upari jānu-maṇḍalābhyām adho kakṣābhyām āmoṣaṇa-parāmoṣaṇaṃ sādiyati thūl-accayam āsādyati| sā pi eṣā bhikṣuṇī avaśrutā anavaśrutena puruṣena upari jānumaṇḍalābhyām adho kakṣābhyām āmoṣaṇa-parāmoṣaṇaṃ sādiyati thūl-accayam āsādayati| sā eṣā bhikṣuṇī avaśrutā anavaśrutena paṇḍakena upari jānu-maṇḍalābhyām adho kakṣābhyām āmoṣaṇaṃ parāmoṣaṇaṃ sādiyeya thūl-accayam āsādayati| sā eṣā bhikṣuṇī avaśrutā anavaśrutāya striyāya upari jānu-maṇḍalābhyām adho kakṣābhyām āmoṣaṇa-parāmoṣaṇaṃ sādiya deśanā-gāmi-vinayā-tikramam āsādayati| sā eṣā bhikṣuṇī anavaśrutā avaśrutena puruṣeṇa upari jānu-maṇḍalābhyām adho kakṣābhyām āmoṣaṇa-parāmoṣaṇaṃ sādiyati thūl' -accayam āsādayati| sā eṣā bhikṣuṇī anavaśrutā avaśrutena[paṇḍakena] upari jānu-maṇḍalābhyām adho kakṣābhyām āmoṣaṇa-parāmoṣaṇaṃ sādiyati thūl' -accayaṃ āsādayati| sā eṣā bhikṣuṇī anavaśrutā avaśrutāya striyāya upari jānu-maṇḍalābhyām adho kakṣābhyām āmoṣaṇa-parāmoṣaṇaṃ sādayati deśanā-gāmi-vinayātikramam āsādayati| sā eṣā bhikṣuṇī anavaśrutā avaśrutena puruṣeṇa upari jānumaṇḍalābhyām adho kakṣābhyām āmoṣaṇa-parāmoṣaṇaṃ sādayati deśanā-gāmi vinayātikramam āsādayati| sā eṣā bhikṣuṇī anavaśrutā anavaśrutena paṇḍakena upari jānu-maṇḍalābhyām adho kakṣābhyām āmoṣaṇa-parāmoṣaṇaṃ sādayati deśanā-gāmi-vinayātikramam āsādayati| sā eṣā bhikṣuṇī anavaśrutā anavaśrutāya striyāya upari jānu-maṇḍalābhyām adho kakṣābhyām āmoṣaṇa-parāmoṣaṇaṃ sādayati samvara-gāmi-vinayātikramam āsādayati| sā eṣā bhikṣuṇī avaśrutā avaśrutena puruṣeṇa adho jānu-maṇḍalā-bhyām upari kakṣābhyāṃ yāvat sthūlātyayam āsādayati| sā eṣā bhikṣuṇī avaśrutā avaśrutena paṇḍakena adho jānu-maṇḍalābhyām upari kakṣābhyām yāva thūl' -accayam āsādayati| sā eṣā bhikṣuṇī avaśrutā avaśrutāya striyāya adho jānu-maṇḍalābhyām upari kakṣābhyāṃ yāvad deśanā-gāmi-vinayātikramam āsādayati| sā eṣā bhikṣuṇī avaśrutā a[va]śrutena puruṣeṇa adho jānu-maṇḍalābhyām upari kakṣābhyām yāvat deśanā-gāmi-vinayātikramam āsāsdayati| sā eṣā bhikṣuṇī avaśrutā avaśrutena paṇḍakena adho jānu-maṇḍalābhyāṃ upari kakṣābhyām yāvat deśanā-gāmi-vinayātikramam āsādayati| sā eṣā bhikṣuṇī avaśrutā avaśrutāya striyāya adho jānu-maṇḍalābhyām upari kakṣābhyāṃ yāvat samvaragāmi-vinayātikramam āsādayati| sā eṣā bhikṣuṇī anavaśrutā anavaśrutena puruṣeṇa adho jānu-maṇḍalābhyām upari kakṣābhyām yāvat deśanā-gāmi-vinayātikramam āsādayati| sā eṣā bhikṣuṇī anavaśrutā anavaśrutena paṇḍakena adho jānu-maṇḍalābhyām upari kakṣābhyām yāvat deśanā-gāmi-vinayātikramam āsādayati| sā eṣā bhikṣuṇī anavaśrutā anavaśrutāya[striyāya] adho jānu-maṇḍalābhyām upari kakṣābhyām yāvat samvara-gāmi-vinayātikramam āsādayati| sā eṣā bhikṣuṇī anavaśrutā anavaśrutena puruṣeṇa adho jānu-maṇḍalābhyām upari kakṣābhyām yāvat samvara-gāmi-vinayātikramam āsādayati| sā eṣā bhikṣuṇī anavaśrutā anavaśrutena paṇḍakena adho jānu-maṇḍalābhyām upari kakṣābhyāṃ yāvat samvara-gāmi-vinayā tikramam āsādayati| sā eṣā bhikṣuṇī anavaśrutā anavaśrutāya striyāya adho jānu-maṇḍalābhyām upari kakṣābhyām āmoṣaṇa-parāmoṣaṇaṃ sādīyati anāpattiḥ|

125| atha dāni bhikṣuṇī lalāṭa-sirāṃ vedhāpayati dvitīyāya bhikṣuṇīya mūrdhni ākramitavyā yathā strī spraṣṭavyaṃ saṃjānāti na puruṣa spraṣṭavyaṃ saṃjānāti| atha dāni bāhu-śirāṃ vindhāpayati aparāya bhikṣuṇīya bāhā grahetavyā yathā strī spraṣṭavyaṃ saṃjānāti na puruṣa spraṣṭavyaṃ| evaṃ gulpha-śirā| evaṃ jānu-maṇḍalādhaḥ| atha dāni gaṇḍaṃ vā piṭakam vā kṣatam vā puruṣeṇa pāṭāpayati vā upanāhāpayati vā aparāya bhikṣuṇīya ālambayitavyaṃ| na kṣamati sambādhe pradeśe gaṇḍam vā piṭakam vā kṣatam vā upahatam vā puruṣeṇa vodhā(vedhā)payitum vā pāṭāpayitum vā upanāhāpayitum vā| sambādho nāma pradeśo upari jānu-maṇḍalābhyām adhaḥ kakṣābhyām| tena bhagavān āha|

yā puna bhikṣuṇī avaśrutā avaśrutasya [puruṣasya] adho kakṣā bhyām upari jānu-maṇḍalābhyām āmoṣaṇa-parāmoṣaṇaṃ sādiyeya iyaṃ pi bhikṣuṇī pārājikā bhavaty asamvāsyā|

pārājika-dharma 6
aṣṭa-vastukā

126. bhagavān samyaksambuddho yad-arthaṃ samudāgato tam(tad)-artham abhisambhāvayitvā vaiśālīyām viharati| mahāvane kūṭāgāra-śālāyāṃ| tena dāni kālena tena samayena bhagavatā bhikṣuṇīnām āraṇyakāni śayanāsanāni pratikṣiptāni| grāmāntikani ca akṛtāni| bhikṣuṇīyo abhyantara-nagare praviśanti| atha rāṣṭrapālā nāma bhikṣuṇī| sā dāni aparasya licchavi-kumārasya udu-vasite vasati| sā dāni tasya licchavi-kumārasya uddeśan dadāti| sā dāni rāṣṭrapālā tasya devasikam upasaṃkramati kālyaṃ madhyāhne sāyam| sā dāni prāsādikā darśanīyā avīta-rāgā| so pi licchavi-kumāro prāsādiko darśanīyo| tāye dāni rāṣṭrapālāya abhīkṣṇa-darśanena abhikṣṇaṃ saṃsevāya ca rāga-cittam anudhvaṃsayati| sā dāni mlāyati| peyālaṃ| yāvad guru ca bhāvanīyā ca yāvan notsahāmi|

127. sā dān āha| sādhu khalu tāvan me anto hasta-pāśasya tiṣṭhāhi saṃlapāhi| hastaṃ me gṛhṇāhi| prahastaṃ me gṛhṇāhi| aṅguliṃ me gṛhṇāhi| anguṣṭaṃ me gṛhṇāhi| cīvaraṃ me gṛhṇāhi| ahaṃ pi te āgatam abhinandiṣyaṃ| āsanena upanimantrayiṣyaṃ| kāyan te anuprayacchiṣyaṃ| pīṭhikām vā āpaṇam vā karmāntam vā gamiṣyan ti| so dān āha| ārye labhyā mayā etaṃ kartuṃ| so dāni tāye anto hasta-pāsasya tiṣṭhati| saṃlapati| hastena gṛhṇāti| prahaste gṛhṇāti| cīvare gṛhṇāti| sā pi taṃ āgatam abhinandati| āsanenopanimantrayati| kāyaṃ se nuprayacchati| saṃketaṃ vā gacchati| sāpi dāni tattakenaiva kāma-cchandam vinodeti| so pi dāni licchavi-kumāro abhīkṣṇa-darśanena abhīkṣṇa-saṃsevāya apamlāyati|

128. yat tad uktaṃ bhagavatā| nāham bhikṣavo 'nyad ekarūpam api samanupaśyāmīti vistareṇa sūtraṃ| sā dāni abhīkṣṇaṃ saṃsevāya apamlāyati| sā punaḥ punaḥ karoti| sā bhikṣuṇīhi vuccati| mā ārye rāṣṭrapāle evaṃ karohi| naivaṃ labhyā kartuṃ| sā dān āha| ken' arthan na labhyate| evam mama kriyamāṇe phāsu bhavati| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayanti| mahāprajāpatī gautamī bhagavato ārocayati| bhagavān āha| śabdāpayatha rāṣṭrapālāṃ| sā dāni śabdāpitā| bhagavān āha| satyaṃ rāṣṭrapāle evan nāma tvaṃ a[va]śrutā avaśrutasya puruṣasya anto hasta-pāśasya saṃtiṣṭhasi saṃlapasi| peyālaṃ| yāvat saṃketaṃ gacchasi| āha| ām bhagavan| bhagavān āha| duṣkṛtaṃ te rāṣṭrapāle| yāvan mahāprajāpatīṃ gautamīm āmantrayati| yāvac chikṣāpadaṃ prajñapataṃ|

yā puna bhikṣuṇī avaśrutā avaśrutasya puruṣasya anto hasta-pāśasya saṃtiṣṭheta vā saṃlapena(ta) vā| hasta-grahaṇam vā| cīvara-grahaṇam vā sādīyeya| āgatam vā abhinandeya| āsanena vā upanimantreya| kāyam vā anuprayaccheya| saṃketa-kṛtam vā gaccheya| iyaṃ pi bhikṣuṇī pārājikā bhavaty asaṃvāsyā|

129. yā puna bhikṣuṇīti upasaṃpannā| yāvat sā eṣā bhikṣuṇī avaśrutā ti rakta-cittā| avaśrutasya puruṣasyeti rakta-cittasya| anto hasta-pāśasyeti anto vyāyāmeti| [(saṃ)]=lapeyā ti [(upakarṇaṃ)] vā jalpeya| hasta-grahaṇan ti haste gṛhṇiya yāvad aṅguṣṭake vā| cīvara-grahaṇan ti saṃghāṭīyaṃ vā uttarāsaṅge vā aṅtare-vāse vā saṃkakṣikāyāṃ vā daka-śāṭikāyām vā| sādiyeyā ti āsvādaṃ nigamayet| āgataṃ vā abhinandeyā ti vā svāgatan te anurāgatan te punaḥ puna āgacchesi| prītāsmi tavāgamanena| prahlāditam me gātraṃ tava darśanena| āsanenopanimantreyā ti āsanam asya dadeya| kāyaṃ se anuprayaccheyā ti yenāsau tena kāyaṃ praṇāmeta| saṃketa-kṛtaṃ gacched iti yas tasya abhīkṣṇaṃ upacāro bhaved āpaṇo vā pīṭhikā vā kṣetra-vastraṃ vā udaka-samīpaṃ vā karmāntaṃ vā udyāyaṃ vā mārge vā tahiṃ tiṣṭhed iyaṃ pi bhikṣuṇī pārājikā asaṃvāsyeti yāvat prajñaptiḥ|

130. sā eṣā bhikṣuṇī [avaśrutā] avaśrutasya puruṣasya anto hasta-pāśaṃ saṃtiṣṭhati yāvat saṃketaṃ kṛtaṃ gacchati pārājikā bhavati| evaṃ paṇḍakasya striyāḥ sthūlātyayaḥ| sā eṣā bhikṣuṇī avaśrutā avaśrutasya puruṣasya anto hasta-pāśaṃ tiṣṭhati yāvat saṃketa-kṛtam vā gacchati thūl'-accayaṃ| evaṃ paṇḍake striyāyāṃ deśanā-gāmi-vinayātikramam āsādayati| sā eṣā bhikṣuṇī anavaśrutā avaśrutasya anto hasta-pāśasya saṃtiṣṭhati yāvat saṃketakṛtam vā gacchati sthūlātyayaṃ| evaṃ paṇḍakasya striyāyān deśanā-gāmi-vinayātikramam āsādayati| sā eṣā bhikṣuṇī avaśrutā avaśrutena puruṣeṇa santiṣṭhati thūl'-accayam| saṃlapati sthūl'-accayaṃ| hasta-grahaṇaṃ thūl'-accayam| cīvara-grahaṇaṃ thūl'-accayaṃ| āgatam abhinandati thūl'-accayaṃ| āsanenopanimantreti thūl'-accayaṃ| kāyam anuprayacchati thūl'-accayaṃ| saṃketaṅ gacchati pārājikā bhavati| evam ekaikena padena thūl'-accayaṃ| yāvat saptame sapta thūl'-accayāḥ| aṣṭame pade pārājikā bhavati| atha dāni anukhajjakam āpajjati yadāṣṭau thūl'-accayā bhavanti tadā pārājikā bhavati| atha dāni eka samāpadyitvā pratikaritvā yāvat saptamam āpadyitvā pratikaritvā aṣṭamam āpadyati na sā pārājikā bhavati| atha dāni saptamam āpadyitvā apratikaritvā aṣṭamam āpadyati pārājikā bhavati| tena bhagavān āha|

yā puna bhikṣuṇī avaśrutā avaśrutasya puruṣasya anto hastapāśasya santiṣṭhed vā| saṃlaped vā| hasta-grahaṇam vā| cīvara-grahaṇam vā sādīyeya| āgatam vā abhinandeya| āsanena vā upari(ni)-mantreyeta| kāyam vā anuprayaccheya| saṃketa-kṛtam vā gaccheya| iyam pi bhikṣuṇī pārājikā bhavaty asamvāsya|

pārājika-dharma 7
avadya-pratichādikā

131. bhagavān vaiśālīyaṃ viharati| vistareṇa nidānaṃ kṛtvā| vaiśālīyaṃ dāni nagare aparasya licchavisya tri-y-antarā dārikā jātā| amaṅgalyā apraśastā| teṣān dāni mātā-pitṛṇām bhavati| ka imāṃ vivāhayiṣyati| gṛhe pi dhāryamāṇā amaṅgalyā kasyeyan dātavyā| apare āhaṃsuḥ| icchata yūyaṃ etāṃ dārikāṃ unnīyamānāṃ| te dān āhaṃsuḥ| icchāmaḥ| āhaṃsuḥ| eṣātra kālī nāma bhikṣuṇī| tasyā detha sā unneṣyati| tehi dāni sā uktā| ārye 'smākaṃ tri-y-antarā dārikā jātā adhanyā vāmaṅgalyā vāpraśastā vā| tām vayam [(ānāpeyemaḥ)]| unnehi vardhehi antevāsinīya te bhaviṣyati| vayaṃ ca te grāsācchā[da]n dāsyāmaḥ| tāya sā parigṛhītā| unneti vardheti| tato devasikaṃ pakva-praheṇakam ānīyati| anuśamaṃ anuśamaṃ ācchādaṃ labhati| hemante hemantikaṃ| varṣā-kāle varṣā-vāsikaṃ| sā yadā mahantī-bhūtā tadā tāya pravrajitā| śikṣā deśitā| paripūra-śikṣā| upasampāditā| tīvra-rāgo mātṛgrāmaḥ| sā dāni kleśehi bādhyate| na sahati| sā dān āha| ārye na dāni pravrajyāyāṃ gamiṣyāmy ahaṃ| kleśena bādhyāmi| kālī āha| putri duḥkho gṛhāvāsaḥ| aṅgāra-karṣūpamā kāmā uktā bhagavatā| kin te gṛhāvāsena| sā paśyati yadi tāvad iyaṃ pratyodhāvati tato me lābha-satkāro 'ntarahāyiṣyati| sā tāya nigṛhītā vicchinditā| sā dāni kleśān asahantī ārāmika-parivrājakehi sārdhaṃ miśri-bhūtā| tāya kukṣiḥ pratiladbhodaraṃ mahantī-bhūtaṃ| sā bhikṣuṇīhi niṣkāśīyati| tāyo dāni bhikṣuṇīyo āhaṃsuḥ| ārye kāli jānāsi tvam etāṃ āgārakehi parivrājakehi saha miśrībhūtāṃ| āha| jānāmi| evaṃ viropādāya āhaṃsuḥ| kim arthaṃ tvaṃ nārocesi| nā(na) jalpasi| paśyāmi yady aham ārocayiṣyaṃ| eṣā gṛhaṃ gamiṣyati| mama eṣa lābha-satkāro antarāhāyiṣyatīti|

132. etaṃ prakaraṇaṃ tāyo bhikṣuṇīyo mā (mahā) prajāpatīye gautamīye ārocayeṃsuḥ| mahāprajāpatī gautamī bhagavato ārocayati| bhagavān āha| śabdāpayatha kāliṃ| sā śabdāpitā| tad eva sarvaṃ bhagavān vistareṇa pṛcchati| āha| āma bhagavan| bhagavān āha| duṣkṛtaṃ te kāli| asti nāma tvaṃ kāli jānantī bhikṣuṇīṃ duṣṭhullāpattim āpanāṃ praticchādesi| yāvan naiṣa kāli dharmo naiṣa vinayo| yāvad bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvatikā bhikṣuṇīyo vaiśālīn nagarīm upaniśritya viharanti| yāvac chikṣāpadaṃ prajñaptaṃ|

yā puna bhikṣuṇī jānanti (ntī) bhikṣuṇīṃ duṣṭhullām āpattiṃ kṛtām adhyācīrṇāṃ chādeya| sā na pareṣām ārocayati kuv-ege mahā-jane saṃgha-madhye| yadā sā bhikṣuṇī bhikṣuṇīhi cyutā bhavati mṛtā niṣaṇṇā avasaṇṇā avakrāntā imasmād dharma-vinayād| atha sā bhikṣuṇīnām evam vadeya| ājñāpani (ājñāsi) vatāham ārye itthan-nāmāye bhikṣuṇīye duṣṭhullā-m-āpatti kṛtā-m-adhyācīrṇā| sāhaṃ na pareṣām ārocayeyaṃ| kin ti imāye vā(mā)pare jānantū ti| iyaṃ bhikṣuṇī pārājikā bhavati||

yā puna bhikṣuṇīti upasampannā| peyālaṃ| jānantīti svayam vā jāneya parato vā śruṇeya ākāravantena darśanena śravaṇena| duṣṭhullām āpattiṃ ti duṣṭhullā-nāma aṣṭānām anyatarānyatarā kṛtā adhyācīrṇā| sā na pareṣām āroceya iti na kathayet| kuve ege ti ekāye| mahā-jane ti dvinnām trayāṇāṃ| saṃgha-madhyti paripūrṇa-saṃghasya|

cyutā ti cyutā bhoti brahmacaryāto| mṛtā ti kāla-gatā| niṣaṇṇā avasaṇṇā ti gṛhiṇī-bhāvaṅ gatā| avakrāntā imasmād dharma-vinayād iti anyatīrthikāyatanaṃ saṃkrāntā| atha sā bhikṣuṇī bhikṣuṇīnāṃ evaṃ vadeyā| ājñāsi vatāhaṃ ārye itthan-nāmāye bhikṣuṇīye duṣṭhulā (llā)-m-āpattiḥ kṛtā-m-adhyācīrṇāṃ(rṇā)| chāye| sāhaṃ na pareṣām ārocaye| kin ti imāye māpare a(jā)nantū ti| iyam pi bhikṣuṇī pārājikā bhavati| pāran nāma vuccati dharma-jñānaṃ| peyālaṃ| yāvat prajñaptiḥ|

133. sā eṣā bhikṣuṇī paśyati bhikṣuṇīṃ aruṇodgate duṣṭhullām āpattim āpadyantīṃ| no tu cchādanā-cittaṃ pratilabhate| sūryasyodgamana-kāla-samaye chādanācittaṃ pratilabhitvā aruṇa-m-udghāte ti iyaṃ bhikṣuṇī pārājikā bhavati| evaṃ do kālikā aṣṭa parivartā kartavyāḥ| yathā bhikṣu-vinaye chādanāyāṃ| sā eṣā bhikṣuṇī bhikṣuṇīṃ paśyati duṣṭhullām āpattim adhyācarantīṃ| tāya dāni aparāya ārocayitavyaṃ| atha sā bhoti antevāsiṇī vā sārdha-vihāriṇī vā paśyati| yadi ārocayiṣyāmi idānīṃ bhikṣuṇīhi niskāsiṣyatīti anunaya-sambandhena chādeti pārājikā bhoti| sā eṣā bhikṣuṇī paśyati aparāṃ bhikṣuṇīṃ āpattim āpadyantīṃ| sā dāni aparāya āroceti dṛṣṭā mayā itthan-nāmā bhikṣuṇī duṣṭhulā(llā)m āpattim adhyācarantī| ahaṃ paśyāmi yadi ārocayiṣyatīti dānī bhikṣuṇīhi nirdhāvayiṣyatīti mayā pi cchāditaṃ| sā pi paśyati yadi aham ārocayiṣyaṃ ubhaye nirdhāra(va)yiṣyantīti cchādeti| sā pi pārajikā bhavati| i(e)vaṃ yattikāyo cchādenti sarvāyo pārājikā bhonti| eṣā bhikṣuṇī bhikṣuṇīṃ paśyati duṣṭhullām āpattim āpadyantīṃ| sā aparān āroceti| itthan-nāmā bhikṣuṇī duṣṭhullām āpattim āpannā| sā dān āha| pāpaṃ kṛtan tvayā mama ārocayantīya| mā aparāye pi ārocayiṣyasīti thūl'-accyam āsādayati| sā eṣā bhikṣuṇī paśyati bhikṣuṇīṃ duṣthullām āpattim adhyācarantīṃ| tāya aparāye ārocayitavyaṃ| atha dāni sā bhoti raudrā vā sāhasa-kārā paśyati| mā se jīvitāntarāyaṃ vā brahmacaryāntarāyam vā kariṣyatīti upekṣā partilabhati an-āpattiḥ| tena bhagavān āha|

yā puna bhikṣuṇī jānantī bhikṣuṇīye duṣṭhullām āpattiṃ kṛtām adhyācīrṇāṃ chādeya | sā na pareṣām ārocayet kuv-ege mahā-jane saṃghamadhye| yadā sā bhikṣuṇī bhikṣuṇīhi cyutā bhavati mṛtā nis(ṣ)aṇṇā avasaṇṇā avakrāntā imasmād dharma-vinayād| atha bhikṣuṇī bhikṣuṇīnām evam vadeya ājñāsi tavāhaṃ (vatāhaṃ) ārye itthan-nāmāye bhikṣuṇīye duṣṭhulā(llā)-m-āpatti kṛtā-m-adhyāca(cī)rṇā| sāhaṃ na pareṣām ārocayeyaṃ| kin ti imāye māpare jānantū ti| iyaṃ pi bhikṣuṇī pārājikā bhavaty asamvāsyā|

pārājika-dharma 8

utkṣiptānuvartikā

134. bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tam(tad)artham abhisambhāvayitvā| peyālaṃ| yāvat tehi tehi vihārehi viharan kauśāmbyām viharati ghoṣitārāme| āyuṣmān dāni chandako pañcānām āpattikāyānām anyatarānyataram(ām) āpattim adhye (adhyo)mardati| so bhikṣūhi vuccati āyuṣman chandaka paśyasi etām āpattiṃ| so dān āha| nāhaṃ paśyāmi yūyam api naṃ paśyatha| bhe cyu[?]taṃ paśyantu| kim puna mama etāya duṣṭāya| etaṃ prakaraṇaṃ bhikṣū bhagavato ārocayeṃsu| bhagavān āha| yady eṣo bhikṣavaś chandako pañcānām āpatti-kāyānām anyatarānya-tarām āpattim adhyomardati| sa tām āpattiṃ na paśyati| tena saṃgho āpattīya adarśanena utkṣepanīyaṃ karma karotu| tasya saṃghena utkṣepaṇīyaṃ karma kṛtaṃ| na saṃbhuñjati dharma-saṃbhogena āmiṣa-saṃbhogena| tasya dāni mātā aparaṃhi bhikṣuṇī-vihāre āvāsinī| so dāni taṃhi gatvā āha| sālohite saṃghenāham utkṣipto| na saṃbhuñjati me dharma-sambhogena āmiṣa-saṃbhogena| sā dān āha| aparyā ārya cchandaka| ahan te saṃbhuñjāmi dharma-sambhogena āmiṣa-sambhogena| sā dāni sambhuñjati dharma-saṃbhogena āmiṣa-saṃbhogena| sā dāni bhikṣuṇīhi vuccati| ārye eṣo hi ārya chandako samagreṇa saṃghena dharmato vinyato utkṣipto apratikṛto| mā ārye etaṃ bhikṣuṃ anuvartehi|

bhagavān āha| apāpāya āryamiśrikā ahaṃ ca tāvan netaṃ bhikṣuṃ anuvartiṣyaṃ| kā anyā anuvartiṣyati| anuvartiṣyāmy aham etaṃ bhikṣuṃ| kim artham aham etaṃ kim artham aham etam nānuvartiṣye| etat prakaraṇaṃ tāyo bhikṣuṇīyo mahāprajāpatīye ārocayeṃsuḥ| mahāprajāpatī gautamī bhagavata ārocayati| bhagavān āha| yady eṣā bhikṣuṇī chandaka-mātā chandakaṃ bhikṣuṃ samagreṇa saṃghena dharmato vinayato utkṣiptam apratikṛtam anuvartati| tena hi taṃ gacchatha triḥkkhatto kuv-ege triḥkkhatto mahā-jane trikkhatto saṃgha-madhye samanugrāhatha etasya vastusya pratiniḥ-sargāya| sā dāni kuv-ege vuccati satyaṃ tvam ārye chandaka-māte ārye-chandakaṃ samagreṇa saṃghena dharmato vinayato utkṣiptam apratikṛtam anuvartasi| āho ty āha| sā tvaṃ kuv-ege vucyasi| mā ārye chandaka-māto ārya-chandakaṃ samagreṇa saṃghena dharmato vinayato utkṣiptam apratikṛtaṃ anuvartāhi| yaṃ khalu te ārye chandaka-māte mitrāya karaṇīyaṃ artha-kāmāya hitaiṣiṇīya karoti te taṃ mitrā ekā vācā gacchanti| dve vāce avaśiṣṭe pratiniḥsara na pratiniḥ-sarāmītya āha| evam dvir api trir api| evaṃ mahā-jane saṃgha-madhye avalokanā kartavyā yāvan na pratiniḥsarāmīty āha|

135. etaṃ prakaraṇaṃ tāyo bhikṣuṇīyo bhagavataḥ ārocayeṃsuḥ| anuprāptā bhagavan āryā chandaka-mātā trikkhatto kuv-ege trikkhatto mahā-jane trikkhatto saṃgha-madhye etasya vastusya pratiniḥsargāya na ca pratiniḥsarati| bhagavān āha| śabdāpayatha chandaka-mātāṃ| sā dāni śabdāpitā| bhagavān āha| satyaṃ tvaṃ chandaka-māte| eta(va)n nāma tvaṃ chandakaṃ bhikṣuṃ samagreṇa saṃghena dharmato vinayato utkṣiptam apratikṛtaṃ saṃbhuñjasi| sā tvaṃ trikkhutto kuv-ege trikkhutto mahā-jane trikkhutto saṃgha-madhye anuprāptā etasya vastusya pratiniḥsargāya na ca pratiniḥsarasi| ām bhagavan| bhagavān āha| duṣkṛtan te chandaka-māte| nanv ahaṃ chandaka-māte anekaparyāyeṇa daurvacanasyaṃ garhāmi daurvacanasya -[a]varṇa-vādi tatra nāma tvaṃ kharā-khakkhaṭaṃ vāmā apradakṣina-grāhiṇī| naiṣaś chandaka-māte dharmo| naiṣa vinayo naitaṃ śāstuḥ śāsanaṃ| naivaṃ kartavyaṃ naivaṃ karaṇīyaṃ| naivaṃ karontīye vṛddhir bhavati kuśaleṣu dharmeṣu| evaṃ ca dāni tvaṃ jānantī bhikṣuṃ samagreṇa saṃghena dharmato vinayato utkṣiptam anuvartasi| tena hi na kṣamati jānantī bhikṣuṃ samagreṇa saṃghena dharmato vinayato utkṣiptam apratikṛtam anuvartituṃ|

atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇī[yo] yāvatikā bhikṣuṇīyo kauśāmbinagarīm upaniśrāya viharanti| yāvac chikṣāpadaṃ prajñaptaṃ|

136. yā puna bhikṣuṇīti upasampannā| jānantīti svayam vā jāneya parato vā śruṇeya ākāravantena darśanena ākāravantena śravaṇena| samagreṇa saṃgheneti avyagreṇa| dharma-vinayato āpattīya adarśanena āpattīya apratikarmeṇa trayāṇāṃ dṛṣṭi-gatānām apratiniḥsargeṇa| utkṣiptan ti asaṃbhogam kṛtaṃ|

apratikṛtaṃ ti apratyosāritaṃ| anuvarteyā ti āmiṣa-saṃbhogena vā dharma-saṃbhogena vā saṃbhuñjeya|

sā bhikṣuṇī bhikṣuṇīhi evam asya vacanīyā| eṣo hi ārye bhikṣuḥ samagreṇa saṃghena| peyālaṃ| yāvat tad eva vastuṃ pratigṛhṇeya na prati[niḥ]sareya yaṃ taṃ utkṣiptakaṃ bhikṣum anuvartati|

sā bhikṣuṇīti yathā chandaka-mātā| bhikṣuṇīhīti saṃghena mahā-janena ekapudgalena yāvat tṛtīyakaṃ samanugrāhitavyā samanubhāṣitavyā iti trikkhatto kuv-ege mahā-jane trikkhatto saṃghamadhye| sā kuv-ege vaktavyā| satyaṃ tvaṃ itthaṃ-nāme itthaṃ-nāme bhikṣu-samagreṇa saṃghena dharmato vinayato utkṣiptam apratikṛtam anuvartasi| āmo ty āha| sā dāni vaktavyā| mā ārye itthaṃ-nāma bhikṣuṃ samagreṇa saṃghena dharmato vinayato utkṣiptam anuvartāhi| yaṃ khalu te itthan-nāme mitrāya karaṇīyaṃ artha-kāmāya hitaiṣinīya karoti| te taṃ mitrā ekā vācā avaśiṣṭā pratiniḥsara na pratiniḥsarāmīty āha dvitīyaṃ tṛtīyam api| peyālaṃ| saṃgha-madhye pi traivācikaṃ yāvat taṃ vastuṃ pratiniḥsareya ity etaṃ kuśalaṃ| no ca pratiniḥsareya iyam pi bhikṣuṇī pārājikā bhavaty asamvāsyā|

pārājiketi pārājikāye āpattīye saṃkāśanā prakāśanā vivaraṇā vibhajanā uttānī-karmatā prajñaptiḥ|

137. sā eṣā bhikṣuṇī trikkhatto kuv-ege samanugrāhiyamāṇā samanubhāṣiyamāṇā pratiniḥsargārhaṃ vastuṃ na pratiniḥsarati vācāyāṃ vinayātikramam āsādayati| trikkhatto mahā-jane samanugrāhiyaṃāṇā vā samanubhāṣiyamāṇā vā pratiniḥsargārhaṃ vastuṃ na pratinissarati vācāyām vācāyām vinayātikramam āsādayati| saṃgha-madhye jñaptim adhivāsayati vinayātikramam āsādayati| prathamāyām vācāyām adhyoropitāyāṃ vinayātikramam āsādayati| vyoropitāyāṃ thūl'-accayam āsādayati| dvitīyāyāṃ vācāyām adhyoropitāyāṃ vinayātikramam āsādayati| vyoropitāyāṃ vācāyāṃ thūl'-accayam āsādayati| tṛtīyāyāṃ vācāyām adhyoropitāyāṃ thūl'-accayam āsādayati| vyoropitāyāṃ pārājikā bhavati| yadā pārājikām āpattim āpannā bhavati| ye ca kuv-ege mahā-jane ye ca saṃghamadhye vinayātikramāś ca thūl'-atyayāś ca sarve te pratipraśraṃ-bhyante ekā āpattir gurukā santhihati| yad iyaṃ pārājikā| antarā pratiniḥsarati pañcā-sthitāsu āpattiṣu kārāpayitavyā| kin ti dāni pratiniḥsargārhaṃ draṣṭavyaṃ| kim apratiniḥsargārham abhūṣise(si) itthan-nāmaṃ bhikṣuṃ utkṣiptakam anuvartiṣyan ti| nānuvārtitaṃ anuvartāmi anuvartiṣyāmi ceti evaṃ pratiniḥsargārhaṃ|

kin ti dāni apratiniḥsargārhaṃ abhūṣisi| itthan-nāmaṃ bhikṣum utkṣiptakam anuvartiṣyan ti| anuvartitaṃ dāni nānuvartāmi anuvartiṣyāmi ceti evam apratiniḥsargārhaṃ ceti evam apratiniḥsārgarhaṃ draṣṭavyaṃ| tena bhagavān āha|

yā puna bhikṣuṇī jānantī bhikṣuṃ samagreṇa saṃghena dharmato vinayato utkṣiptam apratikṛtam anuvarteya sā bhikṣuṇī bhikṣuṇīhi evam asya vacanīya| eṣo hi ārye bhikṣuḥ samagreṇa saṃghena dharmato vinayato utkṣipto apratikṛto| mā etaṃ bhikṣum anuvarteya| evaṃ ca sā bhikṣuṇī bhikṣuṇībhir ucyamānā taṃ vastuṃ pratigṛhṇeya| na pratiniḥsareya sā bhikṣunī bhikṣuṇīhi yāvat tṛtīyakam samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya| yā[vat]tṛtīyakaṃ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṃ vastuṃ pratiniḥsari(e)ya ity etaṃ kuśalaṃ| no ca pratiniḥsari(e)ya iyam pi bhikṣuṇī pārājikā bhavaty asamvāsyā|

uddānaṃ
maithunam adattādānaṃ vadho
mṛṣā saṃsargo 'ṣṭa-vastukā|
avadya-praticchādikā
utkṣiptānuvartikā||

prapūryate vargaḥ| pārājikāḥ samāptāḥ|

saṃcaritra

138. saṃcaritra-karma yathā bhikṣūṇāṃ sarvam anvarthaṃ yāvat tena bhagavān āha|

yā puna bhikṣuṇī saṃcaritraṃ samāpadyeya strīmatam vā puru-ṣasyopasaṃhareya puruṣasya vā mataṃ striyāyopasaṃhareya jāyattatena vā jāva(ra)ttatena vā antamasato tat-kṣaṇīkāni pi ayaṃ dharmo prathamāpattiko saṃghātiśeṣo [(vā?)] upādiśeṣo saṃgho saṃgham evādhipati kṛtya niḥsaraṇīyo|

saṃghātiśeṣa-dharma 2

amulakaḥ
dve abhūte tathaiva kartavyā yathā bhikṣūṇāṃ| yāvat tena bhagavān āha|

yā puna bhikṣuṇī duṣṭād doṣāt kupitā anātta-manā śuddhāṃ bhikṣuṇīm an-āpattikāṃ amūlakena pārājikena dharmeṇānudhvaṃsayo(ye) apy eva nām' enā(āṃ) brahmacaryāto cyāveyan ti sā tad apareṇa samayena samanugrāhiyamāṇe(ṇā) vā asamanubhāṣiyamānā vā amūlakam etam adhikaraṇam bhavati bhikṣuṇī ca doṣe pratiṣṭhihati doṣā avacāmīti ayam pi varge prathamāpattiko saṃghātiśeṣo yāvat|

leśa-mātrakaṃ

tena bhagavān āha|
yā puna bhikṣuṇī duṣṭā doṣāt kupitā anātta-manā anya-bhāgiyasya cādhikaraṇasya kiñci deṣa(śaṃ) leśa-mātrakaṃ dharmaṃ upādāya aparājikāṃ bhikṣuṇīṃ pārājikena dharmeṇānudhvaṃsaye apy eva nāmaināṃ brahmacaryā cyāva(ve)yan ti sā tad apareṇa samayena samanugrāhiyamāṇā vāsamanubhāṣiyamānā vā anya-bhāgīyam eva tam adhikaraṇaṃ bhavati anya-bhāgīyasya cādhikaraṇasya kiñci deṣa(śa) leśā(śa)-mātrako dharmo upādinno bhavati bhikṣuṇī ca doṣe pratiṣṭhihati doṣā avacāmīti saṃ[ghā]tiśeṣo|

saṃghātiśeṣa-dharma 4

ussaya-vādā

139.bhagavāñ chrāvastīyaṃ viharati| taṃ[hi] dāni bhikṣuṇīvihāro ca tīrthika-śayyā ca| ka(kan)thāntarikā| sā kanthā patitā| taṃhi dāni bhikṣuṇī-vihāre| sthūla-nandā nāma bhikṣuṇī āvāsikinī| sā dān āha| tīrthikāḥ (kā) karothaitāṃ kanthāṃ| yūyaṃ āhrīka-anapatrā-piṇo hrī-r-apatrāpya nipannāḥ| āryamiśrikāḥ hrī-r-apatrāpya sampannāḥ kāle ca vikāle ca marmāṃ praviśantāṃ niṣkrāmantāṃ dṛṣṭvā bhaviṣyati cittasyopakleśo| te dān āhaṃsuḥ| ayaṃ varṣā-rātro yadā varṣā nirgatā bhaviṣyanti tadā kariṣyāmaḥ| sā dān āha| idānīm eva karotha| te na kurvanti| sā dāni ākrośati bhraṣṭāyuḥ(yūḥ) naṣṭāyuḥ(yuḥ) bhagnāśā surā-bhraṣṭā [(yāna)]-gardabhāḥ(bhā) na kariṣyatha| katham nagnāḥ| āhrīka-anopatrāpiṇo hrī-r-apatrāpya vipannā mithyā-dṛṣṭikā vinipātitāḥ| karothaitāṃ kanthāṃ| te dān āhaṃsuḥ iti-kitikāya dhīte va[ḍa]-ḍiṅgara-puṣṭe śramaṇiko(ke) yadi marasi na karoma etāṃ kanthāṃ|

140. tāya dāni gatvā āsane niveditaṃ| etad eva sarvam ārocayitvāha dīrghāyu yathā sā kanthā kriyate tathā karotha| āsanikā śrāddhā prasannā| te dān āhaṃsuḥ śabdāpayatha miśra-sthān| te dāni śabdāpitāḥ| te āsanikā āhaṃsuḥ| he iti-kitikāya putrāḥ tīrthinagnāḥ surā-bhrastāḥ(ṣṭā) yāna-gardabhāḥ mithyādṛṣṭīka vinipātitāḥ| gacchatha tāṃ kanthāṃ karotha| yūyam ahrīkā anotrāpiṇo āryamiśrikā hrī-r-apatrāpya sampannāḥ| teṣāṃ yuṣmākaṃ kāle ca vikāle ca niṣkrā[ma] ntāṃ [(praviśantāṃ)] dṛṣṭvā āryamiśrikāṇāṃ brahmacāriṇīnāṃ bhaviṣyati cittasyānyathātvaṃ tehi dāni āsanikehi niyuktāḥ akāmakā kāryante| te divasato kanthām utthāpayanti| rātrau ca varṣeṇa pātīyati| teṣāṃ dāni tre-māsaṃ karma kurvantānāṃ gataṃ| te dān āhaṃsuḥ| imāya itikitikāya dhītare vaḍa-ḍiṅgara-puṣṭāya śramaṇikāya mṛttikā-karma kariyāmaḥ| upāsaka-kulehi avadhyāyanti paśyatha gṛha-patayo yuṣmākaṃ dakṣiṇīya śramaṇikāya asti me calan ti kṛtvā tre-māsaṃ akāmakā karma kārāpitāṃ (tā)| etaṃ prakaraṇaṃ upāsakā kulopikānāṃ bhikṣuṇīnām ārocayanti| bhikṣuṇīyo pi mahāprajāpatīye gautamīye ārocayanti| mahāprajāpatī gautamī bhagavato ārocayati| bhagavān āha| śabdāpayatha nandāṃ| sā dāni śabdāpitā| satyan nande ti| peyālaṃ| yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī utsava(ya)-vādā vihareyā āgārika-parivrājakehi divasam vā muhūrtam vā antamasato ārāmika-śramaṇ'-uddeśehi sārdham ayam pi dharmo prathamāpattiko|

yā punar bhikṣuṇīti upasampannā| utsada(ya)-vādā vihareyā ti kalahaṃ kareya| āgarikehīti gṛhikehi| parivrājikehīti gautama-jaṭilaka-paryantehi| divasaṃ ti suryākaṃ divasaṃ| muhūrtaṃ ti tat-kṣaṇaṃ tan-muhūrtaṃ| antamasato ārāmikehīti saṃghopasthāyakehi| śramaṇ' uddeśakehīti pañca-daśa-varṣān upādāya yata saptatikāḥ| sārdham vihareya| ayam pi dharma prathamāpattiko saṃghātiśeṣo|

saṃgho tā nāma vuccanti aṣṭa pārājikā dharmāḥ| teṣām iyam āpattiḥ sāvaśeṣā sa-pratikarmā| saṃghātiśeṣan ti saṃghātiśeṣāye āpattīye saṃkāṣanā prakāśanā vivaraṇā vibhajanā uttānī-karmatā prajñaptiḥ|

sā eṣā bhikṣuṇī rājā-kule vā āsane vā nivedayati thūl'-accayaṃ| ākārṣāpayati saṃghātiśeṣaḥ| upāsaka-kule vā śrāddha-kule vā nivedayati vinayātikramaḥ| ujjhāpayati samvara-gāmi-ni(vi)| bhikṣur api rājakule nivedayati vinayātikramam āsādayati| ojjhāpayati samvara-gāmi-vi| tena bhagavān āha|

yā puna bhikṣuṇī utsada(ya)-vādā vihareya āgārika-parivrājakehi divasam vā muhūrtam vā antamasato ārāmika-śramaṇ'-uddeśehi sārdham āpattiḥ dharmo prathamāpattiko||

saṃghātiśeṣa-dharma 5
grāmāntaraṃ

141. bhagavāṃ cchrāvastīyam viharati| taṃhi dāni rāṣṭrā nāma bhikṣuṇī| tasyā eva rāṣṭrapālā nāma bhaginī ku-grāmake vūḍhā| sā tāvad an-ajjikā| sā preṣayati| ārye rāṣṭre āgaccha yadi mām icchasi jīvantīṃ paśyituṃ| sā tahiṃ gatā| sā ca kāla-gatā| so dāni bhaginī-patiko paridevati| ārye rāṣṭre yan te bhaginī kāla-gatā kā tāvad iyaṃ (maṃ) dārakaṃ parihariṣyati kā tāvad imaṃ mama gṛhaṃ pratijāgariṣyati| āryāya rāṣṭrāya vayaṃ pratijāgṛtavyāḥ| tāye dāni bhavati pāpakāḥ khalu vātā vāyantīti| sā niṣkramitvā srāvastīm āgatā| sā bhikṣuṇīnām āha| āryamiśrikāyo manāsmi brahmacaryāto cyāvitā| āhaṃsuḥ| kim vā katham vā| etad eva vistareṇārocayati| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayanti| mahāprajāpatī pi gautamī bhagavata ārocayati| bhagavān āha| śabdāpayatha rāṣṭrāṃ| sā dāni śabdāpitā| tad eva sarvaṃ vistareṇa pṛcchīyate| yāvad ām bhagavan| bhagavān āha| evaṃ ca nāma tvaṃ bhikṣuṇīya vinā adhvāna-mārgaṃ pratipadyasi| tena hi na kṣamati yāvac chikṣāpadaṃ prajñaptaṃ|

142. eṣā evārthotpattiḥ| bhikṣuṇīyo adhvāna-mārgaṃ gacchanti| aparā dāni bhikṣunī prāsādikā darśanīyā taruṇī ucchvāsakārī vā praśvāsa-kāri vā mārgāto utkramitvā upaviṣṭā| puruṣa-sārtho ca āgacchati| sā tehi parivāritā| te dān āhaṃsuḥ| āryā prāsādikā darśanīyā taruṇī pratyagra-yauvane vartasi| kāmāḥ| paribhoktavyāḥ| sā tvaṃ kiṃ pravrajitā| ko vā te nirveda iti| āha| pravrajitāsmi|

āhaṃsuḥ| ācakṣva tāvat yāvat te tad anantaraṃ parivāriya dhārenti| tāvat tāyo bhikṣuṇīyo grāmāntaraṅ gatāḥ| tāye dāni kaukṛtyam utpannaṃ| sā mahāprajāpatīye gautamīye ārocayati| mahāprajāpatī gautamī bhagavata ārocayati| bhagavān āha| tena hi āpattiḥ akāmikāyeti|

143. eṣaivārthotpattiḥ| bhikṣuṇīyo adhvāna-mārgaṃ gacchanti| aparā dāni bhikṣuṇī glānā| sā vinā bhikṣuṇīhi grāmāntaram utkrānta| tāye dāni kaukṛtyaṃ [kṛtaṃ] kaukṛtyena mahāprajāpatīye ārocayati| mahāprajāpatī gautamī bhagavata ārocayati| bhagavān āha| anāpattiḥ glānāyeti| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaye(ya) gautamīti| peyālaṃ|

yā puna bhikṣuṇī bhikṣuṇīya vinā adhvāna-mārgaṃ pratipadyeya antamasato grāmāntaram pi anyatra-samaye tatrāyaṃ samayo akāmikā bhikṣuṇī bhavati glānikā vā| ayam atra samayo| ayam pi dharmo prathamāpattiko|

yā puna bhikṣuṇīti| peyālaṃ| bhikṣuṇīya vineti a-dvitīyā| adhvāna-mārga tri-yojanaṃ dvi-yojanam tri-yojanam| antamasato grāmāntaram vā| akāmikā ti hasti- kaḍevareṇa aśva-kaḍevareṇa go-kaḍevareṇa vā manuṣya-kaḍevareṇa vā āvṛtā bhavati| glāniketi jarā-durbalā vā vyādhi-durbalā vā bhavati| pratyuddhṛtaṃ bhagavatā padaṃ an-āpattī glānāya| ayam atra samayo| etā dāni bhikṣuṇīyo adhvāna-mārgaṅ gacchanti yāvatā anto-sīmāṅ gacchanti kiñcāpi dūraṃ dūraṃ gacchanti anāpattiḥ| atha dāni grāmāntaram vā nagarāntaram vā gacchanti kāntāra-mārgam vā atikrāmanti| anto hasta-pāśa-sthitāhi atikrāmitavyaṃ| paraṃ hasta-pāśaṃ gacchanti| antamasato catur-aṅgulam pi deśanāgāmi-vinayātikramam āsādayati| adhyardham vā dvi-hastam vā gacchanti thūl'-accayam āsādayati| atha dāni ekā bhikṣunī āgatvā sīmāntare tiṣṭhati thūl'-accayam āsādayati| aparā āgatvā atikrāmati imaṃ sīmāntaran ti evaṃ yattikā atikrāmanti sarvāsāṃ thūl'-accayaṃ| tena bhagavān āha|

yā puna bhikṣuṇī bhikṣuṇīya vinā adhvāna-mārgaṃ pratipadyeya antamasato grāmāntaram pi anyatra-samaye| tatrāyaṃ samayo akāmikā bhikṣuṇī bhavati| glānikā vā| ayam atra samayo| ayam pi dharmo prathamāpattiko|

grāmāntaraṃ eka-rātraṃ pi

144. bhagavān rājagṛhe viharati| tatra dāni karmakāra-putraḥ śraddhā-prasannaḥ| tasya bhāryā śuklā nāma karmāra-dhītā prāsādikā darśanīyā| atha bhagavān kālasyaiva nivāsayitvā pātra-cīvaram ādāya rājagṛhaṃ piṇḍāya praviṣtaḥ| sāvadānam piṇḍāya caranto tasya gṛhaṃ gato uddeśe sthitaḥ| so dāni bhuñjati| sā pariviśantī āvṛtya sthitā| mā bhagavantam dṛṣṭvā viprakṛta utthāsyatīti| tasya dāni bhavati kin tāvad iyam āvṛtya tiṣṭhati| bhagavatā pi vaineya-vaśena prabhā te utsṛṣṭā| tena cāvalokitaṃ| tena bhagavān dṛṣṭo| so dān āha| aye hi asti nāma tvaṃ mama bhagavantam āvārayasi| an-arthakāmā tvaṃ| mama na tvam artha-kāmā| sā dān āha nāham ārya-putrasya an-artha-kāmā| bhagavantam ārādhayāmi| api tu mā viprakṛto bhagavantam dṛṣṭvā utthāsyasīti| tāye dāni bhavati dhig astu mama gṛhāvāsasya| yatra hi nāma priyaṃ kariṣyāmīti| apriyam uktā| sā dān āha ārya-putra gacchāmy ahaṃ| parvrajāmi| so dān āha| kasmin pravacane| āha| bauddhe| āha| pravrajāhīti|

145. sā dāni utpalavarṇāya pravrajitā upasampāditā| tāya dāni aṣṭāhena pravrajitāya yuṃjantīya vyaṭayantīya vyāsayantīya tisro vidyāḥ ṣaḍ-abhijñāḥ| bala-vaśī-bhāvaḥ sākṣī-kṛto| sā dāni bala-vaśī-bhāva-prāptā| anyataraṃ vṛkṣa-mūlaṃ niśrayopaniṣaṇṇa(nnā)| tāye dāni śakro 'mara-saṃgha-parivṛtto pāda-vando āgato| āha|

imāṃ paśyatha dharma-sthāṃ
śuklāṃ karmāra-dhītaraṃ|
adya aṣṭāha-pravrajitā
kṛta-kṛtyā nir-āśravā||[1]||

suvinītā utpalavarṇāya
(suvinītotpalavarṇā)
mārge ārya praviśate|
trai-vidyā ṛddhi[ca] prāptā
cetoparyāya-kovidā||[2]||

maharddhikā bhikṣuṇī tā
vijitendriyāṇi
(vijitā indriyāṇī ca )|
ni[ṣannā] vṛkṣa-talaṃmi
aniñjena samādhinā|| [3]||

tāṃ śakro 'mara-saṃghena
upasaṃkramya vāsavo|
namasyati prāñjalī-bhūto
(namasyaty añjalī-bhūto)
śuklāṃ karmāra-dhītaraṃ|| [4]||

sā madhura-bhāṣiṇī gṛheṇa gṛhaṃ nīyate| apareṇa dāni upāsakena mahārheṇa paṭena chāditā| antarīkṣād devatā vācaṃ niścārayanti|

lakṣmīvān ayam upāsako
puṇyam prabhūtam an-alpakaṃ|
sarva-grantha-prahīṇāye
śuklāye adāsi cīvaraṃ|| [5]||

kiṃ rājagṛhe manuṣyā
madhu-mattāvatiṣṭhanti|
ye śuklān na paryupāsanti
daivasikān dharmān uttamā||[6]||

[taṃ] āsecanakaṃ [śāntaṃ]
te vai aprativāṇīyaṃ|
ājñeya-rūpo vijñehi
bālehi avijānī(ni)yo||[7]||

sā dāni gṛheṇa gṛhaṃ bhāṣaṇāya nīyati| tāye dāni lābha-satkāra-śloko 'bhyudgataḥ| tāye dāni bhikṣuṇīyo irṣyāpattiḥ| lābha-sat-kāram asahamānā tā dān āhaṃsuḥ| bhañjanaṃ etāya kṛtaṃ| tato 'syāḥ sarvo janakāyo śrotavyaṃ śraddhātavyam manyati| tāyo dāni bhagavato allīnā| etāya bhagavan jambhanaṃ sādhitaṃ| bhagavān āha| satyaṃ śukle evaṃ nāma tvayā jambhanaṃ śā(sā)dhitaṃ| tena te jano śrotavyaṃ manyati| āha| ahaṃ bhagavān jambhanaṃ na jānāmi| kuto jambhanaṃ sādhayi ṣyāmi| bhagavān āha| na etāya jambhanaṃ sādhitaṃ| api tu asyāḥ praṇidhānaṃ idaṃ|

146. bhūta-pūrvam atīte 'dhvānaṃ nagare vārāṇasīyaṃ bhagavati kāśyape tatra dāni rājā kṛkī nāmābhūt| tasya sapta dhītaro abhūṣi|

śramaṇā [1] śramaṇimitrā [2]
bhikṣuṇī[3] bhikṣuṇīdāsikā[4]|
dharmā caiva[5] sudharmā ca[6]
saṃghadāsī ca saptamā [7]|| [1]||

caturdaśīm pañcadaśīṃ
yā ca pakṣasya aṣṭamī|
prātihāraka-pakṣañ ca
aṣṭāṅgaṃ su-samāhitā || [2]||

poṣadham upoṣadhan ti
sadā śilena saṃvṛtā||
kāśināñ ca manāpo āsi
bhadrako nāma mānavo|| [3]||

kuśalo nṛtta- gītasmiṃ
tantrī-nṛtta-prabodhane|
krīḍāyeti ramāyeti
janan tatra samāgataṃ ||[4]||

taṃ ca kāla-gataṃ jñātvā
sarvās tāḥ sapta kumāriyo|
prāsādikā darśanīyāḥ
rāja -kanyāḥ samāgatāḥ||[5]||

rājānam upasaṃkramya
idaṃ vacanam abravīt||[6]||

āpṛcchāma vayaṃ tāta
kaśīnāṃ rāṣṭra-vardhana|
anujānātu mo deva
śmaśānaṃ yāmaṃ prekṣitum|| [7]||

adya pañca-daśī deva
divyā nakṣatra -mālinī|
anujānātu mo nātha
śmaśānaṃ yāmaṃ paśyituṃ||[8]||

utrāso (sa)na-bhīṣaṇake
durgandhe loma-harṣaṇe|
ārodane manuṣyānāṃ
śmaśāne kiṃ kariṣyatha|| [9]||

yatra bhe apeta-vijñānā
para-bhakṣā acetanā|
apaviddhā mṛtā śenti
śmaśāne bahu-bhīṣaṇe||[10]||

yatra gṛdhrā śṛgālāś ca
kākolūkās tathā vṛkāḥ|
aṅga-m-aṅgāni khādanti
śmaśāne bahu-bhīṣaṇe|| [11]||

< yatra gṛdhrā śṛgālāś ca
kākolūkās tathā vṛkāḥ>|
astrān ādāya gacchanti
śmaśāne kiṃ kariṣyatha|| [12]||

yatra asthīni dṛśyante
vikṣiptāni diśo-diśaṃ|
tiṣṭhanti śaṃkha-varṇāni
śmaśāne kiṃ kariṣyatha||[13]||

śūlāyutāni dṛśyante
aśuci kheṭa-gandhikā|
keśānām ākare raudre
śmaśāne kiṃ kariṣyatha|| [14]||

dhūrtā-cārika-vikīrṇe
caura-vyāla-niṣevite|
durmanuṣyāna āvāse
śmaśāne bahu-bhīṣaṇe|| [15]||

amanuṣyāna āvāse
rākṣasānān niveśane|
sarva-pretāna āvāse|
śmaśāne bahu-bhīṣaṇe||[16]||

te sukumālyābharaṇā
maṇi-keyūra-dhāriṇo|
bāhaṃ pragṛhya krandanti
śmaśāne bahu-bhīṣaṇe|| [17]||

te sukumālyābharaṇā
maṇi-keyūra-dhārino|
keśā prakīrya krandanti
śmaśāne bhaya-bhairave||[18]||

yatra mātā pitā bhrātā
bhaginī -jñāti-bāndhavāḥ|
durmanā yatra nivartante
śmaśāne bhaya-bhayānake|| [19]||

yatra mātā pitā bhrātā
bhaginī-jñāti-bāndhavāḥ|
an-āpṛcchati vartante
śmaśāne 'tibhayānake|| [20]||

pāṇiya hāha nirghoṣe
jñātīnāṃ paridevane|
pūti-vikanthite ghore
śmaśāne 'tibhayānake|| [21]||

vyajanī-tāla-vṛntāni
vikṣiptitāni(vikṣiptāni)diśo-diśaṃ|
citā-dhūmākule raudre
śmaśāne kiṃ kariṣyatha|| [22]||

ayaṃ prāsāda-varo
kūṭāgāro sunirmito| [22a]

yatra annañ ca pānañ ca
ratīyo ca upasthitāḥ|
atra [ramatha] kanyāyo
śmaśāne kiṃ kariṣyatha|| [23]||

imāṃ puṣkiriṇīṃ ramyāṃ
cakravākopaśobhitāṃ|
puṇḍarīkaiḥ su-saṃchannāṃ
kumuda-saugandhikehi ca|| [24]||

nānā-dvija-gaṇākīrṇā
nānā -svara-nikūjitāḥ|
atra ramatha kanyāyo
śmaśāne kiṃ kariṣyatha|| [25]||

kumāryo āhaṃsuḥ|
vayam api (vayaṃ pi ) tāta jānāmo
śmaśāne bhaya-bhairave
durgandhaṃ kuṇapaṃ caiva
kovidāraṃ ca puṣpitaṃ|| [1]||

vayam api tātaṃ jahiṣyāmo
tato 'py asmāṃ jahiṣyati|
nānā-bhāvo vinā bhāvo
na cireṇa bhaviṣyati|| [2]||

rājā āha|
duḥkha-saṃjñā kumārīyo
[.........................]|
avavyāba(bā)dhyena cittena
praviśeṣātimuktakaṃ|| [3]||

anujñātā kṛkiṇā rājñe(jñā)
niryātāḥ kāśīnāṃ purāt|
sarvās tāḥ ratham āruhya
gatāḥ śmaśāna-prekṣikāḥ|| [4]||

tāyo addha(dda)śaṃsu mārgasmiṃ
[utsṛṣṭaṃ ?] ujjhitaṃ śavaṃ|
durgandhim asu(śu)ciṃ [------]
vidhavastañ ca vinīlakaṃ || [5]||

tāyo yānād avataritvāna sarvāḥ sapta kumāriyo
samantāt parivāretvā idam vacanam abravīt|
sarvāsāṃ vo ayan dharmaḥ
sarvīṣā eṣa dharmatāḥ (tā)|
eṣa asya śarīrasya
sarvā gāthāṃ karomahe|| [6]||

ayam purā candana-lipta-gātro
avadātā-vastro vaśitānucāri|
chāyaṃ kulañ ca avekṣamāno so
khajjate śivapathikāya madhye|| [7]||

asthi-kaṅkāla-nagaraṃ
māṃsa-śoṇita-lepanaṃ|
yatra rāgasya doṣasya
mohasyāpi samūha yaḥ|| [8]||

imam nagaram utsṛjya
nāgarīśo kahiṃ gataḥ|| [9]||

yo dvi-cakraṃ dvi-arañ ca
imaṃ parihared rathaṃ|
imaṃ rathaṃ samutsṛjya
śārathī so kahiṃ gataḥ|| [10]||

ūrdhva-śākham adho mūlaṃ
ya imaṃ parihare dhvajaṃ|
imaṃ dhvajaṃ samutsṛjya
dhavaja-hāro so kahiṃ gataḥ||[11]||

ya imaṃ pariharet kāyaṃ
aśvaṃ bhadram ca vāṇijo|
imaṃ kāyaṃ samutsṛjya
vāṇijo so kahiṃ gataḥ||[12]||

ya imāṃ pariharen nāvaṃ
asmimāne mahārṇave|
imān nāvaṃ samutsṛjya
nāviko śo(so) kahiṃ gataḥ|| [13]||

[yo] iyam ('yam) asmin a (ā)gāre
vāsaṃ kalpeya adhvagaḥ|
imam āgāraṃ samutsṛjya
adhvago śo (so) kahiṃ gataḥ|| [14]||

mama gāthā subhaṇitā
mama gāthā subhaṇitā|
tā anyonyaṃ viva[rta]nti
śmaśāne atimuktake|| [15]||

tataś ca maghavān chakro
deva-rājaḥ śacī-patiḥ|
samvega-jātās tāḥ kanyāḥ
dṛṣṭvā [tā] upasaṃkramet|| [16]||

sarvāsāṃ vo subhāṣitaṃ
sarvāsāṃ vo subhaṇitaṃ|
varaṃ varetha kanyāyo
yat kiñcin manasepsitaṃ|| [17]||

ko nu divyena varṇena
antarīkṣasmi tiṣṭhati|
ko vā tvaṃ kasya vā putraḥ
kathaṃ jānāma te vayaṃ|| [18]||

ahaṃ śakraḥ sahasrākṣo
maghavān deva-kuñjaraḥ|
yāṃ deva-saṃghā vandanti
sudharmāyāṃ sa[mā]gatāḥ|| [19]||

ahaṃ śakraḥ sahasrākṣo
deva-rājā śacī-patiḥ|
varaṃ varetha kanyāyo
yat kiñcin manasepsitaṃ|| [20]||

śakraś ca vo varaṃ dadyāt
trayastriṃśeśvaraḥ prabhūḥ|
varaṃ varetha kanyāyo
kṣipraṃ vyāharato mama|| [21]||

148. kumāryo āhaṃsuḥ|
yasya mūle chavir nāsti
patran nāsti kuto latā|
yo dhīro banda(ndha)nān muktaḥ
tan me śakra varaṃ dada|| [1]||

pāṃsu- kūla-dharaṃ bhikṣuṃ
kṛśan dharma-nimantra(tri) taṃ|
dhyāyantaṃ vṛkṣa-mūlasmi
tan me śakra varaṃ dada|| [2]||

yasya rāgaś ca doṣaś ca
avidyā ca pradālitā|
kṣīṇāsravam arhantaṃ ()
tan me śakra varaṃ dada||[3]||

yasya śailopamaṃ cittaṃ
sthitan nānu(na anu) kampati|
yo vimuktiṃ saṃjāneyā
tan me śakra varaṃ dada|| [4]||

yasyā ure ca pāre ca
madhye nāsti na kiñcana|
akiñcanam adānaṃ [ca]
tan me śakra varaṃ dada|| [5]||

vāri puṣkara-patre vā
ārāgre iva sarṣapaḥ|
yo na lipyati kāmeṣu
tan me śakra varaṃ dada|| [6]||

bahu-śrutaṃ citra-kathaṃ
buddhasya paricārakaṃ|
parṇa-bhāra-visaṃyuktaṃ
tan me śakra varaṃ dada|| [7]||

śakra āha|
nāham arhantam īśemi
nāham arhanteṣu(ṣv) īśvaraḥ|
anyaṃ varetha kanyāyo
api candrama-sū[rya]yoḥ||[8]||

kumāryo āhuḥ|
asvāmiko svāmi-kāmo
avaraṃ vara-dāyako|
aśvā(svā)miko varaṃ dattvā
kathaṃ śakra kariṣyasi||[9]||

ubhau kūlau asaṃprāptaḥ
atīrthe prataren nadīm|
eṣa śakra viṣaṇṇo si
paṇke-vāsi jarad-gavaḥ||[10]||

śakra āha|
upāsikā vo kanyāyo
api ca [ye] upāsako (kā)|
dharmeṇa vo ahaṃ bhrātā
anujānāmi vo varaṃ||[11]||

kumāryo āhaṃsuḥ|
naiva te śakra yācāmo
nāpi unnodayāma te|
svayam eva śakra jānāhi
kiṃ vareṇa kumāriṇāṃ||[12]||

149.atha bhagavān tāsāṃ bhikṣuṇīnāṃ pūrve nivāsa-pratisaṃyuktāṃ pratijñā-kathāṃ vyākārṣīt|

kadāhaṃ vīṇāṃ vā madhurāṃ
sapta-tantrī-yutāṃ manoramām|
dharmaṃ pravyāhariṣyāmi
tat kadā nu bhaviṣyati|| [1]||

samanvāharasi śukle| evaṃ hy etad bhagavan| eṣāpi tatraivāsi| etāye praṇidhānam abhūṣi| aparāpi tatraivāsi| tām api bhagavan (vān) vyākārṣīt|

kadāhaṃ gaṅgā-yamunāya
ca pātāla-pathodakaṃ|
amajjamānā gamiṣyāma
tat kadā nu bhaviṣyati|| [2]||

samanvāharasy utpalavarṇe| evaṃ hy etad bhagavan eṣāpi tatraivāsi| etasyāpy etaṃ prā(pra)ṇidhānam abhūṣi| aparāpi tatraivāsi| tām api bhagavān vyākārṣīt|

kadāhaṃ pāṃsu-kulāni
saṃharitvā ma[yā] pathe|
saṃghāṭīṃ kṛtvā dhārayiṣyaṃ
tat kadā nu bhaviṣyati||[3]||

kadāhaṃ giri-durgeṣu
prahīṇa-bhaya-bhairavā|
cittaṃ ṛjaṃ(juṃ) kariṣyāmi
tat kadā nu bhaviṣyati||[4]||

samanvāharasi paṭaccare| evam hy etad bhagavan| eṣāpi tatraivāsi| etasyāpy etaṃ praṇidhānam abhūṣi| aparāpi tatraivāsi| tām api bhagavān vyākārṣīt|

kadāhaṃ muṇḍakaṃ śīrṣaṃ
kṣura-dhārā-niṣevitaṃ|
pāṇinā parimārjiṣyaṃ
tat kadā nu bhaviṣyati||[5]||

kadāhaṃ hemantikāṃ rātriṃ
ovṛṣṭa-ārdra-civarā|
piṇḍapātaṃ cariṣyāmi
kadā nas tad bhaviṣyati||[6]||

samanvāharasi kṛśa-gautami| evam etad bhagavan| eṣāpi tatraivāsi| etasyā pretaṃ praṇidhānam abhūṣi| aparāpi tatraivāsi| tām api bhagavān vyākārṣīt|

kadāhaṃ tāraka-rājā va ()
nakṣatra-parivāritā|
saṃghaṃ parihariṣyāmi
tat kadā nu bhaviṣyati||[7]||

kadāhaṃ candro ca vimalo
viprasanno anāvilo|
śuddhaṃ cittaṃ adhiṣṭhihiṣyaṃ
tat kadā nu bhaviṣyati||[8]||

samanvāharasi mahāprajāpati| evaṃ hy etad bhagavan| eṣāpi tatraivāsi| etasyāpy etat praṇidhānam abhūṣi| aparāpi tatraivāsi| tām bhagavān vyākārṣīt|

kadāhaṃ vihāraṃ śaraṇyaṃ
[.......] sādhu niṣṭhitaṃ|
saṃghe dānāni dāsyāmi
tat kadā nu bhaviṣyati||[9]||

kadāhaṃ mañcam vā pīṭham vā
bisi catur-asrakāṇi vā|
saṃghe dānāni dāsyāmi
tat kadā nu bhaviṣyati||[10]||

kadāhaṃ kāsikaṃ vastraṃ
kṣauma-koṭumbakāni ca|
saṃghe dānāni dāsyāmi
tat kadā nu bhaviṣyati||[11]||

kadāhaṃ sumbhakaṃ pātraṃ
sukṛtaṃ sādhu niṣṭhitaṃ|
saṃghe dānāni dāsyāmi
tat kadā nu bhaviṣyati||[12]||

kadāhaṃ vividhān bhakṣān
nānā-rasānusevitān|
saṃghe dānāni dāsyāmi
tat kadā nu bhaviṣyati||[13]||

kadāhaṃ śālinām odanaṃ
śuci-māṃsopasevanaṃ|
saṃghe dānāni dāsyāmi
tat kadā nu bhaviṣyati||[14]||

150. tatra tāsāṃ bhikṣuṇīnāṃ cakṣur gocaraṃ nāsti| yāṃ jānesuḥ| tāyo āhaṃsuḥ| kā puna sā bhagavan āsi| bhagavān āha| viśākhā mṛgāra-mātā|

tena kālena tena samayena aparā hy etā bhikṣuṇīyo kṛkiṇo rājñaḥ sapta dhītaro abhūṣi| atha śuklā bhikṣuṇī gṛheṇa gṛhaṃ bhāṣaṇāya nīyati| sā dāni apareṇa gṛha-bhāṣaṇāya nītā bhikṣuṇīhi vipravustā| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ mahāprajāpatī gautamī bhagavato ārocayati| bhagavān āha| śabdāpayatha śuklāṃ| sā dāni śabdāpitā| bhagavān| āha| satyaṃ śukle| evaṃ nāma tvaṃ bhikṣuṇībhir vinā vipravasasi| tena hi na kṣamati bhikṣuṇīhi vinā vipravasituṃ ekāṃ rātrim pi|

151. eṣaivārthotpattiḥ| bhagavāñ chrāvastīyaṃ viharati| vistareṇa nidānaṃ kṛtvā| bhikṣuṇī[yo] dāni adhvānaṃ gacchanti| tahin dāni aparā bhikṣuṇī jarā-durbalā vyādhi-durbalā sārthāt parihīṇā| sā rātriṃ vipravustā| tāya dāni kaukṛtyaṃ [kṛtaṃ]| kaukṛtyena bhikṣuṇīnāṃ vistareṇārocayati| yāvat mahāprajāpatī pi gautamī bhagavato ārocayati| bhagavān āha| tena hi an-āpattiḥ glānāya|

152. eṣaivārthotpattiḥ| bhagavān śrāvastīyaṃ viharati| vistareṇa nidānaṃ kṛtvā| kāpilavāstavyehi śākiyehi saṃsthāgāraḥ kārāpitaḥ| na co aciraniṣṭhitaḥ| tehi dāni tahiṃ rakṣa-pālāḥ sthāpitāḥ| na kasyacit praveśo dātavyo ti bhagavān prathamaṃ paribhokṣyati| paścād vayaṃ paribhokṣyāmo ti| atha rājñaḥ prasenajitaḥ kośalasya putro virūpa(ḍha)ko nāma kumāraḥ kapilavastuṃ gatako mātulānām antike śikṣāmāṇāya| so dāni tehi rakṣapālehi pramattehi saṃsthāgāraṃ praviṣṭaḥ krīḍanāya| so dāni tehi rakṣapālehi anyehi ca śākiyehi dṛṣṭo| te dāni ruṣitā iti-kitikāya putra dāsī-putra kahiṃ praviṣṭo 'si ti| ocapeṭitaḥ| ekena hastena bāhāyāṃ gṛhītvā dvitīyena hastena grīvāyāṃ saṃsthāgārād bahiś choritaḥ| virūḍhako utkaṇṭhitaḥ| taṃ dāni tehi śākiyehi saṃsthāgāra puruṣa-mātrā-bhūmiṃ khānāpayitvā navena pāṃsunā pūrayitvā gandhodakena siktaḥ| virūḍhakena śrutaṃ| sa sutarāṃ ruṣitaḥ| āghāta-cittam utpāditavān| yady ahaṃ rājyaṃ pratilabheyaṃ śākiyānāṃ nidhanaṃ kariṣye| so dāni śrāvastīyam āgataḥ| tasya duḥkhaśāyī nāma baṭukaḥ sevako| so dāni tasyāha| yadāhaṃ rājye pratiṣṭhito bhaveyaṃ tadā me smārayiṣyasi śākiyānām antam gamiṣyaṃ| rātri trivantam eva vairam anuvicitayati| kadāci dāni rājā prasenajit kośalo udyāna-bhūmin nirgataḥ| tañ ca virūḍhake[na] nagara-dvāraṃ bandhāpitaṃ| śaṃkhā ādhmāsyanti ghuṣyati(nti)| virūḍhako rājā virūḍhakasya rājyam iti| rājā prasenajit kośalo na bhūyaḥ praveśaṃ labhati| virūḍhakenāmātyānāṃ dūto pracito| yasya bhavanto gṛheṇārthaḥ putra-dāreṇa cārthaḥ sa praviśatu nagaraṃ| evam akriyamāṇe yuṣmākaṃ putra-dāraṃ vyasanam āpādayiṣyāmīti| amātyā rājānaṃ pṛcchanti| kim ājñāpayati devo yudhyāmaḥ| rājā bravīti| mā yudhyantu bhavantaḥ| idānim vā paścād vā etasyaiva etaṃ rājyaṃ gacchatha| etasyaiva ājānatha| mā paścād yuṣmākaṃ duḥkhaṃ utpādayiṣyati| te eka-dvi-kāya nagaraṃ praviṣṭāḥ| rājā dāni ātma-tṛtīyo, udyāna-bhūmīyaṃ saṃsthito pānīyapālo mallī ca rājā dṛṣṭa-satyo na paritasyati| vastu vistareṇa kartavyaṃ| yāvat virūḍhako mātyān āmantrayati| yo dāni bhaṇe rājānaṃ kṣatriyaṃ jugupseya tasya kiṃ daṇḍaḥ| āmātyā āhaṃsuḥ| vadho mahārāja| rāja āha| pūrvam ahaṃ kumāra-bhūtaḥ śākiyānāṃ saṃsthāgāraṃ praviṣṭaḥ tehi mama jugupsāya saṃsthāgāraṃ puruṣa-saṃsthāgāraṃ puruṣa-mātraṃ khānāpayitva pāṃsunā pūrayitvā kṣīra-gandhodakena bhittiyo tāyo [dhovitāyo?] mayā teṣāṃ vairaṃ pratikartavyaṃ yadi bhagavāṃs teṣāṃ nānukampati| atha bhagavān anukampati| nāhaṃ śakṣyāmi kiñcit pratikartuṃ| āmātyā āhaṃsuḥ| śrūyate mahārāja| śramaṇo gautamo vīta-rāgaḥ| vīta-rāgaś ca jñātīnāṃ nir-apekṣā bhavanti| udyujyantu mahārāja| śakṣyāma vayaṃ teṣāṃ nigrahītuṃ| bhagavān dāni virūḍhakasya imam evaṃ rūpaṃ cetaḥ parivitarkam ājñāya kālasai(syai)va vināśayitvā(nivāsayitvā) pātracīvaram ādāya śrāvastīye nagare(rīye) piṇḍāya caritvā anyataraṃ śākhoḍa(ṭa)-vṛkṣaṃ niśrāya niṣīdati sma| atha khalu rājā virūḍhako catur-aṅga-bala-kāyaṃ sannāhayitvā hasti-kāyaṃ aśva-kāyaṃ ratha-kāyaṃ patti-kāyaṃ śrāvastyāṃ nagaryāṃ niryāti kapilavastuṃ nagaraṃ saṃprasthitaḥ| adrākṣīd rājā virūḍhako bhagavantaṃ śākhoṭaka-vṛkṣaṃ niśrāya niṣaṇṇaṃ dṛṣṭvā ca puna yena bhagavāṃs tena hasti-nāgaṃ prerayati| atha khalu rājā virūḍhako yāvad eva yānasya bhūmis tāvad yānena gatvā hasti-nāgāt pratyāruhya bhagavataḥ pādau śirasā vanditvā bhagavantam etad avocat| santi bhagavann anye vṛkṣāḥ| aśvattha-nyagrodha-saptaparṇādyāḥ śobhanāś ca śītalāś ca tān utsṛjya itarasya pratyavarasya virala-patrasya śākhoṭaka-vṛkṣasyā-dhastān niṣaṇṇaḥ| bhagavān āha| śītalā mahārāja jñātīnāṃ cchāyā| atha khalu rājño virūḍhakasya etad abhavat| anukampati bhagavan (vān) jñātīn iti| tato yeva pratinivartayitvā śrāvastīn nagaram anupraviṣṭaḥ|

bhagavān dāni śrāvastīyaṃ yathābhiramyaṃ viharitvā kapilavastuṃ nagaraṃ prakrāmi| yāvac chākyān vinayati| vinayitvā tatraiva viharati nyagrodhārāme| virūḍhakīyaṃ sūtraṃ vistareṇa kartavyaṃ|

153. eṣā evārthotpattiḥ| bhagavān śrāvastīyam viharati| rājā dāni virūḍhako śākīyān vadhitvā śākiya-kanyāyo ādāya śrāvastīṃ pratigataḥ tadyathā| cārū ca nāma| upacārū ca nāma| sumanā ca nāma| manoharā| sālavatī| abhayā ca nāma| so dāni sārdhaṃ krīḍanto ramanto paricārayantaḥ abhikṣṇaṃ vadati| nihatā me grāmakaṇṭakāḥ| śākiya-janapada-kaṇṭakāḥ| nihatā me pratyarthikāḥ pratyamitrāḥ| yad idam śākiyāḥ śākya-putrā iti|

atha khalv abhayā rāja-dhītā rājānaṃ virūḍhakam etad avocat| mā deva evaṃ vada nihatā me grāmakaṇṭakāḥ śākiyā iti| santi deva śākiyāḥ kṣānti-sampannāḥ| sauratya-sampannāḥ| evaṃ [śī]la-śruta-tyāga-samādhi-prajñā-sampannāḥ| evaṃ buddhaṃ śaraṇaṃ gatāḥ| dharmaṃ śaraṇaṃ gatāḥ| buddhe ave[tya] prasādena samanvāgatāḥ| dharme saṃghe avetya prasādena samanvāgatāḥ| prāṇātipātāt prativiratāḥ| yāvad ārya-kānteḥ śīleḥ samanvāgatāḥ| santi deva śākiyāḥ śrota-āpannāḥ sakṛd-āgāmino nāgāminas te devena a-dūṣakā an-aparā-dhino jīvitād vyavaropitāḥ| tat te duḥkhaṃ vedanīyaṃ bhaviṣyati| bahu te pāpakaṃ karma kṛtaṃ| bahu te a-puṇyaṃ prasūtaṃ|

154. atha rājā virūḍhakaḥ kupitaḥ yāvat kāraṇāntikaṃ mahāmātram āmantrayati| tvaṃ hi bhaṇe puruṣa mama bhogehi jāyayasi| mama sukhena jīvasi| kanyāyo śākiyāyinīyo mama pratyarthikāyo pratrasitāyo| mama jīvitaṃ necchanti| mama sukhaṃ nābhinandanti| so 'ham antaḥpura-madhya-gato pi etāsām aviśvastaḥ| śayana-gato pi śayyāṃ kalpayanto pi| tena hi bhaṇe mahā-mātra imāyo śākiyāyinīyo daṇḍa-hatāyo kṛtvā karṇanāsā-hasta-pāda-cchinnāyo kṛtvā taptena te[le]na kāyaṃ pariṣiñcitvā jīvantikāyo evaṃ parikhāyāṃ cchorayā| atha kāraṇāntikasya etad abhavat| yan dāni ahaṃ śākiyāyinīnāṃ āsi darśanaṃ pi na labhamāno tāyo etāyo mama hasta-gatāyo yan nūnam aham etāhi saha krīḍeyaṃ rameyaṃ paricārayeyaṃ| so dāni tāhi sārdhaṃ svake gṛhe pravicārayati| aśrauṣīd rājā virūḍhako kāraṇāntikas tāhi sārdhaṃ krīḍati yāvan na ca pi yathoktaṃ karotīti| atha khalu virūḍhakaḥ kāraṇāntikam āmantrayati| gaccha tāsāṃ śākiyāyinīnāṃ yathoktaṃ kuru| mā te jīvitād vyavaropayiṣyāmīti| atha kāraṇāntikaḥ yathoktam akārṣīt| yāvat parikhāyāṃ jīvantīyo eva choritāyo| tāyo tatra duḥkhaṃ tīvrāṃ kaṭukāṃ vedanāṃ vedayanti| anve(ven)ti krandanti evan tāne(nen)ti trāte(ten)ti| bhaginī-jñātikā-priyaṃ śākiya -maṇḍalaṃ| ramaṇīyā bhavati to janma -bhūmiḥ| hā ramaṇīyo jambudvīpaḥ| sūkta-vādī bhagavān iti paridevanti| tahi dāni mahājana-kāyo sannipatito|

atha khalu bhagavān kālasyaiva nivāsayitvā pātra-cīvaram ādāya śrāvastīn nagarīṃ piṇḍāya praviṣṭaḥ| yāvad āyuṣmantam ānandam āmantrayati| kasyaiṣā gautamī mātā| mahato jana-kāyasya nirghoṣo yāvad rājñā virūḍhakena ṣaṇṇāṃ śākiyāyinīnāṃ yāvat tasya kṛpaṇena yāvan sūkta-vādī bhagavān iti krandanti| sādhu bhagavān artha-kāmo jñātīnām anukampyārthaṃ upasaṃkrāmatu| apy eva nāma bhagavataḥ sammukhād dharmaṃ śruṇitvā api svargopigā bhaveṃsuḥ|

155. atha khalu bhagavāṃ śakraṃ devānām indraṃ samanvāharati sma| atha khalu śakro devānām indraḥ śacim āmantrayati| eṣa śaci bhagavān jñātīnām upasaṃkramati anukampārthaṃ| gaccha śaci tāyo śākiyāyinīyo [parikhāyā] uddharitvā saṃprajānaṃ niṣīdāpehi vastreṇācchādehi bhagavān upasaṃkramiṣyati| atha khalu śacī tāyo śākiyāyinīyo parikhāyā uddharitvā saṃprajānan niṣīdāpayitvā vastreṇācchāditā|

atha khalu bhagavān yāvat tāyo-m-aindryā spharitvā yat kiñcit kāyikaṃ caitasikaṃ ca duḥkha-vedanā-gataṃ sarvaṃ taṃ pratiprasraṃbheti| bhikṣūn āmantrayati| tṛpyatāṃ bhikṣavo bhagavatīṣu ko bhikṣavo bhavam abhinandeya ko upādiyeya anyatra bāla-pṛthag-janā-nāṃ andhānāṃ acakṣukānāṃ paśyatha| bhikṣavaḥ etāyo śākiyāyinīyo manuṣyakehi pañcahi kāma-guṇehi krīḍitvā ramitvā pravicārayitvā etarhi jñāti-kṣaye ca bhoga-kṣaye ca karmasya ca sammukhī-bhāvād duḥkhāṃ vedanāṃ vedayanti|

atha bhagavāṃs tāyo śākiyāyinīyo āmantrayati| sacen manyatha bhaginīyo yad idaṃ yuṣmākaṃ hasto ca pādo ca chinno api tu te vedayanti vā na vā| no hīdaṃ bhagavan| asti ca tatpratyayā duḥkhā vedanā| evaṃ hy etad bhagavan sacen manyatha bhaginīyo cakṣuḥ sva-bhāvaṃ vedayati| yāvad asti ca tat-pratyayā duḥkhā vedanā| evaṃ hy etad bhagavan| evam aśiṣṭāny āyatanāni| evaṃ skandhadhātavaḥ| evaṃ keśā romā nakhā| evaṃ sarvā aśubha-pālī| evaṃ ca punar duḥkhā vedanā parādhīnā para-pratibaddhā pratyayādhīnā pratyaya-pratibaddhā iti viditvā dvā -triṃśatīhi ākārehi prakṛti -bhinnaḥ| saṃskāra-puñjaḥ parijñeyaḥ| ataś ca bhaginīyo ārya śrāvaka imāṃ (imesāṃ) pañcopādāna-skandhānāṃ nātmānaṃ samanupaśyati| ātmīyān yāvat pratyātmam eva parinirvāti| idam avocat bhagavān| yāvat tāyo paṭa śākiyāyinīyo dhītāṃ an-āgāmitāṃ sākṣāt kuryuḥ| pañcānāñ ca bhikṣu-śatānam anupādāyāsravebhyaś cittāni vimucyeyuḥ| anekeṣāñ ca devatā-śata-sahasrāṇāṃ dharmeṣu dharma-cakṣu viśuddhaṃ|

156. athāyuṣmān vāg-īśas tasyām eva parṣadi yāvad bhagavān āha| pratibhātu te vāg-īśa yāvad adhyābhāṣi|

pratīyaṃ śatkāra-gataṃ hi śūnyaṃ
yatra vihanyate viparīta-grāhī|
ahaṃ mameti tathā hi manyamāno
te vardhayanti kaṭasīṃ punaḥ punaḥ||[1]||

śūnyam asāram kañ ca kāyaṃ viditvā
nirodha-kṣaya-dharmakaṃ tathā|
saṃbhūtā vibhūtā ca bhava-gatītī
ko bhava-gatīṣu rameta yukta-yogī||[2]||

idañ ca duḥkhaṃ vedayitvā
tasya mūlaṃ dṛṣṭvā ca utpadyati|
duḥkha-mūle kāya-cittañ ca
etaṃ anuśrota-gāminaṃ
muktañ ca cittaṃ vihanenti māraṃ||[3]||

atha khalv āyuṣmān ānando bhagavantam etad avocat| kiṃ bhagavann imāhi śākiyāyinīhi purā pāpaṃ karma kṛtam yena etāyo evaṃ duḥkhām vedanām vedayanti| bhagavān āha| bhūta-pūrvam ānanda etāyo śākiyāyinīyo ihaiva śrāvastyāṃ ṣaḍ gaṇikāyo abhūvan| ihaiva śrāvastīyaṃ kālo nāma pratyeka-bhuddho abhūṣi| so dāni piṇḍāya caranto tāhi gaṇikāhi ukto| ayaṃ dāni śramaṇo svayaṃ kāmān paribhuñjati| kāmānāṃ cāvarṇaṃ bhāṣati| tāhi hāsyābhiprāyāhi viheṭhanābhiprāyāhi anyehi dur-uktehi vacana-pathehi obhartsito aṅgāra-mallakehi cāvakīrṇaḥ| so dāni ānanda pratyekabuddho duḥkhāya vedanāya spṛṣṭaḥ kharāṃ kaṭukāṃ vedanāṃ vedayanto kāyena ca jīvitena ca ardiyanto tatraiva vihāya samabhyudgamya an-upādāya parinivṛtaḥ| pūrvādhiṣṭhitena ca svakena tejo-dhātunā tasya śarīraṃ vyāpinaṃ| tāyo dāni gaṇikāyo bhītayo pāpakam asmābhiḥ karmo-pacitaṃ| bahu [a]puṇyaṃ prasūtaṃ| īdṛśo mahā-bhāgo ṛṣir viheṭhitaḥ| tad asmākaṃ duḥkhaṃ vedanīyaṃ bhaviṣyati| tāhi dāni vipratisāra (raṃ) jānāhi| tasya śarīraṃ parigṛhya stūpam akareṃsuḥ| chatradhvaja-patākāhi ca pūjayeṃsuḥ| puṣpa-dhūpa-gandhehi ca pūjayeṃsuḥ| evaṃ ca praṇidheṃsuḥ| an-āgatam adhvānam vayam etādṛśaṃ śāstāram ārāgayemaḥ| ye[ṣāṃ] pāñca-dharmāṇām ayaṃ lābhī | tān vayam api lapsyāma iti| tāyo etāyo tena pāpena karmeṇa kṛtena yāvan narakeṣūpapannāyo etāyo tahiṃ bahūni varṣa-sahasrāṇi duḥkham anubhaveṃsuḥ| etāhi ānanda bāla-pṛthag-janāhi hasantīhi pāpa-karma kṛtaṃ| yasya aśru-mukhā pi pāpakam pratisamvedayanti| yam etāhi sā pūjā kṛtā vipratisāraś cotpāditaḥ| yaṃ ca praṇidhānaṃ an-āgatam adhvānaṃ etādṛśaṃ śastāram ārāgayemaḥ| yeṣān dharmāṇām ayaṃ lābhī| tān vayam api lapsyāma iti| yāvat pañcānām avara-bhāgīyānāṃ saṃyojanānāṃ yāvat tatra parinirvāyinyaḥ| ko nāmāyaṃ bhagavan dharma-paryāyaḥ| kathaṃ caināṃ dhārayāmi| bhagavān āha| tasmāt tvam ānanda imaṃ dharma-paryāyaṃ kāraṇa-vaipulyan nāma dhāraya idam avocat|

157. bhikṣuṇīyo dāni kapilavastu-nagare ruddhe virūḍha-kena| kāścid anto nagare nilīnāḥ kāścid bahir nirgatāḥ| bhikṣuṇīyo bhikṣuṇīhi vipravustāyo| tāsāṃ kaurkṛtyaṃ| yāvad bhagavān āha| tena hi an-āpattiḥ a-kāmikāye nagara-ruddhāye|

bhagavāṃ śrāvastīyaṃ viharati| bhikṣuṇīyo adhvānaṃ gacchanti| tatra dāni bhikṣuṇī jarā-durbalā| vyādhi-durbalā| sārthāto parihīṇā ti| bhikṣuṇīyo atikrāntāyo| ta (tā)yo dāni kaukṛtyaṃ| kaukṛtyena mahāprajāpatīye [gautamīye] ārocayet (yeṃsuḥ)| mahaprajāpatī gautamī bhagavantam ārocayati| bhagavān āha| tena hi an-āpattiḥ| a-kāmikāya| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī bhikṣuṇīya vinā ekarātram pi vipravaseya anyatra-samayena| [ta]trāyaṃ samayo glānā bhikṣuṇī bhavati| nagaroparodhe vā ruddhā bhavati| ayam atra samayo|

yo(yā) puna bhikṣuṇīti upasaṃpannā| bhikṣuṇībhir vinā ti advitīyaṃ| ekaṃ rātram pi vipravaseyā ti aruṇa-m-udagame ca anyatra-samaye| tatrāyaṃ samayo a-kāmikā bhikṣuṇī bhavati| jarā-burbalā vā vyādhi-durbalā vā nagaro[paro]dho vā| etaṃ tāva nagaraṃ paracakreṇovaruddham bhavati| kiñcāpi bhikṣuṇī anto nagarato bahirdhā nirdhāvati bahirdhāto vā anto nagaraṃ praviśati| kiñcāpi praviśati an-āpattiḥ| sā eṣā bhikṣuṇī sa-sūrye vinā bhūtā bhikṣuṇīhi vipravustā aruṇa-m-udghāteti saṃghātiśeṣo| astam-ite sūrye vinā bhūte(tā) aruṇa-m-udghātayati thūl' -accayaṃ| bhikṣuṇī-vihāre anyatra vā sarvāhi anto hasta-pāśasya pratikramitavyaṃ| trikkhatto rātrīya anyamanyasamavadhānaṃ dātavyaṃ| hastena parāmṛṣitavyaṃ| na khalu sakṛd eva|

atha khalu yāme yāme purime yāme samavadhānaṃ na deti vinayātikramam āsādayati| madhyame yāme na deti vinayātikramam āsādayati| paścime yāme na deti vinayātikramam āsādayati| sarvatra dadāti an-āpattiḥ|

atha dāni dvi-bhūmakaṃ bhavati ekā heṣṭhime pratikramati aparā uparime| trikkhatto rātrau avataritavyaṃ| tena bhagavān āha|

yā puna[bhikṣuṇī] bhikṣuṇībhi vinā eka-rātram pi vipravasiya anyatra-samaye| tatrāyaṃ samayo glānā bhikṣuṇī bhavati| nagaro parodhe vā ruddhā bhavati ayam atra samayo| ayaṃ pi dharmo prathamāpattiko saṃghātiśeṣo|

saṃghātiśeṣa-dharma 7 an-anujñātā

158. bhagavān śrāvastyāṃ viharati| rājagṛhe dāni aparasya abhaṭa-gaṇasya sudinnikā nāma bhāryā taruṇī| prāsādikā darśanīyā| so dāni kāla-gato| sā strī puruṣeṇārthikā| sa devaro saṃkaletu-kāmo | sā strī striṇām āha| āryamiśrikā ahaṃ puruṣeṇa an-arthikā| ayaṃ ca devaro mama saṃkaletu-kāmo| aparā strī āha| icchāmi (icchasi) muccituṃ| sā dān āha| icchāmi| sā āha| gaccha śrāvastīṃ| taṃhi dāni kālī nāma bhikṣuṇī prativasati| sā te pravrājayiṣyati| sā dāni nirdhāvitā| śrāvastīṃ gatā| sā bhikṣuṇī-vihāraṃ gatvā pṛcchati| katamaṃ āryāye kālīye pariveṇaṃ| aparāhi darṣitaḥ darśinaḥ(taḥ) eṣo ti| sā tām upasaṃkramitvā āha| icchāmi ārye pravrajituṃ| sā tāya pravrajitā upasaṃpāditā| so dāni manuṣyo mārgati saṃkaleṣyāmīti| na labhati| so dāni śṛṇoti| śrāvastīyaṃ kālī nāma śrāmaṇikā| tāye pravrājiteti| so dāni puruṣo anupūrveṇa śrāvastīṃ gatvā pṛcchati| katamo 'tra bhikṣuṇī-vihāraḥ| aparāhi darśina(ta) eṣo ti| so tahiṃ praviśetivā| pṛcchati yāvād āha katamā āryā kālīti sā dān āha| ahaṃ| so dān āha| prāpta-kālan nāma āryāye mama bhāryām an-otsṛṣṭāṃ pravrājayituṃ| sā dān āha| kutaḥ punas tvaṃ dīrghāyuḥ| so dān āha| rājagṛhāto| so (sā)dān āha| caṇḍāyuṣo nas tvaṃ nagaraṃ praviṣṭaḥ| sāntevāsinī nām āha| ānetha saṃghāṭiṃ yāvad imaṃ caḍāyudherāṭikaṃ (caṇḍāyuṃ dhare cāṭikaṃ ) bandhāpayāmi| so dāni puruṣo bhītaḥ paśyati| yāvad iyaṃ śramaṇikā dhṛṣṭā ca mukharā ca bandhāpayeya iti| so manuṣyo ojjhāyati ca osakkati ca yāvad bahir gatvā bhikṣuṇīnāṃ mahārājānasyā (mahājana-kāyasyā)rocayati| paśyatha bhaṇe śramaṇikā bhāryām ca me an-otsṛṣṭāṃ pravrājayati mama ca bhandhanena santarjeti| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayanti| mahāprajāpatī gautamī bhagavato ārocayati| bhagavān āha| śabdāpayatha kāliṃ| sā dāni śabdāpitā| etad eva sarvaṃ pṛcchīyati| yāvad ām bhagavan| bhagavān āha| duṣkṛtaṃ te kāli| evan nāma tvaṃ anujñāpakehi an-anujñātām upasthāpayasi| tena hi na kṣamati anujñāpakehi an-anujñātām upasthāpayituṃ|

bhikṣuṇīyo āhaṃsuḥ| paśya bhagavan katham iyaṃ kālīya pratyu[tpa]nna-pratibhānatāya mocitā| sa ca puruṣo bhītaḥ prapalānaḥ| bhagavān āha| na ceṣā bhikṣuṇīyo kālīya etarhy eva pratyutpanna-pratibhānatāya mocitā| eṣa ca puruṣo bhītaḥ prapalānaḥ| anyadāpy eṣā etāya pratyutpanna-pratibhānatāya mocitā| eṣa ca puruṣo bhītaḥ prapalānaḥ|

bhūta-pūrvaṃ bhikṣuṇīyo iyam eva nagarī vārāṇasī| iyaṃ strī rātrau dārikāṃ skandhenādāya gacchati| siṃho ca purataḥ pratyupasthito| sā dāni dārikā dṛṣṭvā ruditā| tāya striyāya sā dārikā capeṭāya āhatā| eko te siṃho khādito etam pi khāditu-kāmāsi| siṃhaḥ paśyati| yādṛśī eṣā strī dhvāṃkṣā ca mukharā ca khādaty| eṣā mamāyīti| bhītaḥ prapalāyati| purato markaṭaḥ āgatvā siṃhaṃ pṛcchati| mṛgarāja-putra kahiṃ gamiṣyasi| siṃho jalpati| bhayaṃ me upatannaṃ| vānaraḥ pṛcchati| kīdṛśaṃ bhayaṃ| siṃho vistareṇācikṣati| so jalpati| naivaṃ vaktavyaṃ| siṃhas tvaṃ mṛga-rāja| kas tvāṃ prahariṣyati| āgacchāhi nivartāhi| sa necchati| siṃho vānareṇa keśehi gṛhītaḥ| āgacchāhīti| sā dārikā dṛṣṭvā praruditā| sā strī jalpati mā rodāhi dāriko(ke)| eṣo tava mātuḥ kenānīto keśehi gṛhītvā| idāniṃ yan naṃ icchasi taṃ se khādāhīti| siṃhaḥ paśyati| mā haivaṃ saṃketa-kṛtaṃ bhaviṣyati| evam evānīyānīya deti| eṣāpi khādati| yat tāvad ahaṃ ekaṃ vāraṃ prapalī(lā)naḥ kiṃ bhūyo nivartitaḥ| so dāni tasya markaṭasya avadhunitvā prapalānaḥ| devatā gāthāṃ bhāṣate|

pratyutpannā iyaṃ buddhir
neyaṃ cira-samutthitā|
paśya siṃha-bhayaṃ jātaṃ
pratibhānān nivartitaṃ||

bhagavān āha| syād bhikṣuṇīyo yuṣmākam evam asyād anyā sā strī abhūṣi| naitad evaṃ draṣṭavyaṃ| iyam eva sā kālī strī abhūṣi| syād bhikṣuṇīyo yuṣmākam evam asyād anyā sā dārikā ti| naitad evaṃ draṣṭavyaṃ| iyam eva sā sudinnikā dārikā abhūṣi| syād bhikṣuṇīyo yuṣmākam evam asyād anyo so siṃho abhūṣīti| naitad evaṃ draṣṭavyaṃ| eṣo so manuṣyo siṃho abhūṣi| tadāpy eṣā etāya pratyutpanna-pratibhānatāya mocitā| eṣa ca puruṣo bhītaḥ prapalānaḥ|

159. atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat pa[rya]vadātāni bhaviṣyanti|

yā puna bhikṣuṇī anujñāpakehi an-anujñātām upasthāpayed ayaṃ pi dharmo prathamāpattiko saṃghātiśeṣo|

yā puna bhikṣuṇīti upasaṃpannā| anujñāpakehi an-anujñātām iti avūḍhāya dārikāya mātā-pitarau anujñāpakā| vūḍhāya śvaśru-śvaśurau patidevarau| upasthāpayed iti upasaṃpādayet| sā eṣā bhikṣuṇī anujñāpakehi an-anujñātām pravrājayati vinayātikramam āsādyati| śikṣāṃ deti thūl'-accayam āsādayati| upasaṃpādeti saṃghātiśeṣo eṣā kācit pravrajyāpekṣā āgacchati praṣṭavyā| anujñātāsi anujñāpakehi| yadi tāvad āha nahīti| avūḍhā vaktavyā| mātā-pitarau anujānāpayitvā āgacchāhīti| vūḍhā vaktavyā pra(pa)ti-devarau śvaśru-śvaśurāv anujānāpayitvā āgacchāhīti| tena bhagavān āha|

yā puna bhikṣuṇī anujñāpakehi an-anujñātām upasthāpayed ayaṃ pi dharmo prathamāpattiko saṃghātiśeṣo|

saṃghātiśeṣa-dharma 8

vadhyā

160. bhagavān śrāvastīyam viharati| mallā nāmā mallakalyo nāma nigamo| taṃhi dāni aparasya mallasya bhāryā para-puruṣeṇa sārdham abhicarati| so dān āha| asuke virama| ato doṣo| 'to mā te aham evañ ca evañ ca asat kariṣyaṃ| sā dāni duṣṭā na viramati| mariṣyāmy ahaṃ| na punar aham ato doṣato viramiṣyaṃ| tena sā sahoḍhaṃ gṛhītvā āsane upanāmitā| iccheyam ahaṃ bhavanto imāṃ sva-dharmeṇa lambhiyamānāṃ| kaḥ punas teṣāṃ sva-dharmaḥ mallānāṃ| yā strī anyena puruṣeṇa sārdhaṃ abhicarati| sā sapta-divasāni dāna-visargaṃ kārapetvā ubhayato jñāti-saṃghasya purato gopāṭikām (kāya) pāṭīyati| āsanikā āhaṃsuḥ| dinnā bhavatu sva-dharme labhehi| tena dāni puruṣeṇa gṛhaṃ nayitvā uktā| iti-kitikāya dhīte dada yat te asti ca nāsti ca| sapta divasāni ahaṃ te ubhayato jñāti-saṃghasya purato go-pāṭikāya pāṭayiṣyaṃ| sā dāni ubhayato jñāti-saṃghaṃ sannipātetvā annaṃ pānaṃ khādyaṃ bhojyaṃ samudānīya rodati| striyo āhaṃsuḥ| kiṃ ruditena tvayaiva tathā ceṣṭitaṃ yena tvam evaṃ duḥkham anubhaviṣyasi| sā dān āha| nāhaṃ karomi| mariṣyan ti| api tu ubhayato jñāti-saṃghasya purato go-pāṭikāya pāṭayiṣyan ti| evaṃ rodāmi| aparā āha| icchasi tvaṃ muccituṃ| sā dān āha| icchāmi| āha| gaccha śrāvastīṃ| tahiṃ kālī nāma bhikṣuṇī| sā te pravrājayiṣyati| sā tasyā vacanaṃ śrutvā janasya khādyantasya pibantasya pramattasya yathā vā tathā vā nirdhāvitvā anupūrveṇa pṛccha-pṛcchikāya śrāvastīm āgatā| pṛcchati | katamo 'tra bhikṣuṇī-vihāro| aparāhi darśitaḥ| sā dāni praviśitvā pṛcchati| katamā ārya-kālī| aparāhi ākhyātā| eṣā ti| sā tām upasaṃkramya āha| icchāmy āryāya pravrājīyamānāṃ| sā dān āha| anujñātāsi anujñāpakehi| sā dān āha| ke puna ārye anujñāpakāḥ| āha| a-vūḍhāye dārikāye mātā-pitarau| vūḍhāya śvaśru-śvaśurau pati-devarāḥ| āha| tadā eṣāham anujñātā| yadāhaṃ go-pāṭi[kāya] nisṛṣṭā su-nisṛṣṭā| āha| putriṇi yā tvaṃ nisṛṣṭā su-nisṛṣṭā yā tvaṃ go-pāṭikāyāṃ nisṛṣṭā| sā tāya pravrājitā upasaṃpāditā| so manuṣyo mārgayati| gopāṭikāya pāṭiṣyāmīti na labhasi| so dāni śṛṇoti| śrāvastīyaṃ kālī nāma bhikṣuṇī| tāya pravrājitā| śrāvastīm āgatvā pṛcchati| katamo 'tra bhikṣuṇī-vihāro| aparehi ākhyāto eṣo ti yāvat| sa tahiṃ praviśitvā| āryā kālī nāma| āha| kim kartavyaṃ| prāptan nāmāryāya mama bhāryām an-otsṛṣṭām pravrājayituṃ| sā dān āha| kutas tvaṃ| āha| āmalaka-kalyato| āha| caṇḍāyu coras tvam ocorakas tvam ocaritu-kāmo tvaṃ śrāvastīyaṃ praviṣṭaḥ| na tvaṃ jānāsi nityaviruddhāḥ śrāvasteyāḥ āmalaka-kalyāś ca| sā dāni antevāsinīṃ śabdāpayati| ānehi tāva samaghāṭim yāvad imaṃ caṇḍāyu(yuṃ) dhare cāṭikaṃ rāja-kule bhandhāpesi(mi)| so manuṣyo paśyati| yādṛśī iyaṃ śramaṇikā dhṛṣṭā ca mukharā ca pragalbhā ca| bhandhāpeyaṃsi-| eṣa so dāni puruṣo ojjhāyati ca osakkati ca| so dāni puruṣo bhikṣuṇī nāṃ [mahājana-kāyasya ca puro ojjhāyati| paśyatha bhaṇe śramaṇikā bhāryāñ ca me an-otsṛṣṭāṃ pravrājeti | mama ca bandhanena tarjayati| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayanti| yāvad bhagavān āha|

duṣkṛtaṃ te kāli| evan nāma tvaṃ jānantī vadhyāṃ viditāṃ jñāti-daṇḍa-prāptām upasthāpayasi| tena hi na kṣamati jānantī vadhyāṃ viditāṃ jñāti-daṇḍa-prāptām upasthāpayituṃ|

161. eṣaivārthotpattiḥ| śākyānāṃ śākyā-vāno nāma dhi(ni)gamaḥ| evam eva vistareṇa kartavyaṃ| yāvad anyā tāva mayā īdṛśī yeva pravrājitā| tatra mayā daṇḍakarma ladbhaṃ| gaccha notsahāmi pravrājayituṃ| sā dāni aparāparāsāṃ bhikṣuṇīnām allīnā na kācit pravrājeti| yāvat tīrthikehi pravrājitā| so manuṣyo mārgati| gopāṭikāya pāṭiṣyan ti| na labhati| tena śrutaṃ śrāvastyāṃ tīrthikehi pravrājitā| so dān āha| idānīṃ sā iti-kitikāya dhītā su-mahatā dṛṣṭadhārmikena ca vadhena| yaṃ upāsaka-dhītā tirthikehi pravrājitā| so punar na gaveṣati na pṛcchati| sā pi dāni tena tīrthika-bhāvena tīrthika-bhāvenārtīyati| te dāni tīrthikā durākhyātā adharmāṇāḥ| taṇḍulodakañ ca pibanti| sthālī-dhovanañ ca pibanti| nagnā a-hrīkā an-otrāpiṇo istri-kāmā pi dūṣenti| sā strī bhikṣuṇīnām āha| moha bhāginī asmākaṃ pravrajyā gartasmi patitā| nirayasmi patitā| prapātasmi patitā| uttarayātha māṃ| anukampayatha māṃ| uddharatha māṃ| anukampayatha māṃ| pravrājetha māṃ| tā dāni necchanti| sā dāni mahāprajāpatīye gautamīye allīnā| mahāprajāpatī gautamī ca bhagavato āroceti| bhagavān āha| labhyā| yas tatrāvarṇaḥ sa tīrthikeṣu gataḥ| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami tāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī jānantī vadhyāṃ viditāṃ jñāti-daṇḍa-prāptām upasthāpayed anyatra samaye| tatrāyaṃ samayaḥ anya-tīrthika-pūrvā bhavati| ayam pi dharmo prathamāpattiko saṃghātiśeṣo|

162. yā puna bhikṣuṇīti upasampannā| jānantīti svayam vā jāneya parato vā śruṇeya| vadhyām iti ghātyāṃ| viditān ti ubhayato jñāti-saṃghasya mātṛ-pakṣasya pitṛ-pakṣasya ca|

jñāti -daṇḍa-prāptāṃ ti| jñātayo nāma kṣatriyāṅ brāhmaṇāḥ vaiśyāḥ śūdrāḥ ambaṣṭha-vaidehāḥ bhaṭanāḥ kuṃkumālāḥ| yāvat keṣāñcit gopāṭikāya pāṭīyati| keṣāñcit kīṭena vā kāliñjena vā veṭhayitvā dahyati| keṣāñcit vālukā-ghaṭakaṃ kaṇṭhe badhvā udake praveśiyati| keṣāñcicchīrṣaṃ pradhamīyati| keṣāñcit karṇa-nāsā chidyanti| keṣāñcit taptaṃ phālaṃ vraṇa-mukhe anuśrotaṃ prakṣipīyati|

mallānāṃ śākyānāṃ ca go-pāṭikāya pāṭīyati| kṣatriyāṇāṃ palālena śarehi ca veṭhayitvā dahyati| abhīrāṇām vālukāya ghaṭaṃ kaṇṭhe bhadhvā udake prakṣipati| śaka-yavanānāṃ śīrṣaṃ pradhamīyati| karṇa-nāsā vā chidyanti| taptam vā phālaṃ anuśrote vraṇa-mukhe prakṣipīyanti|

upasthāpayed iti pravrājayed upasampādayed| anyatra samaye ti pratyuddhṛtaṃ bhagavatā padaṃ an-āpattiḥ| anyatra samaye tatrāyaṃ samayaḥ|

anya-tīrthika-pūrvā bhavati| anya-tīrthikā nāma| caraka-parivrājaka-nirgranthājīvaka-tre-daṇḍikāḥ mākandikāḥ gudugudukāḥ gautama-dharma-cintakāḥ vṛddha-śrāvakaḥ daka-tṛtīyakāḥ yāvat prajñaptiḥ|

sā eṣā bhikṣuṇī jānantī vadhyāṃ viditāṃ jñāti -daṇḍa-prāptāṃ pravrajayati vinayāti-kramam āsādayati| śikṣāṃ deti thūl'-accayam āsādayati| upasampādeti saṃghātiśeṣā| tena bhagavān āha| yā puna bhikṣuṇī jānantī vadhyāṃ viditāṃ jñāti-daṇḍa-prāptām upasthāpayet| anyatra samaye| tatrāyaṃ samayaḥ| anya-tīrthika-pūrvā bhavati| ayaṃ pi dharmo prathamāpattiko|

saṃghātiśeṣa-dharma 9

ekā nadin tareya

163 bhagavān śrāvastīyam viharati| atha saṃbahulā striyo nadīyam ajirāvatīyaṃ snāyanti| sthūlanandā bhikṣuṇī tatraiva sthāya gatā| sā tāvad ekānte cīvarakāṇi nikṣipya bāhubhyāṃ pratīrṇā| tā dāni striyo āhaṃsuḥ| eṣā āryā sthūlanandā āgacchatīti| sā kayadhānake muhūrtam viśramitvā punar evāgatā| striyo āhaṃsuḥ| eṣā āryā sthūlanandā āgatā| aticāpalam āryāya kṛtaṃ| kathaṃ tvam bāhubhyāṃ tarasi| tā dāni striyo ojjhāyitāḥ| etaṃ prakaraṇaṃ bhikṣuṇīhi śrutaṃ| bhikṣuṇīyo mahāprajāpatīye gautamīye ārocenti| mahāprajāpatī gautami bhagavato āroceti yāvad bhagavān āha| duṣkṛtaṃ te nande| evaṃ ca nāma tvaṃ ekākinī nadīṃ tarasi| tena hi na kṣamati bhikṣuṇīya vinā nadīn tarituṃ|

atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī bhikṣuṇīya vinā nadīn tare ayaṃ pi dharmo prathamāpattiko|

yā puna bhikṣuṇīti upasampannā| bhikṣuṇīya vinā ti a-dvitīyā| nadīti yā bahiḥ sīmāto pravahantī bahiḥ sīmām upeti| tareyā ti aparāt pāraṃ gaccheya| ayaṃ pi dharmo prathamāpattiko| yāvatā ca etāyo bhikṣuṇīyo nadīn taranti anto hastapāśe taritavyaṃ| paraṃ haste pāśe taranti thūl'-accayaṃ| dūreṇa dūraṃ bhavanti saṃghātiśeṣo| atha-vaikā madhye tiṣṭhati aparā taranti thūl'-accayaṃ| yāvad evam aparāparanti sarvāḥ thūl'-accayam āsādayanti| etāyo bhikṣuṇīyo nadyāṃ snāyanti ante hasta-pāśena snātavyaḥ (vyaṃ)| paraṃ hasta-pāśā snāyanti vinayātikramam āsādayanti| tena bhagavān āha|

yā puna bhikṣuṇī bhikṣuṇīya vinā nadīn tareya| ayaṃ pi dharmo prathamāpattiko saṃghātiśeṣo||

saṃghātiśeṣa-dharma 10

utkṣiptakā

164. bhagavān śrāvastīyam viharati| tahiṃ kālī nāma bhikṣuṇī grāma-cārikāṃ gatā| tasyā gatāya antevāsinīye bhikṣuṇī-saṃghena utkṣepanīya-karma kṛtaṃ| sā grāma-cārikāṃ caritvā āgatā| so(sā) dān āha| ārye saṃghena utkṣepanīyaṃ karma kṛtaṃ| naivam eva dharma-saṃbhogena saṃbhuñjanti nāmiṣa-saṃbhogena| sā dān āha| tūṣṇīkā bhava yā[va]t bhikṣuṇīyo sanninvīti (sannipātayanti )| sā dān āha| sannipātetha āryamiśrikāyo| sā dāni anyadā cānyadā ca yadā grāmacārikāṃ caritvā āgatā bhavati| tato bhikṣuṇīnāṃ vaibhaṅgikaṃ dadāti| tāyo bhikṣuṇīyo sannipatathety uktā śīghraṃ śīghraṃ sannipatitāḥ kiñcid vaibhaṅgikaṃ dāsyatīti| sā dān āha| śṛṇotu me āryamiśrikā saṃgho| iyaṃ itthan-nāmā bhikṣuṇī| tasyāḥ saṃghena utkeṣepanīyaṃ karma kṛtaṃ| yadi saṃghasya prāpta-kālaṃ saṃgho itthannāmāṃ bhikṣuṇīṃ pratyosareya| ovayikā eṣā jñaptiḥ| śṛṇotu me āryamiśrikā saṃgho| iyam itthan-nāmā bhikṣuṇī| tasyāḥ saṃghe[na] utkṣepanīyaṃ karma kṛtaṃ| saṃgho tāṃ itthan-nāmāṃ bhikṣuṇīṃ pratyosārayati| yasyā āryamiśrikānāṃ kṣamati itthan-nāmāṃ bhikṣuṇīṃ pratyosāryamāṇāṃ saṃghena sā tūṣṇīm asya yasyā na kṣamati sā bhāṣetu | iyaṃ prathamā karma-vācanā| evaṃ trai-vācikaṃ pratyosāritā ārya-miśrikā iyam itthan-nāmā bhikṣuṇī| utkṣepanīyaṃ karma kṛtam saṃghena| kṣamati taṃ saṃghasya yasmāt tūṣṇīm evam etaṃ dhārayāmi|

atha sā dhṛṣṭā ca mukharā śca(ca) pragalbhā ceti na kācit pratikṣipati| atha tā bhikṣuṇyo pīḍitā āhuḥ| kin tāvad iman ti| aparā āhuḥ| vayam api na jānīmaḥ| etaṃ prakaraṇaṃ bhikṣuṇyo mahāprajāpatyā gautamyā ārocayeyuḥ| mahāprajāpatī gautamī bhagavataḥ ārocayati| bhagavān āha| śabdāpayatha kāliṃ| yāvad etam evārthaṃ pṛcchitā| āha| ām bhagavan| bhagavān āha| duṣkṛtaṃ te kāli evan nāma tvaṃ jānantī bhikṣuṇīṃ samagreṇa saṃghena dharmato vinayato utkṣiptām a-pratikṛtāṃ| akṛtvā pūrva-kṛtyaṃ| an-avalokayitvā bhikṣuṇī-saṃghaṃ pratyosārayasi| tena hi na kṣamati| peyālaṃ| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī jānantī bhikṣuṇīṃ samagreṇa saṃghena dharmato vinayato utkṣiptāṃ a-pratikṛtāṃ| akṛtvā pūrvakṛtyaṃ| an-avalokayitvā bhikṣuṇī-saṃghaṃ| svayam eva pratyosārayati| ayaṃ pi dharmo prathamāpattiko|

yā puna bhikṣuṇīti upasampannā yāvad ubhayataḥ saṃghena| sā eṣā bhikṣuṇī jānantīti| svayam vā jāno(ne) parato vā śrutvā| bhikṣuṇīṃ samagreṇa saṃgheneti a-vyagreṇa| dharmato vinayato ti| sati āpatyā a-darśanena| a-pratidharmeṇa| trayāṇāṃ dṛṣṭīnāṃ a-pratinissargāya| utkṣiptam ti a-saṃbhoga-kṛtaṃ| a-pratikṛtan ti a-pratyosāritaṃ| akṛtvā pūrva-kṛtyaṃ ti prakṛti-sthā bhikṣuṇīyo a-saṃjñāpayitvā|

an-avalokayitvā bhikṣuṇī-saṃghaṃ ti| saṃgha-madhye avalokanām akṛtvā svayam eva pratyosārayet| ayam api dharmaḥ yāvat prajñaptiḥ|

sā eṣā bhikṣuṇī jānan[tī] bhikṣuṇīṃ samagreṇa saṃghena dharmato vinayato utkṣiptāṃ| a-pratikṛtāṃ| akṛtvā pūrva-kṛtyaṃ| an-avalokayitvā bhikṣuṇī-saṃghaṃ svayam eva pratyosārayati| saṃghātiśeṣam āsādayati|

sā eṣā bhikṣuṇī samagreṇa saṃghena utkṣiptā bhavati| yā tasyā upādhyāyī vā ācāryāyiṇī vā ca yā prakṛti-sthā bhikṣuṇyāḥ tā saṃjñāpayitavyāḥ|

kasyātyayāḥ na vidyante
ko naro nāparādhyati|
ko na gacchati sammohaṃ
kasya buddhir dhruvā sthitā||

evaṃ tayā a-jñānatayā kṛtaṃ| na punar evaṃ kariṣyati|

yadā saṃjñaptā bhavanti tadāvaloka[nā] kartavyā| śṛṇotu me ārya-miśrikā saṃghaḥ| iyam itthan-nāmā bhikṣuṇī| tasyāḥ saṃghena amukasmin vastuni utkṣepanīyaṃ karma kṛtaṃ| sā vartaṃ vartayati| lomaṃ pātayati| niḥsaraṇaṃ pravartayati| yadi saṃghasya prāptakālaṃ saṃgham itthan-nāmā pratyosāraṇāṃ yāceya| yāciṣyati itthan-nāmā saṃghaṃ pratyosāri(ra)ṇāṃ| kṣamate taṃ saṃghasya yasmāt tūṣṇīṃ| evam etaṃ dhārayāmi| tāya yāpa(ca) yitavyaṃ| peyālaṃ| atha tatra kācit pṛatihati karma-kriyamāṇe prakṛtisthābhir bhikṣuṇībhiḥ saṃjñāpayitavyāḥ| asmākaṃ bhaṇantīnāṃ kṣamasveti|

bhikṣur api jānan bhikṣuṃ samagreṇa saṃghena dharmato vinayato utkṣiptaṃ svayam eva pratyosārayati sthūlātyayam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī jānan[ti] bhikṣuṇīṃ samagreṇa saṃghena dharmato vinayato utkṣiptāṃ a-pratikṛtāṃ a-kṛtāṃ [a]kṛtvā pūrvakṛtyaṃ an-avalokayitvā bhikṣuṇī-saṃghasyeyam eva (-saṃghaṃ svayam eva) pratyosārayati| ayam api dharmo prathamāpattiko saṃghātiśeṣo||

saṃghātiśeṣa-dharma 11

an-avaśrutā avaśrutā

165. bhagavān rājagṛhe viharati| tatra jetā nāma bhikṣuṇī| tām aparaḥ puruṣo rakta-cittaḥ| bhaktenopanimantrayati| pātra-cīvareṇa bhakṣya-bhojyena glāna-pratyaya-bhaiṣajya-pariṣkāraiḥ| so āha| jānāsi āryā(rye) kasya vayam arthāya āryāya dadāmaḥ| sā āha| jānāmi| so āha| kasyārthāya| sā āha| puṇyaṃ te bhaviṣyati so āha| evam etat puṇyaṃ bhaviṣyati| ayaṃ tv aham āryāya arthikaḥ āryāya dadāmi| sā tāvad vigata-rāgā| naiva pratikṣipati| nādhivāsayati| etaṃ prakaraṇaṃ bhikṣuṇyo mahaprajāpatyā gautamyā ārocayeyuḥ| mahāprajāpatī gautamī bhagavataḥ ārocayati| bhagavān āha| śabdāpayatha jetāṃ| sā śabdāpitā| etad evaṃ sarvaṃ pṛcchīyati| yāvad ām bhagavan| bhagavān āha| duṣkṛtaṃ te jete| nanu te paścimā nāma janatā avalokayitavyā| naiṣa dharmo naiṣa vinayaḥ|

atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautamī yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī jānantī an-avaśrutā avaśrutasya puruṣasya pratigṛhṇīyāt pātraṃ vā cīvaraṃ vā bhakṣyaṃ [vā] bhojyaṃ vā glāna-pratyaya-bhaiṣajya-pariṣkāraṃ vā ayam api dharmaḥ|

yā puna bhikṣuṇīti yāvad upasampannā ubhayataḥ saṃghena| eṣā bhikṣuṇī an-avaśrutā ti a-rakta-cittā| avaśrutasya puruṣasyeti rakta-cittasya| pratigṛhṇeyā ti praticcheya| pātram iti jyeṣṭhaṃ madhyamaṃ kanyasam vā| cīvaram iti saṃghāṭi-uttarāsaṅga-m-antarvāsakaṃ kaṇṭha-praticchādanaṃ udaka-śāṭikā| khādyam iti khādanīyaṃ| bhojyam iti bhojanīyaṃ| antaśaḥ glāna-bhaiṣajyam iti saptāhikaṃ vā yāvaj-jīvikam vā| ayam api dharma| yāvat prajñaptiḥ| eṣo tāvan manuṣyo bhikṣuṇīya dadāti pātram vā cīvaram| bhakṣya-bhojyam vā| glāna-bhaiṣajyam vā| tāṃ puruṣo āha| āryāya vayam arthikā| āryāya vayam dadāma iti| na kṣamati pratīcchituṃ| sa vaktavyaḥ| tavaiva bhavatu dīrghāyuḥ labhiṣyāmaḥ vayam anyato pi| atha pratīcchati saṃghātiśeṣaṃ| atha vācaṃ na bhāṣati hasta-vikāraṃ vā pāda-vikāraṃ vā akṣi-vikāraṃ vā karoti| haṣtam vā prasphoṭayati| aṅgulīṃ vā akṣiṃ vā nipātayati| bhūmim vā vilikhati vinamati vā| jānāti rakta-citto ti| na kṣamati pratīcchituṃ| pratīcchati sthūlātyayaṃ|

atha khalu denaṃ deti prasannair indriyaiḥ| atha khalu tayā bhikṣuṇyā āśayena pratīcchitavyaṃ pratīcchati an-āpattiḥ|

evaṃ bhikṣor api rakta-cittā strī dadāti| na jānam gṛhṇāti sthūlātyayaṃ| nimittaṃ karoti| jānāti rakta-cittā iti| na(naṃ) pratīcchati vinayātikraman āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī avaśrutā avaśrutasya puruṣasya pātram cīvaram vā bhakṣyam vā bhojyam vā glāna-bhaiṣajyam vā pratigṛhṇeya [aya]m api dharmo prathamāpattiko|

kiṃ te vadeti tvaṃ pratigṛhṇa

166. bhagavān rājagṛhe viharati| bhagavatā śikṣāpadaṃ prajñaptaṃ| na kṣamati avaśrutasya puruṣasya pātraṃ vā yāvat pratigṛhṇātuṃ| sā jetā tasya puruṣasya na praticchati| sthūlanandā bhikṣuṇī āha| pratigṛhṇa tvam ārye etasya puruṣasya| kiṃ te paro kariṣyati| avaśruto vā an-ava-śruto vā| yato ca tvam an-avaśrutā| dāyakadānapatīnāṃ sakāśāt pratigṛhṇītvā yadā(thā)-pratyayaṃ karohi| sā bhikṣuṇībhir ucyate| mā ārye etāṃ bhikṣuṇīm evaṃ vada| pratigṛhṇa tvam ārye etasya puruṣasya| kin te paro kariṣyati avaśruto vā anavaśruto vā| yato ca tvam an-avaśrutā| dāyaka-dāna-patīnāṃ sakāśāt pratigṛhṇītvā yathā-pratyayaṃ karohi| evaṃ sakṛd uktā na pratikramati| dvitīyam tṛtīyam apy uktā na pratikramati| etaṃ prakaraṇaṃ bhikṣuṇyo mahāprajāpatyā gautamyā ārocayanti| mahāprajāpatī gautamī bhagavataḥ ārocayati| bhagavān āha| śabdāpayatha nandāṃ yāvad ā[m] bhagavan| bhagavān āha| duṣkṛtaṃ te nande| naiṣa dharmo naiṣa vinayaḥ| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya yāvat paryavadātāni|

yā puna bhikṣuṇī bhikṣuṇīṃ evaṃ vadeya| pratigṛhṇa tvam ārye etasya puruṣasya| kiṃ te paraḥ kariṣyati| avaśruto vā anavaśruto vā| yā tvam an-avaśrutā| dāyaka-dāna-patīnāṃ sakāśāt pratigṛhṇītvā yathā-pratyayaṃ karohi| sā bhikṣuṇī bhikṣuṇībhiḥ ucyamānā etad eva vastuṃ pratigṛhya tiṣtheya na pratinissaret| sā bhikṣuṇī bhikṣuṇībhir yāvat tṛtīyakaṃ samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya yāvat tṛtīyakaṃ samanugrāhyamāṇā vā samanubhāṣyamāṇā vā taṃ vastuṃ pratiniḥsareya ity etat kuśalaṃ| no ca pratiniḥsareya| ayam api dharmo yāvat tṛtīyakaḥ|

yā puna bhikṣuṇīti yathā sthūlanandā bhikṣuṇī| tāṃ bhikṣuṇīm iti yathā tāṃ ye(je)tāṃ| bhikṣuṇīm evaṃ vadet| sā [bhikṣuṇī] bhikṣuṇībhi evam asya vacanīyā| peyālaṃ| evaṃ ca sā bhikṣuṇī bhikṣuṇībhir ucyamānā tad evaṃ vastuṃ samādāya pratigṛhya tiṣṭheya| ayam api dharmo yāvat tṛtīyakaḥ yathā bhikṣu-vinaye| peyālaṃ| yāvat prajñaptiḥ| tena bhagavān āha|

yā puna bhikṣuṇī bhikṣuṇīm evaṃ vadeya| pratigṛhṇa tvam ārye etasya puruṣasya| kiṃ te paro kariṣyati avaśruto vā an-avaśruto vā| yā tvam an-avaśrutā| dāyaka-dāna-patīnāṃ deya-dharmaṃ pratigṛhṇītvā yathā-pratyayaṃ karohi| sā bhikṣuṇī bhikṣuṇībhir evam asya vacanīyā| mā ārye etāṃ bhikṣuṇīm evaṃ vade | pratigṛhṇa tvam ārye etasya puruṣasya| kin te paro kariṣyati avaśruto vā an-avaśruto vā| yā tvam an-avaśrutā| dāyaka-dāna-patīnāṃ deya-dharmaṃ paritigṛhṇitvā yathā-pratyayaṃ karohi| evaṃ ca sā bhikṣuṇī bhikṣuṇībhir ucyamānā tam eva vastuṃ samādāya pratigṛhya tiṣṭheya| na pratiniḥ-sareya| sā bhikṣuṇī bhikṣuṇībhir yāvat tṛtīyakaṃ samanugrāhitavyā samanuśāsitavyā tasya vastusya pratiniḥsargāya| yāvat tṛtīyakaṃ samanugrāhyamāṇā samanubhāṣyamāṇā tam vastuṃ pratiniḥsareya ity etat kuśalaṃ| no ca pratiniḥsareya tam eva vastuṃ samādāya pratigṛhya tiṣṭheya| ayan dharmo yāvat tṛtīyakaḥ|

saṃgha-bhedaḥ-dveya bhedena

167. bhagavān rājagṛhe viharati| dvau bhedena tathaiva kartavyo yāvat tena bhagavān āha|

yā puna bhikṣuṇī samagrasya saṃghasya bhedāya parākrameya bhedana-samvartanīyaṃ vā adhikaraṇaṃ samādāya pratigṛhya tiṣṭheya| sā bhikṣuṇī bhikṣuṇībhir evam asya vacanīyā| mā ārye samagrasya saṃghasya bhedāya parākrameya| bhedana-samvartanīyam vā adhikaraṇaṃ samādāya pratigṛhya tiṣṭhāhi| sametu āryā saṃghena| samagro hi saṃgho sahito sammodayamāna avivadamāno| ek' uddeśo kṣīrodakī-bhūto śāstuḥ śāsanaṃ dīpayamānaḥ sukhañ ca phāsuñ ca viharati| evaṃ ca sā [bhikṣuṇī] bhikṣuṇībhir ucyamānā tam eva vastuṃ samādāya pratigṛhya tiṣṭheya| na pratiniḥsareya| sā bhikṣuṇī bhikṣuṇībhir yāvat tṛtīyakaṃ samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya| yāvat tṛtīyakaṃ samanugrāhyamāṇā vā samanubhāṣyamāṇā vā taṃ vastuṃ na pratiniḥsareya| ayam api dharmo yāvat tṛtīyakaḥ|

saṃghātiśeṣa-dharma 14(3)

tad anuvartakāḥ

tasyāḥ khalu bhikṣuṇyā bhikṣuṇyo bhavanti sahāyikā| ekā vā dvau vā trayo vā saṃbahulā vā | varga-vādinīyo anuvartikāḥ samanujñāḥ saṃghabhedāya| tā bhikṣuṇyaḥ bhikṣuṇyo evam āhuḥ| mā āryamiśrikāḥ etāṃ bhikṣuṇīṃ kiñcid avavadittha| kalyāṇaṃ vā pāpakaṃ vā| dharma-vādinī caiṣā bhikṣuṇī vinaya-vādinī caiṣā bhikṣuṇī| asmākaṃ caiṣā bhikṣuṇī chandañ ca ruciṃ ca sam-ādāya pragṛhya vyavaharati| yañ caitasyāḥ bhikṣuṇyāḥ kṣamate ca rocate ca asmākam api taṃ kṣamate ca rocate ca| jānantī caiṣā bhikṣuṇī bhāṣate no a-jānanti| tā bhikṣuṇyo bhikṣuṇībhir evam asya vacanīyāḥ| mā ārya-miśrikāya evam avocat| naiṣā bhikṣuṇī dharma-vādinī| naiṣā bhikṣuṇī vinaya-vādinī| mārya-miśrikāḥ saṃbhedaṃ rocayantu| saṃgha-sāmagrīm evārya-miśrikā rocayantu| samagro hi saṃgho| sahito sammodayamāno a-vivadamāno ek'-uddeśo kṣīrodakī-bhūto śāstuḥ śāsanaṃ dīpayamānaḥ| sukhāñ ca phāsuñ ca viharati| evañ ca tā bhikṣuṇyo bhikṣuṇībhiḥ ucyamānā taṃ vastuṃ pratiniḥsareṃsuḥ ity etat kuśalaṃ| no ce pratiniḥsareṃsuḥ tā bhikṣuṇyo bhikṣuṇībhiḥ yāvat-tṛtīyakaṃ samanugrāhitavyā samanubhāṣitavyā tasya vastu[sya] pratiniḥsargāya| yāvat tṛtīyakaṃ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṃ vastuṃ pratiniḥsareṃsuḥ ity etat kuśalaṃ| no ca pratiniḥsareṃsuḥ| tad eva vastuṃ samādāya pragṛhya tiṣṭheyuḥ| ayam api dharmo yāvat-tṛtīyakaḥ|

saṃghātiśeṣa-dharma 15(4)
ākrośo

168. bhagavān śrāvastīyam viharati| tatra sthūlanandā nāma bhikṣuṇī adhikaraṇāny utpādayati| tasyā saṃghena utkṣepanīyaṃ karma kṛtaṃ| sā saṃghaṃ ākrośati saṃgham a-gati-gamanena prāpayati| chanda-gāmī cāryā saṃgho| doṣa-gāmī cāryā saṃgho| bhaya-gāmī cāryā saṃgho| moha-gāmī cāryā saṃgho| chandan niśrāya| doṣan niśrāya| mohan niśrāya mama ākroṣitavyaṃ| paribhāṣitavyam manyati| bhikṣuṇī bhikṣuṇībhir ucyate| mā ārye nande saṃgham a-ma(ga)ti-gamanena prāpaya| na saṃgho chanda-gāmī| peyālaṃ| yāvan na mohan niśrāya yāvad āryā evaṃ chanda-gāmī| mā ārye chandan niśrāya saṃgham ākroṣitavyam manyasi paribhāṣitavyam manyasi| sā tvam evam ucyamānī na pratikramasi dvitīyaṃ tṛtīyam adhyucyamāni na pratikramasi| etaṃ prakaraṇaṃ yāvad bhagavān āha| tena hi gacchatha| triṣkṛtvā kuv-ege| triṣkṛtvā mahā-jane| tṛṣkṛtvā saṃgha-madhye samanugrāhatha samanubhāṣatha etasya va[stu]sya pratiniḥsargāya| sā kuv-ege ucyate| satyaṃ tvam ārye nande saṃgham a-gati-gamanena prāpayati (si)| alam ārye nande saṃgham a-gati-gamanena prāpayituṃ| yāvat khalu te ārye mitrāya karaṇīyaṃ artha-kāmāya hitaiṣiṇīya karoti| te tan mitrā eka-vācā gacchanti| dve vāce avaśiṣṭe| pratiniḥsara na pratinissarāmīty āha| evam mahā-jane saṃgha-madhye avalokanā kartavyā| satyaṃ tvam ārye nande saṃgham a-gati-gamanena prāpayasi| peyālaṃ| yāva āmo ty āha| sā tāva saṃgha-madhye pi vaktavyā peyālaṃ| etaṃ prakaraṇaṃ bhikṣuṇyo ārocayeyuḥ| anubhāṣṭā bhagavan āryā nandā triṣkṛtvā kuv-ege triṣkṛtvā ma[hā-ja]ne triṣkṛtvā saṃghamadhye etasya vastunaḥ pratiniḥsargāya| na pratiniḥsarati| bhagavān āha śabdāpayatha nandāṃ| peyālaṃ| yāvad evaṃ caivañ ca pṛṣṭā| peyālaṃ| ām bhagavan| bhagavān āha| duṣkṛtaṃ te nande| nanv ahaṃ nande aneka-paryāyeṇa daurvacasyaṃ vigarhāmi yāvan naivaṃ kurvato vṛddhir bhavati kūśaleṣu dharmeṣu atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya| peyālaṃ| yāvat paryavadātāni bhaviṣyanti|

bhikṣuṇī khalu punaḥ saṃghākrośikā bhavati| sā evam āha| chanda-gāmī ca saṃgho| doṣa-gāmī ca| bhaya-gāmī ca| moha-gāmī ca| saṃgho chandan niśrāya| doṣan niśrāya| bhayan niśrāya| mohan niśrāya| samākrośitavyaṃ paribhāṣitavyaṃ manyati| sā bhikṣuṇī bhikṣuṇībhir evam asya vacanīyā| mā ārye evaṃ vada| na saṃgho chanda-gāmī| na saṃgho doṣa-gāmī| na saṃgho bhaya-gāmī| na saṃgho moha-gāmī| na ca saṃgho chandan niśrāya| doṣa-bhaya-mohan niśrāya ākrośitavyaṃ| paribhāṣitavyaṃ manyati| ārye ca chandan niśrāya doṣaṃ bhayaṃ mohan niśrāya saṃgham ākrośitavyaṃ manyati| evaṃ ca sā bhikṣuṇī bhikṣuṇībhir ucyamāna tad eva vastuṃ samādāya pragṛhya tiṣṭheya| sā bhikṣuṇī bhikṣūṇībhiḥ yāvat-tṛtīyakaṃ samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratinissargāya| yāvattṛtīyakaṃ samanugrāhiyamānā vā samanubhāṣiyamāṇā vā taṃ vastuṃ pratinissareya ity etat kuślaṃ| no ca pratinissareṃsuḥ| ayam api dharmo yāvat-tṛtīyakaḥ| peyālaṃ|

yāvad eṣā bhikṣuṇī triṣkṛtvā kuv-ege samanugrāhiyamānā samanubhāṣiyamāṇā pratiniḥsargārhaṃ vastuṃ na pratiniḥsarati| vācāyām vācāyāṃ vinayātikramam āsādayati| evaṃ mahājane saṃgha-madhye jñaptim adhivāsayati vinayātikramam āsādayati| prathamāyāṃ vācāyāṃ a-vyavaropitāyāṃ vinayātikramaḥ| vyavaropitāyāṃ sthūlātyayaḥ| evam dvitīyā-tṛtīyām vā vācāyāṃ yāvad vyavaropitāyāṃ saṃghātiśeṣaṃ| yadā saṃghātiśeṣām āpattim āpannā|

ye ca kuv-ege| ye ca mahā-jane| ye ca saṃgha-madhye vinayātikaramāḥ| sthūlātyayāḥ sarve te pratiprasrabhyanti sthāpayitvā aṣṭau sthūlātyayāḥ| na saṃgham a-gati-gamanena prāpayantī| antarā pratiniḥsarati yathā-sthitāsu āpattiṣu kārayitavyā| kathaṃ tāvat pratiniḥ sargārhaṃ katham a-pratiniḥsargārhaṃ| abhūṣi me saṃgham a-gati-gamanena prāpayiṣyan ti prāpayāmi prāpayiṣyāmi ceti evaṃ pratiniḥsargārhaṃ| kathaṃ pratiniḥsargārhaṃ| abhūṣi me saṃgham a-gatigamanena prāpayiṣyan ti prāpitañ ca| na khalv idānīṃ prāpayāmi na ca prāpayiṣyāmīty a-pratiniḥsargārhaṃ| tena bhagavān āha|

bhikṣuṇī khalu punaḥ saṃghākrośikā bhavati| sā evam āha| chanda-gāmī| cārya-miśrikāyo| saṃgho doṣa-gāmī ca bhaya-gāmī ca saṃgho| moha-gāmī ca saṃgho| chandan niśrāya doṣaṃ bhayaṃ mohaṃ niśrāya samākrośitavyām paribhāṣitavyām manyati| sā bhikṣuṇī bhikṣuṇībhir evam asya vacanīyā| mā ārye saṃgha-ākrośikā bhavāhi| na saṃgho chanda-gāmī| na saṃgho doṣa-gāmī| na saṃgho bhayagāmī| na saṃgho moha-gāmī| na ca saṃgho chandan niśrāya doṣaṃ bhayaṃ mohaṃ niśrāya āryām ākrośitavyām paribhāṣitavyām manyati| āryā evaṃ chanda-gāminī doṣa-gāminī bhaya-gāminī mohagāminī| āryā eva chandan niśrāya doṣaṃ bhayaṃ mohan niśrāya saṃegham ākrośitavyaṃ roṣitavyaṃ paribhāṣitavyaṃ manyati| viramārya saṃghākrośanāto| evaṃ ca sā bhikṣuṇī bhikṣuṇībhir ucyamānā tam evi vastuṃ samādāya pratigṛhya tiṣṭhet| na partiniḥsareya| sā bhikṣuṇ bhikṣunībhir yāvat-tṛtīyakaṃ samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya| yāvat-tṛtīyakaṃ samanugrāhyamānā vā samanubhāṣiyamānā| taṃ vastuṃ pratiniḥsareya ity etat skaṇaṃ (kuśalaṃ)| no cet pratiniḥsareya| ayam api dharmo yāvat-tṛtīyako|

saṃghātiśeṣa-dharma 16(5)
daurvacasyaṃ-durvacakajātiyo

169. bhagavān kauśāmbīyām viharati| chandaka-mātā nāma bhikṣuṇī| sā uddeśa-paryavasānehi śikṣāpadehi bhikṣuṇīhi śikṣāyāṃ saha dharmeṇa saha vinayena vucyamānā| peyālaṃ| yathaiva chandakasya tathaivaṃ vihāreṇa (vistareṇa) kartavyaṃ| tena bhagavān āha|

bhikṣuṇī khalu punar dur-vacaka-jātīya bhavati| sā uddeśa-paryāpannehi śikṣāpadehi bhikṣuṇīhi śikṣāyāṃ saha dharmeṇa saha vinayena vucyamānā ātmānam a-vacanīyaṃ karoti| sā evam āha| mā me āryamiśrikāyo kiñcid vadatha kalyāṇam vā pāpakaṃ vā| aham apy āryamiśrikāṇān na kiñcid vakṣyāmi kalyāṇam vā pāpakam vā| viramantv ā[rya]miśrikāyo mama vacanāya| sā bhikṣuṇī bhikṣuṇīhi evam asya vacanīyā| mā ārye uddeśa-paryāpannehi śikṣāpadehi bhikṣuṇīhi śikṣāyāṃ saha dharmeṇa saha vinayena vucyamānā ātmānam a-vacanīyaṃ karohi| vacanīyam evāryātmānaṃ karotu| āryā pi bhikṣuṇīyo vadantu śikṣāyāṃ saha dharmeṇa saha vinayena| āryam api bhikṣuṇīyo vakṣyanti śikṣāyāṃ saha dharmeṇa saha vinayena| evaṃ saṃvṛddhā khalu punar ārye tasya bhagavatas tathāgatasya arhataḥ samyaksambuddhasya parṣā yad idam anyamanya-vacanīyā anyamanyāpatti-vyutthāpanīyā| evaṃ ca sā bhikṣuṇīhi vucyamānā tam eva vastuṃ samādāya pragṛhya tiṣṭheya| na pratiniḥsareya| sā bhikṣuṇī bhikṣuṇīhi yāvat tṛtīyakaṃ samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya| yāvāt-tṛtīyakaṃ samanugrāhiyamāṇā vā samanubhāṣiyamāṇa vā tam vastuṃ pratiniḥsareya ity evaṃ kuśalaṃ| no ca pratiniḥsareya tam eva vastuṃ samādāya pragṛhya tiṣṭheya| ayam api dharmo yāvat tṛtīyako|

dve saṃsṛṣṭā viharanti

170. bhagavāṃ cchrāvastyāṃ viharati| etā dāni bhikṣuṇīyo nandā ca śākya-kanyā uttarā ca māsoraka-dhītā kāyikena saṃsargeṇa saṃsṛṣṭā hi viharanti| vācikena saṃsargeṇa saṃsṛṣṭā viharanti| (kāyikavācikena [saṃ]sargeṇa saṃsṛṣṭā viharanti| )| anyama[nya]syāvadyāni praticchādayanti| kinti dāni kāyikena saṃsargeṇa saṃsṛṣṭā viharanti| peyālaṃ| kin ti dāni anyamanyasyāvadyāni praticchādayanti| ekāye avadyam aparācchādeti| aparāt vadyam aparā cchādeti| tāyo bhikṣuṇīyo bhikṣuṇīhi vuccanti| māryamiśrikāyo kāyikena saṃsargeṇa saṃsṛṣṭā viharaṇa(tha) mā vācikena mā kāyikavācikena| mā anyamanyasyāvadyāni cchādetha| tāyo sakṛd uktāyo na pratikramanti| dvitīyaṃ tṛtīyam apy uktā na pratikramanti| etaṃ prakaraṇaṃ tā bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| mahāprajāpatī gautamī bhagavato ārocayet| vistareṇa| peyālaṃ|

bhikṣuṇī[yo] khalu punar dve saṃsṛṣṭā viharanti| anyamanyasyāvadya-praticchādikā| tā bhikṣuṇīyo bhikṣuṇīhi evam asya vacanīyā| mā āryemiśrikāyo saṃsṛṣṭā viharatha anyamanyasyāvadya-praticchādikā| nānā āryamiśrikāyo viharatha| nānā vo viharantīnāṃ vṛddhir eva pratikāṃkṣitavyā kuśalehi dharmehi| na parihāṇiḥ| evaṃ ca tāyo bhikṣuṇīyo bhikṣuṇīhi vucyamānās taṃ vastuṃ pratinissareṃsuḥ| ity etaṃ kuśalaṃ| no ca pratinissareṃsuḥ tā bhikṣuṇīyo bhikṣuṇīhi yāvat-tṛtīyakaṃ samanugrāhitavyāḥ samanubhāṣitavyāḥ tasya vastusya pratinissargāya| yāvat-tṛtīyakaṃ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṃ vastuṃ pratinissareṃsuḥ itya etaṃ kuśalaṃ| no ca pratinissareṃsuḥ tam evam vastuṃ samādāya pratigṛhya tiṣṭheṃsuḥ| ayam api dharmo yāvat tṛtīyako|

bhikṣuṇīyo khalu puna dve saṃsṛṣṭā viharanti yathā nandā ca śākyakanyā uttarā ca māśoraka-dhītā| saṃsṛṣṭā viharanti kāyikena vācikena kāyika-vācikena| avadya-praticchādikā ti āpatti-praticchādikā| tā bhikṣuṇīyo yathā nandā ca śākya-kanyā uttarā ca māśoraka-dhītā| bhikṣuṇīhīti saṃghena mahā-janena eka-bhikṣuṇīya| evaṃ syur vacanīyā| mā āryamiśrikāyo saṃsṛṣṭā viharatha| anyamanyasyāvadyapraticchādikā| peyālaṃ| yāvat tam eva vastuṃ samādāya pragṛhya tiṣṭheṃsuḥ| yaṃ taṃ vastuṃ saṃsṛṣṭā viharanti anyamanyasyāvadyāni praticchā[da]yanti| tā bhikṣuṇīyo ti yathā nandā ca śākya-kanyā uttarā ca māśoraka-dhitā| bhikṣuṇīhīti saṃghena mahā-janena eka-pudgalena yāvat-tṛtīyakaṃ samanugrāhitavyā samanubhāṣitavyā| trikkhutto kuvege trikkhutto mahā-jane trikkhutto saṃgha-madhye samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya| yāvattṛtīyakaṃ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṃ vastuṃ pratiniḥsareya ity etaṃ kuśalaṃ| no ca pratiniḥsareṃsuḥ ayam api dharmo yāvat tṛtīyako saṃghātiśeṣo| peyālaṃ| yāvat prajñaptiḥ| sā eṣā bhikṣuṇī trikkhatto kuv-ege samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā pratiniḥsargārhaṃ vastun na pratiniḥsarati vācāyāṃ vācāyāṃ vinayātikramam āsādayati| evaṃ mahā-jane saṃgha-madhye jñaptim adhivāsayati vinayātikramam āsādayati| prathamāyāṃ vācāyām adhyoropitāyāṃ vinayātikramam āsādayati| vyoropitāyāṃ thūl'-accayaṃ| evaṃ dvitīyāyāṃ tṛtīyāyāṃ vācāyām adhyoropitāyāṃ thūl'-accayaṃ| adhyoropitāyāṃ saṃghātiśeṣaṃ| kin ti dāni pratiniḥsargārhaṃ draṣṭavyaṃ| kim a-pratiniḥsargārhaṃ| abhūṣi khalu mo saṃsṛṣṭā vihariṣyāmo| anyonya-sāvadya-praticchādikā ti viharāmo vihariṣyāmo| no ca khalu vihṛtaṃ| evaṃ pratiniḥsargārhaṃ draṣṭavyaṃ| kin ti dāni a-pratiniḥsargārhaṃ draṣṭavyaṃ| abhūṣi khalu mo saṃsṛṣṭā vihariṣyāmo anyonyasyāvadya-praticchādikā ti te dānīm viharāmo vihariṣyāmo na vihṛtaṃ| mo ti etaṃ pratiniḥsargārhaṃ draṣṭavyaṃ| tena bhagavān āha|

bhikṣuṇīyo khalu puna dve saṃsṛṣṭāyo viharanti anyonyasyā-vadya-praticchādikā| peyālaṃ| vistareṇa|

saṃghātiseṣa-dharma 18(7)

tāsāñ cānuvicārikā

171. bhagavāṃ cchrāvastyāṃ viharati| bhagavān āha| śikṣāpadaṃ prajñaptaṃ| na kṣamati bhikṣuṇīhi saṃsṛṣṭā viharitun ti| nandā ca śākya-kanyā uttarā ca māśoraka-dhītā bhikṣuṇīyo nānā viharanti| sthūlanandā bhikṣuṇī tāsām āha| saṃsṛṣṭā eva yūyam āryamiśrikāyo viharatha| anyamanyasyāvadya-praticchādikā| tāsāṃ saṃsṛṣṭānāṃ vo viharantīnāṃ vṛddhir eva pratikāṃkṣitavyā kuśalehi dharmehi| na parihāniḥ| kiṃ yūyam eva evaṃ-rūpā saṃghe| santy anyā apy evaṃ-rūpā saṃghe| na ca saṃgho tāsāṃ kiñcid āha| yuṣmān eva saṃgho avajñāya paribhavena omarditavyaṃ (vyāṃ) parimarditavyām manyati| sā bhikṣuṇīhi vuccati| mā ārye nande etāyo bhikṣuṇīyo evaṃ vada saṃsṛṣṭā eva āryamiśrikāyo viharatha| peyālaṃ| yāvat parimarditavyām manyati|

sā sakṛd uktā na pratikramati| evaṃ dvitīyaṃ tṛtīyam apy uktā na pratikramati| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocenti| mahāprajāpatī pi gautamī bhagavato āroceti| bhagavān āha| yady eṣā sthūlanandā nāma bhikṣuṇī nandāṃ śākyakanyāṃ uttarāṃ ca māśoraka-dhītām evam āha| saṃsṛṣṭā eva āryamiśrikāyo viharatha| peyālaṃ| yāvat sakṛd uktā na pratikramati| dvitīyam pi tṛtīyam pi uktā na pratikramati| tena hi gacchatha naṃtrikkhatto kuv-ege trikkhatto mahā-jane trikkhatto saṃgha-madhye samanugrāhayatha samanubhāṣatha etasya vastusya pratiniḥsargāya| sā kuv-ege vaktavyā| satyaṃ tvam ārye nande etā bhikṣuṇīyo evam vadasi yāvad āmo ty āha| sā tvaṃ kuv-ege vuccati| mā ārye nande etā bhikṣuṇīyo evaṃ vada| peyālaṃ| yaṃ khalu te ārye nande mitrāya karaṇīyaṃ artha-kāmāye hitaiṣiṇīye anukampikāya anukampām upādāya karoti| taṃ mitrā ekā vācā gacchati dve vācā avaśiṣṭā pratiniḥsarāmity āha| evaṃ dvitīyā tṛtīyā| evaṃ mahā-jane saṃghamadhye avalokanā kartavyā| evaṃ eva yāvad anubhāṣṭā na pratiniḥsarati| peyālaṃ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| mahāprajāpatī gautamī bhagavata ārocayetha(t)| bhagavān āha śabdāpayatha nandāṃ| sā dāni śabdāpitā| etad eva sarvaṃ pṛcchīyati| yāvad ām bhagavan| bhagavān āha| duṣkṛtaṃ te nande yāvat sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī bhikṣuṇīyo nānā viharantīyo evam vadeya| saṃsṛṣṭā eva āryamiśrikāyo viharatha anyamanya-sāvadya-praticchādikā| saṃsṛṣṭānāṃ vo viharantīnāṃ vṛddhir eva pratikāṃkṣitavyā kuśalehi dharmehi| na parihāṇiḥ| kiṃ punar yūyam eva evaṃ-rūpā saṃghe| santy anyā py evaṃ-rūpā saṃghe| na ca tāsāṃ saṃgho kiñcid āha| yuṣmān eva saṃgho avajñāya paribhāvena omarditavyāṃ parimarditavyām manyati| sā bhikṣuṇī bhikṣuṇīhi evam asya vacanīyā| mā ārye nande itthan-nāmāṃ ca itthan-nāmāṃ ca bhikṣuṇīṃ nānā viharantīṃ anuvicārehi| saṃsṛṣṭā eva yūyam āryamiśrikāyo viharatha| anyamanyasyāvadya-praticchādikā| nānā-saṃsṛṣṭānāṃ vo viharantīnāṃ vṛddhir eva pratikāṃkṣitavyā kuśalehi dharmehi| na parihāniḥ| kim punar yūyam eva evaṃ-rūpā saṃsṛṣṭā saṃghe| santy anyā api evaṃ-rūpā saṃghe| na ca saṃgho tāsāṃ kiñcid āha| yuṣmākam eva saṃgho avajñāya paribhavena omarditavyāṃ parimarditavyām manyati| evaṃ ca sā bhikṣuṇī bhikṣuṇīhi vucyamānā tam eva vastuṃ samādāya pragṛhya tiṣṭheya na pratinissareya| sā bhikṣuṇī bhikṣuṇīhi yāvat tṛtīyakaṃ samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya| yāvat-tṛtīyakaṃ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṃ vastuṃ pratiniḥsareya ity etaṃ kuśalaṃ| no ca pratinissareya| ayaṃ pi dharmo yāvat-tṛtīyako|

yā puna bhikṣuṇīti yathā sthūlanandā| tā bhikṣuṇīyo ti yathā nandā ca śākya-kanyā uttarā ca māsoraka-dhītā| evaṃ vadeya| saṃsṛṣṭā eva yūyam ārya-miśrikāyo viharatha anyamanyasyāvadyapraticchādikā ti kāyikena vācikena kāyika-vācikena saṃsargeṇa| mā nānāṃ saṃsṛṣṭānāṃ vo 'dhiviharantīnāṃ vṛddhir eva pratikāṃkṣitavyā kuśalehi dharmehi na parihāṇiḥ| peyālaṃ|

sā bhikṣuṇīti yathā sthūlanandā bhikṣuṇī| bhikṣuṇīhīti saṃghena mahā-janena eka-pudgalena evam asya vacanīyā| ārye-miśrān nāme| peyālaṃ| yāvan na pratinissareya| sā bhikṣuṇī bhikṣuṇīhi yāvat-tṛtīyakam ti trikkhatto kuv-ege trikkhatto mahā-jane trikkhatto saṃghamadhye| sā kuv-ege vaktavyā| satyaṃ tvam ārye itthan-nāme itthan-nāmāṃ ca itthan-nāmāṃ ca bhikṣuṇīm yāvad āmo ty āha| sā kuv-ege vuccati| mā ārye itthan-nāmāñ ca itthan-nāmāñ ca bhikṣuṇīṃ nānā viharantīṃ anuvihā(cā)rehi| peyālaṃ| ayam api dharmo yāvat tṛtīyako| peyālaṃ| sā eṣā bhikṣuṇī trikkhatto kuv-ege samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā pratiniḥsargārhaṃ vastuṃ na pratiniḥsarati vācāyāṃ vācāyāṃ vinayātikramam āsādayati|

evaṃ mahā-jane saṃgha-madhye jñaptim adhivāsayati vinayātikramam āsādayati| yāvat tṛtīyāyāṃ vācāyāṃ adhyoropitāyāṃ saṃghātiśeṣaṃ| peyālaṃ| yāvat kin ti dāni pratiniḥsargārhaṃ draṣṭavyaṃ kim a-pratiniḥsargārhaṃ| abhūṣi khalu ime itthan-nāmāyo bhikṣuṇīyo vadiṣyaṃ| saṃsṛṣṭā evārya-miśrikāyo viharatha| anyonyasāvadya-praticchādikā vadāmi vadiṣyāmi| na khalu vaditaṃ evaṃ pratiniḥsargārhaṃ| kin ti dāni a-pratiniḥsargārhaṃ| abhūṣi khalu me itthan-nāmāyo bhikṣuṇīyo vadiṣyaṃ| saṃsṛṣṭā evārya-miśrikāyo viharatha| anyonya-sāvadya-praticchādikā ti| vaditaṃ khalu me idānīm vadāmi na vadiṣyāmi ceti evam a-pratiniḥsargārham draṣṭavyaṃ| tena bhagavān āha|

yā puna bhikṣuṇī bhikṣuṇīyo nānā viharantīyo evam vadeya| vistareṇa| yāvad ayaṃ pi dharmo yāvat tṛtīyako|

saṃghātiśeṣa-dharma19(8)

śikṣā-pratyākhyāyikā

172. bhagavān śākyeṣu viharati| śākyānāṃ kapilavastusmiṃ nyagrodhārāme| tahiṃ dānī dve mātā-dhītare agārasyānagārikāṃ pravrajite| dhītā śākyehi pravrajitā mātā tīrthikehi| sā dāni mātā dhītaram āha| putriṇi| kiṃ vayaṃ jīvantikā eva anyamanyaṃ na paśyāmaḥ| ihaiva cāgaccha| sā dān āha | āgacchāmī| na mayā yathā vā tathā vā śakyam āgantuṃ| yāvat kiñcid adhikaraṇam utpādayāmi| sā bhikṣuṇī bhikṣuṇīhi saha vāco vācikaṃ karoti| sā yadā payā(ryā)dinnā bhavati tadā āha| buddhaṃ pratyākhyāmi| evaṃ dharmaṃ saṃghaṃ śikṣām uddeśaṃ samvāsaṃ sambhogaṃ śāstṛ-padaṃ bhikṣuṇī-bhāvaṃ pratyākhyāmi| śākya-putrīya bhāvaṃ pratyākhyāmi| kiṃ etā eva śramaṇikā śākya-putrīyā| santy anyāny api pṛthu-tīrthyāyatanāni| tatra brahmacaryaṃ cariṣyaṃ| sā dāni bhikṣuṇīhi vuccati| mā ārye buddhaṃ pratyākhyāhi yāvat mā śākya-putrīya bhāvaṃ pratyākhyāhi| asādhu ārye buddha-pratyākhyānaṃ yāvad asādhu śākya-putrīya bhāva-pratyākhyānaṃ|

sā sakṛd uktā na pratikramati| dvitīyaṃ tṛtīyam pi uktā na pratikramati| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye [gautamīye] ārocayeṃsuḥ| mahāprajāpatī pi gautamī bhagavato ārocayeti| bhagavān āha| tena hi bhikṣuṇyo| yady eṣā itthan-nāmā bhikṣuṇī śikhyā-pratyākhyāyikā| sā evam āha| buddhaṃ pratyākhyāmi| peyālaṃ| yāvat tatra brahmacaryañ cariṣyaṃ| sā sakṛd uktā na pratikramati| dvitīyaṃ tṛtīyam apy uktā na pratikramati| tena hi gacchatha| tāṃ trikkhatto kuv-ege trikkhatto mahājane trikkhatto saṃgha-madhye sa[ma] nugrāhatha samanubhāṣatha etasya vastusya pratiniḥsargāya| sā dāni kuv-ege vaktavyā| satyaṃ tvam ārye itthan-nāmo(me) śikṣāṃ pratyākhyāsi| sā tvam evam vadasi buddhaṃ pratyākhyāmi| peyālaṃ| yāvat kiṃ punar etā eva śramaṇikā śākya-putrīyāḥ| santy anyāny api pṛthu-tīrthyāyatanāni| tatra brahmacaryaṃ cariṣyan ti| āmo ty āha| sā [tvaṃ] kuv-ege vuccasi mā tvam ārye itthan-nāme buddhaṃ pratyākhyāhi yāvac chākya-putrīya bhāvaṃ pratyākhyāhi| asādhu ārye buddha-pratyākhyānaṃ| yāvad asādhu śākya-putrīya bhāva-pratyākhyānaṃ|

yaṃ khalu te ārye itthan-nāmāya mitrāya karaṇīyaṃ arthakāmāya hitaiṣīṇīye karoti| tena mitrā ekam vāca(eka-vācā) gacchati| dve vācā anu(ava)śiṣṭā pratiniḥsara na pratinissarāmīty āha| evam dvitīyam pi tṛtīyam pi| evaṃ mahā-jane saṃgha-madhye avalokanā kartavyā yāvad etaṃ prakaraṇaṃ bhikṣuṇīyo bhagavato ārocayeṃsuḥ| bhagavān āha| śabdāpayatha tāṃ bhikṣuṇīṃ| sā dāni śabdāpitā| satyan ti| tad evaṃ pṛcchīyati| yāvad ām bhagavan| bhagavān āha duṣkṛtaṃ te| peyālaṃ| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami yāvat paryavadātāni bhaviṣyanti|

bhikṣuṇī khalu punaḥ śikhyā-pratyākhyāyikā bhavati| sā dān āha| buddhaṃ pratyākhyāmi| dharmaṃ saṃghaṃ śikṣām uddeśaṃ samvāsaṃ saṃbhogaṃ śāstṛ-padaṃ bhikṣuṇī-bhāvaṃ śramaṇī-bhāvaṃ śākya-putrīyabhāvaṃ pratyākhyāmi| kiṃ etā eva śramaṇikā śākyaputrīyā| santy anyāny api pṛthu-tīrthyāyatānāni| tatra brahmacaryaṃ cariṣyaṃ| sā bhikṣuṇī bhikṣuṇīhi evam asya vacanīyā| mā ārye śikhyā-pratyākhyāyikā bhohi| mā buddhaṃ pratyākhyāhi| mā dharmaṃ saṃghaṃ śikṣām uddeśaṃ samvāsaṃ saṃbhogaṃ śāstṛ-padaṃ bhikṣuṇī-bhāvaṃ śramaṇi-bhāvaṃ śākya-putrīya bhāvaṃ pratyākhyāhi| asādhu ārye buddha-pratyākhyānaṃ| asādhu dharma-pratyākhyānaṃ| asādhu saṃgha-pratyākhyānaṃ| śikṣā-uddeśa-samvāsa-saṃbhoga-śāstṛpada-bhikṣuṇībhāva-śramaṇībhāva-pratyākhyānaṃ| asādhu ārye śākya-putrīya bhāva-pratyā[khyā]naṃ| evañ ca sā bhikṣuṇī bhikṣuṇīhi vucyamānā tam eva vastuṃ samādāya pratigṛhya tiṣṭheya na pratiniḥsareya| sā bhikṣuṇī bhikṣuṇīhi yāvat tṛtīyakaṃ samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya| yāvat -tṛtīyakaṃ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṃ vastuṃ pratiniḥsareya ity etaṃ kuśalaṃ| no ca pratiniḥsareya| ayam api dharmo yāvat-tṛtīyako saṃghātiśeṣo| saṃgham evādhipatiṃ kṛtvā niḥsaraṇīyo|

yā puna bhikṣuṇīti yathā sā bhikṣuṇī| śikṣā-pratyākhyāyikā ti sā evam āha buddhaṃ pratyākhyāmi| peyālaṃ| yāvac chākya-putrīya bhāvaṃ pratyākhyāmi| kim etā eva śramaṇikā śākya-putrīyāḥ| santy anyāny api pṛthu-tīrthyāyatanāni| tatra brahma-caryaṃ cariṣyaṃ| sā bhikṣuṇī bhikṣuṇīhi evam asya vacanīyā| mā ārye buddhaṃ praytākhyāhi yāvad asādhu ārye śākya-putrīya bhāva-pratyākhyānaṃ| evaṃ ca sā bhikṣuṇī bhikṣuṇīhi vucyamānā tam eva vastuṃ samādāya pragṛhya tiṣṭheya na pratiniḥsareya| yā sā bhikṣuṇī śikṣā-pratyākhyāyikā |

sā bhikṣuṇīhīti saṃghena mahā-janena eka-pudgalena yāvat-tṛtīyakaṃ samanugrāhitavyā samanubhāṣitavyā trikkhatto kuv-ege trikkhatto mahā-jane trikkhato saṃghamadhye| sā dāni kuv-ege vaktavyā| satyaṃ tvam itthan-nāme evaṃ vadasi buddhaṃ pratyākhyāmi yāvac chākya-putrīya bhāvaṃ pratyākhyāmi| āma ity āha| sā kuv-ege vuccati| mā ārye itthan-nāme buddhaṃ pratyākhyāhi| yāvad asādhu ārye śākya-putrīya bhāva-pratyākhyānaṃ| yaṃ khalu te ārye itthannāmāya mitrāya karaṇīyaṃ| artha-kāmāya hitaiṣiṇīye karoti| te taṃ mitrā eka-vācā gacchati| dve vācā avaśiṣṭā pratiniḥsara na pratiniḥsarāmīty āha| evaṃ mahā-jane saṃgha-madhye avalokanā kartavyā| vistareṇa| yāvat-tṛtīyakaṃ samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā taṃ vastuṃ pratiniḥsareya ity ete(taṃ) kuśalaṃ| no ca pratiniḥsareya ayam api dharmo yāvat prajñaptiḥ|

sā eṣā bhikṣuṇī trikkhatto kuv-ege trikkhatto mahā-jane trikkhatto saṃgha-madhye samanugrāhiyamāṇā vā samanubhāṣiyamāṇā vā pratiniḥsargārhaṃ vastuṃ na pratiniḥsarati vācāyāṃ vācāyāṃ vinayātikramam āsādayati| evaṃ mahā-jane saṃgha-madhye jñaptim adhivāsayati vinayātikramam āsādayati| prathamāyāṃ vācāyāṃ adhyoropitāyāṃ vinayātikramam| adhyo-ropitāyāṃ thūl-accayam| evaṃ dvitīyāyāṃ tṛtīyāyāṃ vācāyām adhyoropitāyāṃ thūl'-accayam| adhyoropitāyāṃ saṃghātiśeṣaṃ| yadā saṃghātiṣeśam āpattim āpannā bhavati tadā ye ca kuv-ege ye ca mahā-jane ye ca saṃgha-madhye thūl'-accayā ca vinayātikramā ca sarve te pratiprasrabhyante| ekā gurukā āpattiḥ saṃsthihati yad idaṃ saṃghātiśeṣo| antarā pratiniḥ-sarati yathā-sthitāsu āpattiṣu kārāpayitavyā| kin ti dāni pratiniḥsargārhaṃ draṣṭavyaṃ kim apratiniḥsargārhaṃ| abhūṣi khalu me śikṣāṃ pratyākhyāsyāmi| na khalu me pratyākhyānaṃ prtiniḥsargārhaṃ draṣṭavyaṃ| kin ti dāni a-pratiniḥsargārhaṃ draṣṭavyaṃ| abhūṣi khalu me śikṣāṃ pratyākhyāsyan ti| pratyākhyātam dāni na pratyākhyāsi pratyākhyāmi ceti| evam a-pratiniḥsargārhaṃ draṣṭavyaṃ| tena bhagavān āha|

bhikṣuṇī khalu punaḥ śikṣā-pratyākhyāyikā bhavati| sā evam āha| buddhaṃ pratyākhyāmi dharmaṃ pratyākhyāmi| saṃghaṃ pratyākhyāmi| śikṣāṃ pratyākhyāmi| uddeśaṃ samvāsaṃ saṃbhogaṃ śāstṛ-padaṃ bhikṣuṇī-bhāvaṃ [śramaṇī-bhāvaṃ] śākya-putrī[ya] bhāvaṃ pratyākhyāti (mi)| kim ekā(etā) [eva] śramaṇikā śākya-putrīyāḥ| santy anyāny api pṛthu-tīrthyāyatanāni| tatra brahmacaryaṃ cariṣyaṃ| sā bhikṣuṇī bhikṣuṇīhi evam asya vacanīyā| mā ārye śikṣā-pratyākhyāyikā bhohi| mā dharma-pratyākhyāyikā bhohi| mā saṃghapratyākhyāyikā bhohi| mā śikṣāṃ pratyākhyāhi| mā uddeśaṃ samvāsaṃ sambhogaṃ śāstṛ-padaṃ bhikṣuṇī-bhāvaṃ śramaṇī-bhāvaṃ śākya-putrīya bhāvaṃ pratyākhyāhi| tat kasya hetoḥ| asādhu ārye buddha-pratyākhyānaṃ| asādhu dharma-pratyākhyānaṃ| asādhu saṃgha-pratyākhyānaṃ| asādhu śikṣā-pratyākhyānaṃ| uddeśa-saṃvāsa-saṃbhoga-śāstṛpada-bhikṣuṇībhāva-śramaṇībhāva [pratyākhyānaṃ]| asādhu śākya-putrīya bhāva-pratyākhyānaṃ| evaṃ ca sā [bhikṣuṇī] bhikṣuṇīhi vuccamānā taṃ eva vastuṃ samādāya pragṛhya tiṣṭheya| na pratiniḥsareya| sā bhikṣuṇī bhikṣuṇīhi yāvat-tṛtīyakaṃ samanugrāhitavyā samanubhāṣitavyā tasya vastusya pratiniḥsargāya| yāvat-tṛtīyakaṃ samanugrāhiyamāṇā vā samanubhāṣiyamānā vā tam vastuṃ pratiniḥ-sareya| ity etaṃ kuśalaṃ| no ca pratiniḥsareya| ayaṃ pi dharmo yāvat-tṛtīyako saṃghātiśeṣo| saṃgham evādhipatiṃ kṛtvā niḥsaraṇīyo|

uddiṣṭā me āryamiśrikāyo ekūnaviṃśati saṃghātiśeṣā dharmāḥ| tatra ekade(da)śa prathamāpattikāḥ aṣṭau yāvat-tṛtīyakāḥ| yeṣāṃ bhikṣuṇī ity anyatarānyataro(rā)m āpattim āpadyitvā ardha-māsaṃ ubhayato saṃghe mānatvaṃ [ca]ritavyaṃ| cīrṇa-mānatvā bhikṣuṇī kṛtānudharmā| āhvayana-pratibaddhā yatra syād viṃśati-gaṇo ubhayato saṃgho tatra sā bhikṣuṇī āhvayitavyā| ekenāpi ced ūnoviṃśati-gaṇo ubhayato saṃgho tāṃ bhikṣuṇīm āhveya| sā ca bhikṣuṇī an-āhūtā| te ca bhikṣavo tāś ca bhikṣuṇīyo garhyāḥ| iyam atra sāmīcī| tatrāryamiśrikāyo pṛcchāmi| kaccit tha pariśuddhā| dvitīya-tṛtīyaṃ pi āryamiśrikāyo pṛcchāmi| kaccic cha (tha) pariśuddhā| pariśuddhā atrāryamiśrikāyo yasmāt tūṣṇīm evam etan dhārayāmi| uddānaṃ|

saṃcaritraṃ [1] dve abhūte [2,3]|
utasada-vādo[4] dve vinā [5,6]|
an-anujñātā ca [7]| ma (va)dhyā[8]|
ca ekā nadīn tareya [9]|
utkṣiptakā saha dharmeṇa [10]|
bhikṣuṇī ca an-avaśrutā[11]||

vadeti tvaṃ pratigṛhṇe [12]|
dve ya bhedena [13,14] ākrośo[15]|
durvacaka-jātīyo [16]|
dve saṃsṛṣṭā viharanti [17]|
tāsāñ cānuvitā (cā)rikā [18]|
śikṣā-pratyākhyāyikā caiva [19]| ||

aṣṭau yāvat-tṛtīyakāḥ saṃghātiśeṣāḥ samāptāḥ||

ṇiḥsargika-pācttika-dharmāḥ 1-10

173. triṃśānām ādiḥ|
daśāhaṃ [1]| vipravāso[2]|
akāle ca [3]| jātarūpa [4]|
kraya-vikrayo [5]| yācate [6]|
sātta (sānta)rottaraṃ [7]|
dve vikalpena [8, 9] rājā ca [10]||

etāni sādhāraṇāni|

niḥsargika-pācattika-dharma 11

śayyāsanasyārthāya

174. bhagavāṃ cchrāvastyāṃ viharati| sthūlanandā bhikṣuṇī aparaṃhi bhikṣuṇī-vihāre śayyāsana-pratigrāhakā| sā dāni śayyāsanaṃ yāceti| āha| prajāpatī dehi mañcaṃ| dehi saṃghasya pīṭhaṃ| bisi catur-aśrakaṃ| kuccaṃ bimbohanaṃ| tā dāni striyo kācin māñcasya mūlyan deti(denti)| kācit pīṭhasya yāvat kā[ci]d bimbohanasya| sā khādati ca pibati ca| pātraṃ ca jānāpeti| cīvaraṃ ca jā[nā]peti| bhikṣuṇīyo piṇḍapātam aṇvantīyo kulopaga-gṛhehi praviśanti| tā dāni striyo pṛcchanti| āryāye nandāye mayā mañcasya mūlyaṃ dattaṃ| kiñcit tāya jānāpitaṃ| tā dān āhaṃsuḥ| kiṃ sā bhadrāyiṇī jānāpayiṣyati| khādati ca pibati ca pātraṃ ca jānāpeti| cīvaraṃ jānāpeti| svake mallake varṣati| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| mahāprajāpatī pi gautamī bhagavato āroceti| bhagavān āha| śabdāpayatha nandāṃ| sā dāni śabdāpitā| bhagavān āha| satyaṃ tvaṃ nande śayyāsanasyārthāya yācitvā anyaṃ cetāpeti| āha| ām bhagavan| bhagavān āha| duṣkṛtaṃ te nande| peyālam| tena hi na kṣamati| śayyāsanasyārthāya yācayitvā anyañ cetāpayitvā| atha khalu bhagavān mahā-prajāpatīṃ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni|

yā puna bhikṣuṇī śayyāsanasyārthāya yācayitvā ātmano pātram vā cīvaram vā bhaktam vā bhojyam vā glāna-bhaiṣajyam vā cetāpayen nissargika-pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| śayyāsanasyārthāyeti| śayyāsanaṃ nāma mañcaṃ pīṭhaṃ bisi caturasraṃ kuccaṃ bimbohanaṃ| yācitvā ti vijñāpetvā samādāpetvā| anyaṃ cetāpaye ti jānāpayet| pātram vā cīvaram vā bhakṣyam vā bhojyam vā cetāpayen nissargikapācattikaṃ|

[nissargika-pācattikaṃ ti] saṃghe nissariya pācatikaṃ deśayitavyaṃ| aniḥsariya deśeti vinayātikramam āsādayati|

atha dāni śayanāsanaṃ prahīṇa-mātṛkaṃ bhavati| vastu pradarśayitavyaṃ| imaṃ mayā amukāto mañca-mūlyaṃ labdhaṃ| iman tasya mañcaṃ saṃjānatha| yāvad bimboya-dhānasya| tam vastuṃ na darśeti vinayātikramam āsādayati| khaṇḍa(ḍaṃ) pralugnaṃ vā vā lepanikām vā kartuṃ kumbhiyo upasthāpayituṃ bhikṣur api śayanāsanasyārthāya yācayitvā anyaṃ cetāpeti vinayātikramam āsādayati| vastun darśetvā labhyaṃ khaṇḍaṃ pralugnādi kartuṃ| tena bhagavān āha|

yā puna bhikṣuṇī śayyāsanasyārthāya yācitvā ātmano pātram vā cīvaram vā bhakṣyam vā bhojyam vā glāna-bhaiṣajyaṃ vā cetāpaye niḥsargika-pācattikaṃ||

niḥsargika-pācattika-dharma 12
anyoddeśika

174a. bhagavān śrāvastyām viharati| sthūlanandā nāma bhikṣuṇī omalina-malinehi cīvarehi pāṭita-vipāṭitehi khaṇḍena pātreṇa chidra-vichidreṇa piṇḍapātam aṇvanti(vati)| striyo āhaṃsuḥ| nāsty āryāye pātraṃ| āha| nāsti| āha| ahan te ārye pātrasya mūlyaṃ demi| pātram ārye jānāpetu| aparā āha| nāsty āryāye cīvaraṃ| āha nāsti| āha| aham āryāye cīvarasya mūlyaṃ demi| cīvaram āryā jānāpayitu| sā khādati ca pibati ca naiva pātraṃ na cīvaraṃ jānāpeti| bhikṣuṇīyo piṇḍa-pātam aṇvantīyo kulopaga-gṛhāṇī praviśanti| tā dāni striyo āhaṃsuḥ| mayā āryāye nandāye pātrasya mūlyan dattaṃ| kiṃcit tāya pātraṃ jānāpitaṃ| tā dāni bhikṣuṇīyo āhaṃsuḥ| kiṃ sā bhadrāyaṇī jānāpayiṣyati| sā khādati ca pibati ca| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocenti| mahāprajāpatī pi gautamī bhagavato āroceti| bhagavān āha| śabdāpayatha nandāṃ| sā dāni śabdāpitā| satyaṃ nande evan nāma tvaṃ nande anyoddeśikenānyaṃ cetāpayasi| āha| āma bhagavan| bhagavān āha| duṣkṛtaṃ te nande yāvad evaṃ nāma tvam anyoddeśikena anyaṃ cetāpayasi| tena hi na kṣamati anyoddeśikenānyaṃ cetāpayituṃ| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati|

yā puna bhikṣuṇī anyoddeśikena anyaṃ cetāpayet niḥsargikapācattikaṃ|

yā puna bhikṣuṇīti upasampannā| anyoddeśikeneti pātra-mūle (lye)na vā cīvara-mūlyena vā| anyaṃ cetāpayed iti bhakṣyam vā bhojyam vā niḥsargika-pācattikaṃ| yāvat prajñaptiḥ| eṣo dāni bhikṣuṇīyo kācit pātram vā cīvaram vā ghṛtam vā tailam vā cetāpayituṃ mūlyan deti|yasyārthāya deti tam eva cetāpayitavyaṃ| pātra-mūlyena pātraṃ yāvad ghṛta-mūlyena ghṛtaṃ| anyaṃ cetāpayati| niḥsargikapācatikaṃ| atha a-niyataṃ deti yaṃ icchati taṃ jā[nā]peti an-āpattiḥ| atha dān āha| yam icchasi taṃ gṛhṇāhīti| yam icchati taṃ jānāpeti an-āpattiḥ| bhikṣavor apy evam eva āpattis tu vinayātikaramaḥ| avivakṣite an-āpattiḥ| yam vā icchasi taṃ gṛhṇāhīti taṃ gṛhṇāti an-āpattiḥ| tena bhagavān āha|

yā puna bhikṣuṇī anyoddeśakenānyaṃ cetāpayati niḥsargika-pācattikaṃ|

niḥsargika-pācattika-dharma 13
anyeṣāṃ

175. bhagavān śrāvastyām viharati| sthūlanandā nāma bhikṣuṇī saṃghasya bhaktakāni samādāyeti| sā chandakam aṇvantī āha| prajāpati detha chandakaṃ| āryamiśrikāṇāṃ bhaktaṃ kariṣyāmīti| tā dāni striyo chandakaṃ prajantīntīyo jalpanti| ārye yasmin divasaṃ(se) pariveṣaṇaṃ bhavati| vayaṃ pi pariveṣikā gamiṣyāmo ti| atha sā khādati ca pibati ca pātraṃ ca jānāpeti| tāya khāditāvaśeṣeṇa yādṛśaṃ vā bhaktaṃ kṛtaṃ| tā dāni striyo pariveśikā(ṣikā) āgataḥ| āhaṃsuḥ| ārye asmābhir bahuko chandako dinno| iman dāni bhaktaṃ lūha-vilūhaṃ| bhikṣuṇīyo āhaṃsuḥ| kim eṣā bhadrāyaṇī taṃ kariṣyati| khādati caiṣā pibati ca| pātraṃ cīvaraṃ caiṣā jānāpeti| svake caiṣā mallake varṣati| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| mahāprajāpatī gautamī bhagavato ārocayati| bhagavān āha| śabdāpayatha nandāṃ| sā dāni śabdāpitā| satyaṃ nande evan-nāma tvam anyeṣām arthāya yācitvā anyaṃ cetāpayasi| ām bhagavan| bhagavān āha| duṣkṛtaṃ te nande| atha khalu bhagavān mahāprajapatīṃ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī anyeṣām arthāya yācayitvā ātmano pātram vā cīvaram vā bhakṣyam vā bhojyam vā glāna-pratyaya-bhaiṣajya-pariṣkārān vā cetāpayati| niḥsargika-pācattikaṃ|

yā puna bhikṣuṇīhi(ti) upasampannā| anyeṣām arthāya yācayitvā saṃghasya bhaktasya vā tarpaṇasya vā yvāgū-pānasya vā yācitvā ātmano pātram vā cīvaram vā bhaktam vā bhojyam vā glānapratyaya-bhaiṣajya-pariṣkārān vā cetāpayen nissargika-pācattikaṃ| atha khalu yasyārthāya yācati tam eva jānāpayitavyaṃ| atha dāni vastraṃ vipraṇāmeti bhaktasya vā tarpaṇasya vā yvāgū-pānasya vā arthāya yācayitvā vaibhaṅgikaṃ dadāti| śayyāsanam vā upasthāpeti vārṣikam vā hemantikam vā deti| vinayātikramam āsādayati| sā eṣā bhikṣuṇī saṃghasya bhaktaṃ dāpeti| tyakta-muktam anavagṛhītaṃ dātavyaṃ| yadi tahiṃ kiñcic cheṣaṃ bhavati odanam vā sūpam vā yāvad bhakṣyam vā bhojyam vā upadarśayitavyaṃ| yady ādāya gacchati adhyupekṣitavyaṃ| atha dān āha| āryāya demīti| vaktavyaṃ| na hi| saṃghasya dehi| athāha dinnaṃ mayā saṃghasya| āryāya demītī| pratīcchati| an-āpattiḥ| bhikṣor api evam eva āpattis tu vinyātikramaḥ| tena bhagavān āha|

yā puna bhikṣuṇī anyeṣām arthāya yācayitvā ātmano pātram vā cīvaram vā bhakṣyam vā bhojyam vā glāna-[pratyaya]-bhaiṣajya [pariṣkārān vā ] cetāpayen niḥsargika-pācattikaṃ|

niḥsargika-pācattika-dharma 14

pātrāṇāṃ sannicayaḥ

176. bhagavān śrāvastīyam viharati| bhikṣuṇīyo āgantukā āgatāḥ| tāyo bhikṣuṇīyo yathā-vṛddhikāya utthāpayanti| tā dān āhaṃsuḥ yāva pātrāṇi saṃkrāmayemaḥ| tāyo dāni an-astamite sūrye pravṛttāḥ saṃkrāmayituṃ| candraś codgataḥ na cāśeṣataḥ saṃkrāmitāni| āgantukā āhaṃsuḥ| ārye rikte(kto) vihārako| āhaṃsuḥ yāvat pātrāṇi saṃkrāmaḥ (-krāmayemaḥ)| tā (tā) dān āhaṃsuḥ| kiyanty āryamiśrikāṇāṃ pātrāṇi| kim āryamiśrikā [pā]trāpaṇaṃ prasārayiṣyanti| kā vā jātiḥ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocenti| mahā-prajāpatī pi gautamī bhagavato āroceti| bhagavān āha| śabdāpayatha tāyo bhikṣuṇīyo| tā dāni śabdāpitāḥ| satyaṃ bhikṣuṇīyo ti| bhagavāṃs tad eva sarvaṃ pṛcchīyati| yāvad ām bhagavan| bhagavān āha| evañ ca nāma yūyaṃ pātra-sannicayaṃ karotha| tena hi na kṣamati pātra-sannicayaṃ kartuṃ| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryava-dātāni bhaviṣyanti|

yā puna bhikṣuṇī pātra-sannicayaṃ kuryān niḥsargika-pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| pātra-sannicayan ti pātran nāma sumbhakaṃ upa-sambhakaṃ| uktaṭeyakaṃ vaṃkeṭakaṃ tiṃkhini-pātraṃ| jyeṣṭhakaṃ madhyamakaṃ kanyasakaṃ| apātraṃ atipātraṃ pariṣkāra-pātraṃ| sannicayaṃ kuryād iti saṃgrahaṃ kuryān nissargikaṃ yāvat prajñaptiḥ|

bhikṣuṇīya ṣodaṣa pātrāṇi upasthāpayitavyāni| ekaṃ pātram adhiṣṭhihitavyaṃ| trīṇi pātrāṇi mitrāṇām vikalpayitavyāni| catvāri apātrāṇi| catvāri atipātrāṇī| catvāri pariṣkāra-pātrāṇi| tad uttariṃ upasthāpayanti niḥsargika-pācattikaṃ| etā(taṃ) dāni bhikṣuṇīye parimāṇaṃ baddhaṃ pātra-dhāraṇaṃ| kiñcāpi bhikṣuḥ bahukāny api pātrāṇi vikalpetvā paribhuñjāti an-āpattiḥ| tena bhagavān āha|

yā puna bhikṣuṇī pātra-sannicayaṃ kuryān niḥsargika-pācattikaṃ

niḥsargika-pācattika-dharma 15

cīvara-sannicayaḥ

176a. bhagavān śrāvastīyam viharati| bhikṣuṇīyo āgantukāḥ āgatā| tā bhikṣuṇīyo yathā-vṛddhikāya upasthāpayanti| tā dān āhaṃsuḥ yāvac cīvarāṇi saṃkrāmemaḥ| tāyo dāni an-astamite sūrye pravṛttāḥ saṃkrāmayituṃ| candrodgataḥ na cāśeṣato saṃkrāmitāni| āgantukāyo āhaṃsuḥ| ārye rikto vihārako | āhaṃsuḥ| yāvac cīvarānī saṃkrāmemaḥ| tā dān āhaṃsuḥ| kiyanty āryamiśrikāṇāṃ cīvarāṇi| kim āryamiśrikāḥ prāvarikāpaṇaṃ prasārayiṣyatha| kā vā jātiḥ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| mahāprajāpatī pi gautamī bhagavato āroceti| yāvad bhagavān āha|

yā puna bhikṣuṇī

yā tāvad ekaṃ pañca-cīvaram adhiṣṭhihitavyaṃ| trīṇi pañca cīvarāṇi mitrāṇāṃ vikalpayitavyāni| evam etāni viṃśati cīvarāṇi| ato uttari upasthāpayen nissargika-pācattikaṃ| etaṃ dāni bhikṣuṇīye parimāṇaṃ baddhañ cīvaradhāraṇaṃ| kiñcāpi bhikṣu bahukāni cīvarāṇi mitrāṇāṃ vikalpayitvā paribhuñjāti an-āpattiḥ| tena bhagavān āha|

yā puna bhikṣuṇī-cīvara-sannicayaṃ kuryāt nissargika-pācattikaṃ||

niḥsargika-pācattika-dharma 16

niḥśṛjāti

177. bhagavān śrāvastīyam viharati| sthūlanandā nāma bhikṣuṇī cīvarāṇi naiva dhovati na sīveti na rañjeti| tāye dāni omalina-malinā saṃghāṭī pāṭita-vipāṭitā| upāśraye nikṣiptā yā icchati sā upādīyatū ti| athāparā bhikṣuṇī jetā nāma lūha-cīvara-dharā| sā bhikṣuṇīhi vuccati| ārye etāṃ saṃghāṭiṃ dhoviya sīviya phoṣiya prāvṛtā| sā dāni sthūlanandā āha| ānehi ārye etāṃ saṃghāṭiṃ mahyaṃ eṣā saṃghāṭī| paśyatha āryamiśrikāyo na kiñcic chakyate upāśraye nikṣipituṃ| labdhotkṣiptikāhi pūro saṃghārāmo tāva| dhṛṣṭā ca mukharā ca pragalbhā ca sā dāni tāya saṃghāṭī ācchinnā| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| mahāprajāpatī pi gautamī bhagavato āroceti| yāvad bhagavān āha|

yā puna bhikṣuṇī bhikṣuṇy-upāśraye purāṇa-saṃghāṭiṃ nikṣipetvā vā nikṣipāyetvā vā yā icchati sā upādīyatū ti| uktvā paścāt svayam eva upādiyeya nissargika-pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| peyālaṃ| bhikṣuṇy upāśraye ti bhikṣuṇī-vihāre| saṃghāṭīti cīvaraṃ| nikṣipetvā ti svayaṃ| nikṣipāyetvā ti pareṇa| yā icchati sā upādīyatū ti paścāt svayam eva upādīyeta niḥsargika-pācattikaṃ| sā eṣā bhikṣuṇī bhikṣuṇī-upāśraye cīvaraṃ nikṣipetvā vā nikṣipāyetvā vā yā icchati sā upādīyatū ti yadi kāci upādinnam bhavati na kṣamati ācchindituṃ| ācchindati niḥsargikaṃ bhavati| atha dāni na kāyaci upādinnam bhavati tasyā eva ca tāya artho bhavati kiñcāpi gṛhṇāti an-āpattiḥ| atha dāni kṣudrānukṣudrakaṃ pariṣkāraṃ nikṣiptam bhavati yadi kāyaci upādinnam bhavati na kṣamati ācchindituṃ| ācchindati vinayātikramam āsadayati| bhikṣur api bhikṣu-vihāre pātram vā cīvaram vā upānaham vā kṣudrānukṣudrakam vā pariṣkāraṃ nikṣipitvā yo icchati so upādīyatū ti| yadi kenacid upādinnam bhavati na kṣamati ācchincituṃ| ācchindati vinayātikramam āsādayati| atha na kenacid gṛhītam bhavati so eva tenārthiko bhavati kiñcāpi gṛhṇāti an-āpattiḥ| tena bhagavān āha|

yā puna bhikṣuṇī bhikṣuṇy -upāśraye purāṇa-saṃghāṭiṃ nikṣipetvā vā nikṣipāyetvā vā yā icchati sā upādīyatū ti uktvā paścāt svayam eva upādīyeya niḥsargikā(ka)-pācattikaṃ|

niḥsargika-pācattika-dharma 17
niḥsīveti

178. bhagavān śrāvastīyam viharati| aparāya dāni bhikṣuṇīya purāṇa-saṃghāṭī omalina-malinā dhovitvā niḥsīvitvā ātape dattvā vāto ca pravāpito| agniś ca utthitaḥ| saṃghāṭī dagdhā| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye āroceṃti| peyālaṃ yāvad bhagavān āha| evan nāma tvaṃ purāṇa-saṃghāṭīṃ niḥsīvitvā na pratisa[ṃ]dhaisi na pratisandhāpayasi| tena hi pratisandhetavyaṃ pratisandhāpetavyaṃ|

eṣā cārthotpattiḥ| tā dāni bhikṣuṇīyo śākiya-kanyāyo mallakanyāyo lecchavi -kanyāyo su-kumārāyo bhārikāṃ saṃghāṭiṃ dhovantīyo kilamyanti| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| mahāprajāpatī pi gautamī bhagavato āroceti| yāvad bhagavān āha| tena hi anujānāmi ṣaṭ-pañca-rātraṃ| atha khalu bhagavān mahāprajāpatīm gautamīm āmantrayati| yāvad bhagavān āha|

yā puna bhikṣuṇī purāṇa-saṃghāṭiṃ niḥsīvitvā niḥsivāpetvā vā uttari ṣaṭ-pañca-rātram a-gilānā na pratisandhāye na pratisandhāpayena niḥsargika-pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| purāṇa-saṃghāṭīti purāṇacīvaraṃ| saṃghāṭīti dvi-puṭā| niḥsīvitvā ti svayaṃ| niḥsīvāpetvā ti pareṇa| uttarīti ṣaṭ-pañca-rātram iti na dāni ṣaṭ-pañca ca| atha khalu paramaṃ ṣaṭ-rātran na pratisandheyaiti svayaṃ na pratisandhāpeyā ti pareṇa| na pratisandhāpeyan nissargika-pācattikaṃ| peyālaṃ| yāvat prajñaptiḥ|

eṣā dāni bhikṣuṇīye saṃghāṭī malinā bhavati| yadi tāva lahukā bhoti tathā yeva dhovitavyā| na kṣamati niḥsīvayituṃ| atha dāni sārikā bhoti niḥsīvetvā niḥsīvitvā dhovitavyā| pratyargalakāni dattvā ātape dātavyā| sāharitvā gopiṭake vā kuṇḍake vā paṭalake vā sthāpayitvā kāṣṭha-khaṇḍena vā upala-khaṇḍena vā ākramitavyā| na kṣamati prakīrṇam osārayituṃ| atha dāni bhājanan na bhavati ekasthāne ākramiya iṣṭakena vā upala-khaṇḍena vā sthāpayitavyā| paścād antevāsiṇīya vā samānopādhyāyinīyā vā bhikṣuṇīya pratisandhāpayitavyā svayam vā pratisandhetavyā| atha dāni jarā-durbalā vyādhi-durbalā vā bhavati kiñcāpi cireṇa pratisandheti an-āpattiḥ| tena bhagavān āha|

yā puna bhikṣuṇī purāṇa-saṃghāṭīn niḥsīvitvā vā niḥsīvāpetvā vā uttari ṣaṭ-pañca-rātraṃ aglānā na pratisandhe vā na pratisandhāpeya vā niḥsargika-pācattikaṃ|

niḥsargika-pācattika-dharma 18

uktvā śikṣamāṇāṃ

179. bhagavān śrāvastīyam viharati| aparā dāni śikṣamānā upasampādyā| sā dāni sthūlanandāṃ bhikṣuṇīm āha| ārye nande upasampādaya māṃ| sā āha| yadi cīvaram deti(si) tato ham upasampādemi| tāya dāni tasyāś cīvaraṃ dattaṃ| sā dān āha| ārye upasampādaya māṃ| sā vilakṣeti| sā bhikṣuṇīnām āha| evam eva yāva sā vilakṣeti nopasampādeti| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ| yāvad bhagavān āha|

yā puna bhikṣuṇī śikṣamāṇām evam uktvā yadi me cīvaraṃ desi tato ham upasampādayiṣyāmīti tāye cīvaraṃ gṛhya nopasampādayen niḥsargika-pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| śikṣamāṇā ti deśita-śikṣā| yadi me cīvaraṃ deti(si)tato ham upasampādayiṣyan ti| cīvaran ti cīvaraṃ nāma kambalaṃ karpāsaṃ yāvat saṃkakṣikā| upasthāpayiṣyan ti upasaṃpādayiṣyaṃ| sā taṃ cīvaraṃ gṛhṇitvā ti yathā sthūlanandā bhikṣuṇī na upasampādayed iti svayan na upasampādayet niḥsargikapācattikaṃ| yāvat prajñaptiḥ| eṣā tāva bhikṣuṇī śikṣyamāṇāyā cīvaraṃ gṛhṇāti| ahan te upasampādayiṣyāmīti| tāya upasaṃsthāpayitavyā| atha dāni apratibalā bhavati jarā-durbalā vyādhi-durbalā vā anyā adhyeṣitavyā| vaktavyā etasyā mayā cīvaraṃ gṛhītvā imām upasthāpehi| atha sā necchati taṃ cīvaraṃ pratidātavyaṃ| gaccha yatrecchasi tatra upasaṃpadyāhīti| sā eṣā bhikṣuṇī cīvaraṃ gṛhītvā na upasthāpeti na cīvaraṃ pratidadāti niḥsargika-pācattikaṃ| bhikṣur api vinayātikramaḥ| tena bhagavān āha|

yā puna bhikṣuṇī śikṣamānām evan(evaṃ) [va]ditvā yadi me cīvararaṃ desi tato ham upasaṃpādayiṣyan ti tasyāś cīvaraṃ pratigṛhṇītvā na upasaṃpādayen niḥsargika-pācattikaṃ|

niḥsargika-pācattika-dharma 19

guru-prāvaraṇaṃ

180. bhagavān vaiśālīyam viharati| aparo dāni vāṇijako śatasahasra-mūlyaṃ kambala-ratanam ādāya uttarā pathāto āgato| so dāni aparehi pṛcchito kim asya mūlyaṃ| āha| śata-sahasra-mūlyan ti| naiva rājā krīṇāti na rāja-putrāḥ na vaṇijāḥ na sārthavāhāḥ| so dāni vāṇijako vīthīm abhiruhitvā cintā-sāgaram anupraviṣṭo āsati| imaṃ mahārghaṃ mūlyaṃ bhāṇḍaṃ bahu-śulkaṃ na vikrāyati| aparo dāni pṛcchati| vikrītaṃ te bhāṇḍaṃ| āha| nahi icchasi vikrīṇituṃ| āha| icchāmi| āha| gaccha eṣā bhadrā nāma śramaṇikā sā krīṇīṣyati| so dāni taṃ ceṭakasya skandhe āropayitvā bhikṣuṇī -vihāraṃ gatvā pṛcchati| katamā (maṃ) āryāye bhadrāye pariveṇaṃ| aparāhi bhikṣuṇīhi ākhyātaṃ| so dāni praviśya āha| vandāmy ārye āryā [bhadrā]nāma āha| bāḍhaṃ| kiṃ kartavyaṃ| āha| imaṃ kambala-ratanaṃ vikreyaṃ vikrīṇāmi| āha| kim etasya mūlyaṃ| āha| śatasahasraṃ| sā dāni na paṇeti na paṇāpeti| antevāsinīye āha| gaccha sālohitaṃ jalpāhi imasya śatasahasraṃ vīthīkāto dāpehīti| so dāni aparehi pṛcchito| vikrītaṃ te bhāṇḍaṃ| āha| vikrītaṃ| āha| kena krītaṃ| āha| eṣā bhadrā nāma śramaṇikā| tāya krītaṃ| te dāni ojjhāyanti| adyāpy eṣā pravrajitā pi maha-cchandā| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| mahāprajāpatī pi gautamī bhagavato āroceti| bhagavān āha| śabdāpayatha bhadrāṃ| sā dāni śabdāpitā| tad eva sarvaṃ yāvad ām bhagavan| bhagavān āha| nanu bhadre paścimā pi nāma janatā avalokayitavyā| tena hi na kṣamati uttari catuṣkarṣeṇa guru-prāvaraṇaṃ cetāpayituṃ| yāvad bhagavān āha|

yā puna bhikṣuṇī uttari catuṣ-karṣeṇa guru-prāvaraṇaṃ cetāpayati ṅissargika-pācattikaṃ|

uttari catuṣ-karṣeṇeti karṣo nāma catvāraḥ purāṇāḥ| catvāraḥ kārṣāḥ ṣoḍaṣa-kārṣāpaṇāḥ| guru-prāvaraṇam iti kambala-ratnaṃ| cetāpayed iti jānāpayet| tad uttariṃ paraṃ ṣoḍaṣehi purāṇehi cetāpayati niḥsargika-pācattikaṃ| yāvat prajñaptiḥ| sā eṣā bhikṣuṇī guru-prāvaraṇaṃ cetāpayitu-kāmā bhavati catuṣ-karṣa-mūlyaṃ jānāpayitavyaṃ| pratyavaro vā tad uttariṃ na kṣamati|

atha dāni kocid ayācito avijñapto mahārgha-mūlyaṃ pi dadāti pratigṛhṇāty an-āpattiḥ| tad evaṃ bhikṣuṇīye parimāṇa-baddhaṃ| kiñcāpi bhikṣur mahārgha-mūlyaṃ pi jānāpayitvā paribhuñjāty anāpattiḥ| tena bhagavān āha|

yā puna bhikṣuṇī uttari catu[ṣ-ka]rṣa-mūlyāto guru-prāvaraṇaṃ cetāpayen niḥsargika-pācattikaṃ|

niḥsargika-pācattika-dharma 20

sukhumaṃ

181. bhagavān vaiśālīyaṃ viharati| aparo dāni vāṇijako dakṣiṇa-pathāto āgato| daśa-sahasra-mūlyaṃ haṃsa-lakṣaṇa-paṭam ādāya| so dāni aparehi pṛcchito| kiṃ mūlyaṃ| āha| daśa-purāṇa-sahasrāṇi| naiva rājā krīṇāti| peyālaṃ| yāvad atra bhadrā nāma śramaṇikā| sā krīṇiṣyati| so dāni tam ādāya bhikṣuṇī-vihāraṃ gato| pṛcchati| katamaṃ āryāye bhadrāye pariveṇaṃ| aparāhi ākhyātaṃ| so dāni praviśya āha| vandāmy ārye ārya(yā) bhadrā nāma | āha| bāḍhaṃ| kiṃ kartavyaṃ| āha| ayaṃ haṃsa-lakṣaṇo paṭo vikrāyati| āha| kim etasya mūlyam| āha daśa-purāṇa -sahasrāṇi| sā na svayaṃ paṇeti na paṇāpeti| antevāsinīm āha| gaccha sālohitaṃ jalpāhi imasya pīṭhikāto daśa-purāṇa-sahasrāṇi dehīti| so dāni aparehi pṛcchito vikrītaṃ te bhāṇḍaṃ| āha| vikrītaṃ| āha| kena krītaṃ| eṣā tu bhadrā nāma śramaṇikā| tāya krītaṃ| te dāni ojjhāyanti| adyāpy eṣā pravrajitā pi maha-cchandā|

etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| mahāprajāpatī pi gautamī bhagavato ārocayati| yāvad bhagavān āha| nanu bhadre paścimā pi nāma janatā avalokayitavyā| tena hi na kṣamati uttari aṭā(ḍḍhā)ti[ya] -karṣa-mūlyāto sukhumaṃ cīvaraṃ cetāpayituṃ| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī uttari aḍḍhātiya-karṣa-mūlyāto sūkṣmaṃ cīvaraṃ cetāpayen nissargika-pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| uttarin ti ati-reka| ayātiya (aḍḍhātiya)-karṣan ti| karṣo nāma catvāraḥ purāṇāḥ| catāpayed iti jānāpayen| niḥsargika pācattikaṃ yāvat yā puna bhikṣuṇī sukhumaṃ cīvaraṃ jānāpayati daśa-purāṇa-mūlyaṃ jānāpayitavyaṃ| praty avaraṃ vā| etaṃ bhikṣuṇīye parimāṇa-baddhaṃ| atha dānī kocid ayācito avijñapto mahārgha-mūlyaṃ pi dadāti śatikam vā sāhasrikam vā yadi kiñcāpi paribhuñjāti an-āpattiḥ| kiñcāpi bhikṣu śatasahasra-mūlyaṃ pi jānāpayaty an-āpattiḥ| tena bhagavān āha|

yā puna bhikṣuṇī uttari aḍḍhātiya-karṣa-mūlyāto sukhumaṃ cīvaraṃ cetāpayen niḥsargika-pācattikaṃ| uddānaṃ|

śayyāsanasyārthāya [11]|
anyoddeśiko [12]| anyeṣāṃ [13]|
pātrāṇāṃ sannicayo [14]|
'tha cīvaraṃ [15]| niḥśṛjāti [16]|
na(niḥ)sīveti [17] uktvā śikṣamāṇāṃ [18]|
guru-prāvaraṇaṃ [19]| sukhumaṃ [20]||
dvitīyo vargaḥ|

niḥsargika-pācattika-dharma 29
paropagataṃ

182. bhagavān śrāvastīyaṃ viharati| aparo dāni manuṣyo kāṣṭha-vāṇijyāṃ karoti| so dāni kāṣṭha-vāham ādāya antarāpaṇam okasto| āpaṇiko āha| kiṃ kāṣṭha-vāhasya mūlyaṃ| āha| kārṣāpaṇaṃ gaccha gṛha-dvāre avatāriyā gacchāhi| ito yeva kārṣāpaṇaṃ gṛhītvā yāsyasīti| bhavati ca śeṣaṃ vyavahāra-kālo(le)| so dāni kāṣṭha-vāham ādāya gacchati| sthūlanandā nāma bhikṣuṇī upāśrayāto niḥkramati| tayā ca dṛṣṭo| āha| dīrghāyu vikrayo kāṣṭha-vāho| āha| vikrīto| āha| kathaṃ vikrīto| āha| kārṣāpaṇena| ahaṃ dvau kārṣāpaṇaṃ (ṇā) dāsyāmi| so dāni manuṣya paśyati yady ahaṃ dvau kārṣāpaṇā labhāmi mah'-argham mayā vikrītaṃ bhaviṣyati| so taṃ adhikaritvā kāṣṭha-vāha-mūlyaṃ gṛhṇiya śaka[ṭa]m āruhitvā tasyāpaṇikasyāgratenopayāti| so dān āha| āgaccha kārṣāpaṇaṃ gṛhṇāhi| so dān āha| mayā anyaṃhi vikrīto| so dān āha| kathaṃ| vikrīto| āha| dvābhyāṃ kārṣāpaṇābhyāṃ| kena krīto| āha| eṣātra nandā nāma śramaṇikā| tayā krīto| so dāni ojjhāyati| kiyanto tāye śramaṇikāye kārṣāpanāḥ| mayā kārṣāpaṇena paṇitaṃ| sā dvihi kārṣāpaṇehi paṇeti| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocenti yāvad bhagavān āha|

yā puna bhikṣuṇī jānantī paropagataṃ cetāpayen niḥsargikapācattikaṃ|

yā puna bhikṣuṇīti upasampannā| jānantīti svayam vā jāneya parato vā śruṇeya ākāravantena darśanena ākāravantena śramaṇena| paropagataṃ ti pareṇa gṛhītaṃ| cetāpayed iti jānāpayet| nissargikapācatikaṃ| peyālaṃ| etaṃ dāni āpaṇikasya vā prāvarikasya vā kiñcid bhāṇḍam upagatam bhavati| tena ca bhikṣuṇī arthīkā bhavati na dāni kṣamati tahiṃ antarāyayituṃ| yatati nissargikaṃ bhavati| atha khu ekā śca sthitvā pratipālayitavyaṃ| yadānena pratimuktaṃ| bhavati tato so pṛcchitavyo vaktavyo| kiṃ tvayā mukto| yadi tāvad āha| parimaṇḍāmy ahaṃ me bhante| na kṣamati jānāpayituṃ| atha dān āha| jānāpayatu āryo(ye) nāham arthiko eteneti| jānāpayati an-āpatiḥ| atha dāni bhikṣuṇīye kiñcid upakreyam bhavati pātram vā cīvaram vā na kṣamati antarā yatituṃ| yatati vinayātikramaḥ| atha dāni saṃgha-madhye vaḍḍho vaḍḍhikāya jānāpayati an-āpattiḥ| bhikṣur api paropagataṃ cetāpayati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī jānantī paropagataṃ cetāpayen nissargika-pācattikaṃ|

śeṣā sādhāraṇā| uddānaṃ|

pātra[21]| bandha[na] [22]| bhaiṣajyaṃ[23]|
ācchedo [24]| vikṛti[25]| sūtreṇa| [tantra-
vāyena] dve [26, 27]| [da] śāhānāgataṃ [28]|
[para] [29]| pariṇāmanena [30]||
tṛtīyo vargaḥ|

tatra trayo na mata vargāt| svahastaṃ kraya-vikrayo vikṛtiś ca|

vargāvaśeṣāḥ| caturthaṃ ca bhikṣuṇīnāṃ pratigrahaṃ uddharitvā na jātarūpaṃ samodahet| dhovanām uddharitvā na krayavikrayaṃ| tatra nirdiṣṭaṃ| śāṭikām uddharitvā na vikṛtiṃ| vijñaḥ samodahe| tatra utkṣipya araṇya-vāsaṃ [na] paropagataṃ|

tatra nirdiṣṭā triṃśad daśa ca anūnāḥ kāraṇe samutpanne naiḥsargika bhagavatā nirdiṣṭā bhikṣuṇī-sūtre||

samāptā triṃśan naissargikāḥ||

pācattikā dharmā 1-70

183. ime kho punar ārye-miśrikāyo eka-cattālaṃ śataṃ śuddhapācattikā dharmāḥ| anvardha-māsaṃ sūtre prātimokṣe uddeśam uddānaṃ|

mṛṣa[1]| oṣṭhasya (uṣṭrasya) [2]| paiśunyam [3]|
udghāṭanaṃ [4]| saṃcintya tiryagyoni[5]| padaśo [6]|
uttari manu-dharme [7]| ārocanāya [8]|
yathā-saṃstuta [9] vigarhaṇāya ca [10]||

prathamo vargaḥ|

uddānaṃ|
bījaṃ [11] anya-vādam [12]| odhyāpana[13]|
mañca [14] śayyā[15] nikaḍḍhanaṃ [16]|
pūrvopagataṃ [17]| vaihāyasaṃ [18]|
udake[19]| kaukṛtyena [20]||
dvitīyo vargaḥ||

uddānaṃ|
avasatho [21]| paraṃpara[22]|
prāvaraṇā[24]| apratyuddhāram [23]|
adinnaṃ[25]| vikālo [26]| sannidhi[27]|
macchā (mantha) [28]| apanihe [29]| gaṇa-bhojanena [30]||
tṛtīyo vargaḥ||

uddānaṃ|

jyotiḥ [31]| sah'-akāra (sah'-agāra) [32]| cchandam [33]|
udyojanā [34]| trayo ntarāyikā [35]| [36]| [37]|
[a]kṛta-kalpa [38]| ratana [39]| bhīṣanena [40]||
caturtho vargaḥ||

uddānaṃ|
sa-prāṇakam [41]| acelake [42]|
anupakhajja [43]| praticchannāsanaṃ [44]|
trayo senāyāṃ [45]| [46]| [47]| praharati [48]|
tala-śaktikā [49]| udaka-hāsyena [50]||
pañcamo vargaḥ||

uddānaṃ|
aṅguli-pratoda [51]| steya-sārtho [52]|
pṛthivī [53]| pravāraṇā [54]| na śikṣiṣyaṃ [55]|
madya-pānaṃ [56]| nādarya[57]| upaśrotra[58]|
viniścaya [59]| saṃmohena [60]||
ṣaṣṭho vargaḥ||

uddānaṃ|
sabhakto [61]| rājñaḥ [62]| sūcī-gṛhaṃ [63]|
mañca [64]| tūla[65]| niṣīdanaṃ [66]|
kaṇḍu-praticchādanaṃ [67]| sugata-cīvaraṃ [68]|
abhyākhyānaṃ [69]| pariṇāmanena [70]||
saptamo vargaḥ||
ete sapta vargāḥ sādhāraṇāḥ| yathā yeca(va) bhikṣuṇā tathā yeva kartavyāḥ|

pācattika-dharma 71

saṃkramaṇaṃ

184. bhagavān vaiśālīyaṃ viharati| atha bhadrā kāpileyī antevāsinīye apratisaṃviditā saṃghāṭiṃ prāvaritvā jñāti-kulaṃ gatā| bhikṣuṇīyo gocaraṃ prasthitāyo| tā dān āhaṃsuḥ| ehy ārye piṇḍapātaṃ gacchāmaḥ| āha| yāvat saṃghāṭīṃ gṛhṇāmi| sā dāni mārgayati ātmanaḥ saṃghāṭin na paśyati| tāye dāni bhavati avaśyam āryāya saṃghāṭīṃ (ṭī) prāvaritā| arhati āryā mama saṃghāṭīṃ prāvaritvā gantuṃ| sā dān āha| gacchatha yūyaṃ āryamiśrikāyo nāhaṃ gacchāmi kim arthaṃ| āryā saṃghāṭīṃ prāvaritvā gatā| tā dān āhaṃsuḥ| āryāye saṃghāṭīṃ prāvaritvā āgacchāhīti| sā dān āha| notsahāmi āryā mama guru-vara-bhāvanīyā ceti| na gatā| sā chinna-bhaktā saṃvṛtā| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| mahāprajāpatī pi gautamī bhagavata ārocayet| yāvad bhagavān āha| śabdāpayatha bhadrāṃ| sā dāni śabdapitā yāvat satyaṃ bhadreti| etad eva sarvaṃ| bhagavān vistareṇa pṛcchati| yāvad evan nāma tvaṃ cīvara-saṃkramaṇaṃ karoṣi| duṣkṛtan te bhadre| tena hi na kṣamati cīvara-saṃkramaṇaṃ kartuṃ| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| peyālaṃ| yāvat|

yā puna bhikṣuṇī cīvara-saṃkramaṇaṃ kuryāt pācattikaṃ|

yā puna bhikṣuṇīti | peyālaṃ cīvaran ti cīvaraṃ nāma saṃghāṭi yāvat daka-śāṭikā| saṃkramaṇan ti anyā anyāya| pācattikaṃ yāvat prajñaptiḥ| na dāni kṣamati antevāsinīye apratisaṃviditā saṃghāṭīṃ prāvarituṃ| atha dāni prāvarati vaktavyā iyam mayā saṃghāṭī prāvaritā| yadi praviśeṣi mama saṃghāṭīṃ prāvaritvā praviśesi| athātirekaṃ cīvaram bhavati vaktavyā| iyam mayā tava saṃghāṭī prāvaritā| yadi praviśesi iminā cīvareṇa praviśesīti|

atha dāni bhikṣuṇī saṃghāṭiṃ dhoveti vā sīveti vā raṃjeti vā| yadi pratibalā bhavati tasyā api saṃvibhāgaṃ kartavyaṃ| vaktavyā| tiṣṭha tvaṃ iheva ahan tava piṇḍapāta-saṃvibhāgaṃ kariṣyāmīti| bhikṣuṇāpy evaṃ vaktavyaṃ| na vadati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī cīvara-saṃkramaṇaṃ kuryāt pācattikaṃ|

pācattika-dharma 72

śramaṇa-cīvaraṃ

185. bhagavān śrāvastīyaṃ viharati| rāṣṭrapālā bhāgineya| yasyārthotpatti vistareṇa kartavyā|

eṣā evārthotpattiḥ| bhagavān śrāvastīyam viharati| gartodaro ca gartodara-mātā ca gartodara-pitā ca āgarasyānāgariyaṃ pravrajitāḥ| gartodara-pitā gartodaramātā ca śākyehi pravrajitā gartodaro tīrthikehi| so dāni hasta-kambalena prāvṛto śītena khaṇakhaṇāyanto danta-vīṇikāṃ vādayanto vihāram āgato| sneha-carito mātṛgrāmo| so dān āha| putra gartodara śīta kito si| so dān āha| āma| tāya tasya uttarāsaṅgo surabho suphoṣito dinno prāvaraṇāya| so dāni prāvaritvā pānāgāraṃ gatvā pibanto āsati| jano dani ojjhāyati kim eṣāṃ mithyā-dṛṣṭikānāṃ vinipatitānāṃ yāna-gardabhānāṃ surā-bhrastā (ṣṭā)nāṃ ṛṣidhvajanena dinnena bhikṣuṇīhi śrutaṃ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ| yāvad bhagavān āha| śabdāpayatha gartodara-mātāṃ| sā dāni śabdāpitā| tad eva sarvaṃ| bhagavān vistareṇa pṛcchati| yāvad ām bhagavan| bhagavān āha duṣkṛtaṃ te gartodara-māte| tena hi na kṣamati āgārikasya vā parivrājakasya vā sva-hastaṃ śramaṇa-cīvaraṃ dātuṃ| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| peyālaṃ yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī āgārikasya vā parivrājakasya vā sva-hastaṃ pramāṇa-cīvaraṃ dadyāt pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| āgārikasyeti gṛhiṇaḥ| parivrājakasyeti gautama-jaṭilaka-paryantaṃ kṛtvā| sva-hastan ti hastena hastaṃ| śramaṇa-cīvaran ti ṛṣi-dhvajaṃ| dadyāt pācattikaṃ yāvat prajñaptiḥ| na kṣamati āgārikasya vā parivrājakasya vā sva-hastaṃ śramaṇa-cīvaraṃ dātuṃ| atha dāni bhikṣuṇī bhavati kṛta-puṇyā striyo dāni maṅgalārthāya dārakasya dārikāye vā kāṣāya -khaṇḍaṃ yācanti| na kṣamati sva-hastaṃ dātuṃ kalpiya-kārikāya dātavyaṃ| bhikṣur api āgārikasya vā parivrājakasya vā sva-hastaṃ śramaṇa-cīvaraṃ deti vinayātikramam āsādayati| atha dāni bhikṣuḥ kṛtapuṇyo bhavati yāvat kalpiya-kārakeṇa dātavyaṃ| na kṣamati mahāntaṃ paṭaṃ dātuṃ| atha khu potti-khaṇḍaṃ dātavyaṃ| tena bhagavān āha|

yā puna bhikṣuṇī āgārikasya vā parivrājakasya vā sva-hastaṃ śramaṇa-cīvaraṃ dadyāt pācattikaṃ|

186. bhagavān śrāvastīyam viharati| bhikṣuṇīyo dāni kumārīnivastaṃ nivāsenti| jano dāni ojjhāyati| etaṃ prakaraṇaṃ bhikṣuṇīhi śrutaṃ| bhikṣuṇīyo mahā-prajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ| yāvad bhagavān āha| tena hi na kṣamati kumārī-nivastena antara-gṛhaṃ praviśituṃ| bhagavatā dāni antaravāso'nujñāto| bhikṣu[ṇī]yo dāni yathāgatān paṭān navāt(n) tantrodgatān puṣpa-daśān antara-vāsaṃ kurvanti| bhagavān āha| prāmāṇiko kartavyo| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātya gautamīye yāvat|

antarvāsaṃ bhikṣuṇīya kārāpayantīya prāmāṇiko kārāpayitavyo tatredaṃ pramāṇaṃ dīrghaso catvāri vitastiyo| sugata vitastinā| tiryag dve tad uttariṃ kārāpeya cchedana-pācattikaṃ|

pācattika-dharma 73, 74

antarvāsan ti yat tad bhagavatānujñātaṃ| bhikṣuṇīya kārāpayantīyeti svayaṃ vā kuryāt pareṇa vā kārāpayet| tatredaṃ pramāṇaṃ dīrghaśo ti āyāmo| vistaro ti tiryag catvāri vitastiyo| sugata-vitastinā ti tathāgato 'rhan samyaksambuddho tasya yo vitasti so dvy-ardho mañcaka-pādo tad uttarim kārāpayed iti paraṃ pramāṇato cchedanapācattikaṃ| yāvat prajñaptiḥ|

sā eṣā bhikṣuṇī dīrghaśo karoti pra(prā)māṇikaṃ tiryak karoti atirekaṃ| evaṃ karoti kārāpeti niṣṭha(ṣṭhā)panāntikaṃ āpattiḥ| kṛtaṃ labhati paribhogāntikaṃ vinayātikramam āsādayati| evaṃ tiryak karoti prāmāṇikaṃ dīrghaśo karoti atirekaṃ| ante karoti pra(prā)māṇikaṃ madhye karoti atirekaṃ| madhye karoti pra(prā)māṇikaṃ ante karoti atirekaṃ| dvi-guṇaṃ māpeti udakena saṃ[ku]cati saṃkucitaṃ māpeti udakena phoṣeti śuṣkaṃ vaḍḍhiṣyatīti pācattikam āsādayati| tena bhagavān āha|

antarvāsaṃ bhikṣuṇīya kārāpayantīya prāmāṇikaṃ kārāpayitavyaṃ tatredaṃ pramāṇaṃ| dīrghā(rgha)śo catvāri vitastiyo| sugata-vitastinā| tiryag dve tad uttariṃ kārāpeya cchedana-pācattikaṃ||

pācattika-dharma 74

saṃkakṣikā

187. bhagavān śrāvastīyaṃ viharati| aparā dāni bhikṣuṇī prāsādikā darśanīyā| tāye dāni pīnehi stanehi cīvaram utkṣiptaṃ| sā manuṣyehi uccagghīyati| paśyatha bhaṇe śramaṇikāya kīdṛśaṃ cīvaram utkṣiptaṃ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ| yāvad bhagavān āha| tena hi saṃkakṣikā nāma kartavyā| bhagavatā dāni saṃkakṣikā anujñātā| bhikṣuṇīyo tathāgatān paṭān puṣpa-daśān saṃkakṣikāṃ kurvanti| yāvat tena hi na kṣamati tathāgatān paṭān puṣpa-daśān saṃkakṣikāṃ kartuṃ| yāvat tena hi pra(prā)māṇikā kartavyā| yathāntarvāse tathaiva kartavyaṃ| yāvat tena bhagavān āha|

saṃkakṣikāṃ bhikṣuṇīya kārāpayantīya prāmāṇikā kārāpayitavyā tatredaṃ pramāṇaṃ| dīrghaśo catvāri vitastiyo| sugata-vitastinā| tiryag dve| tad uttariṃ kārāpeya cchedana-pācattikaṃ| ṇka||

daka-śāṭikā

188. vaiśālyāṃ nidānaṃ| bhadrā dāni kāpileyī sarpiṇikāṃ nadīṃ snānāya gatā| cīvaran nikṣipitvā avatīrṇā snānāya| pañca licchavi-kumārāḥ stā(tā)ye pratibaddhacittāḥ nadī-tīre sthitāḥ| bhadrāye aṅga-yaṣṭiṃ paśyitu-kāmāḥ| sā dān āha dīrghāyuḥ gacchatha gacchatha yāvad aham uttarāmi| tā dān āhaṃsuḥ| nahi| āryāye vayam aṣṭa(aṅga)-yaṣṭiṃ paśyitu-kāmāḥ| sā dān āha| dirghāyuḥ kim anena pūti-kāyena nava-dvāreṇāśuci-pragharantena dṛṣṭena| prakramatha yāvad aham uttarāmi| te dān āhaṃsuḥ| nahi nahi| āryāye vayam aṅga-yaṣṭiṃ paśyitu-kāmāḥ| te dāni yadā [na] gacchanti cirañ ca bhavati| sā dāni andho bāla-jano ti kṛtvā ekaṃ hastam agrato kṛtvā aparaṃ pṛṣṭhataḥ kṛtvā uttīrṇā| te tāṃ vi-vasanāṃ dṛṣṭvā mūrcchitāḥ patitāḥ| uṣṇaṃ śoṇitam mukhād āgataṃ| kāla-gataṃ kāla-gatāḥ| etaṃ prakaraṇaṃ| peyālaṃ| yāvad bhikṣuṇīyo bhagavantam āhaṃsuḥ| paśya bhagavan katham iya pañca licchavikumārāḥ pratibaddha-cittāḥ bhadrāyāṃ mūrcchitāḥ patitāḥ| bhagavān āha| naitarhi yeva ete bhadrāyāṃ pratibaddha-cittāḥ mūrcchitāḥ patitāḥ| anyadāpy ete bhadrāyāṃ pratibaddha-cittāḥ anyadāpi bhagavan anyadāpi bhikṣuṇīyo|

bhūta-pūrvaṃ bhikṣuṇīyo atītam adhvānaṃ yāvat triṃśa-bhavane| anyata[ra]smiṃ bhavane bharaṇī nāma apsarā upapannā| prāsādikā darśanīyā ati-r-ivānyāsām apsarāṇāṃ abhibhūya bhāsa[te]| ati-r-ivānyāsām apsarāṇāṃ abhibhūya bhāsate tapati virājate| tasyāḥ pañca devaputrāḥ pratibaddha-cittāḥ| śakraś ca nāma devānām indraḥ| mātalisaṃgrāhako| jayo| vijayo| khāṇu devaputro pañcamaḥ| te dān āhaṃsuḥ| na tāvad eśā(ṣā) śakyā asmābhiḥ pañcadhā kartuṃ| eṣa gāthāṃ kurmaḥ| yo 'tra sarva-suṣṭhu adhyavasito bhaviṣyati sa grahīṣyatīti|

śakro devānām indro gāthāṃ bhāṣate|
utthito vā niṣaṇṇo vā āsane na labhate sukhaṃ|
śayito ca [sukhaṃ labhe] yadā kāmā jahanti mā||[1]||

mātali saṃgrāhako gāthāṃ bhāṣayati|
sukhaṃ tvam asi devendra yaṃ supto labhase sukhaṃ|
bheryā saṃgrāma-śīrṣe vā sadā kāmā hananti māṃ||[2]||

jayo deva-putro gāthāṃ bhaṣate|
bheryās tu hanyamānāyā bhaved vīcī muhur muhuḥ|
kāṣṭha-srotā upapannaṃ vā sadā kāmā hananti me|| [3]||

vijayo devaputro gāthāṃ bhāṣate|
kāṣṭhasya vuhyamānasya bhoti saṃgo[jātu] tahiṃ|
pataṅgasyeva akṣīṇi nityam unmilitā mama ||[4]||

khāṇu deva-putro gāthāṃ bhāṣate|
sarve bhavanto sukhitā yeṣāṃ gāthā pratibhānti|
ahaṃ khalu na jānāmi kiṃ jīvāmi marāmi vā||[5]||

te deva-putrā āhaṃsuḥ|
tvaṃ suṣṭhu adhyavasito tathaiva [e]ṣā bharaṇī|
[yuṣmākaṃ ]bhavatu devī [yā] sarva-aṅga-śobhanā|| [6]||

bhagavān āha| syād vo bhikṣuṇiyo yuṣmākam evam asyād anyā sā bharaṇī nāma apsarā abhūṣi| naitad evaṃ draṣṭavyaṃ| eṣā sā bhadrā apsarā abhūṣi| anye te devaputrāḥ etad eva te pañca licchavi-kumārāḥ| tadāpy ete etāya pratibaddha-cittāḥ| etarhy apy ete etāya pratibaddha-cittāḥ| bhikṣuṇīyo āhaṃsuḥ| kasya bhagavan karmaṇo vipākena bhadrā prāsādikā darśanīyā mahā-kulīnā maheśākhyā mahābhogā kṣiprādhigamā ca| atha khalu bhagavān bhadrāṃ kāpileyīm āmantrayati| pratibhātu te bhadre bhikṣuṇīnām ātmopanāyikaṃ (kāṃ) pūrve-nivāsa-pratisaṃyuktāṃ kathāṃ| atha khalu bhadrā aneka-vidhaṃ pūrve-nivāsam anusmarantī bhikṣuṇīyo āmantreti|

bhūta-pūrvaṃ bhaginyaḥ atītam adhvānaṃ nagaraṃ vārāṇasī kāśī-janapado| tatra dāni strī abhūṣi daridrā| sā dāni anyatarāya śreṣṭhi-bhāryāya śabdāpitā keśān praśā(sā)dhanāya| sā tāye śreṣṭhi-bhāryāye keśān prasādhayati|

buddhānāṃ bhagavatām anutpādāt pratyeka-buddhā utpadyante|

atha śuṇṭhīka nāma pratyeka-buddho piṇḍa-pātāya caranto tasmin gṛhe piṇḍāya praviṣṭo| pratyeka-buddhas tūṣṇīm eva tiṣṭhati| na kocid ālāpiya deti| sā dāni strī tāṃ śreṣṭhi-bhāryāṃ āha| dehi etasya bhikṣāṃ| sā śreṣṭhi-bhāryā ūrdhvam avalokayitvā āha| kā imasyaivaṃ durvarṇasya alpeśākhyasya bhikṣān dāsyati| sā jalpati| na ete kāyaprāsādikā icchīyanti| citta-prāsādikā ete icchīyanti| sā dān āha| me(no) tasya demi| sā dāni daridrā strī āha| ārya-dhīte dehi me yan mamādyabhaktaṃ tvayā dātavyam tam aham imasya dadāmi| tāya dāni ājñaptaṃ| yan tavādya-bhaktaṃ prāpuṇati taṃ gṛhītvā udake prakṣipāhi etasya vā dehīti| tāya taṃ bhaktaṃ pratiladbhaṃ| hastasyaivaṃ kṛtvā prasādena tasya pratyeka-buddhasya dattaṃ| sa pratyekabuddhas vata eva vaihāyase prakrāntaḥ| sā dāni dṛṣṭvā tuṣṭā udagrā ātta-manā gṛhaṃ praviṣṭā| śreṣṭhinā ca dṛṣṭo gṛhāto ṛṣī vaihāyasena prakrānto| tataḥ śreṣṭhi gṛhaṃ praviṣṭo pṛcchati| kocid iha ṛṣiḥ praviṣṭaḥ| āha| praviṣṭo| āha| kiñcit tasya dattaṃ| āha| nahi| imāya daridra-striyāya dattaṃ śreṣṭhī utkaṇṭhito īdṛśo dakṣiṇīyo mama gṛhaṃ praviṣṭo na ca saṃmānito| so dāni śreṣṭhī tāṃ striyam āha| dehi me etaṃ puṇyaṃ yaṃ tvayā adya sañcitaṃ| dadāmi te prabhūtaṃ hiraṇyaṃ suvarṇaṃ| sā dān āha|

kṣīyati sarvaṃ dhana-dhānyaṃ jātarūpaṃ [rajataṃ ca]|
na kṣīyante puṇye-phalaṃ dattaṃ munīnāṃ sarvathā| [7]||
yad aham evaṃ daridrā para vaktavyā anyathā|
etādṛśānām adarśanāt asaṃvibhāgāc ca bhogānāṃ| [8]|
durvarṇatāya mucye haṃ avaikalyatā ca bhogehi|
mā para-datta-jīvinī āvaśā para-kulehi| [9]||
evaṃ caṃkrameyaṃ na bhe yathā caṃkramase vīra|
evaṃ sīyā vīta-rāgā bhava-bandhana-vimuktā| [10]||
pāratrikaṃ sunihitaṃ avaikalyatā hṛṣṭā|
bhavāmi muditā [---] dattvā ṛṣisya āhāraṃ| [11]||
ito cyavitvā upapadyiṣyāmi (ṣyaṃ ) nandane ramye
tatra pravicāriṣyaṃ deva-gaṇa-samākule| ||
bhaktaṃ samaye dānaṃ dattaṃ mayā
suvihitasya duḥkha-prahāṇāya|| [12]||

atha śreṣṭhinā sā bhāryā avasāditā| sā daridrā strī bhaṭṭārikā sthāpitā|

syād vo bhaginyaḥ anyā sā daridrā strī naitad evaṃ draṣṭavyaṃ| aham eva sā daridrā strī| yaṃ so mayā pratyeka-buddho piṇḍapātena pratimānito prasanna-cittāya tasya karmaṇo vipākenāhaṃ prāsādikā| peyālaṃ| api tu bhaginyaḥ naitad evaṃ mayā kuśala-mūlam avaropitaṃ yenāhaṃ prāsādikā darśanīyā| kṣiprādhigamā ya(ca)| anyadā pi mayā kuśala-mūlaṃ avaropitaṃ|

189. bhūta-pūrvaṃ bhaginyo 'tīte 'dhvani vārāṇasīyaṃ nagare kāyaci striyāya loha-cakraṃ paṭalake kṛtvā puṣpehi okiritvā kāśikena vastreṇa praticchādeyitvā bhagavato kāśyapasya dattaṃ| dattvā ca praṇidhānam akārṣīt| rathasya cakraṃ sa-nābhi-nemikaṃ vastrottamena prati-cchādayitvā ye muni-vara-sākṣi-kṛtā hi dharmā aham api taṃ sākṣikaromi dharmaṃ| sā dāni kenacit kāryeṇa aparādhinī svāminā avasāditā| sā dāni utkaṇṭhitā| āha| dhig astu strībhāvaḥ| paribhūto mātṛgrāmaḥ| gacchāmi udbandhiṣyaṃ| sā rajjum ādāya nirgatā| tatra ca nātidūre bhagavato kāśyapasya stūpaṃ dṛṣṭvā prasāda-jātā| alaṃkāra-vibhūṣitā kāśika-vastra-prāvṛtā candānuliptagātrā sā cintayati| ahaṃ mariṣyaṃ| bhagavato kāśyapasya stūpe pūjāṃ kariṣyaṃ| sā pra[sa]nna-cittā tāni alaṃkārāṇi muñcitvā stūpe avakiritvā kāśikena vastreṇācchādayitvā candanenānulimpitvā praṇidhānaṃ akārṣīt| an-āgate 'dhvani evam-vidhaṃ śāstāram ārāgīyeyaṃ| sa ca me dharman deśeya tasyāhaṃ dharman deśitam ājāneyan ti| sā tahim udbandhitvā kāla-gatā| tāvattriṃśa-bhavane upapannā| apsara-sahasra-parivṛtā sā tahiṃ yāvad-āyuḥ sthitvā tataś cyavitvā manuṣyeṣūpapannāḥ| vaiśalīyaṃ kāpilasya gotrasya brāhmaṇa-kule upapannā| tāye dāni jñātikehi bhadreti nāma kṛtaṃ| an-arthikā kāma-guṇehi pañcahi yā niṣ-kramitvā pravrajitā sarvāsrava-kṣayam akārṣīt| kāśikāni vastrāṇi pratyagraṃ cānulepanaṃ bhagavato kāśyapasya yā prasannābhiropayet| sā kāpileyī bhagavato pādāṃ vandati śāstuno| yāvad bhagavān āha| tena hi daka-śāṭikā nāma kartavyā| bhikṣuṇīyo āhaṃsuḥ| paśya bhagavan katham iyaṃ bhadrā sthavira-mahā-kāśyapena sārdhaṃ pravrajitā| bhagavān āha| na etarhi me(ye)va ete ubhaye pravrajitā| anyadāpy ete ubhaye pravrajitāḥ| anyadāpi bhagavan anyadāpi bhikṣuṇīyo|

bhūta-pūrvaṃ bhikṣuṇīyo atītam adhvānaṃ catvāro rāja-ṛṣayaḥ kumbhakāra-kule vāsam upagatāḥ|

khāṇuvarṇaḥ kaliṅgānāṃ gandhārānāñ ca bhārgavo|
nimī rājā videhānāṃ ugrasenaś ca kṣatriyaḥ|| [13]||

ete catvāro rāja-ṛṣayaḥ ugra-tejā mahā-balā kumbhakāra-kule vāsa eka-rātram upāgamat| kumbha-kāram upasamkramya tān eva paripṛcchati| kiṃ dṛṣṭvā śrutvā vā pravrajyām ārocatha|

khāṇuvarṇaḥ [mahārājā] kaliṅgānāṃ nara-ṛṣabhaḥ|
pṛcchito kumbhakāreṇa idam vacanam abravīt|| [14]||

śaṃkhāṃ suvarṇottara-niṣṭhitān nāri|
pinandhana pinandhati
śabda dvitīyā tu samāgatā yato ramāgatā yato
saṃsarga-doṣaṃ dṛṣṭvā śrutvā ca
bhikṣu-caryāñ carāmi||[15]||

bhārgavo pi mahārājā gandhārāṇāṃ nararṣabhaḥ|
pṛcchito kumbhakāreṇa idam vacanam abravīt|| [16]||

dvijā tu kuṇapasya kāraṇā|
ekasyāsti bahukā patanti|
āhāra-hetoḥ paridhāvanti|
tāṃ dṛṣṭvā bhikṣu-caryāñ carāmi|| [17]||

nimī api mahārājā vaideho mithilādhipaḥ|
pṛcchito kumbhakāreṇa idam vacanam abravīt|| [18]||

ah adṛśī megha-samāna-varṇāṃ|
telāpakāṃśa -cchuritān samānān|
tām e[va phala-hetor] vibhagna-gatāṃ
dṛṣṭvā saṃvigno bhikṣu-caryāñ carāmi|| [19]||

ugraseno pi mahārājā kṣatriyāṇāṃ nararṣabho|
pṛcchito kumbhakāreṇa idam vacanam abravīt|| [20]||

rṣabhas tādṛśāya śobhāya madhye|
calat-kakuda-varṇena vapuṣā upeto|
tam adṛśāsi kāma-hetor vibhagna-|
bhagnaṃ taṃ dṛṣṭvā bhikṣu-caryām carāmi|| [21]||

sarve ime deva-samā samāgatāḥ|
agnir yathā prajvalito niśāya|
ahaṃ [api] pravrajiṣyaṃ .....|
apahāya kāmāni manoramāṇi|| [22]||

kumbhakāra-bhāryā kathayati|
ayam eva kālo nahi anyad asti|
anuśāsako nāsti ito bahirdhā|
ahaṃ api pravrajiṣyaṃ|
putrakā mahyaṃ kahiṃ gamiṣyanti|| [23]||

āmaṃ pakvan na jānanti atha loṇam aloṇakaṃ|
śakunīva muktā puruṣasya hastāt|
ajāta-pakṣā bālā putrakā ajānakāḥ|| [24]||

pravrajitam anupravrajāmi
carantam anucarāmy ahaṃ|| [25]||

nimī rājā bodhisattvaḥ kaliṅga pi śārisutaḥ|
ugrasenaś ca maudgalyo ānando āsi bhārgavo|
kumbhakāraḥ kāśyapo āsi bhadrā sā kumbhakārikā||[26]||

tadāpy ete ubhaye pravrajitāḥ|
etarhy apy ete ubhaya pravrajitāḥ|| [27]||

bhagavatā dāni bhikṣuṇīnām udaka-śāṭikā anujñātā| bhikṣuṇīyo dāni tathāgatān paṭaṃ (ṭān) daka-śāṭikāṃ kurvanti| bhagavān āha| tena hi na kṣamati yathāgataṃ paṭaṃ daka-śāṭikāṃ kartuṃ| yāvac chikṣāpadaṃ prajñaptaṃ|

dake-śāṭikāṃ bhikṣuṇīya kārāpayantīya pra(prā)māṇikā kārāpayitavyā| tatredaṃ pramāṇan| dīrghaśo catvāri vitastiyo| sugata-vitastinā| tiryag dve tad uttariṃ kārāpaye cchedana-pācattikaṃ|

daka-śāṭikā ti yā sā bhagavatā anujñātā| kārāpayantīye ti svayaṃ kuryāt pareṇa vā kārāpaye| prāmāṇikan ti tatredaṃ pramāṇaṃ catvāri vitastiyo| sugata-vitastinā ti sugato nāma tathāgato 'rhan samyaksambuddho tasya yo vitasti so dvy ardho mañcaka-pādo tiryag dve tad uttariṃ kārāpaye pācattikaṃ| atha dāni ekānte nikuñje pradeśe snāyanti vinā daka-śāṭikāya an-āpattiḥ| bhikṣur api vinā daka-śāṭikāya snāyati vinayātikramam āsādayati| atha nikuñja-pradeśe snāyati vinā daka-śāṭikāya an-āpattiḥ| tena bhagavān āha|

daka-śāṭikāṃ bhikṣuṇīya kārāpayantīya prāmāṇikā kārāpayitavyā| tatredaṃ pramāṇaṃ| dīrghaśo catvāri vitastiyo| sugata-vitastinā| tiryag dve| tad uttarim kārāpaye cchedana-pācattikaṃ||

pācattika-dharma 76

kaṭhina

190. bhagavān śrāvastīyam viharati| sthūlanandā nāma bhikṣuṇī bhikṣuṇī-saṃghena adhyeṣṭā| śakyasi ārye saṃghasya kṛtena paṭān yācituṃ| sā dān āha| śakyaṃ| sā dāni durbala-kuleṣu gatvā āha| mahā-puṇyo śakyasi saṃghasya paṭaṃ dātuṃ| āhaṃsuḥ| ārye ājñāsyāmaḥ punar apy āgamiṣyasi| sā punaḥ punar āgacchati| āhaṃsuḥ| jñāsyāmaḥ jñāsyāma iti| sā dāni jalpati| yadi yūyaṃ dātukāmā dadatha | ayaṃ saṃghasya cīvara-kālo ati-kramati| kiṃ jñāsyāma iti vadatha| tehi dāni na dattaṃ| cīvara-kālo 'tikrānto| etaṃ prakaraṇaṃ bhikṣuṇīyo mahā-prajāpatīye gautamīye ārocayeṃsuḥ yāvad bhagavān āha|

yā puna bhikṣuṇī durbalāya cīvara-pratyāśāya saṃghasya kaṭhināstāraṃ vyati-nāmayet pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| dur-balāyeti a-prati-balāya| cīvara-pratyāśāyeti cīvaraṃ nāma kālaṃ yāvat kṣaumunikā| saṃghasya kaṭhināstārikaṃ| vyatināmayed iti atikrāmayet pācattikaṃ yāvat prajñaptiḥ| eṣā dāni bhikṣuṇī utsāhīyati| ārye śakṣyasi saṃghasya kaṭhinaṃ yācituṃ| yadi pratibalā bhavati utsahitavyaṃ| utsahitvā na durbala-kulāni yācitavyāni| atha khalu ye pratibalāḥ pitā putrā vā bhrātarau vā bhaginīyo vā jñāti-sambandhā vā gotra-sambandhā vā te yācitavyā| te pratibalā dātuṃ te yācitvārocayitavyāḥ| atha dān āhaṃsuḥ jñāsyāma jñāsyāma iti vaktavyā| detha vā pratyākhyātha vā cīvara-kālo 'ti-kramati| atha dāni a-pratibalā bhavati utsāhayitavyā sā eṣā bhikṣuṇī saṃghasya kaṭhina-vivarārthāya| utsa[ha]yitvā naiva yācati naiva yāvayeti na bhikṣuṇī-saṃghasyārocayati na labhyatīti pācattikam āsādayati| phu| bhikṣur api durbalāya cīvara-pratyāśāya saṃghasya kaṭhināsta(stā)raṃ vyatināmayeti vinayātikramam ā[sā]dayati| tena bhagavān āha|

yā puna bhikṣuṇī durbalāya cīvara-pratyāśāya saṃghasya kaṭhināstāraṃ vyatināmayet pācattikaṃ| phu||

pācattika-dharma 77

cīvara-pārihārikaṃ

191. bhagavān śrāvastīyaṃ viharati| tā dāni bhikṣuṇīyo sāntararottareṇa prāvṛtā bhagavato pāda-vandikā āgatā tāsāṃ nirgatānāṃ agni-dāha utpannaḥ| tāsāṃ dagdhāni cīvarāṇi| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ| yāvad āma bhagavan| bhagavān āha| etaṃ va [ta] dāni yūyaṃ pārihārikaṃ cīvaraṃ na pariharatha| tena hi pārihārikaṃ cīvaraṃ pariharitavyaṃ|

eṣā yevārthotpattiḥ| bhagavān śrāvastīyaṃ viharati| tā dāni bhikṣuṇīyo śākīya-kanyāyo ca malla-kanyāyo ca kolita-kanyāyo ca sukumāra-pravrajitā ca| bhārikāṃ saṃghāṭiṃ pariharantīyo kilamyantī| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ| yāvad bhagavān āha| tena hi anujānāmi glānāye| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami| peyālaṃ| yāvat|

yā puna bhikṣuṇī a-gilānā pārihārikaṃ cīvaraṃ na pariharati pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| pārihārikaṃ cīvaran ti saṃghāṭī yāvat daka-śāṭikā| pariharan(ra)tīti yena gaccheya tahiṃ netavyā| a-gilānā ti pratyuddhṛtaṃ padaṃ bhagavatā an-āpattiḥ gilānāya| sā eṣā bhikṣuṇī a-gilānā pārihārikaṃ cīvaraṃ na pariharati pācattikam āsādayati| atha dāni cetiyaṃ vandati caṃkramati vā anto sīmam vā gacchati an-āpattiḥ| bhikṣur api pārihārikaṃ cīvaraṃ na pariharati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī a-gilānā pārihārikaṃ cīvaraṃ na pariharati pācattikaṃ|

pācattika-dharma 78

pacati

192. bhagavān vaiśālīyaṃ viharati| bhadrāye dāni kāpileyīye jñāti-kulāto devasikaṃ bhaktam ānīyati| sā taṃ vihārake pacitvā khādati| tāye dāni putra-bhrātṛkā āgatāḥ| bhadrāye avalokanāya gatāḥ| sānyeṣām āha bhuñjiṣyatha| te dān āhaṃsuḥ bhuñjiṣyaṃ| tāye tato dinnaṃ| āha| mṛṣṭaṃ khalv imaṃ| kuto imaṃ| sā dān āha| yuṣmākaṃ gṛhāto ānītaṃ| āhaṃsuḥ| asmākaṃ gṛhe na evaṃ mṛṣṭaṃ pacyati| āha| kiṃ yuṣmākaṃ bhadrāyiṇīyo ceṭiyo jāniṣyanti| kathaṃ paritavyan ti| evam evopakaraṇāni asphātikā kurvanti| te dāni gṛhaṃ gatvā tā dāsīyo daṇḍa-kaśā-hatāyo kṛtāyo| iti-kitikāye dhītaro evam ettakam upakaraṇaṃ dadāmo yūyam asphātikaṃ karotha| tā rodamānā āhaṃsuḥ| ārya-dhītā asmākaṃ hanāyeti| bhikṣuṇīhi śrutaṃ| etaṃ prakaraṇaṃ| peyālaṃ| yāvad bhagavān āha| duṣkṛtaṃ te bhadre| tena hi na kṣamati parāhṛtaṃ khādanīyam vā bhojanīyam vā pacitum vā pacāyitum vā bhṛjjitum vā bhṛjjāpayitum vā|

eṣā evārthotpattiḥ| bhagavāṃ cchrāvastīyam viharati| tā dāni bhikṣuṇīyo śākiya-kanyāyo ca kolita-kanyāyo ca piṇḍāya carantīyo| paryupāṣi(si)taṃ bhojanaṃ labhanti| paryupāsitaṃ odanam| paryupāsitaṃ sūpaṃ| paryupāsitaṃ śākaṃ| paryupāsitaṃ kulmāṣaṃ| tāyo bhuktvā bhuktvā vamanti| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ| yāvat labhyaṃ bhagavan bhikṣuṇīya tūṣṇīṃ kṛtvā bhoktuṃ| bhagavān āha labhyaṃ| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī parāhṛtaṃ khādanīyaṃ vā bhojanīyam vā puno puno pacitvā vā pacāpetvā vā bhṛjjitvā vā bhṛjjāpetvā vā kaṭhitvā vā kaṭhāpetvā vā a-gilānā khādaye vā bhuñjeya vā pācattikaṃ||

yā puna bhikṣuṇīti| peyālaṃ| parāhṛtan ti grāmato vā ānītaṃ nagarato vā ānītaṃ| khādanīyan ti khādanīyaṃ bhojanīyan ti bhojanīyaṃ| pacitvā ti svayaṃ| pacāpayitvā ti parehi| bhṛjjitvā ti svayaṃ| bhṛjjāpayitvā [ti parehi]| kaṭhitvā ti svayaṃ| kaṭhāpayitvā ti parehi| a-gilānā ti pratyuddhṛtaṃ bhagavatā padaṃ an-āpattir gilānāye| kin dāni atra gailānyam abhipretaṃ| jarā-durbalā vā bhoti vyādhi-durbalā vā bhuktvā vā vamati| aphāsuṃ vā bhoti idam atra gailānyam abhipretaṃ| sā eṣā bhikṣuṇī rasa-gṛdhyā parāhṛtaṃ piṇḍapātaṃ puno puno paceya vā pacāpeya vā pācāttikam āsādayati| atha dāni śītalam bhavati labhyā uṣṇī-kartuṃ| na dāni thālikāya vā piṭharikāya vā| atha khalu tāmra-pātreṇa vā kupātreṇa vā kāṃsikāya vā uṣṇī-kartavyaṃ| bhikṣur api svayaṃ pacati vinayātikramam āsādayati| atha dāni kalpiya-kāreṇa pacāpeti an-āpattiḥ| atha dāni śītalo bhavati piṇḍapāto uṣṇī-karoti an-āpattiḥ| tena bhagavān āha|

yā puna bhikṣuṇī parāhṛtaṃ khādanīyam vā bhojanīyam va puno pacitvā vā [pacāpetva vā ] bhṛjjitvā vā bhṛjjāpayitvā vā kaṭhitvā vā kaṭhāpayitvā vā agilānā khādeya vā bhuñjeya vā pācattikaṃ| hrā||

pācattika-dharma 79

daka-vijanena

193. bhagavān śrāvastīyam viharati| gartodaro ca gartodara-mātā ca gartodara-pitā ca agārasyānagāriyaṃ pravrajitāḥ| gartodara-pitā ca gartodara-mātā ca śākyehi pravrajitā gartodara tirthakeṣu| gatodara-pitā bhuñjati gartodara-mātā vījayantī agrato tiṣṭhati pānīya-mallakaṃ dhāreti| so dāni tāye kānicit kānicit pūrva-caritāni jalpati| yāni tāye a-mana-āpāni| tāya tasya pānīya-mallakaṃ mastake āpiṭṭitaṃ| vījana-daṇḍena ca mastake āhato| akhalla-mahalla-akuśala-aprakṛtijñaḥ| adyāpi tvaṃ a-jalpitavyāni jalpasi| sā bhikṣuṇīhi dṛṣṭā| tā dān āhaṃsuḥ| mā ārye evaṃ karohi| agra-pariṣā eṣā na labhyā evaṃ kartuṃ| sā dān āha| ayaṃ khalu akhalla -akuśalo apra[kṛ]tijño adyāpi yāni tāni ajalpitavyāni [jalpati]| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha| duṣkṛtaṃ te gartodara-māte| naiṣa dharmo naiṣa vinayo| evaṃ ca dāni bhikṣuṃ bhuñjantaṃ daka-vījanena upasthihasi| tena hi na kṣamati daka-vījanena upasthihituṃ| yāvad bhagavān āha|

yā puna bhikṣuṇī bhikṣuṃ bhuñjantaṃ daka-vījanena upasthiheya pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| peyālaṃ| bhikṣun ti upasampannaṃ| pe| bhuñjantaṃ ti pañca-jātakam vā pañca-jātaka-saṃsṛṣtam vā yad vā kiñcit khādyaṃ bhojyaṃ| daka-vījanena upasthiheyā ti pānīya-mallakaṃ dhārayet| vījana-vātam vā dadyāt pācattikaṃ| yāvat-prajñaptiḥ| sā eṣā bhikṣuṇī udaka-mallakan dhārayati nīvījanaṃ vinayātikramam āsādayati| vījayati na udaka-mallakan dhāreti vinayātikramam āsādayati| ubhayaṃ karoti pācattikaṃ| nobhayaṃ an-āpattiḥ| sā eṣā āpattiḥ ekasya bhikṣusya eka-bhikṣuṇīye| atha dāni saṃbahulā bhikṣū bhavanti an-āpattiḥ| atha dāni bhikṣuṇīye pitā vā bhrātā vā bhikṣur bhavati kiñcāpi vījayaty an-āpattiḥ| tena bhagavān āha|

yā puna bhikṣuṇī bhikṣuṃ bhuñjantaṃ daka-vījanena upasthiheya pācattikaṃ|| 0||

pācattika-dharma 80

laśunañ ca khādati

194. bhagavān rājagṛhe viharati| meghīyo nāma laśunavāṇijako| tena bhikṣuṇī-saṃgho laśunena upanimantrito| tā dāni ṣaḍvargiṇīyo khādanti pi mardenti pi ujjhenti pi viśrāṇenti pi ādāya pi gacchanti| so dāni kadācit vāṭaṃ pratyavekṣituṅ gataḥ| tena dāni sā(so) dṛṣṭo vāṭo vidhvasto| so dān āha| kenāyaṃ vāṭo vidhvasto| ahaṃ (āha ) tvayā āryamiśrikā upanimantritāḥ| laśunena tāyo dāni khādanti mardenti pi ujjhenti pi viśrāṇenti pi ādāya pi gacchanti| tasya dāni aprasādo jāto| āha| yadi khā[da]nti kim mardenti| peyālaṃ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha|

yā puna bhikṣuṇī laśunaṃ khādaya(deya) pācattikaṃ|| laśunan ti laśunaṃ nāma jātimaṃ sevimaṃ nāgaraṃ kaccharuhaṃ pārvateyaṃ brahmadeyaṃ āvarantakaṃ māgadhakaṃ kosalakaṃ| yaṃ cā punar anya pi kiñcil laśunaṃ sarvaṃ laśunaṃ na kṣamati| āman na kṣamati pakvan na kṣamati| yakṛn na kṣamati| kāpi kāpi na kṣamati abhyantara-paribhogāya|

atha dāni bhikṣuṇīya gaṇḍam vā piṭakam vā kṣatam vā upahatam vā bhavati labhyan taṃ mrakṣituṃ| mrakṣayitvā na kṣamati abhyāgame pradeśe sthātuṃ| atha khu pratigupte pradeśe sthātavyaṃ yāvad varttā bhavati| +++++ dhoviya niṣka(kra)mitavyaṃ| tena bhagavān āha|

yā puna bhikṣuṇī laśunaṃ khādeya pācattikaṃ|| 1||

uddānaṃ|
saṃkramaṇaṃ [71] śramaṇa-cīvaram [72]|
antarvāsaṃ [73]| saṃkakṣikā [74]|
daśa (ka)-śāṭikā [75] kaṭhina[76]|
cīvara-pārihārikaṃ [77]|
pañca (paca)ti [78]| daka-vījanena [79]|
laśunañ ca khādati [80]|
aṣṭamo vargaḥ||

pācattika-dharma 81

deti

195. bhagavān śrāvastīyaṃ viharati| rāṣṭrapālāya bhikṣuṇīya bhaginī kāla-gatā| sā dāni tāsāṃ bhāgineyakānāṃ nānā-prakāraṃ khajjaṃ bhojjaṃ bhakṣayitvā deti| jano dāni ojjhāyati| paśyatha bhaṇe śramaṇikā śraddhā-deyaṃ gṛhiṇān dadāti| etam prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvac chabdāpayatha rāṣtrapālāṃ| sā dāni śabdāpitā| tad eva sarvaṃ bhagavān vistareṇa pṛcchati| āha| ām bhagavan| bhagavān āha| tena hi na kṣamati āgārikasya svahastaṃ khādanīyaṃ bhojanīyaṃ dātuṃ|

eṣā evārthotpattiḥ| gartodaro ca gartodara-pitā ca gartodaramātā ca agārasyānagāriyaṃ pravrajitā| gartodara-pitā gartodaramātā ca śākyehi pravrajitāḥ| gartodara tīrthikehi pravrajitaḥ| yāvat sa gartodara-mātuḥ sakāśam upasaṃkrānto tāya gartodara-mātāya tasya nānā-prakārasya khajjakasya pūraṃ pātraṃ dinnaṃ| so dāni taṃ gṛhya pānāgāraṃ gatvā ātmanā ca khādati pārāṃś ca chandeti| te dān āhaṃsuḥ| kahiṃ tvayā imaṃ labdhaṃ| so dān āha| mā śabdaṃ| śākiyāyinānāṃ śramaṇīyo dakṣiṇīyāyo| tāsāṃ pi vayaṃ dakṣiṇīyāyo| tāsāṃ pi vayaṃ dakṣiṇīyāḥ| jano dāni ojjhāyati| bhikṣuṇīhi śrutaṃ| etaṃ prakaraṇaṃ| peyālaṃ| yāvad bhagavān āha| duṣkṛtan te gartodara-māte| tena hi na kṣamati āgārikasya vā parivrājakasya vā khādanīyam vā bhojanīyam vā dātuṃ| atha khalu bhagavān| peyālaṃ| yāvat|

yā puna bhikṣuṇī āgārikasya vā parivrājakasya vā sva-hastaṃ khādanīyam vā bhojanīyam vā dadyāt pācattikaṃ| yā puna bhikṣuṇīti upasampannā| āgārikasyeti gṛhiṇaḥ| parivrājakasyeti gautama-jaṭilaka-paryantasya| sva-hastan ti hastena hastaṃ| bhājanena vā bhājanaṃ| khādanīyan ti yaṃ khādanīyaṃ| bhojanīyan ti yaṃ bhojanīyaṃ| dadyāt pācattikaṃ| eṣa dāni bhikṣuṇīya kocid āgacchati| sālohito vā bhrātā vā| yadi tāvad asya kiñcid dātuṃ bhavati na kṣamati sva-hastaṃ dātuṃ| kalpiya-kāri[kā]ya dātavyaṃ| atha dāni kalpiya-kārī na bhavati vaktavyaṃ| ato svayaṃ gṛhṇīya khādatha| atha dāni paśyati| rasa-gṛddhī ya eṣo sarvaṃ khādatīti| yattakaṃ parityaktaṃ tattakaṃ pratigrāhayitvā śeṣaṃ| vaktavyo| gopehīti| tato bhūmīyan nikṣipiya vaktavyo| gṛhṇīya khādatha| atha dāni pravrajitako āgacchati na kṣamati sva-hastaṃ khādanīyam vā bhojanīyam vā dātuṃ| kalpiya-kārīya dātavyaṃ| atha dāni kalpiya-kārī na bhavati ato yeva gṛhṇīya khādāhīti| atha dān āha| sālohite kim asmākaṃ caṇḍālehi viya pravartasi| vaktavyaṃ| tathā yūyaṃ durākhyāte pravacane pravrajitāḥ| atha dāni grāmāntaraṃ gacchati labhyan tena kalpiya-kṛtyaṃ kārāpayituṃ| ato ātmā ca khādatha asmākañ ca pratigrāhatha| atha dāni jānāti| rasa-gṛdhrā iti śeṣaṃ pūrva-vat| tena bhagavān āha|

yā puna bhikṣuṇī āgārikasya vā parivrājakasya vā sva-hastaṃ khādanīyam vā bhojanīyam vā dadyāt pācattikaṃ||

pācattika-dharma82, 83

cikitasati

196. bhagavān kauśāmbīyaṃ viharati| chandaka-mātā bhikṣuṇī rājño 'nataḥpuraṃ praviśati| kuśalā mūla-bhaiṣajyānāṃ patra-bhaiṣajyānāṃ phala-bhaiṣajyānāṃ| sā dāni rāja-kulehi amātya-kulehi āpaṇika-kulehi śreṣṭhi-kulehi strīṇāṃ bastiṃ sthapeti| mūḍhagrabhāṃ cikitsati| añjanaṃ pratyañjanaṃ vamanaṃ virecanaṃ svedakarma nasta-karma śastra-karma bhaiṣajyām anu-prayacchati| sā upasarpaṇaṃ bhavati khajjaṃ bhojjaṃ labhati| tā dāni bhikṣuṇīyo ojjhāyanti| neyaṃ pravrajyā vaidyikā iyaṃ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha| śabdāpayatha chandaka-mātāṃ| sā dāni śadbāpitā| bhagavān āha| satyaṃ chandaka-māte cikitsita-vidyayā jīvikāṃ kalpayasi| ām bhagavan| bhagavān āha| duṣkṛtaṃ chandaka-māte| [te]na hi na kṣamati cikitsita-vidyayā jīvikāṃ kalpayituṃ| atha khalu bhagavān| peyālaṃ| yāvat|

yā puna bhikṣuṇī cikitsita-vidyayā jīvikāṃ kalpayet pācattikaṃ|

cikitsita-vidyā nāma ahi-vidyā viṣa-vidyā yāvad graha-caritaṃ| tena jīvikāṃ kalpayati pācattikaṃ| yāvat prajñaptiḥ| na kṣamati bhikṣuṇīya cikitsituṃ| labhyam upadiśituṃ| bhikṣur api cikitsitavidyayā jīvikāṃ kalpayati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī cikitsita-vidyayā jīvikāṃ kalpayet pācattikaṃ||

pācattika-dharma 83

vācayati

197. bhagavān kauśāmbīyaṃ viharati| bhagavatā śikṣāpadaṃ prajñaptaṃ| na kṣamati cikitsitun ti| chandaka-mātā na bhūyo cikitsati| jano dāni āgacchati| sādhv ārye cikitsāhi| sā dān āha| na kṣamati cikitsituṃ bhagavatā śikṣāpadaṃ prajñaptaṃ| api tu eṣa detha mama kiñcid vāciṣyaṃ| sā āgārikāṃś ca parivrājakāṃś ca cikitsita-vidyāṃ vācayati| bhikṣuṇīyo dāni ojjhāyanti| neyaṃ kiñcit pravrajyā vaidyaka-vācikā iyaṃ| yāvad bhagavān āha|

yā puna bhikṣuṇī āgārikam vā parivrājakam vā cikitsita-vidyāṃ vācayet pācattikaṃ|

yā puna bhikṣuṇīti| pe| āgārika iti gṛhiṇaḥ| parivrājaka iti gautama-jaṭilaka-paryantaṃ kṛtvā| cikitsita-vidyām iti ahi-vidyā viṣavidyā yāvad graha-caritaṃ| kāyaṃ cikitsitaṃ vācayed iti uddiśet| yāvat prajñaptiḥ| na kṣamati bhikṣuṇīye āgārikam vā parivrājakam vā cikitsita-vidyāṃ vācayituṃ| labhyaṃ upadiśituṃ| bhikṣur api cikitsita-vidyāṃ vācayati vinayātikramam āsādyati| tena bhagavān āha|

yā puna bhikṣuṇī āgārikam vā parivrājakam vā cikitsita-vidyāṃ vācayet pācattikaṃ||

pācattika-dharma 84

gṛhi-vaiyāpṛtyaṃ

198. bhagavān śrāvastīyam viharati| viśākhāya dāni mṛgāramātāya ubhayato saṃgho bhaktenopa-nimantrito| tā dāni bhikṣu[ṇī]yo kalyato yevāgatvā āhaṃsuḥ| upāsike yaṃ dāni tvayā ubhayato saṃgho bhaktenopanimantrito kin dāni vayam upāsikāya upakāraṃ karoma| sā dān āha| kim āryamiśrikā upakāraṃ kariṣyanti| uddiśatha svādhyāyatha| yoniśo manasi karotha| evaṃ mamopakāro kṛto bhaviṣyati| evam etad api tu upakāraṃ kariṣyāmaḥ| tāyo dāni talakam abhiruhitvā karpāsaṃ gṛhītvā anyāhi cikitsitaṃ| anyāhi vilopitaṃ| anyāhi piñjitaṃ| anyāhi vihataṃ| anyāhi kartitaṃ| tāyo sūtra-piṇḍakaṃ gṛhṇīya upāsikām upasaṃkrāntāḥ| upāsike upakāraḥ kṛtaḥ| āha| naiṣa mama upakāro yaṃ mamārya-miśrikā piñjeyur vā loḍheyur vā vikaḍḍheyur vā karteyur vā| eṣo mamopakāro yam āryamiśrikā matsakāśād bhuktvā uddiśatha svādhyāyetha yāvad buddhānāṃ śāsane yogam āpadyetha| yat tāya upāsikāya avadhyāpitaṃ taṃ dāni bhikṣuṇīhi śrutaṃ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ| yāvad bhagavān āha| duṣkṛtaṃ vo bhikṣuṇīyo| tena hi na kṣamati gṛhi-vaiyāpṛtyaṃ kartuṃ| yāvat|

yā puna bhikṣuṇī gṛhi-vaiyāpṛtyaṃ kuryāt pācattikaṃ| yā puna bhikṣuṇīti upasampannā| gṛhīti āgāriko| vaiyāpṛtyam iti karteya vā piñjeya vā yāvat| ohaneya vā pīṣeya vā paceya vā sīveya vā| yā punar anya pi kiñcid gṛhi-vaiyāpṛtyam kuryāt pācattikaṃ| yāvat prajñaptiḥ| na kṣamati bhikṣuṇīya gṛhi-vaiyāpṛtyaṃ kartuṃ| atha dāni mālyopahāro bhavati| gandhāropaṇaṃ vā| sā āha| ārya-miśrikāhi sāhāyyaṃ kartavyam iti kiñcāpi gandham vā pīṣayati| sa(su)manāṃ vā granthayati an-āpattiḥ| bhikṣur api gṛhi-vaiyāpṛtyaṃ karoti vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī gṛhi-vaiyāpṛtyaṃ kuryāt pācattikaṃ|| 4||

pācattika-dharma 85

saṃbhojanīyaṃ

199. bhagavāṃ cchrāvastīyaṃ viharati| sthūlanandā nāma bhikṣuṇī madhyāhne vighane aparaṃ kulam upasaṃkrāntā| tahin dāni dve bhāryā-patikā kleṣotpīḍitā raho saṃjñino maithunaṃ pratiṣetukāmāḥ| sā dāni apratisaṃviditā sahasā tahiṃ praviṣṭā| so dāni manuṣyo uddhāvito utkaṇṭhito karmaṇy enāṃ rājā tena parivāteti| imān tāvad iti-kitikāya dhītāṃ śramaṇikāṃ viṭṭālayiṣyan ti| sā dāni bhītā| prapalānā bhikṣuṇīnāṃ kathayati| manāsmi ārya-miśrikāyo brahmacaryāto cyāvitā yāvad etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ| yāvad bhagavān āha| duṣkṛtaṃ te nande evan nāma tvaṃ jānantī sambhojanīyaṃ kulan divā pūrve apratisaṃvicitā upasaṃkrāmasi| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo| peyālaṃ| yāvat|

yā puna bhikṣuṇī jānantī saṃbhojanīyaṃ kulaṃ divā pūrve apratisaṃviditā upasaṃkrameya pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| jānantīti svayam vā jāneya parato vā śruṇeya| kulaṃ ti brāhmaṇādi kulaṃ| yahiṃ strī-puruṣa-kaṃ sthālī-piṭharakaṃ kaṇṭikā-musalakaṃ sūpellakaṃ yava-prasthakaṃ imaṃ paścimakaṃ kulaṃ| sambhojanīyan ti strī puruṣasya bhojanaṃ puruṣasyāpi strī bhojanaṃ| yadi vigate madhyāhne pūrve a-pratisaṃviditā ti a-śabda-karṇikāya| an-āhūtā upasaṃ-krameyā ti praviśet pācattikaṃ yāvat prajñaptiḥ| yaṃ dāni jñāyate etaṃ saṃbhojanīyaṃ kulan ti nahi kṣamati tahiṃ pūrve a-pratisaṃviditaṃ an-āhūtāya upasaṃkramituṃ| yadi tāva hau(dau)vāriko bhavati vaktavyaṃ| praviśāmīti| yady āha| mā praviśehīti na praviśitavyaṃ| atha dān āha| pratipālehi tāvat yāvat pratisaṃvidāyāmīti| yadi praviśitvā na niṣkrāmati na kṣamati praviśituṃ| atha dāni tuṇu-tuṇā śabdo bhavati acchaṭikā dātavyā utkāśitavyaṃ vā| yadi tāva tūṣṇīkā bhavati na kṣamati praviśituṃ| atha dāni pratyudgacchanti svāgatam āryāyeti praviśeti praveṣṭavyaṃ| bhikṣur api saṃvidito upasamkramati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī jānantī saṃbhojanīye kule divā upasaṃkrameya pūrve apratisaṃviditā an-āhūtā pācattikaṃ||

pācattika-dharma 86

saṃsargo

200. bhagavān vaiśālīyam viharati| yā dāni sā kālīyan triy'-antarā licchavi-dhītā pravrājitā| sā dāni āgārikehi ca prāvrājakehi ca sārdhaṃ saṃsṛṣṭā viharati| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha| duṣkṛtaṃ te kāli| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo| peyālaṃ|

yā puna bhikṣuṇī ārāmikair vā parivrājikair vā saṃsṛṣṭā vihareya divasaṃ vā muhūrtaṃ vā antamasato ārāmika-śramaṇoddeśehi pācattikam||

yā puna bhikṣuṇīti upasampannā| peyālaṃ| yāvat| āgārikehīt| gṛhībhiḥ| parivrājikehīti gautama-jaṭilaka-paryantehi tīrthikehi| saṃsṛṣṭā vihared iti kāyikena saṃsargeṇa vācikena saṃsargeṇa| kāyikavācikena saṃsargeṇa| divasam vā muhūrtam vā antamasato tat-kṣaṇan-tal-lavaṃ tan-muhūrtam vā antamasato| ārāmika-śramaṇoddeśehīti| ārāmikāḥ saṃghopasthāyakāḥ| śramaṇ'-uddeśā iti pañca-daśa-varṣān upādāya yāvat saptatikāḥ| sā eṣā bhikṣuṇī ārāmikehi vā parivrājakehi vā saṃsṛṣṭā viharati pācattikaṃ| atha dāni bhikṣuṇīyo anyamanyaṃ saṃsṛṣṭā hi(vi)haranti hi (vi)haranty abhiratā vivecayitavyāḥ| vīcīkārāpayitavyāḥ| trir api bhikṣuṇā sārdhaṃ saṃsṛṣṭo(ṭā) viharati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī ārāmikair vā parivrājikair vā sārdhaṃ saṃsṛṣṭā viharet divasam vā muhūrtam vā antamasato ārāmika-śramaṇ'-uddeśa-kaiḥ sārdhaṃ pācattikaṃ|| 6||

pācattika-dharma 87

upaśapati

201. bhagavān śrāvastīyam viharati| sthūlanandā nāma bhikṣuṇī bhikṣuṇīhi sārdhaṃ kalahaṃ karoti| sā dāni yādā parājītā bhavati tadā upasampati| namo bhagavato bhagavataḥ pādehi śapāmi| kāṣāyehi śapāmi| duḥkhasyāntena śapāmi| yady aham evaṃ bravīmi| mā kāṣāyehi kālaṃ karomi| mā duḥkhasyāntaṃ karomi| mātṛ-ghātikasya gatiṅ gacchāmi| piṭr-ghātikasya gatiṅ gacchāmi| arhanta-ghātikasya gatiṅ gacchāmi| yāvad akṛta-jñasya gatiṅ gacchāmi| mitradrohasya gatiṅ gacchāmi| āryāpavādakasya gatiṅ gacchāmi| nairayikībhavāmi| tiryagyonigatiṃ gacchāmi| pretī bhavāmi| yā pi bhadrāyaṇī mām evam āha sā py evam bhavatu| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvat śabdāpayatha nandāṃ| etad eva sarvaṃ bhagavāṃ vistareṇācocayati| yāvat āma bhagavan| bhagavān āha| duṣkṛtaṃ te nande yāvad bhagavān āha|

yā puna bhikṣuṇī upaśapantī viharet ātmānaṃ sandhāya parām vā sandhāya pācattikaṃ|
yā puna bhikṣuṇīti upasampannā| pe| upaśaṃ(śa)pantī vihareyā ti śapathaṃ kuryāt| nama bhagavato bhagavataḥ pādehi śapāmi| sarvaṃ pūrvavat| yāvat sā eṣā bhikṣuṇī ātmānaṃ sandhāya param vā upasa(śa)pati pācattikam| bhikṣur api upaśapati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī upaśapantī vihared ātmānaṃ vā sandhāya paraṃ vā pācattikaṃ||

pācattika-dharma 88

rodati

202. bhagavān śrāvastīyam viharati| sthūlanandā nāma bhikṣuṇī bhikṣuṇīhi sārdhaṃ kalahaṃ karoti| sā yadā parājitā bhavati tadā ātmānaṃ khaṭa-capeṭa-mustakehi piṭṭāyati| udaram āhanayati| bala-balāya rodati| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha| satyaṃ tvaṃ nande evaṃ nāma bhikṣuṇīhi sārdhaṃ kalahaṃ karoṣi| peyālaṃ| yāvad bala-balāya rodasi| āma bhagavan| bhagavān āha| duṣkṛtaṃ te nande naiṣa dharmo yāvat tena hi na kṣamati ātmānaṃ hanitvā rodituṃ| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī ātmānaṃ hanitvā rodeya pācattikaṃ|| yā puna bhikṣuṇīti| peyālaṃ| ātmānaṃ hanitvā ti khaṭehi vā pāṣāṇehi vā yāvad anyena vā kenacit| roda(de)yā ti aśruṇi vā pravartayet pācattikaṃ| yāvat prajñaptiḥ| sā eṣā bhikṣuṇī ātmānaṃ hanti na rodayati vinayātikramam āsādayati| rodati [na] hanati vinayātikramam āsādayati| hanati ca rodati ca pācattikam āsādayati| naiva hanati na rodati an-āpattiḥ| bhikṣur api ātmānaṃ hanitvā rodati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī ātmānaṃ hanitvā rodeya pācattikaṃ|| 8||

pācattika-dharma 89

kṣiyati

203. bhagavān śrāvastīyam viharati| sthūlanandāya dāni bhikṣūṇīya jetā bhikṣuṇī kulehi saṃvarṇitā| sā jetā bhikṣuṇī bhadrikā kulāny upasaṃkramati prāsādikenātikrāntena pratikrāntenāva-lokitena vyavalokitena saṃmiṃjitena prasāritena saṃghāṭī-pātra-cīvara-dhāraṇena an-uddhatā an-unnaḍā a-capalā a-mukharā a-prakīrṇā vācā| sā prāsādikā ti prasannā deva-manuṣyāḥ| te tehiṃ kārā kurvanti| pratyā-lapanti pratyutthihinti| nimantrayanti pātreṇa cīvareṇa glāna-pratyaya-bhaiṣajya(jya)-pariṣkārehi| sthūlanandā bhikṣuṇī anākalpa-sampannā anīryā-patha-sampannā omalina-malinehi cīvarehi pāṭita-vipaṭitehi vaḍḍa-ḍiṃgara-puṣṭālab(laṃb)ehi stanehi vaḍḍehi sphicakehi uddhatā unnaḍā capalā mukharā prakīrṇā vācā| te tasyā na gauravaṃ kurvanti na nimantrayanti|

sā dāni bhikṣuṇīnām āha | paśyatha āryamiśrikāyo mamaivāryā jetā kulehi saṃvarṇitā mahy' evāvarṇaṃ bravīti| sā dān āha| nāsty etaṃ ārye| nāham āryāye avarṇaṃ bhāṣāmi| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha|duṣkṛtaṃ te nande| peyālaṃ| yāvad eva nāma tvaṃ duḥ-śrutena dur-avadhāritena kri(kṣi)yā-dharmam āpadyasi| tena hi na kṣamati duḥ-śrutena dur-avadhāritena kṣiyā-dharmam āpadyasi| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayasi (ti)| sannipātaye gautami yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī bhikṣūṇīnām evaṃ vadeya| yadāham ārye amukaṃ kulam upasaṃkrāmi| tato itthan-nāmāye bhikṣuṇīye bhagavaty āghāto apratyaya iti duḥ-śrutena dur-avadhāritena kṣiyā-dharmam āpadyeya pācattikaṃ||

yā puna bhikṣuṇīti upasampannā| bhikṣuṇīnāṃ evam vadeyā ti yathā sthūlanandā bhikṣuṇī yāvad āham ārye amukaṃ kulan ti kulan nāma kṣatriya-kulaṃ kulan nāma kṣatriya-kulaṃ brāhmaṇa-kulaṃ rājanya-kulaṃ yāni ca punar anyāni kulāni| tato itthan-nāmāye ti yathā jetā pi bhikṣuṇīye| bhagavaty āghāta iti na ca āghāta-vastūni asthāna-prakopa-daśamāni| apratyaya iti duḥ-śrutena dur-avadhāriteneti na ākāravantena darśanena na ākāravantena śramaṇena kṣiyādharmam āpadyeyā ti avadhyāpeya pācattikaṃ| yāvat prajñaptiḥ na kṣamati bhikṣuṇīye duḥ-śrutena dur-avadhāritena kṣiyā-dharmam āpadyituṃ| āpadyati pācattikam āsādayati| bhikṣur api duḥ-śrutena dur avadhāritena kṣiyā-dharmam āpadyati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī bhikṣuṇīnām evam vadeya yadāham ārye amukaṃ kulaṃ upasamkramāmi| tato itthan-nāmāye bhikṣuṇīye bhagavaty āghāto 'pratyaya iti duḥ-śrutena dur-avadhāritena kṣiyā-dharmam āpadyeya pācattikaṃ|| 9||

pācattika-dharma 90

kula-mātsaryeṇa

204. bhagavān śrāvastīyam viharati| sthūlanandā nāma bhikṣuṇī kālasyaiva nivāsayitvā pātra-cīvaram ādāya mahātmehi kulehi dvāra-koṣṭhakehi tiṣṭhati| bhikṣūṇāṃ praviśantānām āha| praviśantu āryāḥ praviśantu āryamiśrāḥ asmākaṃ kṛtena sidhyati| agra-piṇḍan tāvad dattvā yuṣmākaṃ prathamānām eva paścād ātmanā paribhuñjiṣyan ti| mā anyāni kulāni upasaṃ-kramatha| nahi anyehi sidhyati| te dāni vrīḍitāḥ praty-osakṣanti | bhikṣuṇīnām apy evaṃ kartavyaṃ| evaṃ caraka-parivrājakājīvaka-ni(nir)granthāḥ yāvad dharma-cintakāḥ praviśanti| sā dāni teṣāṃ praviśantānām ākrośati| caṇḍāyū naṣṭāśā bhagnāśāḥ| surā-bhrastā yānā -gardabhāḥ nagnāḥ ahrīkāḥ anotrāpiṇo mithyā-dṛṣṭikāḥ vinipatitāḥ praviśatha yuṣmākaṃ kṛtena sidhyati| yuṣmākam agra-piṇḍan tāvad dattvā prathamānām eva paścād ātmānaṃ paribhokṣyan ti| mā anyāni kulāny upasaṃkramatha| nahi anyehi kleśehi sidhyati| te dāni vrīḍitāḥ praty-osakṣanti| evaṃ sarva-bhikṣācaraṇām āvā(va)raṇaṃ karoti| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ| yāvad bhagavān āha| śabdāpayatha nandāṃ| sā dāni śabdāpitā| tad eva sarvaṃ| bhagavān vistareṇa pṛcchati| yāvad āma bhagavan| bhagavān āha| duṣkṛtan te nande yāvad evan nāma tvaṃ kula-mātsaryaṃ karoṣi| tena hi na kṣa[ma]ti kula-mātsaryaṃ karoṣi| tena hi na kṣamati kula-mātsaryaṃ kartuṃ| atha khalu bhagavān māhāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami| peyālaṃ| yāvat|

yā puna bhikṣuṇī kula-mātsaryaṃ kuryāt pācattikaṃ| yā puna bhikṣuṇīti upasampannā| kula-mātsaryan ti āvaraṇaṃ kuryāt pācattikaṃ yāvat prajñaptiḥ| na kṣamati bhikṣuṇīya ku[la]-mātsaryaṃ kartuṃ| karoti pācattikam āsādayati| yadi tāvad bhikṣur vā bhikṣuṇī vā pṛcchati bhūto guṇo vaktavyo| atha dāni anya-tīrthikā pṛcchanti mā ete mithyā-dṛṣṭiṃ grāhayiṣyantīti bhṛkuṭiṃ karoti an-āpattiḥ| bhikṣur api kula-mā (tsa)ryaṃ karoti vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī kula-mātsaryaṃ kuryāt pācattikaṃ| ḻṃ|| uddānaṃ|

deti [81]| cikitsiti [82]|
vācayati [83]| gṛhi-vaiyāvṛttaḥ [84]|
sambhojanīyaṃ [85]| saṃsargo [86]|
upaśapati [87]| rodati [88]|
kṣiyati [89]| kula-mātsaryeṇa [90]||

pūryate navamo vargaḥ|

pācattika-dharma 91

sammukhaṃ

205. bhagavān śrāvastīyam viharati | gartodaro ca gartodaramātā ca gartodara-pitā ca āgārasyānagāriyaṃ pravrajitāh| pe| yāvat so mahallako bhuñjāti| sā gartodara-mātā pariviṣati| so dāni tāye kānicit pūrva-caritāni jalpati strī-utsada-dauṣṭhulyāni yāni tasyā amana-āpāni| sā dān āha| caṇḍāyuḥ| akhalla-mahallaḥ| avyakta-akuśala-aprakrtijña| adyāpi tvam ajalpitavyāni jalpasi| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ| yāvad āma bhagavan| bhagavān āha| duṣkṛtaṃ te gartodara-māte| peyālaṃ| tena hi na kṣamati bhikṣuṃ sammukham ākrośituṃ paribhāṣituṃ| atha bhagavān yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī bhikṣuṇī-bhikṣuṃ sammukham ākrośayed roṣayed paribhāṣayet pācattikaṃ| yā puna bhikṣuṇīti upasampannā| sammukhan ti cātur-akṣaṃ| ākrośayed iti a-kāra-śa-kāra-e-kāraiḥ roṣayet paribhāṣayet caṇḍālu| akhalla-mahalla-akuśala-aprakṛtijña ti pācattikaṃ yāvat prajñaptiḥ| na kṣamati bhikṣuṇīye bhikṣuṇīya bhikṣuṃ sammukham ākrośituṃ roṣituṃ paribhāṣitum| ākrośati roṣati paribhāṣati pācattikaṃ| atha bhikṣuṇyā pitā vā bhrātā jñātiko vā pravrajitako bhavati| so ca bhavati uddhato unnaḍo asamāhito labhyā dāni so vaktuṃ| na dāni kṣamati dharṣiya vaktuṃ| atha khalu prajñayā samjñāpayitavyo| yadi tāvat taruṇako bhavati vaktavyo| sālohita idānīṃ tvaṃ na śikṣasi kadā tvaṃ śikṣiṣyasi| yadā jīrṇo vṛddho bhaviṣyati (si)| atha dāni mahallako bhavati vaktavyo| idānīṃ tvaṃ na śikṣasi kadā śikṣiṣyasi yadā maṇḍala-dvāram anuprāpto bhaviṣyasi| bhikṣuṇāpi bhikṣuṇīyo na kṣamati sammukham ākrośituṃ muṇḍa-strī veśya-strī ti| pe| sā eṣā bhikṣuṇī bhikṣuṃ samukham ākrośati pācattikaṃ||1||

pācattika-dharma 92

ūna-dvādaśa-varṣā

206. bhagavān śrāvastīyam viharati| bhikṣuṇīyo dāni eka-varṣā dvi-varṣā yāvat ṣaṭ-varṣā upasthāpenti| te naiva ovadanti nānuśāsanti| tā indra-gavā iva vardhanti śiva-stha(ccha)galā viya vardhanti| anākalpa-sampannā anīrya-patha-sampanno(nnā) na jānanti katham upādhyāyinīye pratipattavyaṃ| katham ācāryāye pratipattavyaṃ| kathaṃ vṛddhātarakāṇāṃ bhikṣuṇīnāṃ pratipattavyaṃ| kathaṃ grāme| katham araṇye| kathaṃ saṃgha-madhye| kathaṃ saṃghāṭīpātra-cīvara-dhāraṇe pratipattavyaṃ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| pe| yāvad bhagavān āha| śabdāpayatha tāyo bhikṣuṇīyo| tā dāni śabdāpitāḥ| etad eva sarvaṃ bhagavān vistareṇa pṛcchati| yāvad āma bhagavan| bhagavān āha| tena hi na kṣamati ūna-dvādaśodaka-varṣā[ya] upasthāpayituṃ| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī ūna-dvādaśa-varṣā upasthāpayet pācattikaṃ||

yā puna bhikṣuṇīti upasampannā| ūna-dvādaśa-varṣā ti ūna-dvādaśa-varṣā nāma ūna-dvādaśodaka-varṣo ūna-dvādaśo samvatsaro ūna-dvādaśa-varṣā bhikṣuṇī|

ūna-dvādaśodaka-varṣo pūra-dvādaśo samvatsaro ūna-dvādaśa-varṣā bhikṣuṇī|

ūna-dvādaśodaka-varṣo atireko dvādaśo samvatsaro ūna-dvādaśa-varṣā bhikṣuṇī|

hemante upasampannā tena dvādaśamena upaśam(sam)-pāditi| akṣa(kṛ)tāyāṃ pravāraṇāyāṃ ūna-dvādaśa-varṣā bhikṣuṇī| evaṃ grīṣme varṣāsu upasampannā|

evaṃ purimikāyāṃ varṣopanāyikāyāṃ upasampannā| akṛtāyāṃ pravāraṇāyāṃ upaśam(sam)pādeti| paścimikāyāṃ varṣopanāyikāyāṃ upasampannā| akṛtāhi dvihi pravāraṇāhi upasampādeti ūna-dvādaśa-varṣā bhikṣuṇī|

pūra-dvādaśodaka-varṣo ūnadvādaśo samvatsaro pūra-dvādaśa-varṣā bhikṣuṇī|

pūra-dvādaśodaka-varṣo pūra-dvādaśo samvatsaro pūra-dvādaśa-varṣā bhikṣuṇī|

pūra-dvādaśodaka-varṣo atireka-dvādaśo samvatsaro pūra-dvādaśa-varṣā bhikṣuṇī|

hemante upasampannā tena dvādaśamena upasampādeti kṛtāyāṃ pravāraṇāyāṃ pūra-dvādaśa-varṣā bhikṣuṇī|

etaṃ (evaṃ ) grīṣme varṣāsu upasampannā|

evaṃ purimikāyāṃ varṣopanāyikāyāṃ upasampannā kṛtāyāṃ pravāraṇāyām upasampādeti pūra-dvādaśa-varṣā bhikṣuṇī| paścimikāyāṃ varṣopanāyikāyāṃ upasampannā tena dvādaśamena upasampādeti kṛtāhi dvihi pravāraṇāhi pūra-dvādaśa-varṣā bhikṣuṇī|

ūna-dvādaśa-varṣā upasampādayet pācattikaṃ| sā eṣā bhikṣuṇī ūna-dvādaśa-varṣā upasthāpayati pācattikaṃ pravrājayati vinayāti-kramam āsādayati| bhikṣur api ūna-dvādaśa-varṣo upasampādayati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī ūna-dvādaśa-varṣā upasthāpayet pācattikaṃ||

pācattika-dharma 93

an-aṅgopetā

207. bhagavān śrāvastīyam viharati| bhagavatā śikṣāpadaṃ prajñaptaṃ| na kṣamati ūna-dvādaśa-varṣāya upasthāpayituṃ| tena dāni kālena tena samayena ṣaḍ-vargiṇīyo bhikṣuṇīyo pūra-dvādaśa-varṣā bhavanti| tāyo dāni pravrājenti upasthāpenti| tā naiva te(o)-vadanti nānuśāsanti| peyālaṃ| yāvat kathaṃ saṃghāṭī-pātra-dhāraṇe pratipattavyaṃ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| pe| yāvac chabdāpitā| tad eva sarvaṃ bhagavān vistareṇa pṛcchati| yāvad āma bhagavan| bhagavān [āha]| tena hi na kṣamati an-aṅgopetāya upasthāpayituṃ| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| yāvat paryavadātāni bhaviṣyanti|

pūra-dvādaśa-varṣā pi ca bhavati sā ca an-aṅgopetā upasthāpayet pācattikaṃ|

pūra-dvādaśa-varṣā ti yathā prathamake śikṣāpade|

sā ca an-aṅgopetā iti aṅgopetā nāma yasyā daśāṅgāni samvidyante saṃyatha-īdaṃ|

prātimokṣa-samvara-saṃvṛtā bhavati || [1]|| bahuśrutā bhavaty abhidharme ||2|| bahu-śrutā bhavaty [abhi]vinaye||3|| pratibalā bhavaty adhiśīla-śikṣāyāṃ niveśayituṃ||4|| pratibalā bhavaty adhicitta-śikṣāyān niveśayituṃ||5|| pratibalā bhavaty adhiprajña-śikṣāyāṃ niveśayituṃ||6|| pratibalā bhavaty āpattim āpannāṃ vyutthāpayitum vā vyutthāpāyayitum vā||7|| pratibalā bhavaty āpadāsu vyupakarṣayituṃ vā vyupakarṣāpayitum vā||8|| pratibalā bhavati gilānam upasthihitum vā upasthāpayitum vā||0|| dvādaśa-varṣā bhavati sātireka-dvādaśa-varṣā vā||ḻṃ||

yasyā imāni daśāṅgāni samvidyante iyam ucyate aṅgopetā| viparyayād an-aṅgopetā| sā eṣā an-aṅgopetā upasthāpayet pācattikaṃ| peyālaṃ| yāvat prajñaptiḥ| sā eṣā an-aṅgopetā pravrājayati vinayātikramam āsādayati| upa-sampādayati pācattikaṃ| bhikṣur api an-aṅgopeto pravrājayati upasampādayati vinayātikramam āsādayati| tena bhagavān āha|

pūra-dvādaśa-varṣā pi ca bhavati sā ca an-aṅgopetā upasthāpayet pācattikaṃ||3||

pācattika-dharma 94

asaṃmatā

208. bhagavān śrāvastīyam viharati| bhagavatā śikṣāpadaṃ prajñaptaṃ| dvādaśa-varṣāye aṅgopetāya upasthāpayitavyeti| tā dāni bhikṣuṇīyo dvādaśa-varṣā aṅgopetāyo upasthāpayanti| bhikṣuṇīyo dāni ojjhāyanti| asty eṣā dvādaśa-varṣā na punar jñāyate| aṅgopetā vā an-aṅgopetā vā ti| etat prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayaṃsuḥ| yāvad bhagavān āha| upasthāpanā-saṃmutī tāya yācitavyā|

karma-kārikāya karma kartavyaṃ| śṛṇotu me āryā saṃgho| yadi saṃghasya prāpta-kālaṃ iyam itthan-nāmā bhikṣunī dvādaśa-varṣā aṅgopetā| sā saṃghaṃ upa[sthāpa]nā -saṃmutiṃ yāceyā| yaciṣyati ārya-miśrikā itthan-nāmā bhikṣuṇī dvādaśa-varṣā aṅgopetā upasthāpanāsaṃmutiṃ saṃghaṃ| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etan dhārayāmi|

tāya dāni yācitavyaṃ| vandāmy āryā saṃghaṃ| aham itthan-nāmā bhikṣuṇī dvādaśa-varṣā aṅgopetā| sāhaṃ saṃgham upasthāpanāsaṃmutiṃ yacāmi| sādhu tava(bata) me āryā saṃgho upasthāpanāsammutin detu| evam bhikṣutto yācayitavyaṃ||

karma| śṛṇotu me āryā saṃgho| iyam itthan-nāmā bhikṣuṇī dvādaśa-varṣā aṅgopetā| sā saṃgham upasthāpanā-saṃmutiṃ yācati| yadi saṃghasya prāpta-kālaṃ saṃgho itthan-nāmāye bhikṣuṇīye dvādaśa-varṣāye aṅgopetāye upasthāpanā-saṃmutiṃ dadyāt| ovayikā eṣā jñaptiḥ|

śṛṇotu me āryā saṃgho| iyaṃ itthan-nāmā bhikṣuṇī dvādaśavarṣā aṅgopetā| sā saṃgham upasthāpanā-saṃmutiṃ yācati| tāye saṃgho itthan-nāmāye bhikṣuṇīye dvādaśa-varṣāye aṅgopetāye upasthāpanā-saṃmutin deti| yāsām āryamiśrikāṇāṃ kṣamati itthan-nāmāye bhikṣuṇīye dvādaśa-varṣāye aṅgopetāye upasthāpanā-sammutin dīyamānāṃ saṃghena| sā tūṣṇīm asya| yasyā na kṣamati sā bhāṣatu| iyam prathamā karma-vācanā| evaṃ dvitīyā tṛtīyā karmavācaneti| dinnā arya-miśrikāyo itthan-nāmāye bhikṣuṇīye dvādaśa-varṣāye aṅgopetāye upasthāpanā-sammuti saṃghena| kṣamati taṃ saṃghasya yasmāt tūṣṇīm evam etaṃ dhārayāmi| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|

pūra-dvādaśa-varṣā pi ca bhavati aṅgopetā sā ca a-sammatā upasthāpayet pācattikaṃ|

aṅgopetā iti daśabhir aṅgehi bhikṣuṇī aṅgopetā bhavati| śeṣaṃ pūrva-vat| a-sammatā iti asammatā eva asammatā| an-aṅgopetā ca asammatā tam ca se karma kurvanti jñapti-vipannaṃ gaṇa-vipannaṃ anuśrāvaṇā-vipannaṃ anyatarānyatareṇa karmopakleśena upakliṣṭaṃ evam eṣā a-sammatā| upasthāpayed iti upasampādayet pācattikaṃ| sā eṣa bhikṣuṇī a-sammatā upasthāpayati pācattikaṃ| pravrājayati vinayātikramam āsādayati| tena bhagavān āha|

pūra dvādaśa-varṣā pi ca bhavati aṅgopetā[sā] ca a-sammatā upasthāpayet pācattikaṃ||4||

pācattika-dharma 95

duḥśilā

209. bhagavān vaiśālīyam viharati| yā sā kālīya bhikṣuṇīya tri-y-antarā lecchavi-dhītā pravrājitā| sā deśita-śikṣā| prati-tālakehi prati-kuñcikāhi ca para-vihārān udghāṭiya āgārikehi parivrājakehi ca saha tiṣthati| sā tāya upasaṃpāditā| bhikṣuṇīyo dāni ojjhāyanti| kim imāya duḥ-śīlāya pratitālakinīya puruṣa-sahāyikāya upa-sthāpitāya| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvat śabdāpayatha kālīṃ| sā dāni śabdāpitā| bhagavān vistareṇa pṛcchati yāvad āma bhagavan| bhagavān āha| duṣkṛtan te kāli| naiṣa kāli dharmo yāvad eva nāmā tvaṃ duḥ-śīlāṃ prati-tālakinīṃ puruṣa-sahāyikām upasthāpayasi| tena hi na kṣamati jānantī duḥśīlāṃ pratitālakinīṃ puruṣa-sahāyikām upasthāpayituṃ| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī jānantī duḥ-śīlāṃ pratitālakinīṃ puruṣa-sahā-yikām upasthāpayet pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| jānantīti svayam vā jāneya parato vā śruṇeya| duḥ-śīleti śīla-vipannā śīlātikrāntā| pratitālakinīti pratitālakehi pratikuñcikāhi ca anyātakān vihārakān udghāṭayati| puruṣa-sahāyinīti| āgārikehi ca parivrājakehi ca sārdhaṃ saṃsṛṣṭā viharati| upasthāpayed iti upasampādayet pācattikaṃ yāvat prajñaptiḥ yā dāni eṣā āgārikehi parivrājakehi ca sārdhaṃ saṃsṛṣṭā viharati sā na kṣamati upasthāpayituṃ| atha dāni śaknoti brahmacaryaṃ saṃpādayituṃ labhyā tato saṃsargāto vivecayitvā upasthāpayituṃ| bhikṣur api jānan duḥ-śīlaṃ śrāmaṇeraṃ strī-saṃsṛṣṭaṃ a-pratyosārāyetvā upasampādeti vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī jānantī duḥ-śilāṃ prati-tālakinīṃ puruṣa-sahāyikām upasthāpayet pācattikaṃ||5||

pācattika-dharma 96

ūna-viṃśati-varṣā kumāri-bhūtā

210. bhagavān śrāvastīyam viharati| bhikṣuṇīyo dāni daśadvādaśa-varṣāṃ kumārī-bhūtām upasampādayanti| a-pratisaṃkhyāna-vartinyo bhavanti an-ākalpa-sampannā| na jānanti katham upādhyāyīye pratipadyitavyaṃ yāvat saṃghāṭī-pātra-cīvara-dhāraṇe pratipadyitavyaṃ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha| śabdāpayatha tā bhikṣuṇīyo| tā dāni śabdāpitāḥ| tad eva sarvaṃ bhagavān vistareṇa pṛcchati yāvad āma bhagavan| bhagavān āha| tena hi na kṣamati ūna-viṃati-varṣāṃ kumārī-bhūtām upasthāpayituṃ| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī ūna-viṃśati-varṣāṃ kumārī-bhūtāṃ upasthāpayet pācatikaṃ|

ūna-viṃśati-[varṣā ti] ūna-viṃśodaka-varṣo ūna-viṃśo samvatsaro ūna-viṃśati-varṣā|

ūna-viṃśodaka-varṣo pūra-viṃśo samvatsaro ūna-viṃśati-varṣā|

ūna-viṃśodaka-varṣo atireka-viṃśo samvatsaro ūna-viṃśati-varṣā|

hemante jātā tena viṃśena upasaṃpādeti akṛtāyāṃ pravāraṇāyāṃ ūna-viṃśati-varṣā| evaṃ grīṣme jātā|

evaṃ purimikāyāṃ varṣopanāyikāyāṃ jātā tena viṃśe[na] upasaṃpādeti ūna-viṃśati-varṣā|

paścimikāyāṃ varṣopanāyikāyāṃ jātā tena viṃśena upasaṃpādeti| akṛtāhi dvihi pravāraṇāhi| ūna-viṃśati-varṣā|

kumārī-bhūtām etām ūna-viṃśati-varṣāṃ sarvā ūna-viṃśati-varṣa-samjñinīyo upasampādenti sarvāyo pācattikam āsādayanti|

sā ca an-upasampannā| tām etām ūna-viṃśati-varṣāṃ kumārī-bhūtāṃ eka ūna-viṃśati-varṣa-samjñinīyo upasampādenti ekā pūra-samjñinīyo| yā ūna-saṃjñinīyo upasampādenti tāyo pācattikam āsādayanti| pūra-saṃjñinām an-āpattiḥ| sā cān-upasampannā| ūna-viṃśati-varṣāṃ sarvāyo ūna-viṃśati-varṣa-samjñinīyo upasampādenti sarvāsām an-āpattiḥ| sā ca sūpasampannā|

pūra-viṃśati-varṣāṃ sarvāyo ūna-viṃśati-varṣa-saṃjñinīyo upasampādenti sarvā vinayātikramam āsādayanti| sā ca sūpasampannā|

pūra-viṃśati-varṣām ekā ūna-viṃśati-varṣa-saṃjñinīyo ekā pūra-viṃśati-varṣa-saṃjñinīyo upasampādenti| yā ūna-viṃśati-varṣa-saṃjñinīyo tā vinayātikramam āsādayanti| yā puna(pūra)-viṃśati-varṣa-saṃjñinīyo tāsām [an]-āpattiḥ| sā ca sūpasampannā|

pūra-viṃśati-varṣāṃ sarvā pūra-saṃjñinīyo upasam-pādenti sarvāsām an-āpattiḥ| sā ca sūpasampannā|

kumārī-bhūtā ti kumārī-bhūtā a-vikopita-brahmacaryā| upasthā-payed iti upasampādayet pācattikaṃ| pe| yāvat prajñaptiḥ|

yā eṣā kumārī-bhūtā ākāṃkṣati tathāgata-pravedite dharma-vinaye upasampadaṃ sā dāni samanu-grahitavyā| kadā tvaṃ jātā| atha na jānāti janma-paddhikā niśāmayitavyā| janma-paddhikā na bhavanti mātā-pitarau pṛcchitavyau| atha dāni te pi na jānanti pṛcchitavyā| katarasmiṃ rājye jātā| kettikā vā tadā tvaṃ abhūṣi| sudṛṣṭir dur-dṛṣṭir vā| pṛcchitavyā| na uddhikasya vā citrikasya vā vaśena gantavyaṃ| atha khu hasta-pādā niśāmetavyāḥ| tena bhagavān āha|

yā puna bhikṣuṇī ūna-viṃśati-varṣāṃ kumārī-bhūtāṃ upasthāpayet pācattikaṃ||6||

pācattika-dharma 97

adeśita-śikṣā

211. bhagavān śrāvastīyam viharati| bhagavatā dāni śikṣāpadam prajñaptaṃ| na kṣamati ūna-viṃśati-varṣāṃ kumārī-bhūtām upasthāpayitun ti| tā dāni bhikṣuṇīyo pūra-viṃśati-varṣāṃ kumārī-bhūtām [adeśita-śikṣām] upasthāpayanti| bhikṣuṇīyo dāni ojjhāyanti| ko jānāti pūra-viṃśati-varṣā vā eṣā na vā ti| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ| yāvad bhagavān āha| yā eṣā kumārī-bhūtā ākāṃkṣati| tathāgata-pravedite dharma-vinaye upasaṃpadāṃ bhikṣuṇī-bhāvaṃ| tāya saṃgho dve varṣāṇi śikṣā-deśanā-sammutiṃ yācitavyo| karma-kārikāya karma kartavyaṃ| śṛṇotu āryā saṃgho| iyam itthan-nāmā aṣṭādaśa-varṣā kumārī-bhūtā ākāṃkṣati tathāgata-pravedite dharma-vinaye upasaṃpadaṃ bhikṣuṇī-bhāvaṃ| yadi saṃghasya prāpta-kālaṃ iyam itthan-nāmā saṃghaṃ dve-varṣāṇi śikṣā-deśanā-sammutiṃ yāceyyā| yāciṣyati āryamiśrikā aṣṭādaśa-varṣā kumārī-bhūtā dve-varṣāṇi śikṣā-deśanā-sammutiṃ saṃghaṃ| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etaṃ dhārayāmi| tāya dāni yācitavyaṃ| vandāmy āryā saṃghaṃ| aham itthan-nāmā aṣṭādaśa-varṣā kumārī-bhūtā ākāṃkṣāmi tathāgata-pravedite dharmavinaye upasaṃpadaṃ bhikṣuṇī-bhāvaṃ| sāhaṃ dve varṣāṇi śikṣā-deśanāsammutiṃ yācāmi| sādhu vata me āryā saṃgho dve varṣāṇi śikṣā-padāni sammutiṃ detu| evaṃ tri-khhatto yācitavyaṃ|

karma| śṛṇotu me āryā saṃgho| iyam itthan-namā aṣṭādaśa-varṣā kumārī-bhūtā ākāṃkṣati tathāgata-pravedite dharma-vinaye upasaṃpadaṃ bhikṣuṇī-bhāvaṃ| sā saṃghaṃ dve varṣāṇi śikṣā-deśanāsammutiṃ yācati| yadi saṃghasya prāpta-kālaṃ saṃgho itthan-nāmāye aṣṭādaśa-varṣāye kumārī-bhūtāye dve varṣāṇi śikṣā-deśanā-sammutiṃ dadyāt| ovayikā eṣā jñaptiḥ|

śṛṇotu me āryā saṃgho| iyam itthan-nāmā aṣṭādaśa-varṣā kumārī-bhūtā ākāṃkṣati tathāgata-pravedite dharma-vinaye upasaṃpadaṃ bhikṣuṇī-bhāvaṃ| sā saṃghaṃ dve varṣāṇī śikṣā-deśanā-sammutiṃ yācati| tasyāḥ saṃgho itthan-nāmāye aṣṭādaśa-varṣāye kumārī-bhūtāye dve varsāṇī śikṣā-deśanā-sammutiṃ deti| yasyā āryamiśrikāṇāṃ kṣamati itthan-nāmāye aṣṭādaśa-varṣāye kumārī-bhūtāye dve varṣāṇi śikṣā-deśanā-sammutiṃ dīyamānāṃ saṃghena| sā tūṣṇīm asya| yasyā na kṣamati sā bhāṣitu| iyaṃ prathamā karma-vācanā| evaṃ dvitīyā tṛtīyā karma-vācaneti| dinnā āryamiśrikāyo itthan-nāmāye aṣṭādaśavarṣāye kumārī-bhūtāye dve varṣāṇi śikṣā-deśanā-sammutiḥ samghena| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etad dhārayāmi| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmāntrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|

pūra-viṃśati-varṣā pi ca bhavati kumārī-bhūtā| tāṃ cādeśita-śikṣām upasthāpayet pācattikaṃ|

pūra-viṃśati-varṣā ti pūra-viṃśodaka-varṣā| pūra-viṃśo samvatsaro| pūra-viṃśo samvatsaro| pūra-viṃśati-varṣā| kumārī-bhūtā ti a-viropita-brahmacaryā| a-deśita-śikṣā ti a-deśita-śikṣaiva a-deśita-śikṣā| taṃ ca se karma kurvanti jñapti-vipannaṃ gaṇa-vipannaṃ anu-śrāvaṇā-vipan-naṃ anyatarānyatareṇa karmopakleśena upakliṣṭaṃ| evam apy eṣā a-deśita-śikṣā| upasthāpayed iti upasaṃpādayet pācattikaṃ| yāvat prajñaptiḥ| tena bhagavān āha|

pūra-viṃśati-varṣā pi ca bhavati kumārī-bhūtā| tañ cādeśita-śikṣām upasthāpayet pācattikaṃ||7||

pācattika-dharma 98

aparipūra-śikṣā

212. bhagavān śrāvastīyam viharati| bhikṣuṇīyo dāni [deśita] śikṣām upasthāpayanti| bhikṣuṇīyo dāni ojjhāyanti| asty eṣā deśita-śikṣā na ojjhāyate(jñāyate) paripūra-śikṣā vā na veti| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha| tena hi na kṣamati deśita-śikṣām api a-pari-pūra-śikṣām upasthā-payituṃ| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| yāvat paryavadātāni bhaviṣyanti|

deśita-śikṣā pi ca bhavati kumārībhūtā tāṃ cāparipūra-śikṣām upasthāpayet pācattikaṃ|

deśita-śikṣā ti deśita-śikṣaiva deśita-śikṣā an-aṅgopetāye| deśita-śikṣā tañ ca se karma kurvanti| jñapti-sampannaṃ gaṇa-sampannaṃ anu-śrāvaṇā-sampannaṃ anyatarānyatareṇa karmopakleśena an-upakliṣṭaṃ| evam eṣā deśita-śikṣā|

a-pari-pūra-śikṣā ti aṣṭādaśahi varttehi dve varṣāṇi aśikṣita-śikṣā| katamehi aṣṭādaśahi sarva-bhikṣuṇīnāṃ navikety ādi pūrvavat yathā gu[ru]-dharmeṣu| na ca tāye kṣamati ekākinīya grāmaṃ piṇḍāya praviśituṃ| atha khu bhikṣuṇīya vā śramaṇerīya vā saha piṇḍāya praviśitavyaṃ| na kṣamati ekākinīya adhvānaṃ gantuṃ| yadi sā aṣṭānām anyatarānyarāpattim āpadyati punaḥ śikṣā deśitavyā| ekānnaviṃśatim ārabhya sarvaṃ duṣkṛtena kārāpayitavyā yāni ūnakāni dve varṣāṇi śikṣati sāparipūra-śikṣā| upasthāpayed iti upasaṃpādayet pācattikaṃ| tena bhagavān āha|

deśita-śikṣā pi ca bhavati kumārī-bhūtā| tāṃ cāparipūra-śikṣām upasthāpayet pācattikaṃ||8||

pācattika-dharma 99

a-saṃmatā

213. bhagavān śrāvastīyam viharati| bhagavatā dāni śikṣāpadaṃ prajñaptaṃ| na kṣamati a-pari-pūra-śikṣām upasthāpayituṃ| tā dāni bhikṣuṇīyo viṃśati-varṣāṃ kumārī-bhūtāṃ deṣita-śikṣāṃ pari-pūra-śikṣām upasthāpayanti| bhikṣuṇīyo dāni ojjhāyanti| asty eṣā deśita-śikṣā| no tu [jā]nāma paripūra-śikṣā vā na vā ti| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ| yāvad bhagavān āha| tena hi yā eṣā viṃśati-varṣā kumārī-bhūtā ākāṃkṣati tathāgata-pravedite dharma-vinaye bhikṣuṇī-bhāvaṃ tāya saṃgho upathāpanā-sammutiṃ yācitavyo|

śṛṇotu me ārya saṃgho| iyam itthan-nāmā viṃśati-varṣā kumārī-bhūtā deśita-śikṣā ākāṃkṣati tathāgata-pravedite dharma-vinaye upasaṃpadaṃ bhikṣuṇī-bhāvaṃ| yadi saṃghasya prāpta-kālaṃ iyam itthan-nāmā saṃghaṃ upasthāpanā-sammutiṃ yāceyyā| yāciṣyati āryā saṃgho iyam itthan-nāmā saṃghaṃ upasthāpanā-sammutiṃ| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etad dhārayāmi| tāya dāni yācitavyaṃ| vandāmy āryā saṃghaṃ| aham itthan-nāmā viṃśati-varṣā kumārī-bhūtā desita-śikṣā paripūra-śikṣā ākāṃkṣāmi tathāgata-pravedite dharma-vinaye upasaṃpadaṃ bhikṣuṇī-bhāvaṃ| sāhaṃ saṃgham upasthāpanā-sammutiṃ yācāmi| sādhu vata me āryā saṃgho upasthāpanā-sammutiṃ detu| evaṃ dvir api trir api yācitavyaṃ|

karma| śṛṇotu me āryā saṃgho| iyam itthan-nāmā viṃśati-varṣā kumārī-bhūtā deśita-śikṣā paripūra-śikṣā ākāṃkṣati tathāgata-pravedite dharma-vinaye upasaṃpadaṃ bhikṣuṇī-bhāvaṃ| sā saṃgham upasthāpanā-sammutiṃ yācati| yadi saṃghasya prāpta-kālaṃ samgho itthan-nāmāyo(ye) upasthāpanā-sammutiṃ dadyāt| ovayikā eṣā jñaptiḥ|

śṛṇotu me āryā saṃgho| iyam itthan-nāmā viṃśati-varṣā kumārī-bhūtā deśita-śikṣā paripūra-śikṣā ākāṃkṣati tathāgata-pravedite dharma-vinaye upasaṃpadaṃ bhikṣuṇī-bhāvaṃ| sā saṃgham upasthāpanā-sammutiṃ yācati| tasyā samgho itthan-nāmāye upasthāpanā-sammutiṃ deti| ta(ya)syā āryamiśrikāṇāṃ kṣamati itthan-nāmāye viṃśati-varṣāye upasthāpanā-sammutiṃ dīyamānāṃ saṃghena| sā tūṣṇīm asya| yasyā na kṣamati sā bhāṣatu| evaṃ dvitīyā tṛtīyā karma-vācanā| dinnā āryamiśrikāyo itthan-nāmāye viṃśativarṣāye kumārī-bhūtāye deśita-śikṣāye paripūrṇa-śikṣāya upasthāpanāsammutiḥ saṃghena| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etad dhārayāmi| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti| [1] paripūra-śikṣā pi ca bhavati tāṃ cāsaṃmatām upasthāpayet pācattikaṃ|

paripūraśikṣā pi ca bhavatīti aṣṭādaśa-varttehi dve varṣāṇi deśita-śikṣā| tāṃ cāsaṃmatām iti asaṃmatā evam asaṃmatā aparipūra-śikṣā pi asaṃmatā tam ca se karma karonti prajñapti-vipannaṃ gaṇa-vipannaṃ anuśrāvaṇā-vipannaṃ anyatarānyatareṇa karmopakleśena upakliṣṭaṃ| evaṃ pi eṣā asaṃmatā| upasthāpayed iti upasampādayet pācattikaṃ| yāvat prajñaptiḥ| tena bhagavān āha|

|[2] pūra-viṃśati-varṣā pi ca bhavati kumārī-bhūtā deśita-śikṣā ca paripūra-śikṣā ca| tāṃ cāsaṃmatām upasthāpayet pācattikaṃ||9||

pācattika-dharma 100

ūna-dvādaśa-varṣā gṛhi-caritā

214. bhagavān śrāvastīyam viharati| tā dāni śākiya-kanyāyo malla-kanyāyo kolīya-kanyāyo gṛhi-[ca]vi(ri)tāyo pravrajitāyo paṭu kāyo uccakṣukāyo kṣipra-niśāntikāyo| mahāprajāpatī gautamī bhagavantaṃ pṛcchati| labhyā dāni bhagavan ūna-viṃśati-varṣāṃ gṛhi-caritām upasthāpayituṃ| bhagavān āha| labhyā| tāyo aṣṭa-varṣām nava-varṣāṃ gṛhi-caritām upasthāpayanti| tā a-prati-saṃkhyāna-vartinyo bhavanti| yathā ūna-viṃśati-varṣāḥ| yāvad bhagavān āha| na kṣamati ūna-dvādaśa-varṣāṃ gṛhi-caritām upasthāpayituṃ| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī ūna-dvādaśa-varṣāṃ gṛhi-caritām upasthāpayet pācattikaṃ|

gṛhi-caritā ti vikopita-brahmacaryā| upasthāpayed iti upasaṃpādayet pācattikaṃ| yāvat prajñaptiḥ| yā eṣā gṛhi-caritā ākāṃkṣati tathāgata-pravedite dharma-vinaye upasaṃpadaṃ bhikṣuṇī-bhāvaṃ sā tāya anugrāhitavyā| peyālaṃ| yāvat hasta-pādā nivāsayitavyāḥ| tena bhagavān āha|

yā puna bhikṣuṇī ūna-dvādaśa-varṣāṃ gṛhi-caritām upasthāpayet pācattikaṃ||10||

uddānaṃ|
sammukham[91]| ūna-dvādaśa-varṣā [92] |
an-aṅgopetā [93]| asammatā[94]| duḥśīlā [95]|
ūna-viṃśati-varṣā kumārī-bhūtā [96]|
a[de]śita-śikṣā [97]| aparipūra-śikṣā [98]|
asammatā [99]| ūna-dvādaśa-varṣā gṛhi-caritāya [100]
pūryate daśamo vargaḥ||

pācattika-dharma 101

a-deśita-śikṣā

215. bhagavān śrāvastīyam viharati| bhagavatā śikṣāpadaṃ prajñaptaṃ| na kṣamati ūna-dvādaśa-varṣāṃ gṛhi-caritām upasthāpayitun ti| tāyo dāni bhikṣuṇīyo pūra-dvādaśa-varṣāṃ gṛhi-caritām upasthāpayanti| bhikṣuṇīyo dāni ojjhāyanti| ko jānāti pūra-dvādaśa-varṣā vā na veti| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| pe| yathā kumāri-bhūtāya [aṣṭā]-daśa-varṣāya dve varṣāṇi śikṣā-deśanā-sammutir yācitavyā| vistareṇa| tena bhagavān āha|

pūra-dvādaśa-varṣā pi ca bhavati gṛhi-caritā tāṃ cādeśita-śikṣām upasthāpayet pācattikaṃ||1||

pācattika-dharma 102

aparipūra-śikṣā

216. bhagavān śrāvastīyam viharati| sudinnā nāma abhaṭa-gaṇaka-bhāryā pravrajitā| tāya kalyāye śikṣā deśitā| tāya dāni gṛhibhūtāya kukṣi pratilabdho| so vi(pi) vṛddho| bhikṣuṇīyo dāni ojjhāyanti| iyan tāva deśita-śikṣā| iyaṃ ca kukṣivatī| sa nirveṭheti| ārya-miśrikāyo yato haṃ pravrajitā nā-m-abhijānāmy ahaṃ etad dharmam pratiṣevituṃ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ yāvad bhagavān āha| yato dāni eṣā pravrajitā| na eṣā jānāty etaṃ dharma pratiṣevituṃ| gṛhibhūtāya etāya kukṣiḥ pratilabdho| yā dāni eṣā īdṛśī bhavati na kṣamati upasthāpayituṃ| atha khalu yadi tāvad dāni(ri)kāṃ janayati yadā stari(ni)kā gṛhān nirgatā bhavati tato upasthāpayitavyā| atha dārakaṃ janayati yadā ayaṃ stanī-bhūto bhavati tato upasthāpayitavyā| atha dāni tāye sālohito bhavati jñātiko vā āhaṃsuḥ| vayaṃ etan dārakam upasthāsyāma iti upasaṃpādayitavyā| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| tathaiva kartavyaṃ yathā kumārībhūtāye| tena bhagavān āha|

deśita-śikṣā pi ca bhavati gṛhi-caritā nāṃ a-paripūra-śikṣām upasthāpayet pācattikaṃ||2||

pācattika-dharma 103

a-sammatā

217. bhagavān śrāvastīyam viharati| bhagavatā śikṣāpadaṃ prajñaptaṃ| na kṣamati ūna-dvādaśa-varṣām gṛhi-caritām upasthāpayitun ti| tā dāni bhikṣuṇīyo pūra-dvādaśa-varṣāṃ gṛhi-caritāṃ deśita-śikṣām upasthāpayanti| tā dāni bhikṣuṇīyo ojjhāyanti| asty eṣā deśita-śikṣā na tu jānāma paripūra-śikṣa vā na veti| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ| yathā kumārī-bhūtāye yāvat tena bhagavān āha|

paripūra-śikṣā [pi] ca [bhavati gṛhi-caritā]| tāṃ cāsammatām upasthāpayet pācattikaṃ ||3||

pācattika-dharma 104

nānuśāset

218. bhagavān śrāvastīyam viharati| tāyo dāni bhikṣuṇīyo upasthāpiya upasthāpiya nāva[va]danti nānuśāsanti| tāyo dāni indragavā iva vardhanti yāvat kathaṃ saṃghāṭī-pātra-cīvara-dhāraṇe pratipattavyaṃ| peyālaṃ| yāvad bhagavān āha| duṣkṛtaṃ vo bhikṣuṇīyo evañ ca nāmā yūyaṃ upasthāpayitvā [nā]vavadatha nānuśāsatha| tena hi dve varṣāṇi ovaditavyā anuśāsitavyā|

atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī upasthāyikā upasthāpitāṃ dve varṣāṇi nāvavadeya nānuśāsayet pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| peyālaṃ| upasthāyikā ti upādhyāyinī| upasthāpitān ti sārdhaṃ vihāriṇī| dve varṣāṇīti dve dakavarṣāṇi| nāvavaded iti abhidharme vā abhivinaye vā| abhidharmo nāma nava-vidhaḥ sūtrāntaḥ|

abhivinayo nāma prātimokṣaḥ vistara-prabhedena| nānuśāsed iti ācāram akurvantīm an-ācāraṃ kurvantīṃ na nirddhameyā na daṇḍakarma dadyāt pācattikaṃ| atha dāni sā upasthāpitā dur-vacā bhavati śaithilikā vā bāhulikā vā aśikṣā-kāmā nirddhamitavyā| bhikṣur api sārdhaṃ vihāri[naṃ] nāvāvadati nānuśāsati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī upasthāyikā upasthāpitāṃ dve varṣāṇi nāva-vaden nānuśāset pācattikaṃ||4||

pācattika-dharma 105

nopasthihet

219. bhagavān śrāvastīyam viharati| tā dāni bhikṣuṇīyo upasthāpitāḥ anyena gacchanti| tā dāni upādhyāyinīyo ojjhāyanti| asmākaṃ bhagavatā daṇḍa-karma prajñaptaṃ| imā sāmoktikā| yā dāni upasthāpitā anyena gacchanti| katham imāḥ asmābhir avavaditavyāyo anuśāsitavyāyo| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ| yāvac chabdāpitā| tad eva sarvaṃ pṛcchīyanti| āma bhagavan| bhagavān āha| duṣkṛtaṃ yā(vo) bhikṣuṇīyo evaṃ nāma yūyam upasthāpitāḥ anyena gacchatha| tena hi upasthāpitāya upasthāyikā dve varṣāṇi anubandhitavyā| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī upasthāpitā upasthāyikāṃ dve varṣāṇi nopasthihen nānubandhet pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| upasthāpiteti sārdha-vihāriṇī| upasthāyikām iti upādhyāyinī| dve varṣāṇīti dve varṣāṇī| nopasthihed iti kāya-paricaryāṃ kuryāt| nānubandhed iti yena gacchati tena na gacchati pācattikaṃ| yāvat prajñaptiḥ| atha dāni sā upasthāyikā aśikṣā-kāmā bhavati śaithilikā vā bāhulikā vā| bhikṣuṇī paśyati| sā me brahmacaryāntarāyo bhaveya dṛṣṭvānukṛtim āpadyantīyeti anyena gacchati an-āpattiḥ| bhikṣuṇī upasthāyikāṃ nopasthihati nānubandhati pācattikaṃ| bhikṣur api upādhyāyaṃ dve varṣān nopasthihati nānubandhati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī upasthāpitā upasthāyikāṃ dve varṣāṇī nopasthihen nānubandhet pācattikaṃ||5||

pācattika-dharma 106

anuvarṣam

220. bhagavān śrāvastīyam viharati| tā dāni bhikṣuṇīyo anuvarṣam upasthāpayanti| tāsāṃ dāni kaukṛtyaṃ| kin nu khalv etaṃ labhyaṃ kartuṃ| utāho na labhyaṃ| peyālaṃ| yāvad bhagavān āha| tena hi na kṣamati anu-varṣam upasthāpayituṃ| atha khalu vīciḥ kartavyā|

yā puna bhikṣuṇī anu-varṣam upasthāpayet pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| anu-varṣan ti anu-samvatsaraṃ| upasthāpayed iti upasthāpayet pācattikaṃ| yāvat prajñaptiḥ| sā eṣā bhikṣuṇī anu-varṣam upasthāpayeti pācattikaṃ| ekaṃ varṣam upasthāpayitavyaṃ| apara-varṣe vīciḥ kartavyā| atha dāni bhikṣuṇī kṛtapuṇyā bhavati ekaṃ varṣaṃ śikṣā deśayitavyā| aparaṃ varṣam upasthāpayitavyā| kiñcāpi bhikṣuḥ anu-varṣam upasthāpayed an-āpattiḥ| tena bhagavān āha|

yā puna bhikṣuṇī anu-varṣam upasthāpayet pācattikam||6||

pācattika-dharma 107

ekato viśuddhāṃ

221. bhagavān rājagṛhe viharati| tahiṃ dāni jetā nāma bhikṣuṇī| sā antevāsinīṃ bhikṣuṇīhi upasaṃpādīyāna sthūlanandāṃ bhikṣuṇīm āha| ārye mama antevāsinī upasampādyā sādhu ārye āryamiśrikānāṃ gaṇaṃ paryeṣehi| tāya gatvā ṣad-vargikā bhikṣū ānītā| sā dān āha| nāham etehi upasaṃpādayeyaṃ| tāya dāni aparaṃ divasaṃ bhadrakāṇāṃ bhikṣuṇāṃ gaṇaṃ samudānayitvā upasaṃpādayitvā| etaṃ prakaraṇaṃ bhikṣuṇīyo majāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha| duṣkṛtaṃ te jete evan nāma tvaṃ ekato viśuddhāṃ parivāsikinīm upasthāpayasi| evan nāma tvaṃ gaṇam avajānāsi| tena hi na kṣamati gaṇam avajānituṃ| peyālaṃ| yāvad bhagavān āha|

yā puna bhikṣuṇī ekato viśuddhāṃ parivāsikinīm upasthāpayet pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| ekato viśuddhām iti bhikṣuṇīgaṇenopasampannāṃ| pārivāsikinīm iti parivasita-rātriṃ| upasthāpayed iti upasampādayen na bhikṣu-gaṇena pārājikaṃ| yāvat prajñaptiḥ| na kṣamati ekato pārivāsikinīm upasthāpayituṃ| nāpi kṣamati a-pariśuddhena upasaṃpādayituṃ| atha khalu pratikṛty eva tāva bhadrakāṇāṃ bhikṣūṇāṃ gaṇo samudānayitavyo| atha dāni anye bhadrakāḥ anye a-bhadrakāḥ tathā kartavyaṃ yathā bhadrottarāṇi karmāṇi bhavanti| bhikṣuṇā pi bhadrottarāṇi karmāṇi kartavyāni| atha dāni gaṇam avajānāti vinayātikramam āsādayati| atha dāni senābhayaṃ vā bhavati para-cakra-bhayaṃ vā nagaroparodho vā kiñcāpi pārivāsikinīm upasthāpayety an-āpattiḥ| tena bhagavān āha|

yā puna bhikṣuṇī ekato viśuddhāṃ pārivāsikīnīm upasthāpayet pācattikaṃ||7||

pācattika-dharma 108

ṣaṭpañca yojanā

222. bhagavān vaiśālīyam viharati| yā sā kālīya triy-antarā lecchavi-dhītā upasthāpitā| sā dāni āgārikehi ca sārdhaṃ saṃsṛṣṭā viharati| sā bhikṣuṇīhi vuccati| ārye kāli yā dāni [upasthāpitā] tvaṃ jānāsi āgārikehi ca parivrājakehi ca saṃṣṛṣṭāṃ| kim arthaṃ na vyapakarṣasi na vyapakarṣāpayasi| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha| duṣkṛtaṃ te kāli yāvat paryavadātāni bhaviṣyanti

yā puna bhikṣuṇī upasthāyikā upasthāpitāṃ tathā-rūpāsu a(ā)padāsu na vyapakarṣen na vyapakarṣāpayed antaśaḥ ṣaṭ-pañca yojanā ti pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| upasthāyikā ti upādhyāyinī| upasthāpitā ti sārdhe-vihāriṇī| tathā-rūpāsu āpadāsū ti svayam vā pratyodhāvitu-kāmo(mā) jñātikā vā pratyodhāvayitu-kāmā anyehi vā saṃsṛṣṭā bhavati| na vyupakarṣatīti svayaṃ na vyupakarṣāpayatīti parehi| antamasato ṣaṭ-pañca yojanā ti na dāni ṣaṭ-pañca ca paramaṃ| ṣaḍ eva pācattikaṃ| yāvat prajñaptiḥ| eṣā dāni bhikṣuṇīye sārdham vihāriṇī vā antevāsinī vā saṃsṛṣṭā bhavati vyapakarṣitavyā vā vyapakarṣāpayitavyā vā cārikāya varṇo bhāṣitavyaḥ| atha dāni jarā-durbalāvā vyādhi-durbalā vā bhoti anyāhi bhikṣuṇīhi vyakpakarṣayitavyā| vaktavyā| cetīya -vandanā bhaviṣyati| bhikṣu-darśanam bhaviṣyati| yadā vayaṃ taruṇīyo āsi evam asmābhir aṭitaṃ|

bhikṣur api sārdhaṃ vihāriṃ utkaṇṭhitan na vyapakarṣayati na vyapakarṣāpayati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī upasthāyikā upasthāpitāṃ tathā-rūpāsv āpadāsu na vyapakarṣayet na vyapakarṣāpayet antamasato ṣaṭ-pañca yojanā ti pācattikaṃ||81||

pācattika-dharma 109

kiṃ punaḥ

223. bhagavān śrāvastīyam viharati| sthūlanandā nāma bhikṣuṇī an-aṅgopetā upasthāpayati| sā nāvavadati nānuśāsati| tā indra-gavā viya vardhanti śiva-cchagalā viya vardhanti| peyālaṃ| yāvat kathaṃ saṃghāṭī-pātra-cīvara-dhāraṇe pratipadyitavyaṃ| sā dāni bhikṣuṇīhi vuccati kim punar āryāye an-aṅgopetāye upasthāpitena yaṃ āryā-m-evaṃ vaktavyā anuśāsitavyā| sā dān āha| kiṃ bhadrāyiṇīyo irṣyā-pathā mama parṣām upasthāpayantīyo| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha| duṣkṛtaṃ te nande evan nāma tvaṃ kṣiyā-dharmam āpadyesi| tena hi na kṣamati kṣiyā-dharmam āpadyituṃ| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami| yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī [bhikṣuṇī]hi evam ucyamānā| him punar āryāye [an-aṅgopetāye] upasthāpitena| yaṃ āryā evam vaktavyā anuśāsitavyety uktā samānā kṣiyā-dharmam āpadyeya pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| bhikṣuṇīhīti saṃghena mahājanena eka-pudgalena| kim punar āryāye an-aṅgopetāye ti daśahi aṅgehi samanvāgatā aṅgopetā| prātimokṣa-samvara-samvṛtā bhavati [1]| bahu-śrutā bhavaty abhidharme [2]| bahu-śrutā bhavaty abhivinaye [3]| yāvat| dvādaśa varṣā ca bhavati [10]| yasyā imāni daśāṅgāni na samvidyante sā bhavati an-aṅgopetā| kṣiyādharmam āpadyeya ti vivācayet pācattikaṃ yāvat prajñaptiḥ| sā eṣā bhikṣuṇī bhikṣuṇīhi yucyamānā kim punar āryāye an-aṅgopetāye u[pa] sthāpiteneti kṣiyā-dharmam āpadyeya pācattikaṃ| bhikṣur api bhikṣūhi vucyamāno kim punar āyuṣmato an-aṅgopetasya upasthāpiteneti kṣiyā-dharmam āpadyeya vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī bhikṣuṇīhi evaṃ vucyamānā kim punar āryāye an-aṅgopetāye upasthāpiteneti uktā kṣiyā-dharmam āpadyeya pācattikaṃ||9||

pācattika-dharma 110

na visarjayet

224. bhagavān vaiśālīyam viharati| aparā dāni śikṣamāṇā sthūlanandām āha| sādhu me ārye nande upasaṃpādaya māṃ| sā dān āha| bāḍhaṃ ahaṃ te upasaṃpādayiṣyan ti| sā vilakṣeti| naivopasaṃpādeti na visarjayati| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ| yāvat śabdāpayatha nandāṃ| sā dāni śabdāpitā| tad eva sarvaṃ pṛcchīyati| yāvad āma bhagavan| bhagavān āha| duṣkṛtaṃ te nande|

yā puna bhikṣuṇī śikṣamāṇām evaṃ vādet| yadā pūra-śikṣā bhaviṣyasi tato ham upasthāpayiṣyan ti vaditvā naivopasaṃpādayen na visarjayet pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| peyālaṃ| śikṣamāṇeti aṣṭādaśehi varttehi dve varṣāṇi deśtita-śikṣā| evam vadeyā ti yathā sthūlanandā bhikṣuṇī| ahan te upasthāpayiṣyan ti upasthāpayitavyā| atha dāni na pratibalā bhavati anyā adhyeṣitavyā| atha dāni naivātmanā upasthāpayati nāpy anyāṃ adhyeṣayati na visarjayati| gaccha yatrecchasi tahiṃ upasampadyāhīti| sā eṣā bhikṣuṇī śikṣamāṇām uktvā ahan te upasthāpayiṣyan ti paścān nopasampādayen na visarjayet pācattikaṃ||10||

pācattika-dharma 111

yānam

225. bhagavān vaiśālīyam viharati| atha bhadrā kāpileyī catur-yuktaṃ yānam abhiruhitvā jñāti-kulaṃ gacchati| jano dāni ojjhāyati| paśyatha bhaṇe śramaṇikā maha-cchandā| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī yānam abhiruhyet pācattikaṃ| eṣaivārthotpattiḥ| bhagavān śrāvastīyam viharati| tā dāni śākīya-kanyāḥ kolīyakanyāḥ lecchavi-kanyāś ca prakṛti-sukumārāḥ pravrajitāḥ| pādehi gacchantīyo kilamyanti| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha| tena hi anujānāmi gilānāye| atha khalu bhagavān mahāprajāpatīṃ gautamīm āmantrayati yāvat|

yā puna bhikṣuṇī a-gilānā yānam abhiruhet pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| a-gilānā ti pratyuddhṛtaṃ bhagavatā padaṃ an-āpattiḥ gilānāye| glānyaṃ nāma jarā-durbalā vā vyādhi-durbalā vā prakṛti-sukumārā vā na śaknoti pada āgacchantu idam atra gailānyam abhipretaṃ| yānan nāma hasti-yānaṃ aśvayānam uṣṭra-yānaṃ go-yānaṃ gardabha-yānaṃ nāvā-yānaṃ śivikā-yānaṃ yāna-yānam eva aṣṭamaṃ| abhiruhyet pācattikaṃ| na kṣamati bhikṣuṇyā yānam abhiruhituṃ| yatra uṣṭrā vā goṇā vā yuktā bhavanti| atha khalu strī-yānam abhiruhitavyaṃ| yahiṃ uṣṭrīyo vā goṇīyo vā yuktā bhavanti tahiṃ āruhitavyaṃ| atha dāni a-saṃjñikā bhavati na strīṃ na puruṣaṃ jānāti an-āpattiḥ| atha [dāni] nāvāya aparāt param uttaraty an-āpattiḥ| ūrdhvaṅ-gāminīyam vā adho-gāminīyam vā pratyayo adhiṣṭhihitavyo mā mariṣyāmīti| bhikṣur api a-gilāno yānam-abhiruhati vinayātikramam āsādayati| pratyayam adhiṣṭhihati anāpattiḥ | tena bhagavān āha|

yā puna bhikṣuṇī a-gilānā yānam abhiruhet pācattikaṃ |rā||

pācattika-dharma 112

chatra

226. bhagavān vaiśālīyam viharati| bhadrā kāpileyī chatreṇa gṛhītena upānahābhyām ābaddhābhyāṃ jñāti-kulaṃ gacchati| jano dāni ojjhāyati| paśyatha bhaṇe śramaṇikā adyāpīyaṃ pravrajitā pi maha-cchandā| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha| tena hi na kṣamati chatropānahaṃ|

eṣaivārthotpattiḥ| bhagavān śrāvastīyam viharati| tā dāni śākīya-kanyāḥ lecchavi-kumārāḥ pravrajitā gacchantīyo ātapena dahyante| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ yāvad bhagavān āha| tena hi anujānāmi gilānāye| yāvāt|

yā puna bhikṣuṇī a-gilānā chatropānahaṃ dhārayet pācattikaṃ|

yā puna bhikṣuṇī ti upasampannā| a-gilānā ti pratyuddhṛtaṃ bhagavatā padaṃ an-āpattir gilānāye| kin tāvad atra gailānyam abhipretaṃ| jarā-durbalā vā vyādhi-durbalā va prakṛti-sukumārā vā| śaknoti gantuṃ ātapena dahyate| chatropānaha iti chatran nāma bhūrja-chatraṃ tāla-chatraṃ veṇu-chatraṃ parṇa-chatraṃ caila-chatram| upānahā nāma eka-palāsikā saṃpuṭā vā| dhārayed iti paribhuñjet pācattikaṃ| yāvat prajñaptiḥ| sā eṣā bhikṣuṇī a-gilānā chatran dhāreti na upānahāṃ vinayātikramam āsādayati| upānahān dhāreya na chatraṃ vinayātikramam āsādayati| ubhayan dhāreti pācattikaṃ| nobhayaṃ an-āpattiḥ| bhikṣur api picu-mastakādi chatraṃ dhāreti saṃpuṭām vā anirmokāṃ vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī a-gilānā chatropānahaṃ dhārayet pācattikaṃ|

pācattika-dharma 113

mañca

227. bhagavān vaiśālīyam viharati| bhadrā dāni kāpileyī jñāti-kulaṃ gacchati| teṣāṃ śayyā āstṛta-pratyāstṛtā dvi-kaḍevara tri-kaḍevarehi niśreṇīya āruhyati| caraka-parivrājakā bhikṣuṇīyo ca bhikṣārthaṃ praviśanti| te tāṃ dṛṣṭvā ojjhāyanti| paśyatha bhaṇe śramaṇikā adyāpīyaṃ maha-cchandā| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvac chabdāpayatha bhadrāṃ| sā dāni śabdāpitā| tad eva sarvaṃ bhagavān vistareṇa pṛcchati| yāvad āma bhagavan| bhagavān āha| evaṃ nāma tvaṃ atireka-prāmāṇike mañce vā pīṭhe vā abhiniṣīdati(si) abhinipadyasi| tena hi na kṣamati atireka-prāmāṇike mañce vā pīṭhe vā abhiniṣīdituṃ vā abhinipadyitum vā| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī atireka-prāmāṇike mañce vā pīṭhe vā abhiniṣīdeya vā abhinipadyeya vā pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| atireka-prāmāṇike iti sugatāṣṭāṅgula-pramāṇato uttari| mañce vā pīṭhe vā ti caturdaśa mañcāḥ caturdaśa pīṭhāḥ| abhiniṣīdeya vā ti āseya| abhinipadyeya vā ti śayyāṃ kalpayet pācatikaṃ| yāvat prajñaptiḥ| sā eṣā bhikṣuṇī sakṛn niṣaṇṇā divasaṃ pi niṣīdati ekaṃ pācattikam āsādayati| atha puno puno niṣīdati tāvatyaḥ pācattikāḥ| atireka-pramāṇaṃ bhūmau nikhanitvā upaviśati vā nipadyati vā an-āpattiḥ| bhikṣur api atireka-prāmāṇike mañce vā pīṭhe vā niṣīdati vā abhinipadyati vā vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī atireṇa(ka)-pra(prā)māṇike mañce vā pīṭhe vā abhiniṣīdeya vā abhinipadyeya vā pācattikaṃ||2||

pācattika-dharma 114

ekāstaraṇā

228. bhagavān śrāvastīyam viharati| tā dāni ṣaḍ-vargiṇīyo bhikṣuṇīyo ekāstaraṇa-prāvaraṇāṃ śayyāṃ kalpayanti| tāyo mañcāṃ bhañjanti biśikāṃ pāṭenti catur-asrakāṃ pāṭenti| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvat tā dāni śabdāpitāḥ pṛcchīyanti| yāvad āma bhagavan| bhagavān āha| duṣkṛtaṃ vo bhikṣuṇīyo yāvat|

yā puna bhikṣuṇī ekāstaraṇa-prāvaraṇāṃ saha-śayyāṃ kalpayet pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| ekāstaraṇā ti eka-mañcāstaraṇā| eka-prāvaraṇā ti eka-celā| śeyyā ti paṃgula-mañco paṃgula-pīṭho yāvat kaṭa-kilaṃjādayo| kalpayed iti kuryāt| pācattikam yāvat prajñaptiḥ| na kṣamati bhikṣuṇīye saha-śayyāṃ kalpayituṃ| atha khalu mañce ekākinīya śayitavyaṃ| trihi pīṭhehi dvihi janāhīti pādāṃ prāsārayantīhi tathā prasārayitavyāḥ yathā anyamanyasya jāna(nu)kā nākrameyuḥ| bisyām ekākinyā śayitavyā| tiryak prajñaptāyā tṛhi janehi śayitavyaṃ pāṭiyaka-pāṭiyakehi pratyāstaraṇehi yathā caturasrake yathā pīṭhe| atha dāni tṛṇādi saṃstaro bhavati na kṣamati ati-bahuṃ ākramituṃ| atha khu nir-muṣṭikaṃ samaṃ prajñāpayitavyaṃ pāṭiyaka-pāṭiyakehi pratyāstaraṇehi| atha dāni śītam bhavati svaka-svakāny antarī-karaṇāni kṛtvā ekaṃ saṃcelī kartavyā| bhikṣur api saha-śayyāṃ kalpayati vinayāti-kramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī saha-śayyāṃ kalpayet pācattikaṃ||3||

pācattika-dharma 115

prakramati

229. bhagavān śrāvastīyam viharati| sthūlanandā nāma bhikṣuṇī sāṃghike vihāre śayyāsanaṃ rundhitvā cārikāṃ prakrāntā| bhikṣuṇīyo āgantukāyo āgatāyo| tāyo bhikṣuṇīyo yathā-vṛddhikāya utthāpīyanti tasmin vihāre sāṃghikaṃ śayyāsanaṃ| tā bhikṣuṇīyo dāni ojjhāyanti| kim asya dāni sāṃghikaṃ śayanāsanaṃ ni[ru]ndhiya cārikāṃ prakramīyati| na [śaya]nā[sana]m aniḥsaritvā gantavyaṃ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvac chabdāpayatha nandāṃ| sā dāni śabdāpitā| etad eva pṛcchiyati yāvad āma bhagavan| bhagavān āha| duṣkṛtaṃ te nande evaṃ ca nāma tvaṃ sāṃghikaṃ śayanāsanaṃ aniḥsaritvā cārikāṃ prakaramasi| tena hi na kṣamati sāṃghikaṃ śayanāsanam aniḥsarivtā cārikāṃ prakramituṃ| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī sāṃghikaṃ śayanāsanam aniḥsaritvā cārikāṃ prakrāmeya pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| sāṃghikaṃ śayanāsanan ti mañcam vā pīṭham vā bisikām vā catur-asrakām vā kuccam vā bimbohanam vā| ani[ḥsari]tvā ti aniryātayitvā| cārikāṃ prakrameyā ti anyatra gacchet pācattikaṃ yāvat prajñaptiḥ| na kṣamati bhikṣuṇīye sāṃghikaṃ śayanāsanam aniḥsaritvā cārikāṃ prakramituṃ| prakramantīya vaktavyaṃ yathā paliguddhaṃ śayanāsanaṃ niḥsarāmīti| aniḥsaritvā prakrāmati pācattikam āsādayati| atha dāni eka-vastuko saṃghārāmo bhavati aniḥsaritvā cārikāṃ prakramati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī sāṃghikaṃ śayanāsanam aniḥsaritvā cārikāṃ prakrameya pācattikaṃ |ka||

pācattika-dharma 116

praviśati

230. bhagavān śrāvastīyam viharati| so dāni gartodara-pitā sva-vihāre snāpayati| gartodara-mātā a-pratisamviditā vihāraṃ gacchati| praviśitvā pṛṣṭhim asya mardati| tenāvalokitā| so dān āha| aye hi strī ti| sā dān āha| a-pāpā gartodara-pitā| kas tāvad atra doṣo 'yaṃ dāni ahaṃ anyadāpi anyadāpi snāpayāmi| so dān āha| anyadāham gṛhī āsi idānīṃ pravrajito| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvac chabdāpayatha gartodara-mātāṃ| sā dāni śabdāpitā tad eva sarvaṃ| bhagavān vistareṇa pṛcchati| yāvad āma bhagavan| bhagavān āha| anyadāpi snāpayāmi| so dān āha| duṣkṛtan te gartodara-māte yāvad evan nāma tvaṃ jānantī pūrve a-pratisamviditā an-āhūtā upasamkramasi| tena hi na kṣamati yāvad bhagavān āha|

yā puna bhikṣuṇī jānantī sa-bhikṣukaṃ saṃghārāmaṃ pūrve a-pratisamviditā an-āhūtā upasamkrameya pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| sa-bhikṣukan ti antamasato yahiṃ eka-bhikṣur api bhavati| saṃghānā(rā)man ti āraṇyakam vā grām'-antikam vā| pūrve a-pratisamviditā ti a-niveditā| an-āhūtā ti a-śabdāpitā| upasamkrameyā ti prati(vi)śeya| yathā gartodara-mātā bhikṣuṇī| pācattikaṃ peyālaṃ yāvat prajñaptiḥ|

etā dāni yo bhikṣuṇīyo pariveṇaṃ gacchanti dvāra-koṣṭhake sthitvā nivedayitavyaṃ| vandāmy ārya praviśāmaḥ| tenāpi dāni bhikṣuṇā bhikṣavo jānāpayitavyā mā dāni bi(bhi)kṣū viprakaṭā bhaveṃsū ti| yadi viprakaṭā bhonti mṛttikā-karmeṇa vā iṣṭakā-karmeṇa vā| [a]paliguddhā bhavanti vaktavyaṃ| āgametha tāvad bhaginīyo| tena te bhikṣū upasaṃkrāmitvā vaktavyāḥ| āyuṣmanto nivāsetha prāvaratha bhikṣuṇīyo praviśanti| na ca akuśalena aprakṛtijñena vaktavyaṃ| sahasā mā praviśatheti| atha khalu vaktavyaṃ| viprakaṭā bhikṣavo mā praviśatha| atha dāni apratisaṃviditā praviśanti pācattikaṃ| ekaṃ pādaṃ praveśayati vinayātikramam āsādayati| dvitīya-pādaṃ praveśayati pācattikaṃ| tata eva pratyośakkati vinayātikramam āsādayati| bhikṣur api apratisaṃvidito bhikṣunī-upāśrayaṃ praviśati vinayātikramam āsādayati| atha khu dvāra-koṣṭhake sthitvā acchaṭikā kartavyā| tena bhagavān āha|

yā puna bhikṣuṇī jānantī sabhikṣukaṃ saṃghārāmaṃ pūrve apratisaṃviditā an-āhūtā upasaṃkrameya pācattikaṃ ||tṛ||

pācattika-dharma 117

sa-manuṣya

231. bhagavān śrāvastīyam viharati| bhikṣuṇīyo dāni kośalehi janapadehi cārikāṃ carantīyo grāma-vāsake vāsam upagatāḥ| tehi dāni aparā strī vipravasta-patikā uktā| prajāpati dehi asmākaṃ pratiśrayaṃ| sā dān āha| ārye kuṭumbiko mama vipravusto| mā sahasā āgamiṣyati| tā dān āhaṃsuḥ| kaḥ punar evaṃ jñāsyati āgamiṣyati vā na veti| tāya dinno pratisra(śra)yo tāsān dāni bhikṣuṇīnāṃ pratikrāntānāṃ| so puruṣo vikāle āgato| so dāni khāditvā pibitvā kleśe pīḍito bhāryāya sārdhaṃ mśrī-bhūto| tā dāni bhikṣuṇīyo tena śabdena pratibuddhāḥ| yā dāni a-vigata-rāgāḥ tāsām asparśa-saṃjñā utpannā|

etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| pe| yāvad bhagavān āha| śabdāpayatha tāyo dāni bhikṣuṇīyo| tāyo śabdāpitāyo tad eva sarvaṃ| bhagavān vistareṇa pṛcchati| yāvad āma bhagavan| bhagavān āha| etam(vaṃ) ca nāma yūyaṃ jānantīyo saṃbhojanīye kule anu-pakhajjāsanaṃ śayyāṃ kalpayatha| tena hi na kṣamati|

eṣaivārthotpattiḥ| bhagavān śrāvastīyam viharati| bhikṣuṇīyo dāni kośalehi janapadehi cārikāṃ carantīyo anyatarasmiṃ grāmavāsake vāsam upagatāḥ| tāyo dāni sarva-grāmam aṇvitāḥ na kahiṃcid a-puruṣaṃ gṛhaṃ labhanti| tā dāni rathyāyāṃ pratikrāntāḥ rātrau vāta-vṛṣṭir utthitāḥ| viheṭhitā duḥkhitāḥ saṃvṛttāḥ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha| tena hi anujānāmi vāta-samaye vṛṣṭi-samaye|

eṣaivārthotpattiḥ| bhagavān śrāvastīyam viharati| yāvat rathyāyām vā sopagatā bhikṣuṇīyo| striyo ārocayeṃsuḥ| imaṃ gṛhaṃsuḥ imaṃ gṛhaṃ praviśatha dhūrtakānām iha bhayaṃ| bhikṣuṇīyo āhaṃsuḥ| nahi| bhagavatā śikṣāpadaṃ prajñaptaṃ| na kṣamati sa-puruṣake gṛhe śayyāṃ kārayituṃ| tāyo tahiṃ rātrau dhūrtakehi viheṭhitāḥ tatrānyatarā brahmacaryāto cyāvitāḥ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha| tena hi anujānāmi puruṣāśaṃkita-samayaṃ yāvat|

yā puna bhikṣunī jānantī saṃbhojanīye kule an-upakhajjeśayyāṃ kalpayed anyatra samaye pācattikaṃ|

tatrāyaṃ samayo vāta-samayo vṛṣṭi-samayo puruṣāśaṃkita-samayo ayam atra samayo||

yā puna bhikṣuṇīti upasampannā| jānantīti svayam vā jāneya parato vā śruṇeya| saṃbhojanīyan ti strīyā puruṣo bhojanaṃ puruṣasyāpi strī bhojanaṃ| kulan ti brāhma-kulaṃ yāvad rāja-kulaṃ yāni vā punar anyāny api kāṃcit kulāni| anu-pakhajja nāma vāsa-vastu yahiṃ bhāryā-patikā pratikramanti| śayyāṃ kalpayan ti pārśvan dadyāt| anyatra samaya iti pratyuddhṛtaṃ bhagavatā padam anāpattiḥ| samayo vāta-samayo vṛṣṭi-samayo puruṣāśaṃkita-samayo| tatra vāta-samayo nātīto nān-āgato| atha khu vartamāno yeva| evaṃ vṛṣṭi-samayo| puruṣāśaṃkita-samayo nāma mā brahmacaryāntarāyo bhaviṣyatīti| so eṣā(ṣo) puruṣāśaṃkita-samayo nānī(tī)to nān-āgato| atha khu vartamāno yeva| pācattikaṃ yāvat prajñaptiḥ| na kṣamati bhikṣuṇīye jānantīye saṃbhojanīye kule an-upakhajje śayyāṃ kalpayituṃ|

atha dāni jñāyate ayaṃ manuṣyaḥ śrāddho ālaptakā(ko) vā kiñcāpi anupakhajjo śayyāṃ kalpayanti anāpakhajjo śayyāṃ kalpayati an-āpattiḥ| tena bhagavān āha|

yā puna bhikṣuṇī jānantī saṃbhojanīye kule an-upakhajje śayyāṃ kalpayed anyatra samaye pācattikaṃ| tatrāyaṃ samayo vāta-samayo vṛṣti-samayo puruṣāśaṃkita-samayo| ayam atra samayo |rā||

pācattika-dharma 118

adhvānaṃ

232. bhagavān śrāvastīyam viharati| bhikṣū dāni [vai]śālīyaṃ varṣoṣitāḥ śrāvastīṃ prasthitāḥ bhagavato pādā-vandāḥ| bhikṣuṇīhi śrutaṃ bhikṣū kila bhagavato pāda-vandā gamiṣyantīti| tāyo pariveṇaṃ gatvā āhaṃsuḥ| vandāmy ārya śruṇomaḥ āryamiśrāḥ śrāvastīyaṃ gamiṣyanti bhagavataḥ pāda-vandā| āhaṃsuḥ| āma kiṅ kartavyaṃ| āhaṃsuḥ| vayam api gamiṣyāmaḥ| āhaṃsuḥ| bhagavatā śikṣā-padaṃ prajñaptaṃ na kṣamati bhikṣuṇīye saha adhvāna-mārgaṃ pratipadyitum| tāyo dāni āhaṃsuḥ| kadā punar āryamiśrā gamiṣyanti| āhaṃsuḥ| amukaṃ divasaṃ| tāyo eka-dvikāya divasāni gaṇayanti tad-aho gamiṣyantīti| tāyo dāni prakṛtyeva kṛta-bhaktakṛtyāḥ nivāsayitvā prāvaritvā pātra-cīvaram ādāya mārge sthitāḥ| te ca bhikṣavo tāṃ velāṃ prasthitāḥ| te tāṃ dṛṣṭvā āhaṃsuḥ| āyuṣmanto imāyo tāyo bhaginīyo śīghra-śīghraṃ gacchanti| tā api bhikṣuṇīyo śīghra-śīghraṃ gacchanti| te dāni bhikṣū pradhāvitāḥ| tā api bhikṣuṇīyo pradhāvitāyo| tahiṃ dāni yā bhikṣuṇīyo taruṇīyo balavantīyo tāhi te bhikṣū anujavitāḥ| yā taṃhi jarā-durbalāyo vyādhi-durbalāyo prakṛti-sukumārāyo tāyo ce ehi muṣitāḥ paripiṭṭitāś ca| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha| evaṃ ca nāma tave tiro-rājyan tiro-janapadaṃ a-sārthikā prakramatha| tena hi na kṣamati tiro-rājyāṃ tiro-janapadam a-sārthikā cārikāṃ prakramituṃ| yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī tiro-rājyaṃ tiro-janapadaṃ a-sārthikā cārikāṃ prakrameya pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| tiro-rājyan ti para-rājyaṃ| tiro-janapadan ti para-janapadaṃ| a-sārthikā ti sālo nāma gṛhi sārtho vā pravrajita-sārtho vā śakaṭa-sārtho vā paryeṣitavyo| cārikā ti anyatra prakramati| pācattikaṃ yāvat prajñaptiḥ| sā eṣā bhikṣuṇī a-sārthikā cārikāṃ prakramati| yadā mārgo ni-stīrṇo bhavati pācattikaṃ| atha dāni sārthe[ṇa] sārdhaṃ gacchanti| samaṃ prasthitāḥ viṣamaṃ praviśanti vinayātikramam āsādayanti| viṣamaṃ prasthitāḥ samaṃ praviśanti vinayātikramam āsādayanti| samaṃ prasthitāḥ samaṃ praviśanti an-āpattiḥ| viṣamaṃ prasthitāḥ viṣamaṃ praviśanti pācattikam āsādayanti|

bhikṣur api a-sārthiko sa-bhayaṃ sa-prati-bhayaṃ sāśaṅkasammataṃ mārga pratipadyati vinayātikramam āsādayati| tena bhagāvan āha|

yā puna bhikṣuṇī tiro-rājyan tiro-janapadam a-sārthikā cārikāṃ prakrameya pācattikaṃ || grā||

pācattika-dharma 119

udyānaṃ

233. bhagavān śrāvastīyaṃ viharati| bhikṣuṇīyo dāni strībhiḥ saha udyāna-bhūmiṃ nirgatāḥ| striyo khādanti ca pibanti ca| tatra bhikṣuṇyaḥ strī-veṣeṇa caṃkramanti ārāma-gṛhakāni vana-gṛhakāni citra-gṛhakāni nīr-īkṣantīyo| tāyo dāni gūḍhe pradeśe puruṣehi viheṭhitāḥ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha|

anto-rājyaṃ kaṃ pi ca bhavati anto-rāṣṭraṃ| tatra ca bhikṣuṇī ārāma-gṛhakāni vā vana-gṛhakāni [vā citra-gṛhakāni vā ] darśanāya gacchet pācattikaṃ|

anto-rājyaṃ kaṃpi bhavatīti sva-rājyaṃ| anto-rāṣṭrakam apīti sva-rāṣṭraṃ| tatra ca bhikṣuṇī ārāma-gṛhakānīti ete dāni bhavanti| caṃpakārāmā vā panasārāmā vā atimuktakārāmā vā| vana-gṛhakānīti ete bhavanti| nyagrodha-vanā vā drākṣā-vanā vā kadalī-vanā vā dāḍima-vanā vā mātuluṅga-vanā vā| citra-gṛhakānīti ete bhavanti sabhā vā kūṭāgārā vā| darśanāya gacched iti prekṣaṇāya| pācattikaṃ| yāvat prājñaptiḥ| na kṣamati ārāma-gṛhaṃ vā vana-gṛhaṃ vā citra-gṛhaṃ vā darśanāya gantuṃ| gacchati vinayātikramam āsādayati| yadāgatā bhavati tadā pācattikam āsādayati| atha dāni tatraiva strībhiḥ saha caṃcūryate an-āpattiḥ| bhikṣur api ārāma-gṛhaṃ vā vana-gṛhaṃ vā citra-gṛhaṃ vā darśanāya gacchati yatra kāmopabhoginaḥ krīḍanti vinayātikramam āsādayati| tena bhagavān āha|

anto-rājyaṃ [kaṃ]pi ca bhavati anto-rāṣṭraṃ pi| tatra ca bhikṣuṇī ārāma-gṛhakāni vā vana-gṛhakāni vā citra-gṛhakāni vā darśanāya [gacchet] pācattikaṃ||8||

pācattika-dharma 120

raho

234. bhagavān vaiśālīyam viharati| sujātā nāma bhikṣuṇī āyuṣmato udāyiṣya purāṇa-dvitīyā| tāya dāni tasya dūto(te)na preṣito| ehi tvaṃ mama oheyyaka-vāro bhaviṣyati| sahitakā āsiṣyāmaḥ| yadā tāyo bhikṣuṇīyo gocaraṃ praviṣṭāḥ tadāyuṣmān udāyī kālasyaiva nivāsayitvā prāvaritvā pātra-cīvaram ādāya tahiṃ praviṣṭo| te dāni vihārasya paścāt vastuke ambarīyakeṇa niṣaṇṇā rakta-cittā karmaṇyenāṅgajātena anyamanyasya aṅgajātāni nidhyāyattā āsanti| aparā dāni bhikṣuṇī mahallikā uccārakarmāya vā prasrāva-karmāya vā paścād vastukaṃ gatā| tāya dṛṣṭo| sā dāni vrīḍitā pratyosakkitā| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| peyālaṃ| yāvad āma bhagavan| bhagavān āha| duṣkṛtan te sujātike yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī bhikṣuṇā sārdhaṃ ekā ekena raho niṣadyāṃ kalpayet pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| ekā ekeneti sā ca bhavati anyo ca tatra bhoti| supto matto un-mattotkṣipta-citto vedanā-bhinno uttāna-śayyāko a-mānuṣo tiryagyonigato| evam apy eṣā ekā ekena| raho ti mitho| niṣadyāṃ kalpayati| sahitakā āseyuḥ| pācattikaṃ| peyālaṃ| yāvat prajñaptiḥ| sā eṣā bhikṣuṇī bhikṣuṇā sārdhaṃ sakṛn nisaṇṇā divasam pi niṣīdati ekaṃ pācattikam āsādayati| atha dāni puno puno ucchati ca niṣīdati ca tattikā pācattikam āsādayati| atha dāni dve janā bhavanti eko vihāraṃ praviśati kasyacid arthāya bhikṣuṇīya śīghram utthihitavyaṃ| nāpi dāni sahasrām ājāneya māṃ eṣā viheṭhayitu-kāmā ti| atha khu pratisaṃveditavyaṃ| utthāsyāmy ahaṃ| āha| kasyārthāya| vaktavyaṃ| ekāye ekena sthātuṃ| so eṣo ūna-sapta-varṣo cellako bhavati| so āsādanāya na mocanāya kettāvatā antareṇāpattir bhavati| yenāntareṇānabhisaṃskṛtā bhikṣā dīyate| atha dāni ākīrṇa-jana-manuṣyo bhikṣuṇī upāśrayo bhavati niṣkramanti ca praviśanti ca sthapati-vardhaki-citra-karāḥ kiñcāpi tehi kalpiya-kārehi āsati an-āpattiḥ| atha dāni rathyāmukhaṃ dvāraṃ bhavati a-vīciḥ striyo ca puruṣā ca gacchanti a-kiñcāpi tehi kalpiya-kārehi āsati an-āpattiḥ| atha dāni antarāvīciḥ chinnā bhavati pācattikaṃ| kalpiya-kāro pravalāyati acchaṭikāya bodhayitavyo| atha dāni dve bhūmake kalpiya-kāro tiṣṭhati trayāṇām anyatamānyataraṃ paśyaty an-āpattiḥ| tatra vāyo vā vemāntareṇa trayāṇām anyatamānyataraṃ paśyaty an-āpattiḥ| asti darśanopavicāro na śramaṇopavicāro| asti śramaṇopavicāro na darśanopivicāro| asti darśanopavicāro ca śramaṇopavicāro ca| asti naiva darśanopavicāro na śramaṇopa-vicāraḥ| kin ti dāni asti darśanopavicāro na śramaṇopavicāraḥ| prākṛtena cakṣuṣā paśyati bhikṣur eṣo āsati bhikṣuṇī veti no tu prākṛtena śrotreṇa tayor āyaṃ śṛṇoti| evaṃ catuṣko yojayitavyaḥ| yāvad eṣā āpattiḥ| grāme vāraṇye vā rātrau vā divā vā channe vā abhyavakaśe vā ekasya na mahājane santike na dūre| tena bhagavān āha|

yā puna bhikṣuṇī bhikṣuṇā sārdhaṃ ekā ekena raho niṣadyāṃ kalpayet pācattikaṃ||0||

pācattika-dharma 121

puruṣa

235. bhagavān śrāvastīyam viharati| bhadrā dāni kāpileyī jñāti-kulaṃ gatā bhrātṛkehi bhrātṛ-putrakehi mātulehi mātula-putrakehi sārdhaṃ ekā ekena saha tiṣṭhati| bhikṣuṇīyo dāni piṇḍapātaṃ aṇvantīyo dṛṣṭvā ojjhāyanti| kin tāvad imāye pravrajitāye puruṣeṇa sārdhaṃ ekāya ekena raho niṣīdituṃ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahā-prajāpatīye gautamīye āhaṃsuḥ| yāvad bhagavān āha| śabdāpayatha bhadrāṃ| sā dāni śabdāpitā| tad eva sarvaṃ pṛcchīyati| yāvad āma bhagavan| bhagavān āha| tena hi na kṣamati| ekāye ekena puruṣeṇa sārdhaṃ raho niṣīdituṃ yāvad bhagavān aha|

yā puna bhikṣuṇī puruṣeṇa sārdhaṃ ekā ekena raho niṣadyāṃ kalpeya pācattikaṃ|

yā puna bhikṣuṇī upasampannā| puruṣeṇa sārdhaṃ ekā ekeneti sā ca bhavati yāvad evam apy eṣā ekā ekena| raho ti mithyā| niṣadyāṃ kalpeyā ti sahitakā āseyuḥ| pācattikaṃ yāvat prajñaptiḥ sā eṣā bhikṣuṇī puruṣeṇa sārdhaṃ sanniṣaṇṇā divasan niṣīdati ekaṃ pācattikam āsādayati| evaṃ vistareṇa yathaiva bhikṣuṇā| tena bhagavān āha|

yā puna bhikṣuṇī puruṣeṇa sārdhaṃ ekā ekena raho niṣadyāṃ kalpeya pācattikaṃ ||lṛṃ||

pācattika-dharma 122

upa-karṇakena

236. bhagavān śrāvastīyam viharati| atha bhadrā dāni kāpileyī jñāti-kulaṃ gatā| bhrātṛ-duhitṛ-putrehi mātula-putrehi saha anto hasta-pāśasya tiṣṭhati saṃlapati upa-karṇakaṃ jalpati| bhikṣuṇīyo dāni ojjhāyanti| kin tāvad imāye pravrajitāye upa-karṇakaṃ jalpitena|

avaśyam eṣā asmākam arthāya jalpati| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye āhaṃsuḥ yāvat|

[yā] puna bhikṣuṇī puruṣena sārdhaṃ anto hasta-pāśasya [saṃ]-tiṣṭheya vā saṃlapeya vā upa-karṇam vā jalpeya pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| puruṣeṇa sārdham iti gṛhasthena vā pravrājitena vā| anto hasta-pāśaṃ ti vyāyāmābhyantare tiṣṭheya| saṃlapatīti kiñci jalpeya| upa-karṇakaṃ jalpeyā ti karṇa-kalpikam jalpeya| pācattikaṃ yāvat prajñaptiḥ| na kṣamati bhikṣuṇīya puruṣeṇa sārdhaṃ anto hasta-pāśasya tiṣṭhatum vā samlapitum vā upakarṇakam vā jalpitum vā| atha dāni kiṃ jalpitavyaṃ bhavati| paraṃ hasta-pādā sthitāya jalpayitavyaṃ| atha dāni guhyaṃ jalpitavyaṃ bhavati bhittim vā kuḍyam vā stambham vā vṛkṣam vā yamanikām vā antarī-kṛtvā jalpayitavyaṃ| sā eṣā bhikṣuṇī puruṣeṇa sārdham anto hasta-pāśasya tiṣṭhati vā saṃlapati vā upa-karṇakam vā jalpati pācattikaṃ| bhikṣur api striyā sārdhaṃ anto hasta-pāśasya tiṣṭhati vā saṃlapati vā upa-karṇam vā jalpati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī-puruṣeṇa sārdhaṃ anto hasta-pāśasya santiṣṭheya vā saṃlapeya vā upa-karṇaṃ vā jalpeya pācattikaṃ||1|| uddānaṃ|

chatra [1(112)], mañca [2(113)], ekāstaraṇā [3(114)]| prakramati [4(115)], praviśati [5(116)]| samanuṣya [6(117)], adhvānaṃ [7(118)], udyānam [8(119)]| raho [9(120)], puruṣa [10(121)], upakarṇakena [11(122)]|| dvādaśamo mā (va)rgaḥ||

pācattika-dharma 123

upasaṃkramati

237. bhagavān vaiśālīyam viharati| atha bhadrā dāni kāpileyī jñāti-kulaṃ gatvā putra-bhrātṛ-bhāgineyānāṃ raho gatānāṃ andhakāre a-pratisamviditā sahasā chatti praviśati| te dāni tahiṃ veḍā bhavanti| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye guatamīye ārocayeṃsuḥ| peyālaṃ| yāvad āma bhagavan| bhagavān āha| evaṃ nāma tvaṃ jānantī sa-puruṣam āvāsaṃ andhakāre a-pradīpikā upasaṃkramasi| tena hi na kṣamati etad eva yāvat paryavadātāni bhaviṣyanti

yā puna bhikṣuṇī jānantī sa-puruṣam āvāsam andhakāre a-pradīpikā upasaṃkrameya pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| jānantīti svayam vā jāneya parato vā śruṇeya| sa-puruṣo ti yahiṃ puruso ti yahiṃ puruṣo bhaveya andhakāre a-pradīpiketi yahin na syāt taila-pradīpo vā kaṇḍolkā vā| upasaṃkrameya ti praviśeta pācattikaṃ yāvat prajñaptiḥ| na kṣamati bhikṣuṇīya sa-puruṣam āvāsam andhakāre apradīpikāya upasaṃkramituṃ| atha dāni kiñcit kāryaṃ bhavati yadi tahiṃ ucca-śabdo bhavati praviśaty an-āpattiḥ| atha dāni agnir na bhavati pratisaṃvedayitavyo| acchaṭikā vā kartavyā ukkāsitavyam vā| yady āha praviśeti praviśitavyaṃ| sa eṣā bhikṣuṇī naiva pratisaṃvedayati nācchaṭikāṃ karoti upasaṃkramati pācattikam āsādayati|

bhikṣur api sa-strīkam āvāsam andhakāre apratisaṃvidito upasaṃkramati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī jānantī sa-puruṣam āvāsam andhakāre apradīpikā upasaṃkrameya pācattikaṃ||

pācattika-dharma 124
viśoko

238. bhagavān rājagṛhe viharati| tāyo dāni ṣaḍ-vargiṇo bhikṣuṇīyo giry-agra-samājaṃ gacchanti| tā dāni tahiṃ gatvā pṛthag mañca gṛhṇanti naṭo nāṭayati sa-prahāsaṃ vastu-padā nāṭitam bhavati| sarvo jano hasati| tāyo dāni tūṣṇīkās tiṣṭhanti yogācarā iva| yadā praśāntam bhavati nāṭakam avatāritaṃ bhavati| tato dā (tā)yo aṭṭa-hāsaṃ muñcanti| sarvo jano tato sukho bhoti| jano dāni ojjhāyati| atihāsyaṃ imāsāṃ śramaṇikānāṃ| te dāni vi-cakṣu kṛtā nelāṭikaṃ na prayacchanti| ojjhāyanti| imāsām śramaṇikānāṃ bāha-nelāṭikaṃ na labhāmaḥ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad āma bhagavan bhagavān āha| tena hi na kṣamati viśoka-darśanāya gantuṃ| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|

yā punar bhikṣuṇī viśoka-darśanāya gacchet pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| vi-śokam iti naṭa-nartanakasalla-malla-pāṇi-svarikāḥ kumbha-bhūmīrāḥ antamasato yahiṃ catvāro pi janāḥ sannipatanti krīḍyārthaṃ tahiṃ darśanāya gacchanti| pācattikaṃ yāvat prajñaptiḥ| na dāni kṣamati viśoka-darśanāya gantuṃ| atha dāni bhikṣuṇī piṇḍacāram aṇvati paśyati deva-yānaṃ niṣkramantaṃ rājño'ntaḥpuraṃ niṣkrāntaṃ dāni śakyam akṣīṇi nimīlayituṃ kiñcāpi paśyati an-āpattiḥ| atha dāni ābhogaṃ karoti ime paśyāmi ito paśyāmīti pācattikaṃ| atha dāni bhagavato mālyāropaṇaṃ bhavati upāsakopāsikā āhaṃsuḥ| āryamiśrikāhi śo[bhā] bhāvayitavyaṃ| sāmagrī dātavyeti labhyā sāmagrī dātuṃ| atha dāni tahiṃ kocic cittasya vikāro bhavati na kṣamati sthātuṃ| bhikṣur api viśoka-darśanāya gacchati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī viśoka-darśanāya gacchet pācattikaṃ||

pācattika-dharma 125

kalaho

239. bhagavān śrāvastīyam viharati| atha khalu mahāprajāpatī gautamī bhikṣuṇīnāṃ kalaha-jātānāṃ bhaṇḍana-jātānāṃ vigrahavivādam āpannānāṃ viharantīnāṃ vṛṣabhī samānā adhikaraṇāni na vyupaśamayati na vyupaśamāpayati na vyupaśamanāyautsukyaṃ karoti| etaṃ prakaraṇaṃ bhikṣuṇīyo bhagavato ārocayemsuḥ| yāvad bhagavān sarvaṃ pṛcchati| yāvad āma bhagavan| bhagavān āha| evaṃ nāma tvaṃ bhikṣuṇīnāṃ kalaha-jātānāṃ bhaṇḍana-jātānāṃ vigraha-vivādam āpannānāṃ vṛṣabhī samānā [adhikaraṇāni] na vyupasamayasi na vyupasamāpayasi na vyupasamanāyautsukyaṃ karosi| tena hi na kṣamati| atha khalu yāvat paryavadātāni bhaviṣyanti| yā puna [bhikṣuṇī] bhikṣuṇīnāṃ kalaha-jātānāṃ bhaṇḍana-jātānāṃ vigraha-vivādam āpannānāṃ viharantīnāṃ [vṛṣabhī samanā] adhikaraṇāni na vyupaśamayen na vyupa-samāpayen na vyupasamanāyautsukhyaṃ kuryāt pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| kalaha-jātānām iti vācā-kalahaṃ kurvantīnāṃ vāta-yuktaṃ mama yuktam ity ādi| bhaṇḍana-jātānām iti anyamanyaṃ mama ghaṭanaṃ kurvantīnāṃ| vigraha-vivādam āpannānāṃ viharantīnām iti tadyathā| dharmo a-dharmo vinayo a-vinayo| āpattir an-āpattiḥ| gurukā laghukā sa-pratikarmā a-pratikarmā sāvaśeṣā nir-avaśeṣā| dharma-karma a-dharma-karma samagra-karma vyagra-karma yāvat sthānārhaṃ karma iti viharantīnāṃ| vṛṣabhī samānā ti prabhū samānā| adhikaraṇāni na vyupasamayed iti svayan| na vyupasam[āpa]yed iti parehi| na vyupasamānāyautsukyaṃ kuryāt pācattikaṃ yāvat prajñaptiḥ| etam(etā) dāni bhikṣuṇīyo kalaha-jātā bhaṇḍana-jātā vigraha-vivādam āpannā viharanti na dāni kṣamati tāyo adyupekṣituṃ| atha khu vyupasamitavyāḥ vyupasamāpayitavyāḥ| autsukyaṃ kartavyaṃ upasamanāya pratyāśaṃsitavyaṃ parasparaṃ kṣamāpayitavyāḥ prāpta-kālaṃ yathārūpaṃ paribhāṣayitavyāḥ samagrīkartvyāḥ| atha dāni na śaknoti anyā bhikṣuṇī adhyesitavyā udyojayitavyā upāsakopāsikāyo bhikṣu-bhikṣuṇīyo| atha tāny adhikaraṇāni karkkaśāni bhavanti dur-vyupasamāni teṣām eva adhikaraṇānāṃ kālam āgamayati samayam āgamayati paripākam āgamayati| kālaṃ ca samayam ca paripākaṃ cāgamya vyupaśamayaty anāpattiḥ bhikṣur api bhikṣūṇāṃ kalaha-jātānāṃ bhaṇḍaṇa-jātānāṃ vigraha-vivādam āpannānām viharantānāṃ vṛṣabho samāno adhikaraṇāni na vyupaśamayati na vyupasamāpayati na vyupasamānāyautsukyaṃ karoti vinayātikramam āsādayati| tena bhagavān āha| yā puna bhikṣuṇī bhikṣuṇīnāṃ kalaha-jātānāṃ bhaṇḍana-jātānāṃ vigraha-vivādam āpannānāṃ viharantīnāṃ vṛṣabhī samānā adhikaraṇāni na vyupasamayen na [vyupasamāpayen] na vyupasamānāyautsukyaṃ kuryāt pācattikaṃ||3||

pācattika-dharma 126

udvartanaṃ

240. bhagavān vaiśālīyam viharati| bhadrā dāni kāpileyī jñāti-kulaṃ nīyate udvartanāya snāpanāya gṛha-patinīhi nīyate| vayam āryām udvartayāmaḥ snāpayiṣyāmaḥ asmākaṃ puṇyaṃ bhaviṣyati| kecit prasādena kecid aṅga-yaṣṭiṃ paśyitu-kāmāḥ| sā dāni prāsādikā darśanīyā| kautūhala-jātiko mātṛ-grāmaḥ| varṇa-lolāṃ udvartayanti kāleyakena tuṃgeyakena svaṅgakena padmakena gandhacūrṇehi| sā pi dāni adhivāsayati| bhikṣuṇīyo dāni ojjhāyanti| paśy-thāryamiśrikāyo adyāpīyaṃ pravrajitā maha-cchandā| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| pe| yāvad āma bhagavan| bhagavān āha| evan nāma tvaṃ gṛhiṇīnām udvartnaparimardana-snāpana-sammatena udvartāpayasi| tena hi na kṣamati| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|

yāni khalu punar imāni gṛhiṇīnām udvartana-parimardana-snāpanasammatāni tathārūpehi bhikṣuṇī a-gilānā udvartāpayet parimardāpayet pācattikaṃ|

yāni khalu [pu]nar imāni gṛhiṇīnam iti kṣatriya-kanyakānāṃ brāhmaṇa-kanyakānāṃ gṛhapati-kanyakānāṃ| udvartana-parimardana-snāpana-sammatānīti kāleyakam vā tuṃgeyakam vā cikkasam vā| yady eko vā tehi bhikṣuṇīhi a-gilānā udvartāpayet| kin tāvad atra gailānyam abhipretaṃ jarā-durbalā vā vyādhidurbalā vā bhavati udvartāpayaty an-āpattiḥ| udvartāpayed iti parimardāpayet pācattikaṃ| atha dāni gaṇḍam vā piṭakam vā bhavati labhyā bhaiṣajyehi udvartāpayituṃ parimardāpayituṃ| atha dāni pittasaṃkṣobho bhavati labhyā cikkasenāliṃpituṃ| atha dāni vāta-saṃkṣobho bhavati labhyā go-dhūma-cikkasenāliṃpituṃ| atha dāni sannipāto bhavati saṃyuktehi bhaiṣajyehi udvartāpayitavyaṃ parimardāpayitavyaṃ āliṃpitavyaṃ| tāya pi dāni āliṃpiya na kṣamati abhyāgame pradeśe sthātuṃ| atha khalu prati-gupte pradeśe sthātavyaṃ| yadāvarti(ta)bhavati tadā udvartayitvā niṣkramitavyaṃ| bhikṣur api a-gilāno cikkasenodvartāpayet parimardāpayed vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī gṛhiṇīnām udvartana-parimardana-snāna-sammatehi udvartāpayeta parimardāpayeta pācattikaṃ||

pācattika-dharma 127

bhikṣuṇī

241. bhagavān vaiśālīyam viharati| bhagavatā dāni śikṣāpadaṃ prajñaptaṃ na kṣamati gṛhiṇīnām udvartana-parimardana-snāna-sam-matehi udvartāpayituṃ parimardāpayituṃ| sā dāni bhadrā bhikṣuṇīhi udvartāpayitu(yati) parimardāpayati| bhikṣuṇīyo dāni ojjhāyanti| peyālaṃ| yāvad bhagavān āha|

yā puna bhikṣuṇī a-gilānā bhikṣuṇīya udvartāpayet parimardāpayet pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| bhikṣuṇīyeti upasampannāya| a-gilānā ti kin tāvad atra gailānyam abhipretaṃ jarā-durbalā vā vyādhi-durbalā vā bhoti| pratyuddhṛtaṃ bhagavatā an-āpattiḥ gilānāya| udvartāpayet parimardāpayet pācattikaṃ yāvat prajñaptiḥ| sā eṣā bhikṣuṇī a-gilānā bhikṣuṇīya udvartāpayati na parimardāpayati vinayātikramaḥ| parimardāpayati nodvartāpayati vinayātikramaḥ| ubhayaṃ karoti pācattikaṃ| nobhayam an-āpattiḥ| bhikṣur api a-gilāno bhikṣuṇā udvartāpayati parimardāpayati vinayātikramaḥ| tena bhagavān āha|

yā puna bhikṣuṇī a-gilānā bhikṣuṇīya udvartāpayet parimardāpayet pācattikaṃ || phu||

pācattika-dharma 128

śrāmaṇeri

evaṃ eva śrāmaṇeryā [nā]sti nānā-karaṇaṃ| tena bhagavān āha|

yā puna bhikṣuṇī a-gilānā śrāmaṇerīya udvartāpayet parimardāpayet pācattikaṃ || phu||

pācattika-dharma 129

śikṣamāṇā

etad eva śikṣamāṇāyāḥ| śikṣamāṇā nāma aṣṭādaśahi vartehi dve varṣāṇi śikṣamāṇā yāvat| tena bhagavān āha|

yā puna bhikṣuṇī a-gilānā śikṣamāṇāya udvartāpayet [parimardāpayet] pācattikaṃ ||grā||

pācattika-dharma 130

gṛhiṇī

etad eva gṛhiṇīya| nāsti nānā-karaṇaṃ| gṛhiṇīti gṛha-sthā| tena bhagavān āha|

yā puna bhikṣuṇī agilānā gṛhiṇīya udvartāpayet parimardāpayet pācattikaṃ || hrā||

pācattika-dharma 131

viśuddhi-saṃvāsena

242. bhagavān śrāvastīyam viharati| bhikṣuṇīyo dāni sannipatitāḥ poṣadha -[ka]rmāya| jetā nāma bhikṣuṇī| sā nāgacchati| tāye dūto 'nupreṣito| ārye āgacchāhi bhikṣuṇīyo sannipatitāḥ poṣadhakarmāya| sā dān āha| bhagavatā viśuddhasya viśuddhi-poṣadhaḥ prajñaptaḥ| yāvatikā kā viśuddhā ahan tāsām anyatamāsāṃ tatra nāgacchati(cchāmi)| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| pe| yāvad āma bhagavan| bhagavān āha| duṣkṛtaṃ te jete| tvañ ca nāma poṣadhan na satkaroṣi| kā anyā satkariṣyati ko ca poṣadhasya satkāro| a-gilānāya upasaṃkramitavyaṃ| gilānāya chando dātavyo| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī anvardha-māsaṃ[a-gilānā] viśuddhi-saṃvāsaṃ na satkareya pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| anvardha-māsaṃ viśuddhisaṃvāsaṃ ti cāturdaśikena vā cāturdaśikaṃ yāva(pāñca)-daśikena vā yāva(pāñca)-daśikaṃ| a-gilānā poṣadhan na satkāroti| kin dāni atra gailānyam abhipretaṃ| eṣā bhavati jarā-durbalā vā vyādhi-durbalā vā śirā-viddhikā vā bhavati a-sukhā bhaiṣajyaṃ vā pītam bhavati| ghṛtaṃ vā pītam bhavati| chando dātavyo|

sā eṣā bhikṣuṇī a-gilānā poṣadhan na gacchati| gilānā vā chandan na deti pācattikaṃ|

bhikṣur api a-gilāno naiva poṣadhaṃ gacchati na cchandan deti vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī anvardhamāsaṃ a-gilānā viśuddhisaṃvāsan na satkareya pācattikaṃ|

uddānaṃ|

upasaṃkramati [1(123)]| kalaho [3(124)]| viśoko [2(125)] | udvartanaṃ [4(126)]| bhikṣuṇī [5(127)]| śrāmaṇerī [6(128)]| śikṣamāṇā [7(129)]| gṛhiṇīya [8(130)]| viśuddhi-saṃvāsena [9(131)]||

pūryate trayo-daśamo vargaḥ||

pācattika-dharma 132

ovādopasaṃkramaṇaṃ
viśuddhi-poṣadhaṃ

243. bhagavān śrāvastīyam viharati| thera-bhikṣū paryāyeṇa bhikṣuṇīyo ovadanti| te dāni āyuṣmanto ṣaḍ-vargikāḥ ovādaka-vāraṃ na labhanti| te dān āhaṃsuḥ| na ete yuṣmākaṃ ovādaka-vāraṃ dāsyanti| kasya dāni vayam ovādaka-vāraṃ gacchāmaḥ| te dān āhaṃsuḥ| āyuṣmāṃ cchāriputraḥ sa khilo ca mṛduko ca| vistāreṇa yāvad bhagavatā śikṣāpadaṃ prajñaptaṃ| na kṣamati a-sammatena bhikṣuṇā bhikṣuṇīyo ovadituṃ| eṣa niḥsīmaṃ gatvā parasparaṃ sammanyāmaḥ| te dāni niḥ-sīmaṃ gatvā anyamanyaṃ saṃmanyitvā kalyato yeva nivāsayitvā prāvaritvā ca bhikṣuṇī -upāśrayaṃ gatvā āhaṃsuḥ| sannipatatha bhaginīyo ovādo bhaviṣyati| yāyo ṣaḍ-vargiṇīyo tāyo 'cchanti sannipatitāḥ| yāyo yogācārāyo bhikṣuṇīyo tāyo na sannipatanti| āhaṃsuḥ| kim artham vayam eṣām a-vinītānām avavādaṃ gamiṣyāmaḥ| te dāni tāhi saha muhūrtam antaraṃ kāka-vaṃhā bhañjitvā gatāḥ| āyuṣmān dāni śāriputro kālasyaiva nivāsayitvā pātra-cīvaram ādāya āyuṣmatā ānandena paścāc chramaṇena sārdhaṃ vistareṇa| yāvad āha| sannipatatha bhaginīyo ovādo bhaviṣyati| yāyo bhikṣuṇīyo yogācārāḥ tāyo 'cchanti sannipatitāyo| ṣaḍ-vargiṇīyo bhikṣuṇīyo nāgacchanti| thero pṛcchati| samagro hi bhikṣuṇī-saṃgho| āhaṃsuḥ| nahi ko nāgacchati| āhaṃsuḥ ṣaḍ-vargiṇīyo| tāsān dūtaḥ preṣito| āgacchatha bhaginīyo ovādo bhaviṣyati| tā dān āhaṃsuḥ| na vayam āgamiṣyāmaḥ| ovaditā vayam āryamiśrakehi ṣaḍ-vargikehi anya-vihitakena ovādena| athāyuṣmān śāriputro vyagro bhikṣuṇī-saṃgho ti kṛtvā utthāyāsanāto prakrānto| bhagavān jānanto yeva pṛcchati kin dāni gautamī mātā śīghram āgato si| ovaditā bhikṣuṇīyo| āha| ahaṃ bhagavan kālasyaiva nivāsayitvā yāvad bhikṣuṇī-upāśrayaṃ praviṣṭo ovadituṃ mayoktaṃ sannipatatha bhaginīyo ovādo bhaviṣyati| yāyo yogācārāyo bhikṣuṇīyo tāyo 'cchanti sannipatitāyo| yāyo ṣaḍ-vargiṇīyo bhikṣuṇīyo tā na sannipatanti| ahaṃ jalpāmi samagro bhikṣuṇī-saṃgho| āhaṃsuḥ| nahi| ko nāgacchati| āhaṃsuḥ ṣaḍ-vargiṇīyo| tāsān dūtaḥ preṣitaḥ| āgacchatha bhaginiyo ovādo bhaviṣyati| āhaṃsuḥ| na vayam āgamiṣyāmaḥ ovaditā vayam āryamiśrikehi ṣaḍ-vargikehi anya-vidi(hi)takena ovādena| ahaṃ pi bhagavan vyagro bhikṣuṇī-saṃgho ti kṛtvā utthāyāsanāto sannirgato| bhagavān āha| śabdāpayatha ṣaḍ-vargiṇīyo bhikṣuṇīyo| tā dāni śabdāpitāḥ| tad eva sarvaṃ bhagavān vistareṇa pṛcchati| yāvad āma bhagavan| bhagavān āha| duṣkṛtaṃ vo ṣaḍ-vargiṇīyo yāvat paryavadātāni bhavanti|

yā puna bhikṣuṇī anvardha māsaṃ bhikṣu-saṃghe ovādopasaṃ-kramaṇaṃ na satkareya pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| anvardha-māsan ti cāturdaśikena vā cāturdaśikaṃ| pāñcadaśikena vā pāñcadaśikaṃ| bhikṣusaṃghe ovadopasaṃkramaṇaṃ na satkareya pācattikaṃ yāvat prajñaptiḥ| atha dāni jarā-durbalā vā vyādhi-durbalā vā ghṛta-pītikā vā bhavati vaktavyaṃ| ovādasya chandan demi trikkhatto| sā eṣā bhikṣuṇī a-gilānā ovādopasaṃkramaṇaṃ na gacchati gilānā vā chandan na deti pācattikam āsādayati| yadā poṣadho bhavati tadā cchanda-hārikāhi bhikṣu-vihāraṅ gatvā vaktavyaṃ| samagro bhikṣuṇī-saṃgho samagrasya bhikṣu-saṃghasya pādāṃ cchirasā vandati poṣadhañ ca pratīcchati avavādaṃ ca yācati evaṃ trikkhatto yācitavyaṃ| yadi tāvat kocid bhikṣuṇī-ovādako bhavati vaktavyaṃ| eṣa bhaginīyo ovādako āgamiṣyati| atha na kocid bhavati yo taṃhi aṅgopeto bhavati so saṃmanyitavyo| atha na kocid vaktavyaṃ| nāsti bhaginīyo bhikṣuṇī-ovādako apramādena saṃpādetha āpattiñ ca poṣadhaṃ pratijāgratha sa-gauravā ca bhavatha sthavirehi bhikṣūhi madhyehi navakehīti| tena bhagavān āha|

yā puna bhikṣuṇī anvardha-māsaṃ viśuddhi-poṣadhaṃ na satkareya pācattikaṃ||

pācattika-dharma 133

gaṇḍam vā piṭakam vā

244. bhagavān rājagṛhe viharati| jetāye bhikṣuṇīye saṃbādhe pradeśe gaṇḍam utpannaṃ| tāye antevāsinīyo gocarañ gatāyo| hiṇḍikavaidyo āgato| sā dān āha| dīrghāyuḥ śakyasi mama śastra-karma kartuṃ| so dān āha| bāḍhaṃ| so dāni pāṭayitvā dhovāyitvā upanāhayitvā gato| tāyo bhikṣuṇīyo āgatāyo| tāhi dāni so pradeśo dṛṣṭo pūyamrakṣito| tā dān āhaṃsuḥ| ārye kim idaṃ| āha| śastra-karma kāritaṃ| āhaṃsuḥ| sāhasam āryāya kṛtaṃ saṃbādhe pradeśe śastrakarma kārayantīya| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye [ārocayeṃ]suḥ| pe| yāvad āma bhagavan| bhagavān āha| evaṃ ca nāma tvaṃ upari jānu-maṇḍalābhyāṃ adho kakṣābhyāṃ gaṇḍam vā piṭakam vā kṣatam vā upahatam vā akṛtvā pūrva-kṛtyaṃ an-avalokayitvā saṃghaṃ śastra-karma kārāpayasi| tena hi na kṣamati| peyālaṃ| yāvat|

yā puna bhikṣuṇī upari jānu-maṇḍalābhyām adho kakṣābhyāṃ gaṇḍam vā piṭakam vā kṣatam vā upahatam vā akṛtvā pūrva-kṛtyaṃ an-avalokayitvā saṃghaṃ puruṣeṇa pātāpayed vā dhovāpayed vā [upanāhāpayed vā ] pācattikaṃ||

yā puna bhikṣuṇīti upasampannā| upari jānu-maṇḍalābhyām iti ūru-nābhibhyāṃ| adho kakṣābhyām iti stanodarasya| gaṇḍam vā piṭakam vā kṣatam vā upahatam vā akṛtvā pūrva-kṛtyan ti bhikṣuṇī vaktavyo śastra-karma kārāpayiṣyan ti|

an-avalokayitvā saṃghā ti saṃgha-madhye avalokanā kartavyā| śṛṇotu me āryā saṃgho yadi saṃghasya prāpta-kālaṃ itthan-nāmā bhikṣuṇī śastra-karma kārāpeya| kārāpayiṣyati āryā saṃgho itthan-nāmā bhikṣuṇī śastra-karma| kṣamate taṃ saṃghasya yasmāt tūṣṇīm evam etad dhārayāmi|

puruṣeṇeti gṛhasthena vā pravrajitena vā pāṭāpayed vā dhovāpayed vā upanāhāpeya vā ti yathā jetā bhikṣuṇīti pācattikaṃ yāvat prajñaptiḥ| atha dāni saṃbādhe pradeśe gaṇḍam vā piṭakam vā kṣatam vā upahatam vā bhavati antevāsinīye vā samānopādhyāyinīye vā samānācāryāye vā yasyā viśvāso tāya ākhyātavyaṃ| kaṇṭakena vā nakhena vā me(bhe)dāpayitavyaṃ bhaiṣajyena vā ālimpāpeyatavyaṃ atha dāni adho jānu-maṇḍalābhyām upari kakṣābhyām bhavati gaṇḍam vā piṭakam vā kṣatam vā puruṣeṇa vā(pā)ṭāpayati vā dhovāpayati vā upanā[hāpa]yati vā evam śirām vā vedhāpayati nelāṭikam vā bāhu-śirām vā gulpha-śirām vā aparāya bhikṣuṇīya ākramitavyā tena bhagavān āha|

yā puna bhikṣuṇī upari jānu-maṇḍalābhyāṃ adho kakṣābhyāṃ gaṇḍam vā piṭakam vā kṣatam vā upahatam vā akṛtvā pūrva-kṛtyaṃ an-avalokayitvā saṃghaṃ puruṣeṇa pāṭāpayed vā dhovāpayed vā upanāhāpayed vā pācattikaṃ||

pācattika-dharma 134

varṣopagatā

245. bhagavān śrāvastīyam viharati| atha kālī nāma bhikṣuṇī varṣopagatā sāṃghikaṃ vihāraṃ bandhitvā cārikāṃ prakrāntāḥ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| pe| yāvad āma bhagavan| bhagavān āha| duṣkṛtam te kāli evan nāma tvaṃ varṣopagatānāṃ cārikāṃ prakramasi| tena hi na kṣamati varṣopagatāya cārikāṃ prakramituṃ| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī varṣopagatā cārikāṃ prakrāmeya pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| varṣā ti varṣārātraṃ| upagatā ti purimikāṃ paścimikām vā varṣopanāmayikāṃ upagatā| cārikāṃ prakrāmeyā ti anyatra gaccheya grāmāntaraṃ pi pācattikaṃ yāvat prajñaptiḥ| sā eṣā bhikṣuṇī eka-rātram pi vipravasati pācattikaṃ| atha dāni rāja-bhayam vā senā-bhayam vā para-cakra-bhayam vā jīvitāntarāyo vā brahmacaryāntarāyo vā bhaveya kiñcāpi gacchati anāpattiḥ| nāsti bhikṣuṇyā avalokanā-karma saptāhaṃ vā kiñcāpi bhikuḥ avalokanā-karma kṛtvā saptāhaṃ vā adhiṣṭhiheya gacchaty anāpattiḥ| tena bhagavān āha|

yā puna bhikṣuṇī varṣopagatā cārikāṃ prakrameya pācattikaṃ||3||

pācattika-dharma 135

varṣāvustā

246. bhagavān śrāvastīyam viharati| bhikṣuṇīyo dāni śrāvastīyaṃ varṣoṣitāḥ vaiśālīm āgatāḥ| tāyo bhadrāye kāpileyīye jñāti-kulaṃ praviṣṭāḥ| tā striyo āhaṃsuḥ| kahiṃ āryamiśrikā varṣoṣitāḥ| tā dān āhaṃsuḥ| śrāvastīyaṃ| āhaṃsuḥ| kīdṛśī śrāvastī| āhaṃsuḥ| idṛśī ca idṛśī ca evam ārāma-ramaṇīyā| evaṃ| jeta-vanaṃ| evaṃ gandhakuṭī| evam bhagavān viharati| evam ārya-miśrikā śāriputra-maudgalyāyanāḥ| yadi pravrajyā eṣā pravrajyā iyaṃ punar asmākam ārya-dhītā ihaiva jātā| ihaiva samvṛddhā| naiva kahiṃci gacchati kūpa-maṇḍūka iva tiṣṭhati a-niḥkramā| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha| tena hi varṣā-vustāyā bhikṣuṇīya cārikā prakramitavyā| yāvad bhagavān āha|

yā puna bhikṣuṇī varṣā-vustā cārikāṃ na prakrameya pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| varṣoṣiteti vārṣikāṃ trayo māsān cārikāṃ na prakrameyā ti antamasato grāmāntaraṃ pi vā pācattikaṃ yāvat prajñaptiḥ| sā eṣā bhikṣuṇī evaṃ rātraṃ pi prakramati pācattikaṃ| atha dāni jarā-durbalā vā vyādhi-durbalā vā bhoti na pratibalā gantuṃ kiñcāpi gacchati an-āpattiḥ| bhikṣur api varṣā-vusto cārikāṃ na prakramati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī varṣā-vustā cārikāṃ na prakrameya pācattikaṃ|| ṇka||

pācattika-dharma 136

udvaheya

247. bhagavān śrāvastīyam viharati| sthūla-nandāya bhikṣuṇīya jetā bhikṣuṇī rājagṛhaṃ gacchamānī nivāritā| ihāryāya varṣā vasitavyā tāya sā kulehi samvarṇitā| āryā jetā bhadrikā guṇavatī anubaddhā tā saṃvṛtā ca| etāya adhikāraṃ karotha sā dāni kulāni upasaṃkramati prāsādikena atikrāntena pratikrāntena avalokitena vyavalokitena sammiñjita-prasāritena saṃghāṭī-pātra-cīvara-dhāraṇena anubaddhā an-unnaḍā a-capalā a-mukharā a-prakīrṇa-vācā| [sā] prāsādikā ti prasannā deva-manuṣyāḥ| te taṃhi kārāṃ kurvanti| pratyālapanti pratyutthihenti nimantrayanti pātreṇa cīvareṇa glāna-pratyaya-bhaiṣajya pariṣkārehi| sthūlanandā bhikṣuṇi an-ākalpa-saṃpannā an-īryāpatha-sampannā omalina-malinehi cīvarehi pāṭita-vipāṭitehi vaḍḍa-ḍiṅgara-puṣṭālaṃbehi stanehi vaḍḍhehi sphicakehi uddhatā unnaḍā capalā mukharā prakīrṇavācā| te tasyā na gauravaṃ kurvanti na nimantrayanti| sā dāni tāṃ udvahati kāyena vācā| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha| śabdāpayatha nandāṃ sā dāni śabdāpitā tad eva sarvaṃ pṛcchīyatīti yāvad āma bhagavan| bhagavān āha duṣkṛtaṃ te nande yāvat|

yā puna bhikṣuṇī bhikṣuṇīm evam uktvā ihārye varṣaṃ vasitavyaṃ ity uktvā paścād udvaheya vā udvahāpeya vā pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| bhikṣuṇīm evam vade ihārye varṣāṃ vasitavyam iti trayo māsāṃ uktveti nivārayitvā paścād udvaheya vā ti kāyena vā vācā vā svayaṃ udvahati| udvāhāpeya vā ti pareṇa kāyena vā vācāya pācattikaṃ| yāvat prajñaptiḥ| na kṣamati nivārayitvā paścād udvahituṃ atha bhavati śithilikā vā bāhulikā vā a-śikṣā-kāmā vā kalaha-kārikā vā paśyati yadīha vaśiṣyati āśrayam utpādayiṣyatīti| kiñcāpi udvahati an-āpattiḥ| sā eṣā bhikṣuṇī bhikṣuṇīm udvahati pācattikaṃ| śrāmaṇerīm vā śikṣamāṇāṃ vā udvahati vinayātikramaḥ| antamasato gṛhiṇī pi udvahati samvara-gāmī-vinayātikramam āsādayati|

yā puna bhikṣuṇī yevam vaditvā ihārye varṣam vasitavyan ti uktvā paścād udvaheya vā udvahāpeya vā pācattikaṃ || tṛ||

pācattika-dharma 137

pūrvopagataṃ

248. bhagavān śrāvastīyam viharati| atha kālī nāma bhikṣuṇī| sā upagacchati| tā kālaṃ grāmāntaraṃ gatā| sā bhikṣuṇīhi upagatāhi āgatā| tatra ca bhikṣuṇīhi vihāroddeśaḥ śayanāsanoddeśaḥ kṛtaḥ| sā dān āha| ārye mahyaṃ vihāraṃ detha| sā vihāraṃ na labhati| āhaṃsuḥ| kahiṃ āryā varṣopanāyikā kālaṅ gatā| sā kalahaṃ karoti| aparā dāni bhikṣuṇī yogācārā| sā dān āha| ārye ayaṃ mama vihāro| atra mañcakaṃ praveśehi sahitikā vasiṣyāmaḥ| tayā tahiṃ mañcako praveśito| sā kāṣṭha-khaṇḍā ti yatra śākhāni praveśayati| sā dān āha| ārye mā vihāre ovilayaṃ karehi| sā dān āha| bhadrāyaṇi kin tvayā vihāro kṛto kim vikrīto| sāṃghiko vihāro kim arthaṃ na praveśayiṣyam| sā udvahati kāyenāpi vācāye pi| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvat śabdāpayatha kāliṃ sā dāni śabdāpitā| etad eva sarvaṃ pṛcchīyati| yāvad āma bhagavan| bhagavān āha| duṣkṛtaṃ te kāli|

yā puna bhikṣuṇī jānantī bhikṣuṇīṃ pūrvopagatāṃ paścād āgatvā udvaheya vā udvahāpeya vā kāyena vā vācāya vā pācattikaṃ|

yā puna bhikṣuṇīti upasampannā| jānantīti svayaṃ vā jāneya parato vā śruṇeya| bhikṣuṇīm pūrvopagatām iti purimikāyāṃ varṣopanāyikāyāṃ| paścād āgatveti paścimikāyāṃ| udvaheya vā ti svayaṃ| udvahāpeya| vā ti pareṇa kāyeṇa vā vācā vā pācattikaṃ yāvat prajñaptiḥ| sā eṣā bhikṣuṇīm udvahati pācattikaṃ| śrāmaṇerīm vā śikṣamāṇām vā udvahati deśanā-gāmi-vinayātikramam āsādayati| antamasato gṛhiṇīṃ pi udvahati samvara-gāmi-vinayātikramaḥ| tena bhagavān āha|

yā puna bhikṣuṇī jānantī bhikṣuṇīṃ pūrvopagatāṃ paścād āgatvā udvaheya vā udvahāpeya vā kāyena vā vācā vā pācattikaṃ || phu||

pācattika-dharma 138

vighasaṃ

249. bhagavān kāśiṣu viharati| aparāya dāni bhikṣuṇīya uccāra-mallakaṃ apratye(tya)vekṣitvā rathyāyāṃ choritaṃ| tahiṃ dāni aparo brāhmaṇo śīrṣa-snāto āhata-vastra-nivastro tāya rathyāya atikramati| uccāra-mallakaṃ tasya śīrṣe patitaṃ| tasya śīrṣaṃ vastrāṇi ca vināśitāni| janena copahāsitaṃ brāhmaṇa su-snātaḥ su-viliptas tvam iti| so dāni tām ākrośati| āha| iti-kitikāya dhīte śramaṇike na paśyasi mama śīrṣaṃ vastrāṇi ca viṣṭhena vināsi(śi)tāni| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| pe| yāvad āma bhagavan| bhagavān āha| duskṛtan te evan nāma tvam apratyavekṣiya choresi| tena hi na kṣamati apratyavekṣiya chorayituṃ| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī tiro-kuḍyaṃ uccāram vā prāsrāvam vā kheṭakam vā siṃghāṇakam vā vighasam vā saṃka(kā)ram vā apratyavekṣitvā chorayet pācattikaṃ|

yā puna bhikṣuṇīti [upa]sampannā| tiro-kuḍyan ti tiraḥ-prakāram uccāram vā prasrāvam vā kheṭam vā siṃghāṇakam vā vighasam vā saṃkāram vā vastra-dhovanam vā bhāṇḍa-dhovanam vā keśān vā nakhān vā| apratyavekṣitveti a-nir-īkṣya| choreyā ti ujjhauya (ujjheya)| pācattikaṃ yāvat prajñaptiḥ| yadi kiñcit ujjhitu-kāmo bhavati pratyavekṣitavyaṃ| yadi tāvad ākīrṇa-bahu-jana-manuṣyā rathyā bhavanti ārāmayitavyaṃ| atha dāni an-ākīrṇā bhavanti kiñcāpi chorayaty an-āpattiḥ| taṃ pi dāni na kṣamati a-śabda-karṇikāye chorayituṃ api tu acchaṭikā dātavyā ukkāsitavyam vā| sā eṣā bhikṣuṇī naiva pratyavekṣati nāpi acchaṭikāṃ dattvā chorayati pācattikam āsādayati| bhikṣur api apratyavekṣya acchaṭikām akṛtvā chorayati vinayātikramam āsādayati| tena bhagavān āha|

yā puna bhikṣuṇī tiro-kuḍyaṃ uccāram vā prasrāvam vā kheṭaṃ vā siṃghāṇakam vā vighasam vā [saṃkāram vā ] apratyavekṣya choreya pācattikaṃ || grā||

pācattika-dharma 139, 140

harita tṛṇe

udaka
250. bhagavān śrāvastīyaṃ viharati| rājño dāni prasenajitasya kośalasya pūrva-koṣṭhakaṃ nāma udyānam puṣkiriṇī-sampannaṃ| an-āvṛtaṃ bhikṣūnāṃ bhikṣuṇīnāṃ āvṛtaṃ itarāye janatāye| rājā dāni ārāmikasyāha| ho bhaṇe ārāmika pūrvakoṣṭhakam udyānaṃ siktasaṃsṛṣṭaṃ karehi| śvo haṃ sāntaḥpuro niryāsyaṃ| taṃ dāni ṣaḍvargiṇīhi śrutaṃ| śvo rājā sāntaḥpuro udyāna-bhūmin niryāsyatīti| tāyo dāni pratikṛty eva gatvā tahiṃ harita-śādvalopastarāṇāyāṃ pakva-kheṭena ca pakva-siṃghāṇakena ca vināśayitvā paduma-patrehi uccārasya puṭakāni bandhitvā puṣkiriṇīyaṃ pravāhayeṃsuḥ| tāyo dāni divasaṃ tahiṃ kākā-vāhāṃ bhañjiya sāyāhna-samaye nagaraṃ praviṣṭāḥ rājā dāni prasenajita kośalo aparejjukāto niragato sāntaḥpuro| tāyo dāni antaḥpurikāyo kathaṃcid eva samrodhād avamuktā randhanamokṣam iva manyamānāḥ caṃcūryante| kāścin niṣaṇṇāḥ kāścin nipannāḥ| kāścid ito ca ito ca dhāvanti avakāsaṃ (śaṃ) gṛhṇanti śādvalopastaraṇe paribhrāmanti| tāsāṃ dāni pakva-kheṭena pakvasiṃghāṇakena vastrāṇi vināśitāni| puṣkiriṇīṃ otīrṇāḥ snānāya| tāyo paśyanti puṭakān plavamānān| tāsāṃ bhavati kula-putrakehi śrutaṃ śvo rājā śā(sā)ntaḥpuro udyānaṃ pravekṣyatīti tehi ete gandha-puṭakāḥ pravāhitā iti kṛtvā tāyo gṛhṇanti| te udakena klinnā uccāreṇa cā khāditāḥ prakṛti-sukumāraṃ ca padma-patraṃ| gṛhīta-mātram eva vilīnaṃ| hī hī viṣṭhaṃ tā dāni rājño upasaṃkrāntā āhaṃsu| mahārāja eṣa tāvad īdṛśī avasthā rājā āha śabdāpayatha ārāmikaṃ| so dāni śabdāpito| rājā āha| ho bhaṇe ārāmika kena udyānaṃ viṭṭālitaṃ| āha ṣaḍ-vargiṇīyo śramaṇīyo eva divasaṃ kāya(ka)-vāhā bhañjitvā gatāḥ| rājā hasitvā āha| tāsām avinītānāṃ karma bhaviṣyati| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| mahāprajāpatī pi gautamī bhagavato ārocayet| yāvad

yā puna bhikṣuṇī harite tṛṇe uccāram vā prasrāvam vā kheṭam vā siṃghāṇakam vā kuryāt pācattikaṃ||

yā puna bhikṣuṇī udake uccāram vā prasrāvam vā kheṭam vā siṃghāṇakam vā kuryāt pācattikaṃ||

yā puna bhikṣuṇīti upasampannā| uccāran ti gūthaṃ| prasrāvan ti mūtraṃ| kheṭam iti śleṣmā| siṃghāṇakan ti pakva-siṃghāṇakaṃ| harite tṛṇe iti śādvale acchinnālūnasmiṃ udan ti udakāni nāma daśa| nādikaṃ tāḍāgaṃ audupānikaṃ śvabhrodakaṃ praghārimaṃ vṛṣṭi-sthitaṃ ucchodakaṃ antarīkṣa-pānīyaṃ hima-vilīnaṃ sāmudram vā uccāram vā prasrāvaṃ vā kuryāt pācattikaṃ yāvat prajñaptiḥ| atha dāni prāvṛṣeṇyā se sarva-bhumiḥ śādvalopastareṇā bhavati yahiṃ pradeśe svalpa-haritam bhavati tahiṃ kartavyaṃ| atha dāni alpa-haritaṃ na bhavati kaṭāhake vā iṣṭakāyam vā upale vā śuṣka-tṛṇe vā kāṣṭhakhaṇḍe vā yatra vā anyena uccāro kṛto bhavati balīvardena vā| yatra vā anyena manuṣyena kṛto tahiṃ kartavyaṃ atha dāni evaṃ na bhavati antamasato kanīyasiṃ pi aṅguliṃ upadrāhayitvā kartavyaṃ| tathā kartavyaṃ yathā tahim prathamam nipatati| atha dāni caṃkramati na kṣamati harita-śādvale śleṣmaṃ chorayituṃ| atha khu kaṭe vā patrapuṭikāyāṃ vā chorayitavyaṃ| tena bhagavān āha|

yā puna bhikṣuṇī harite tṛṇe uccāram vā prasrāvam vā kheṭam vā siṃghāṇakam vā kuryāt pācattikaṃ|

yā puna bhikṣuṇī udake uccāram vā prasrāvam vā kheṭam vā siṃghāṇakam vā kuryāt pācattikaṃ||

pācattika-dharma 141

gaṇa-lābha

251. bhagavān śrāvastīyam viharati| tāyo dāni ṣaḍ-vargiṇīyo chandakaṃ aṇvanti| [āhaṃsuḥ ]| prajāpati detha cchandakaṃ āryamiśrikāṇāṃ bhaktaṃ kariṣyāmaḥ| tā dāni striyo prayacchanti| tā dān āhaṃsuḥ āryā yaṃ divasaṃ saṃgha-bhaktaṃ kariṣyatha tadāsmākam api ārocayetha| vayam api pariveṣakā āgamiṣyāmo ti| tāhi dāni nimantritāḥ| āyuṣmanto śāriputra-maudgalyāyanau aniruddho revataḥ kapphiṇo śroṇa-koṭī-viṃśa upavāno āyuṣmān rāhulo ṣaḍ-vargikāś ca| tāhi dāni dve-āsana-prajñaptī kṛtā| ekā sthavirāṇāṃ aparā ṣaḍ-vargikāṇāṃ| tahiṃ dāni bhikṣū kālasyaiva nivāsayitvā prāvaritvā ca praviṣṭāḥ| tato āyuṣmato śāriputrasya dātuṃ śālinā-m-odanaṃ mudgānāṃ sūpo ghṛtaṃ dadhi ca| āyuṣmato maudgalyāyanasya yavakodano māṣa-sūpo tailaṃ ca| apareṣām ṣaṣṭiko-dano sūpo ca| apareṣāṃ kodravodano| apareṣāṃ vyañjanāni dinnāni odano na dīyate| apareṣāṃ śākaṃ dinnaṃ odano na dīyate| apareṣāṃ vāṭikodano vyañjanaṃ na dīyate| āyuṣmato rāhulasya pi śyāka-śākaṃ

tā dāni striyo bhakṣya-bhojyam ādāya gatāḥ pṛcchanti| kahin te āryamiśrikāḥ| tāyo dāni sthavirān bhikṣūn āvaritvā ṣaḍ-vargikān darśenti| tatas teṣān dīyate śālinā -m-odanaṃ mudgānāṃ sūpo ghṛtaṃ| navanītaṃ ambu madhurāṇi gauḍan dadhi śvetaṃ dadhi kṣīraṃ samitāsamitaṃ yasyārthaṃ yāv arthaṃ dīyati| yat kiñcit praṇīta-sammataṃ bhakṣya-bhojyaṃ peyaṃ coṣmaṃ taṃ ṣaḍ-vargikāṇān dāpayanti| ime te āryamiśrikāḥ bhikṣū pi bhukta-vibhuktakāḥ utthāyotthāya bhagavataḥ pāda-vandā upasaṃkrāntā| bhagavān jānanto yeva pṛcchati| api tu śāriputra śobhane māsi mṛṣṭam vā praṇītam vā prabhūtam vā| sthaviro āha| kṛtaṃ bhagavan āhāreṇāhāra-kṛtyaṃ| dvitīyam pi tṛtīyam pi| bhagavān āha| thero āha| labdho bhagavan śālinā-m-odanaṃ mudgānāṃ sūpo navanītaṃ ambu madhurāṇi vyañjanani gauḍan dadhi kṣīraṃ yasyārthaṃ yāvad arthaṃ dīyati yathāpīdaṃ bhaginīnāṃ śraddhā-prasannānāṃ parigrahe| bhagavān āha| ke tahiṃ saṃ[gha]sthaviro bhūta| āyuṣmāṃ cchāriputro| bhagavān āha| satyaṃ śāriputra āha| āma bhagavan| bhagavān āha| durbhuktaṃ te śāriputra evaṃ ca nāma tvaṃ bhikṣu-saṃghaṃ viheṭhayantaṃ adhyupekṣasi| yasya bhagavān durbhuktam ity āha tasya taṃ kalpam vā kalpāvaśeṣam vā tiṣṭheya naiva jarā gaccheya | sthavireṇa kāka-poṭaṃ dattvā sarva daradarāya vāntaṃ| bhagavān āha| śabdāpayatha bhikṣuṇīyo tāyo śabdāpitāḥ| etad eva pṛcchīyanti| āhaṃsuḥ| āma bhagavan| bhagavān āha duṣkṛtaṃ vo bhikṣuṇīyo evam ca nāma yūyaṃ jānantīyo gaṇa-lābhaṃ gaṇasya pariṇāmayatha| tena hi na kṣamati| atha khalu bhagavān yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī jānantī gaṇa-lābhaṃ gaṇasya pariṇataṃ gaṇasya pariṇāmayet pācattikam|

yā puna bhikṣuṇīti upasampannā| jānantīti svayam vā jāneya parato vā śruṇeya| gaṇa-lābham iti bhikṣu-gaṇasya bhikṣuṇī-gaṇasya| lābham iti aṣṭa lābhāḥ yāvat kāliko yāma-yāmiko yāvat kalpikākalpiko pariṇatan ti pariniṣpannaṃ| gaṇasya pariṇāmayet pācattikaṃ yāvat prajñaptiḥ| eṣa dāni kocid āgacchati deya-dharmaṃ dātu-kāmo| āha| ārye icchāmi parigṛhyamāṇan ti parigṛhṇītavyaṃ|

prātideśanikā dharmā 1-8

sarpis tailaṃ etc

252. ti| te dāni bhikṣū ṣaḍ-vargikāḥ sarpikehi sarpi tailakehi tailaṃ gauḍakehi guḍaṃ mādhukehi madhuṃ mātsikehi matsyaṃ māṃsikehi māṃsaṃ dugdhikehi dugdhaṃ dodhikehi dadhiṃ vijñapiya khādanti| jano dāni ojjhāyati| paśyatha bhaṇe śramaṇo gautamo 'nekaparyāyeṇālpecchatāya varṇavādī yāvac chikṣāpadaṃ prajñaptaṃ| tasmād iha gautami bhikṣuṇībhir avi atraiva śikṣitavyaṃ|

eṣaivārthotpattiḥ| ekam idam gautami samayaṃ tathāgato śākyeṣu viharati | yāvad bhagavān mahāprajāpatīṃ gautamīm āmantrayati| sannipātaya gautami bhikṣuṇīyo yāvat paryavadātāni bhaviṣyanti|

yā puna bhikṣuṇī ātmārthāya agilānā kulehi sarpiṃ vijñāpetvā vā vijñāpāyetvā vā khādeya vā bhuñjeya vā pratideśayitavyaṃ tāya bhikṣuṇīya asaṃpreyam me āryamiśrikā prātideśanikaṃ dharmam āpannā tan dharmaṃ pratideśayāmi| ayan dharmo prātideśaniko|

evam sarpis [1]| tailaṃ[2]| madhu-[3]| phāṇitaṃ [4]| dugdhaṃ [5]| dadhi[6]| matsyaṃ [7]| māṃsaṃ [8]|

yā puna bhikṣuṇīti upasampannā| ātmārthāyeti ātmānaṃ sandhāya ātmānam upanidhyāya| agilānā ti pratyuddhṛtaṃ bhagavatā padaṃ an-āpatti gilānāya| kin tāvad atra gailānyam abhipretam| jarā-durbalā vā vyādhi-durbalā tā virecana-pītā vā śirā-viddhā vā śleṣmā vā sannipātā vā| kulehīti kṣatriya-kulāni vā brāhmaṇa-kulāni vā yāni vā punar anyāny api kānicit kulāni| sarpīti sarpin nāma gāviya māhiṣīye ajāye eḍakāya uṣṭrīya| vijñapetvā ti svayaṃ vijñāpetvā| vijñapāyetvā ti pareṇa vijñapāyetvā| khādeyā tī yaṃ khādanīyaṃ| bhojanīyan ti yaṃ bhojanīyaṃ| pratideśayitavyaṃ tāya bhikṣuṇīya yāvad ayam dharmo prātideśaniko|

atha dāni pitta-saṃkṣobho bhavati labhyā sarpi vijñāpetuṃ peyālaṃ| atha dāni piṇḍa-pātam aṇvanti paśyati ghṛtaṃ vikrāyantaṃ na dāni vaktavyaṃ| “dirghāyuḥ lābho labhyatu bahuñ ca bhavatu|” labdho ca sthāvaro bhavatu| atha dān āha| kenārtho āryāye| vaktavyaṃ piṇḍa-cāraṃ aṇvāmi| atha dān āha| artho āryāya sarpiṇā yady arthikā bhoti| vaktavyam artho| yadi pūraṃ pi pātraṃ labhati an-āpattiḥ| atha dāni aparā pi kācid bhavati labhyā pratyutpannaprāyeṇa (!) vaktuṃ imāye pi dehīti|

etaṃ (vaṃ) tailaṃ| yadi vāta-vikāro bhavati labhyā tailaṃ vijñapayituṃ taṃ pi dāni na taila-pīḍakānāṃ tena vijñapayitavyaṃ| atha dāni piṇḍa-cāram aṇvanti paśyati tailaṃ māpiyantaṃ yāvat pūraṃ pi pātraṃ labhati an-āpattiḥ| yāvat labhyā pratyutpanna-prayogeṇa vaktuṃ imāye pi dehīti|

evaṃ madhu| yadi śleṣma-vikāro bhavati labhyaṃ madhu vijñapayituṃ| taṃ pi dāni nā kṣamati madhu-ghātakānāṃ tena vijñapayituṃ|

evaṃ phāṇitaṃ| yadi gilānā bhavati vaidyo āha ārye guḍa-pra-yogaṃ karohīti labhyaṃ guḍaṃ vijñapayituṃ|

evam dugdhaṃ| labhyaṃ dugdhaṃ piyayituṃ| atha dāni piṇḍacāram aṇvati paśyati yo kulehi gāvo duhyantāṃ na dāni vaktavyaṃ| bahu-lābho labhyatu kṣemeṇa gāvo carantu| āhaṃsuḥ| kena āryāye artho| vaktavyaṃ| piṇḍa-cāram aṇvāmi| āhaṃsuḥ| artho āryāye dugdhenāpūram pi pātraṃ pratīcchaty an-āpattiḥ yāvat pratyutpannaprayogena labhyā vaktuṃ imāya pi dehīti| atha dāni śveta-mayaṃ sikṣati| nāsti śveta-mayaṃ| icchasi dugdhaṃ| āha| icchāmi| pūram pi pātraṃ labhati an-āpattiḥ|

atha dāni pratiśyāyo bhavati| vaidyo āha dadhikṛtyaṃ karohīti labhyaṃ dadhi vijñapayituṃ| atha dāni piṇḍa-cāram aṇvati paśyati dadhi māpīyamānaṃ labhyā mastu vijñapayituṃ| atha dān āha| nāsti mastu icchasi dadhiṃ| āha icchāmi| pūraṃ pi pātraṃ pratigṛhṇāti an-āpattiḥ|

atha dāni bhikṣuṇī vamanaṃ virecanaṃ vā kartukāmo (mā) bhavati vaidyo jalpati ārye abhiṣyandehi matsya-rasehīti| yāvan na kṣamati kaivartānāṃ vijñapayituṃ| atha dāni piṇḍa-cāram aṇvati labhyaṃ āmbūkāṃjikaṃ vijñapayituṃ|

atha dāni sirā-viddhikā bhavati| virecana-pītikā bhavati| vaidyo āha| ārye māṃsa-rasaṃ pratisevāhi| labhyaṃ māṃsa-rasaṃ vijñapayituṃ| na kṣamati orobhrikānāṃ tena| atha dāni piṇḍa-cāram aṇvati labhyaṃ śāka-rasaṃ vijñapayituṃ| atha dān āha| nāsti ārye śāka-raso icchasi māṃsa-rasaṃ| āha| icchāmi| pūraṃ pi pātraṃ labhati an-āpattiḥ|

atha dāni jānāti amukasmiṃ kāle kadācid gailānyaṃ bhaviṣyati imāni bhaiṣajyāni durlabhāni bhaviṣyantīti pra[ti]kṛty eva yācati an-āpattiḥ| glānā vijñapiya agilānā khādati vinayātikramaḥ| agilānā vijñapiya glānā khādati an-āpattiḥ| aglānā vijñāpiya aglānā khādati pratideśayitavyaṃ|

asaṃpreyaṃ siddhaṃ saṃpreyaṃ khādati an-āpattiḥ| saṃpreyaṃ siddhaṃ| asaṃpreyaṃ siddhaṃ| asaṃpreyaṃ khādati vinayātikramaḥ| saṃpreyaṃ siddhaṃ saṃpreyaṃ khādati an-āpattiḥ| para-pratibaddhāya jīvikāya an-āpattiḥ| tena bhagavān āha|

yāni kho punar imāni praṇīta-sammatāni bhojanāni bhavanti sayyath' īdaṃ sarpiḥ evaṃ-rūpaṃ taṃ bhikṣuṇī agilānā kulehi vijñapetvā vā vijñāpāyetvā vā khādeya vā bhuṃjeya vā pratideśayitavyaṃ tāya bhikṣuṇīya| asaṃpreyam me ārye gārhyaṃ prātideśanikaṃ dharmam āpannā taṃ dharmaṃ prati-deśayāmi| ayaṃ dharmo prātideśaniko|

evaṃ tailena kartavyaṃ| madhu-phāṇitaṃ dugdhaṃ dadhi matsyaṃ māṃsaṃ|

yāni kho punar imāni praṇīta-sammatāni bhojanāni bhavanti sayyath' īdaṃ māṃsaṃ evaṃ-rūpaṃ bhikṣuṇī agilānā kulehi vijñapetvā vā vijñapāyetvā vā khādeya vā bhuñjeya vā prati-deśayitavyaṃ tāya bhikṣuṇīya| asaṃpreyam me ārye gārhyaṃ prātideśanikaṃ dharmaparyāyaṃ vā tan dharmaṃ pratideśayāmi| ayaṃ pi dharmo prātideśaniko||

uddānaṃ|

saripis [1]| tailaṃ [2]| madhu [3]| phāṇitaṃ [4]| dugdham [5] dadhi [6]| matsya [7]| māṃsaṃ [8]| idam aṣṭamaṃ| bhikṣuṇīnāṃ prātideśanikāṃ||

śaikṣā dharmā 1-66

253. śaikṣā vistareṇa kartavyā yathā bhikṣuṇāṃ sarve ṣaḍ-vargāh sthāpayitvā haritodake|

uddānam|

nivāsanaṃ [1]| prāvaraṇaṃ [2]| su-saṃvṛtaṃ [3]| cakṣuḥ [4]| śabdaṃ [5]| noccasthi(gghi)kā [6]| noguṇṭhikā [7]| notkṣiptikā [8]| na utkuṭuke [9]| na khambha [10]| na kāya [11]| na śīrṣa [12]| na bāhukena [13]|| prathamo vargaḥ||

uddānaṃ|

susaṃvṛtā [14]| cakṣuḥ [15]| na śabda [16]| uccagghayikā [17]| na oguṇṭhikā [18]| notkṣiptikā [19]| na osaktikā [20]| na pallatthikā [21]| na khambha [22]| na hasta-pāda-kaukṛtyena [23]| dvitīyo vargaḥ||

uddānaṃ|

dve satkṛtya [24, 25]| sama-sūpa [26]| na stūpa [27]| nāvakīrṇa [28]| nāvagaṇḍa[29]| na jihvā[30]| nātimahanta[31]| nānā-gata[32]| na kavaḍotkṣepaka [33]| na kavaḍa-cchedaka [34]| na sa-kavaḍena [35]| tṛtīyo vargaḥ||

uddānaṃ||

trayo nirlehā [36, 37, 38]| cuccu [39]| suru-suru [40]| gulu-gulu [41]| na hasta [42]| na sittha [43]| nodhyāyana [44]| pātra-saṃjñī [45]| vijñapti [46]| chādayati [47]| na pātrodake [48]| na sa-sitthena [49]| caturtho vargaḥ||

uddānaṃ|

na sthitā [50]| na niṣaṇṇā [51]| na uccāsanā [52]| upanaha [53]| na pādukā [54]| na oguṇṭhikā [55]| na saṃmukha [56]| na osaktikā [57]| na pallatthikā [58]| pūryate pañcamo vargaḥ||

uddānaṃ|

na śastrāyudha [59, 60]| daṇḍa [61]| chatra [62]| utpatha [63]| pṛṣṭhato [64]| yāna [65]| sthitakena [66]| ṣaṣṭho vargaḥ||

sapta adhikaraṇa-samathā dharmā
dharmā anudharmā

254. saptādhikaraṇa-samathā dharmā yathā bhikṣūṇāṃ|
sammukha [1]| smṛti [2]| amūḍha [3]| pratijñā [4]| tasya pāpeyaśika [5]| yo bhuyasika [6]| tṛṇaprastārako [7] ca saptamaḥ||

dharmaś cānudharmaś ca yathā bhikṣūṇāṃ|
samāpto bhikṣuṇīnāṃ prātimokṣa-vibhaṅgaḥ||

bhikṣuṇī prakīrṇaka 1

niṣadyā-pratisaṃyuktaṃ

255. ārya-mahāsāṃghikānāṃ lokottaravādināṃ bhikṣuṇīprakīrṇakasyādiḥ|

bhagavān śrāvastīyam viharati| tāyo dāni bhikṣuṇīyo paścimaṃ prahāṇaṃ svastika-paryaṅkena niṣīdanti| athāparāye dāni bhikṣuṇīye vraṇa-mukhena dīrghako 'nu-srotena praviṣṭo| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| mahāprajāpatī gautamī bhagavato ārocayet| bhagavān āha| gacchatha tāye amukaṃ bhaiṣajyaṃ detha tato so dīrghako niṣkramiṣyati| tāye dāni taṃ bhaiṣajyaṃ dinnaṃ pibanāye| so dīrghako anusrotam āgato na ca mṛto| bhagavān āha| evaṃ ca nāmā yūyaṃ svastika-paryaṅkena niṣīdatha| tena hi na kṣamati svastika-paryaṅkena niṣīdituṃ| niṣadyāpratisaṃyuktaṃ| na kṣamati bhikṣuṇīye paryaṅkena niṣīdituṃ| atha khalv ekinā padena paryaṃko baddhavyaḥ| aparāya pārṣṇikāya vraṇamukhaṃ pithayitavyaṃ| sā eṣā bhikṣuṇī svastika-paryaṅkena niṣīdati vinayātikramam āsādayati| idam ucyate niṣadyā-pratisaṃyuktaṃ||

bhikṣuṇī-prakirṇaka 2

kaṭhina-pratisaṃyuktaṃ

256. bhagavān śrāvastīyam viharati| tā dāni bhikṣuṇīyo kaṭhine cīvaraṃ nikṣipiya sīvanti| aparāye bhikṣuṇīye vaṃsa-vidalikāya vraṇa-mukhena kṛtaṃ rudhiram utpāditaṃ| etaṃ prakaraṇaṃ| peyālaṃ| bhagavān āha| tena hi na kṣamati kaṭhine niṣīdituṃ| kaṭhina-pratisaṃyuktaṃ| etā dāni bhikṣuṇīyo cīvara niṣīditu-kāmā bhavanti| na kṣamati kaṭhine niṣīdituṃ| atha khu upasthāna-śālāyām vā prāsāde vā prahāṇa-śālāyām vā ākārṣān dattvā cīvarakaṃ prajñapiya sīvitavyaṃ| atha evaṃ pi na bhavati| pīṭhasya vā mañcasya vā upari prajñapayitvā sīvitavyaṃ| athaivaṃ pi na bhavati jānukānām upari sthāpayyitvā sīvitavyaṃ| sā eṣā bhikṣuṇī kaṭhine niṣīdati vinayātikramam āsādayati| idam ucyate kaṭhina-pratisaṃyuktaṃ||2||

bhikṣuṇī-prakīrṇaka 3

veṭhaka-pratisaṃyuktaṃ

257. bhagavān śrāvastīyam viharati| sthūlanandā dāni bhikṣuṇī saṃbahulāni strīhi sārdhaṃ nadīm ajirāvatīṅ gatvā ekānte cīvarakāṇī nikṣipiya snānāyāvatīrṇā| sā dāni pratikṛtyevottaritvā veṭhakena kāyaṃ veṭhayitvā strīṇām āha| prajāpati nidhyāpayatha māṃ| kim ahaṃ śobhāmi na śobhāmīti| tā dān āhaṃsuḥ| kim punar āryāya muṇḍāya piṇḍilikāya etena kāryaṃ| vayaṃ kāmopabhoganīyā mānārthāya evaṃ karomaḥ| kuṭumbikānāṃ priyatarikā bhaviṣyāmo ti| ārya(ārye) kim [e]tena| yaṃ tāhi strīhi avadhyāpitaṃ taṃ dāni bhikṣuṇīhi śrutaṃ| etaṃ prakaraṇaṃ| pe| yāvad āma bhagavan| bhagavān āha| duṣkṛtaṃ te nande yāvat tena hi na kṣamati veṭhakena kāyaṃ veṭhayituṃ| veṭhaka-pratisaṃyuktaṃ| sā eṣā bhikṣuṇī veṭhakena paṭṭakena vā kāyaṃ veṭhayati vinayātikramam āsādayati| atha dāni paṭṭikāya vā lohakena vā kāyaṃ veṭhayati| na kṣamati dvir api vellakaṃ trir api vellakaṃ veṭhayituṃ| atha khu eka parivellakaṃ veṭhayitavyaṃ| atha dāni vātena pārśvaṃ gṛhītaṃ bhavati| gaṇḍam vā piṭakam vā kṣatam vā upahatam vā bhavati kiñcāpi paṭṭakena kāyaṃ veṭhayaty an-āpattiḥ| idam ucyate veṭhaka-pratisaṃyuktaṃ||3||

bhikṣuṇī -prakīrṇaka 4

śroṇi-bhaṇḍaka-pratisaṃyuktaṃ

258. bhagavān śrāvastīyam viharati| yathaiva veṭhakasya evam evārthotpattiḥ kartavyā| sā pratikṛty' eva uttaritvā śroṇī-bhaṇḍakam ābandhitvā āha| prajāpatī prajāpati nidhyāyatha māṃ kim aham śobhāmi na śobhāmīti| tā dān āhaṃsuḥ| kim āryāya| peyālam| yāvad āma bhagavan| bhagavān āha tena hi na kṣamati śroṇī-bhaṇḍaṃ| śroṇī-bhaṇḍaka-pratisaṃyuktaṃ| śroṇī-bhaṇḍakan nāma ete bhavanti| śaṃkhāvarttakā vā śirikā vā pīlukā vā vidrumā vā akṣarakṣā vā suvarṇa-rūpya-mayā vā maṇi-mayā vā prakālakā vā antamasato sūtra-maṇikā vā bandhati| tena ca śroṇī-bhaṇḍaka-chandaṃ vinodayati vinayātikramam āsādayati| idam ucyate śroṇī-bhaṇḍaka-pratisaṃyuktaṃ|| ṇka||

bhikṣuṇī-prakirṇaka 5

gṛhiṇi-bhaṇḍaka-pratisaṃyuktaṃ

259. bhagavān śrāvastīyam viharati| eṣaivārthotpattiḥ yāvad gṛhiṇī-bhaṇḍakam ābandhitvā yāvad bhagavān āha| tena hi na kṣamati gṛhiṇī-bhaṇḍakaṃ| gṛhiṇī-bhāṇḍakan nāma ete bhavanti| mūrdhāpidhānakā vā| valayā vā| karṇikā vā| ṭikkā vā| veṭhakā vā| harṣakā vā| hārā vā| ardha-hārā vā aparaṃjaga vā| kaṭakā vā| śaṃkhakā vā| nūpurā vā| aṅgulīyakā vā| yad vā punar anyad api kiñcid gṛhiṇī-bhāṇḍaṃ sarvan na kṣamati| sā eṣā bhikṣuṇī gṛhiṇī-bhaṇḍakam ābandhayati vinayātikramam āsādayati| atha dāni bhaiṣajya-bhaṇḍakam ābandhati jvara-sūtrakam vā an-āpattiḥ| idam ucyate gṛhiṇī-bhāṇḍaka-pratisaṃyuktaṃ|| tṛ||

bhikṣūṇī-prakirṇaka 6

gṛhiṇī-alaṃkāra-pratisaṃyuktaṃ

260. bhagavān śrāvastīyam viharati| tāyo dāni śākiya-kanyāyo kolita-kanyāyo malla-kanyāyo mahāntehi kulehi pravrajitā alaṃkārikāny ādāya| kumārikānāṃ vuhyantīnāṃ utsava-samaye tithi parvaṇyā deva-yātrādiṣu kṛtakāni bhāṇḍakāni dadantī| jano dāni ojjhāyati| neyaṃ pravrajyā vāṇijeyaṃ| etaṃ prakaraṇaṃ| peyālaṃ yāvad bhagavān āha| tena hi na kṣamati gṛhiṇī-alaṃkāraṃ dhārayituṃ| yadi kācid gṛhiṇī pravrajati yadi tāya kiñcid alaṃkāraṃ bhavati vaktavyā visarjehi| atha dāni paśyati durbhikṣa vā bhaveya piṇḍapāto vā na labhyeta jarā-durbalā vā bhavati vyādhi-durbalā vā gailānyam vā kiñcid bhaviṣyati alpa-lābho mātṛgrāmo mā vihanyeyā ti| piṇḍaṃ kārayitvā parvrājayitavyā| sā eṣā bhikṣuṇī alaṃkāram a-parityājayitvā pravrajeti vinayātikramam āsādayati| bhikṣor apy eṣa evaṃ vidhir| idam ucyate gṛhiṇī-alaṃkāra-pratisaṃyuktaṃ|| phu||

bhikṣuṇī-prakirṇaka 7

veśyā-pratisaṃyuktaṃ

261. bhagavān śrāvastīyam viharati| tāyo dāni bhikṣuṇīyo śākīya-kanyāyo koliya-kanyāyo malla-kanyāyo mahā-kulehi [pravrajitā] ceṭikām ādāya pravrajanti| tāyo ceṭikāyo prāsādikāyo darśanīyāyo veśyaṃ (!) vāhayanti| jano dani ojjhāyati| neyaṃ pravrajyā gaṇikā imā| etaṃ prakaraṇaṃ bhikṣuṇīhi śrutaṃ| yāvad āma bhagavan| bhagavān āha| evaṃ ca nāma yūyaṃ veśyām upasthāpayatha| tena hi na kṣamati veśyām (!) upasthāpayituṃ| sā eṣā bhikṣuṇī veśyām upasthāpayati tena jīvikāṃ kalpayati vinayātikramam āsādayati| idam ucyate veśyā-pratisaṃyuktaṃ|| grā||

bhikṣuṇī-prakīrṇaka 8

ārāmikini-pratisaṃyuktaṃ

262.bhagavān śrāvastīyam viharati| bhagavatā dāni śikṣā-padaṃ prajñaptaṃ| na kṣamati veśyām upasthāpayituṃ ti| tāyo dāni śākiya-kanyāyo malla-kanyāyo kolita-kanyāyo mahā-kulehi pravrajanti| tāyo dāni paudgalikām ārāmikinīm upasthāpenti| tāyo dāni ārāmikinīyo prāsādikāyo jano dāni ojjhāyati| neyaṃ pravrajyā gaṇikā iyaṃ| etaṃ prakaraṇaṃ bhikṣuṇīhi śrutaṃ yāvad āma bhagavan| bhagavān āha| tena hi na kṣamati paudagalikām ārāmikinīm upasthāpayituṃ| na kṣamati ārāmikinī| nā kṣamati ceṭī| na kṣamati kalpiya-kārī| sā eṣā bhikṣūṇī yo(yā) paudgalikām ārāmikinīm upasthāpayati vinayātikramam āsādayati| idam ucyate ārāmikinī-pratisaṃyuktam|| hrā||

bhikṣūṇī-prakīrṇaka 9

saṃkakṣikā-pratisaṃyuktaṃ

263. bhagavān śrāvastīyam viharati| aparā dāni bhikṣuṇī prāsādikā darśanīyā| tāye dāni pīnehi stanehi gacchantīya cīvaram utkṣipīyati| sā dāni janena uccagghīyati| etaṃ prakaraṇaṃ bhikṣuṇīhi śrutaṃ| peyālaṃ| yāvad āma bhagavan| bhagavān āha tena saṃkakṣikā nāma kartavyā| samkakṣikāṃ prāvarantīya tathā prāvaritavyaṃ yathā dāni stanāpīḍitā bhavanti| sā eṣā bhikṣuṇī saṃkakṣikān nopasthāpayati vinayātikramam āsādayati| santī na prāvarayati vinayātikramaḥ idam ucyate saṃkakṣikā-pratisaṃyuktaṃ|| 0||

bhikṣuṇī-prakīrṇaka 10

dakaśāṭikā-pratisaṃyuktaṃ

264. bhagavān vaiśālīyam viharati| bhadrāya dāni kāpileyyā arthotpattiḥ kartavyā| yāvad bhagavān āha| tena hi na kṣamati nagnikāyā snātuṃ| dakaśāṭikāya snāpitavyaṃ| daka-śāṭikā-pratisaṃyuktaṃ| na kṣamati nadīyam vā oghe vā puṣkiriṇīyam vā taḍāge vā nagnikāya snāpituṃ| daka-śāṭikāya snāpitavyaṃ| nagnikā snāyati vinayātikramaḥ| atha dāni vihāre gupte pradeśe nagnikā snāyaty anāpattiḥ| idam ucyate daka-śāṭikā-pratisaṃyuktaṃ|| ḻ||

|| prathamo vargaḥ||

bhikṣuṇī-prakīrṇaka 11

tala-ghāta-pratisaṃyuktaṃ

265. bhagavān śrāvastīyaṃ viharati| bhikṣuṇī-vihāro ca gṛhikulaṃ ca kacchāntaritā| tāyo dāni bhikṣuṇīyo kāma-rāgeṇa khajjanti| tāyo dāni hasta-talenāṅgajātaṃ prasphoṭayanti| so manuṣyo puno puno śabdaṃ śṛṇoti| so dān āha| kim etan ti| sā dāni strī āha| bhavatu āryaputra aham etaṃ jānāmi kin tavānena jñānena| āha| nahi ācikṣāhi| āha| etā āryamiśrikāyo brahmacāriṇīyo kāma-rāgena khajjantīyo hasta-talena āsphoṭayanti āṅga-jātaṃ| tena dāni manuṣyeṇa ojjhāpitaṃ| etaṃ prakaraṇaṃ bhikṣūṇīhi śrutaṃ| yāvad bhagavān aha| tena hi na kṣamati tala-ghātakaṃ| tala-ghāta-pratisaṃyuktaṃ| sā eṣā bhikṣuṇī hasta-talenāṅgajātam āsphoṭayati pātreṇa vā ku-pātreṇa vā kaṃsikāya vā viḍallāya vā anyena vā puna kenacit tena ca kāma-rāgaṃ vinodayati vinayātikramam āsādayati| idam ucyate tala-ghātaka-pratisaṃyuktaṃ||[1]||

bhikṣūṇī -prakīrṇaka 12

jatu-maṭṭhaka-pratisaṃyuktaṃ

266. bhagavān śrāvastīyaṃ viharati| aparāya dāni bhikṣuṇīya kāma-rāgeṇa khajjantīya jatu-maṭṭhakaṃ mañcakaṃ yantritaṃ| atra vipratipadyiṣyan ti| tad anantaram agnir utthito| tāya dāni saṃbhrān-tāya asamanvāharitvā sa mañcako bahin niṣkāsito| manuṣyo dāni pratyavekṣamāṇā aṇvanti| kahiṃ agnir utthito kasya gṛhād utthito| tehi dāni so dṛṣṭo| te dāni ojjhāyanti| etaṃ prakaraṇaṃ bhikṣuṇīhi śrutaṃ| pe| yāvad bhagavān āha| tena hi na kṣamati jatu-maṭṭhakaṃ| jatu-maṭṭhaka-pratisaṃyuktaṃ| jatu-maṭṭhakaṃ nāma jatusya vā lohasya vā trapusya vā nāgrasya vā hāra-kūṭasya vā dantasya vā coḍakasya vā mṛttikāya vā aṅgajātakākāraṃ kṛtvā sve aṅgajāte praveśeti tena ca kāma -rāgaṃ vinodeti thul' accayam āsādayati| idam ucyate jatu-maṭṭhaka-pratisaṃyuktaṃ||2||

bhikṣuṇī-prakīrṇaka 13, 14

dhovanā-pratisaṃyuktaṃ
praveśanā-pratisaṃyuktaṃ

267. bhagavān śrāvastīyam viharati| atha khalu mahāprajāpatī gautamī yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthāsi| ekānta-sthitā mahāprajāpatī gautamī bhagavantaṃ yācati| bhagavantaṃ vanditvā [āha]| mātṛgrāmasya bhagavan aṅgajātaṃ durgandhaṃ upavāyati| labhyaṃ| bhagavan dhovituṃ| bhagavān āha| labhyā| tāyo dāni bhikṣuṇīyo bāhirabāhireṇa dhovanti tathaiva durgandhaṃ vāyati| etaṃ prakaraṇaṃ mahāprajāpatī gautamī bhagavantaṃ pṛcchati| labhyā bhagavan praveśiya dhovituṃ| bhagavān āha| labhyā dhovanā-pratisaṃyuktaṃ praveśanā-pratisaṃyuktaṃ| bhikṣuṇīya dhovantīya ekam aṅguli-veṭhakaṃ praveśayitvā dhovitavyaṃ| na kṣamati ati-dūraṃ praveśayituṃ| atidūraṃ praveśeti tena ca kāmarāgaṃ vinodeti thūl' accayam āsādayati| idam ucyate dhovanā-pratisaṃyuktaṃ praveśanā-pratisaṃyuktaṃ|| ṇka||

bhikṣuṇi-prakīrṇaka 15, 16, 17

ānicolaka-pratisaṃyuktaṃ

268. bhagavān śrāvastīyam viharati| tāsān dāni bhikṣuṇīnām anumāsaṃ anumāsaṃ ṛtur āgacchati| lohitaṃ śayyāsanaṃ nāśīyati| etaṃ prakaraṇaṃ mahāprajāpatī gautamī bhagavato āroceti| labhyā bhagavan śayanāsana-gupty-arthaṃ ānīcolaṃ dhārayituṃ| bhagavān āha| labhyaṃ ānīcolaka-pratisaṃyuktaṃ| yasyā eṣa ṛtur āgacchati śoṇitaṃ sravati tayā ānīcolakaṃ dhārayitavyaṃ| leṃṭaka-khaṇḍāni| nāpi kṣamati gāḍhaṃ nāpi kṣamati atidūraṃ praveśayituṃ yathā tenaiva kāma-rāgam vinodayet| atha khalu praśithilaṃ vraṇamukhasya praveśayitavyaṃ| sā eṣā bhikṣuṇī atidūram vā praveśeti gāḍham vā praveśeti yathā tenaiva kāma-rāgam vindodeti sthūl' accayam āsādayati| idam ucyate ānīcolaka-pratisaṃyuktaṃ|| tṛ||

bhikṣuṇī-prakīrṇaka 16

strī-tīrtha-pratisaṃyuktaṃ

269. bhagavān śrāvastīyam viharati| tāyo dāni bhikṣuṇīyo strī-tīrthe ānīcolaṃ dhovanti| striyo dāni ojjhāyanti| sarvam idam tīrthaṃ rudhireṇa viṭṭālitaṃ| etaṃ prakaraṇaṃ| peyālaṃ| yāvad bhagavān āha| tena hi na kṣamati stri-tīrthe ānīcolakaṃ dhovituṃ| strī-tīrtha-pratisaṃyuktaṃ| sā eṣā bhikṣuṇī ānīcolakaṃ strī-tīrthe dhovati vinayātikramam āsādayati| idam ucyate strī-tīrtha-pratisaṃyuktaṃ|| phu||

bhikṣuṇī-prakīrṇaka 17

puruṣa-tīrtha-pratisaṃyuktaṃ

270.bhagavān śrāvastīyam viharati| bhagavatā śikṣā-padaṃ prajñaptaṃ| na kṣamati strī-tīrthe ānīcolakaṃ dhovituṃ| tāyo dāni bhikṣuṇīyo puruṣa-tīrthe ānīcolakaṃ dhovanti| peyālaṃ| yāvat sā eṣā bhikṣuṇī ānīcolakaṃ puruṣa-tīrthe dhovati vinayātikramam āsādayati| idam [ucyate] puruṣa-tīrtha-pratisaṃyuktaṃ|| grā||

bhikṣuṇī-prakīrṇaka 18

rajaka-tīrtha-pratisaṃyuktaṃ

271. bhagavān śrāvastīyam viharati| evam eva rajaka-tīrthe kartavyaṃ| bhagavān āha| tena hi na kṣamati rajaka-tīrthe dhovituṃ| atha khu kuṇḍālake vā kaṭāhake vā mallake vā dakānake vā udakaṃ gṛhya ekānte dhovitavyaṃ| yahiṃ paryādānaṃ gaccheya| atha dāni bāhirodakaṃ bhavati yahiṃ nirvāho tahin dhovitavyaṃ| tāni leṇṭakāni śoṣayitavyāni yadā puno ṛtu nāgacchati tadā puno dātavyāni| sā eṣā bhikṣuṇī rajaka-tīrthe ānīcolaṃ dhovati vinayātikramam āsādayati| idam ucyate rajaka-tīrtha-pratisaṃyuktaṃ|| hrā||

bhikṣuṇī-prakīrṇaka 19

udaka-dhārā-pratisaṃyuktaṃ

272. bhagavān śrāvastīyam viharati| aparāya dāni bhikṣuṇīya rakta-cittāya aṅgajātaṃ udake dhāritaṃ| tasyāśucir muktaṃ| tāye dāni kaukṛtyaṃ| kaukṛtyena bhikṣuṇīnām ārocayati| yāvad bhagavān āha| sā eṣā bhikṣuṇī udaka-dhārāyām vā kuṇḍika-dhārāyām vā udakacoḍena vā āluka-veṇṭikāyām vā praṇālyām vā aṅgajātaṃ dhāreti tena ca kāma-rāgaṃ vinodeti thūl'-accayam āsādayati| atha dāni snāyati taḍāge vā prasravaṇe vā praṇāliyam vā na dāni agrato udakadhārāṃ kṛtvā snāyitavyaṃ yathā pṛṣṭhīya vā śīrṣeṇa vā udaka-dhārāṃ praticcheya tathā snāyitavyaṃ| sā eṣā bhikṣuṇī agrato -mukhāṃ udaka-dhārāṃ kṛtvā snāyati tāya ca kāma-rāgaṃ vinodeti thūl'-accayam āsādayati| idaṃ ucyate udaka-dhārā-pratisaṃyuktaṃ||0||

bhikṣuṇi-parikīrṇaka 20

udaka-srota-pratisaṃyuktaṃ

273. bhagavān śrāvastīyam viharati| aparāya dāni bhikṣuṇīya rakta-cittāya udaka-srote aṅgajātaṃ dhāritaṃ| tāye aśucir āgato yathā udaka-dhārāya yāvat| tena hi na kṣamati udaka-srote aṅgajātaṃ dhārayituṃ| udaka-srota-pratisaṃyuktaṃ| yā dāni tāyo bhavanti giri-nadīyo śīghra-srotāyo tahiṃ aṅgajātaṃ dhāreti tena ca kāma-rāgaṃ vinodeti thūl' accyam āsādayati| atha dāni snāyati na kṣamati agrato-mukhaṃ srotaṃ kṛtvā snāyituṃ pṛṣṭhato-mukhaṃ srotaṃ kṛtvā snāyitavyaṃ| sā eṣā bhikṣuṇī agrato-mukhaṃ srotaṃ kṛtvā snāyati vinayātikramam āsādayati| idam ucyate udaka-[srota]pratisaṃyuktaṃ|| ḻ||

|| dvitīyo vargaḥ||

bhikṣuṇī-prakīrṇaka 21

vikṛti-pratisaṃyuktaṃ

274. bhagavān śrāvastīyam viharati| tāyo dāni bhikṣuṇīyo nānā-prakārehi mocayanti mūlakena palāṇḍū-kebukāye sobhañjanakena latikāya| etaṃ prakaraṇaṃ yāvad bhagavan| bhagavān āha| tena hi na kṣamati vikṛtīhi mocayituṃ| vikṛti-pratisaṃyuktaṃ| sā eṣā bhikṣuṇī mūlakena vā palāṇḍūya vā kebukāya vā sobhañjanakena vā latikāya vā illādukāya vā trapusena vā allābūya vā kakṣārukena vā anyena vā puna kenacin mocayati tena ca kāma-rāgaṃ vinodeti thūl' accayam āsādayati| idam ucyate vikṛti-pratisaṃyuktaṃ||

bhikṣuṇī-prakīrṇaka 22

karma-pratisaṃyuktaṃ

275. bhagavān śrāvastīyam viharati| aparasya dāni bhikṣusya utkṣepanīyaṃ karma kriyate| tahiṃ nāsti koci parikuśalo karma-kārako| bhikṣuṇīya karma kṛtaṃ| tāye dāni kaukṛtyaṃ| kin nu khalu labhyā etaṃ kartuṃ utāho na labhyaṃ| kaukṛtyena bhikṣuṇī[nā]m ārocayati| bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad bhagavān āha| agra-pariṣā eṣā| na kṣamati bhikṣuṇīya bhikṣusya karma kartuṃ| karma-pratisaṃyuktaṃ na kṣamati bhikṣuṇīya bhikṣusya karma kartuṃ (!)| atha dāni na kocit parikuśalo karma-kārako bhavati labhyaṃ bhikṣuṇīye bhikṣusya uddeśituṃ| atha dāni karma-karentasya vismarati labhyā bhikṣuṇīya anupradātuṃ| sā eṣā bhikṣuṇī bhikṣusya karma karoti vinayātikramaḥ| kiñcāpi bhikṣuḥ bhikṣuṇīye karma karoti an-āpattiḥ| idam ucyate karma-pratisaṃyuktaṃ||

bhikṣuṇī-prakīrṇaka 23

kauśeya-pratisaṃyuktaṃ

276. bhagavān śrāvastīyam viharati| bhadrā dāni kāpileyī kauśeya-cīvareṇa prāvṛtā jñāti-kulaṃ gacchati sthūla-vṛṣito devo ovṛṣṭo kauśeya-cīvaramovṛṣṭaṃ kāyeśliṣṭaṃ sphaṭika-pratyuṣṭo viya kāyodṛśyati jano sannipātito bhadrāye aṅga-yaṣṭiṃ paśyitu-kāmo| sā dāni utkuṭukā upaviṣṭā antevāsinīhi parivṛtā| etaṃ prakaraṇaṃ| yāvad āma bhagavan| bhagavān āha| tena hi na kṣamati kauśeyaṃ| kauśeya-pratisaṃyuktaṃ| kauśeyan nāma jātimaṃ karttimaṃ ca| sā eṣā bhikṣuṇī jātimaṃ prāvarati| deśanā-gāmī-vinayātikramaḥ| karttimaṃ prāvarati samvara-gāmī-vinayātikramaḥ kiñcāpi bhikṣur ubhayaṃ prāvarati an-āpattiḥ| idam ucyate kauśeya-pratisaṃyuktaṃ||3||

bhikṣuṇi-prakīrṇaka 24

gaṇḍa-praticchādana-pratisaṃyuktaṃ

277. bhagavān śrāvastīyam viharati| sthūlanandā nāma bhikṣuṇī vihārasyākāśa-talake eka-saṃkakṣikāya caṃkramati| tāye dāni| stanāvaḍḍāś caṃkramantīya utpatanti| janena uccagghāyati paśyatha bhaṇe śramaṇikā alābu-tumbakena viya nadīṃ taratīti| etaṃ prakaraṇaṃ bhikṣuṇīhi śrutaṃ| peyālaṃ| yāvad bhagavān āha| tena hi gaṇḍa-praticchādanan nāma kartavyaṃ| gaṇḍa-praticchādana-pratisaṃyuktaṃ| saṃkakṣikāye upariṭo osārayitavyo yathā gaṇḍā praticchannā bhaveṃsuḥ sā eṣā bhikṣuṇī gaṇḍa-praticchādanaṃ paṭaṃ na prāvarati vinayātikramam āsādayati| na dāni kṣamati prākaṭe pradeśe eka-saṃkakṣikāya āsādayati| na dāni kṣamati prākate pradeśe eka-saṃkakṣikāya caṃkramituṃ| atha dāni vihārasya gupte pradeśe caṃkramati [eka] saṃkakṣikāya anāpattiḥ| idam ucyate gaṇḍa-praticchādana-pratisaṃyuktaṃ||

bhikṣuṇī-prakīrṇaka 25

strī-alaṃkāra-pratisaṃyuktaṃ

278. bhagavān śrāvastīyam viharati| tāyo dāni śākiya-kanyāyo mahā-kulehi pravrajitāḥ| abhijñāyo alaṃ-karituṃ|

yā dāni kumāriyo vuhyanti nava-vadhukāyo vā ānīyanti tāyo alaṃkarenti gṛheṇa gṛhan nīyanti| alaṃkarituṃ khajja-bhojjaṃ labhanti tena vṛttiṃ kalpenti| jano dāni ojjhāyati| neyaṃ pravrajyā alaṃkārikā etāḥ| etaṃ prakaraṇaṃ bhikṣuṇīhi śrutaṃ| peyālaṃ yāvad bhagavān āha| tena hi na kṣamati alaṃkartuṃ| strī-alaṃkāra-pratisaṃyuktaṃ| sā eṣā bhikṣuṇī śīrṣam vā prasādheti akṣiṇī vā añjeti cūrṇakena vā mukhaṃ ocūrṇeti tena ca jīvikāṃ kalpeti vinayātikramam āsādayati| atha dāni akṣiṇī-duḥkham ti śiro-vedanā vā bhavati| ardhāvabhedakā vā labhyā akṣiṇī añjayituṃ śīrṣam vā mārjayituṃ| idam ucyate [strī]-alaṃkāra-pratisaṃyuktaṃ||tṛ||

bhikṣuṇī -prakīrṇaka 26

utpala-vāpaka-pratisaṃyuktaṃ

279. bhagavān śrāvastīyam viharati| tāyo dāni śākiya-kanyāyo kolita-kanyāyo malla-kanyāyo mahā-kula pravrajitāyo utpalāni vāpenti vikrīṇanti ca| tena ca jīvikāṃ kalpayanti| jano dāni ojjhāyati| neyaṃ pravrajyā utpala-vāpikā iyaṃ| etam prakaraṇaṃ yāvat peyālaṃ| yāvad bhagavān āha| tena hi na kṣamati utpalāni vāpayituṃ utpala-vāpakapratisamyuktaṃ| sā eṣā bhikṣuṇī vāpeti vikrīṇāti ca tena ca jīvikāṃ kalpeti vinayātikramam āsādayati| atha dāni caityārthāya vāpeti bhagavataḥ pūjā-karmāya vāpeti an-āpattiḥ| idam ucyate utpala-vāpaka-pratisaṃyuktaṃ||

bhikṣuṇī-prakīrṇaka 27

sumanā-vāpanā-pratisaṃyuktaṃ

280. bhagavān śrāvastīyam viharati| evam eva sumanā-vāpanāya kartavyaṃ yāvat idam ucyate sumanā-vāpanā-pratisaṃyuktaṃ||grā||

bhikṣuṇī-prakīrṇaka 28

utpala-granthikā pratisaṃyuktaṃ

281. bhagavān śrāvastīyam viharati| bhagavatā dāni śikṣāpadaṃ prajñaptaṃ| na kṣamati sumanāṃ vāpayitum ti| tāyo dāni śākiyakanyāyo kolita-kanyāyo malla-kanyāyo licchavikanyāyo utpalāni granthayitvā vikrīṇanti| jano dāni ojjhāyati| neyaṃ pravrajyā kārikā iyaṃ| etaṃ prakaraṇaṃ bhikṣuṇīhi śrutaṃ| peyālaṃ| yāvad āma bhagavan| bhagavān āha| tena hi na kṣamati utpalāni granthayituṃ| utpala-granthikā-pratisaṃyuktaṃ| sā eṣā bhikṣuṇī utpala-dāmām vāmallikā-dāmām vā āraṅgaṇa-dāmām vā kṛtvā vikrīṇanti| tena ca jīvikāṃ kalpayanti vinayātikramaḥ| atha dāni mālyopahāro bhavati jātimahā vā bodhi-mahā vā dharma-cakra-mahā vā ānanda-mahā vā rāhula-mahā vā pañcavārṣikā vā| mahā-pañca-vārṣikā| jano dāni āha| āryamiśrikāhi śobhāpayitavyaṃ| kiñcāpi bhikṣuṇī -m-utpala-mālām vā mallikā-mālām vā āraṅgaṇa-mālām vā granthayaty an-āpattiḥ| idam ucyate utpala-granthikā-pratisaṃyuktaṃ|| hra||

bhikṣuṇī prakīrṇaka 29

sumanā-granthikā-pratisaṃyuktaṃ

evam eva sumanā-granthikāya nānā-karaṇaṃ granthi-guṇaṃ vā mālā-guṇam vā puṣpa-kañcukam vā kṛtvā vikrīṇāti| tena jīvikāṃ kalpayati vinayātikramaḥ| idam ucyate sumanā-granthikā-pratisaṃyuktaṃ|| 0||

bhikṣuṇī-prakīrṇaka 30

kartanā-pratisaṃyuktaṃ

282. bhagavān śrāvastīyam viharati| tāyo dāni bhikṣuṇīyo śākiya-kanyāyo yāvan mahā-kula-pravrajitāyo saṃjñikāḥ sūtraṃ kartayitvā vikrīṇanti| jano dāni ojjhāyati| neyaṃ pravrajyā picu-kārikā iyaṃ| etaṃ prakaraṇaṃ bhikṣuṇīhi śrutaṃ| peyālaṃ| yāvad bhagavān āha| tena hi na kṣamati kartituṃ| kartanā-pratisaṃyuktaṃ| sā eṣā bhikṣuṇī kambalam vā karpāsam vā kṣaumam vā kauśeyam vā śāṇam vā bhaṅgam vā anyam vā kartayitvā vikrīṇāti tena jīvikāṃ kalpayati vinayātikramam āsādayati| atha dāni bhikṣuṇīye cīvaraṃ pariśrāmaṇaṃ vā kṣīnaṃ vā bhavati labhyaṃ sī

bhikṣuṇī-prakīrṇaka 31

ācāra-vikopanā-pratisaṃyuktaṃ

283. manāsmi| brahmacaryāto cyāvitā| āha| kena| āha| so me devaro paripāteti| so me nayitu-kāmo| āha| upaviśa mātā yāhi| vayaṃ te rakṣiṣyāmaḥ sā dān āha gamiṣyāmi āryāye mūlaṃ āryā me rakṣiṣyati| tāhi tāye nūpurāṇi ābaddhāni karṇikā ābaddhā valayāni āviddhāni alaṃkṛtā rakṣoparaktehi vastrehi parihitā vāvāguṇṭhitā ca| catuhi pañcahi ceṭikāhi parivṛtā| so dāni manuṣyo tān dvāre sthitvā avaloketi| yāṃ velāṃ niṣkramiṣyati tato haṃ gṛhṇīṣyāmīti| tena sā dṛṣṭā niṣkramantī| tasya bhavati arhati kuṭumbika-bhāryā eṣā| na eṣāsā sā dāni bhikṣuṇī| sā dāni bhikṣuṇī upāśrayaṃ gatā bhikṣuṇīhi dṛṣṭā| āhaṃsuḥ| ārye iyaṃ sudinnā pratyodhāvita| āha| nāhaṃ pratyodhāvitā api tu mama devaro pratyodhāvayitu-kāmo| tasya bhayād ārakṣābhiprāyā evaṃ kṛtaṃ| peyālaṃ yāvat etad eva| bhagavān sarvaṃ pṛcchati| ām bhagavan| bhagavān āha| evañ ca nāma tvaṃ ācāraṃ vikopayasi| tena hi na kṣamati ācāraṃ vikopayituṃ| sā eṣā bhikṣuṇī tyakta-muktena [cittena] ācāraṃ vikopayati abhikṣuṇī bhavati| atha rakṣābhiprāyā ācāram vikopayati vinayātikramaḥ| na ca abhikṣuṇī bhavati| bhikṣur api a-tyakta-muktena cittena rakṣārthaṃ ācāraṃ vikopayati an-āpattiḥ| idam ucyate ācāra-vikopanā-pratisaṃyuktaṃ||1||

bhikṣuṇī-prakīrṇaka 32

pātra-praticchādanā-pratisaṃyuktaṃ

284. bhagavān śrāvastīyam viharati| sthūlanandā bhikṣuṇī piṇḍacāram aṇvantī| sā dāni aparaṃ mahāntaṃ kulaṃ piṇḍāya praviṣṭā| taṃhi striyāya lola-garbho dārako| sā dān āha| ārye imaṃ dārakaṃ ujjhehi| āha| ujjhetu āryā| ahaṃ āryāye kiñcid dāsyāmi| āha| nāham enam ujjhāmi| āha| āryāya ahaṃ ettakaṃ caittakaṃ ca dāsye| tāya lubdhāya uktaṃ| iha pātre [de]hi| sā taṃ praticchādayitvā niṣkramati| thero dāni mahā-kāśyapo piṇḍacāraṃ praviṣṭo| therasyāpi samadānaṃ| yā prathamā bhikṣā lakṣati tāṃ bhikṣusya vā bhikṣuṇīye vā pratiṣṭhāye ti| thereṇa dāni sā dṛṣṭā| āha| āhara pātraṃ| sā saṃkusāyati praticchādeti na darśane(ye)ti| thero āha| āhara pātraṃ| sā maheśākhyena śāstṛ-kalpena thereṇābhigarjitā| tāya dāni bhītāya tharatharāpantīya pātraṃ praṇāmitaṃ| thereṇa dṛṣṭaṃ| āha| hi hīyāya dharmo| etaṃ prakaraṇaṃ āyuṣmān mahā-kaśyapo bhikṣuṇām ārocayati| bhikṣū bhagavato ārocayeṃsuḥ| bhagavān āha| śabdāpayatha nandāṃ| sā dāni śabdāpitā| etad eva pṛcchīyati| yāvad āma bhagavan| bhagavān āha| duṣkṛtan te nande naiṣa dharmo naiṣa vinayo yāvat| evañ ca nāma tvaṃ pātraṃ praticchādesi| tena hi na kṣamati pātraṃ praticchādayituṃ| pātra-praticchādanā-pratisaṃyuktaṃ| na kṣamati bhikṣuṇīya prākaṭena pātre[ṇa] piṇḍāya aṭituṃ praticchādayitvā aṭitavyaṃ| yadā bhikṣāṃ praticchati tadā ugghāṭiya praticchitavyaṃ| yadi bhikṣuṃ rathyāyāṃ paśyati ugghāṭiya upadarśayitavyaṃ| sā eṣā bhikṣuṇī prākaṭena pātreṇa aṭati vinayātikramam āsādayati| bhikṣuṃ dṛṣṭvā na ugghāṭiya darśeti vinayātikramam āsādayati| idam ucyate pātra-praticchādanā-pratisaṃyuktaṃ||

bhikṣuṇī-prakīrṇaka 33

varca-kuṭi-pratisaṃyuktaṃ

285. bhagavān śrāvastīyaṃ viharati| tā dāni bhikṣuṇīyo onaddha-varce varca-kuṭīye upaviśanti| varca-kuṭīye striyāya lola-garbho pratikṣipto| caṇḍālāś citra-ghaṭakehi uccāraṃ chorayanti| tehi so dārako dṛṣṭo| te taṃ dārakaṃ ekāyāṃ bāhāyāṃ gṛhītvā ojjhāyanti| śramaṇikā varca-kuṭīyaṃ prasūtā hi| etaṃ prakaraṇaṃ bhikṣuṇīhi śrutaṃ| peyālaṃ| yāvat tena hi na kṣamati onaddha-varce upaviśituṃ| varca-kuṭī-pratisaṃyuktaṃ| na dāni kṣamati bhikṣuṇīya onaddha-varca-kuṭiṃ kārāpayituṃ| atha khu vivṛta-pādakā kārāpayitavyā| na kṣamati āgatodakaṃ kārāpayituṃ| niḥ-sīmā kārāpayitavayā| sā eṣā bhikṣuṇī onaddha-varca-kuṭīyaṃ āgatodakāyam vā upaviśati vinayātikramam āsādayati| idam ucyate varca-kuṭī-pratisaṃyuktaṃ||

bhikṣuṇī-prakīrṇaka 34

jentāka-pratisaṃyuktaṃ

286. bhagavān śrāvastīyam viharati| tāya dāni bhikṣuṇīya śākiya-kanyāyo licchavi-kanyāyo malla-kanyāyo jentāke snāyanti| kula-putrakehi anupraviśya brahmacaryāto cyāvitāḥ| etaṃ prakaraṇaṃ bhikṣuṇīhi śrutaṃ| peyālaṃ| yāvat tena hi na kṣamati bhikṣuṇīye jentāke snāyituṃ| atha dāni gilānā bhavati labhyā vihāre svedayitvā tailena aṅgāni mrakṣayitvā snāyituṃ| sā esā bhikṣuṇī jentāke snāyati vinayātikramam āsādayati| idam ucyate jentāka-pratisaṃyuktaṃ||3||

bhikṣuṇī-prakīrṇaka 35

āraṇyaka-śayanāsana-pratisaṃyuktaṃ

287. bhagavān śrāvastīyam viharati| tena kālena tena samayena bhikṣuṇīnām āraṅyakāni śayanāsanāni na pratikṣiptāni grāmāntikāni ca akṛtāni| tena khalu punaḥ samayena pañca-mātrāṇi bhikṣuṇī-śatāni mahāprajāpatī-pramukhāni rājakārāme viharanti| tāyo dāni śākiya-kanyāyo licchavi-kanyāyo kolita-kanyāyo prāsādikāyo darśanīyāyo| tāyo dāni kula-putrakehi ocaritāyo| tāyo purimaṃ yāmaṃ prahāṇam upaviṣṭā| kula-putrakāś ca allīnā graheṣyāmo ti| tāḥ sratti vaihāyasam abhyudgatāḥ| te kula-putrāḥ pratyosakkitāḥ| tāyo puno madhyama-yāmaṃ evam paścimaṃ yāmaṃ prahāṇam upaviṣṭāḥ| kula-putrakāś ca allīnā graheṣyāmo ti| taṃhi tadā nīyāḥ kṣiprasamāpattikāḥ| yāhi ca middham anokrāntaṃ tāḥ sratti vaihāyasam abhyudgatāḥ| yāvanta samāpattikā yāhi ca middham avakrāntaṃ tāyo kula-putrakehi gṛhya viheṭhitāḥ| etaṃ prakaraṇaṃ| peyālaṃ| yāvat tena hi na kṣamati āraṇyake śayanāsane vastuṃ| atha dāni cātuṣpathikā sarva-rātrikā bhavati upāsakopāsikā gacchanti labhyaṃ vastuṃ| tahiṃ pi na kṣamati pratigupte pradeśe vastuṃ| sā eṣā bhikṣuṇī āraṇyake śayanāsane vāsaṃ upagacchati varṣam vā vasati vinayātikramam āsādayati| idam ucyate āraṇyaka-śayanāsana-pratisaṃyuktaṃ|| tṛ||

bhikṣuṇī-prakīrṇaka 36-41

bhikṣuṇī-prakīrṇaka 36, 37

288. yo bhikṣūṇām āstāro an-āstāro so bhikṣuṇīnāṃ| [yo bhikṣuṇīnāṃ ] āstāro an-āstāro so bhikṣūṇāṃ|| grā||

bhikṣuṇī-prakīrṇaka 38, 39

yo bhikṣūṇām uddhāro an-uddhāro so bhikṣuṇīnāṃ| grā| yo bhikṣuṇīnām uddhāro an-uddhāro so bhikṣūṇāṃ|| 0||

bhikṣuṇī-prakīrṇaka 40, 41

yo bhikṣūṇām abhihāro an-abhihāro so bhikṣuṇīnāṃ||ḻ||
yo bhikṣuṇīnām abhihāro an-abhihāro so bhikṣūnāṃ||ḻ||

|| caturtho vargaḥ||

bhikṣuṇī-prakīrṇaka 42-48

bhikṣuṇī-prakīrṇaka 42, 43

289. yaṃ bhikṣūṇām āmiṣaṃ akalpiyaṃ| akalpiyaṃ taṃ bhikṣuṇīnāṃ||
yaṃ bhikṣuṇīnām āmiṣaṃ akalpiyaṃ kalpiyaṃ tam bhikṣūṇāṃ||2||

bhikṣuṇī-prakīrṇaka 44, 45

labhyaṃ bhikṣusya bhikṣuṇīya pratigrahayituṃ sthāpayitvā jatarūpa-rajataṃ agni-kalpiyañ ca|| 3||

labhyaṃ bhikṣuṇīye bhikṣūṇā pratigrāhāpayituṃ sthāpayitvā jātarūpaṃ [rajataṃ] agni-kalpiyañ ca|| ṇka||

bhikṣuṇī-prakīrṇaka 46

290. trīṇi bhikṣusya abhikṣu-karaṇāni| katamāni trīṇi| tyakta-muktena cittena śikṣāṃ pratyākhyāti [1]| saṃgho vāsati vastusmin nāśeti [2]| strī-liṅgam vā sā prādurbhavati [3]| imāni trīṇi bhikṣuṣya abhikṣu-karaṇāni| tena bhikṣuṇā bhikṣuṇī-vihāraṃ gantavyaṃ| na kṣamati bhikṣuṇīnām eka-piṭake eke pi vicāre vastuṃ| atha khu cchinnopavicāre vastavyaṃ| yadāsya bhūyo bhikṣu liṅgaṃ prādurbhavati tadā bhikṣu-vihāram āgantavyaṃ| sā evāsyopasampadā tad eva varṣāgraṃ|| tṛ||

bhikṣuṇī-prakīrṃaka 47

trīṇi bhikṣuṇīye abhi[kṣu]ṇī-karaṇāni| katamāni trīṇi| tyaktamuktena cittena ācāraṃ vikopayati| [1]| saṃgho vāsati vastusmin nāśeti | [2]| puruṣa-liṅgaṃ vāsya prādurbhavati [3]| imāni trīṇi bhikṣuṇīye abhikṣuṇī-karaṇāni| tathaiva yathā bhikṣoḥ|| phu||

bhikṣuṇī-prakīrṇaka 48,

nāsti bhikṣuṇīye atirikta-karma|| gra||

bhikṣuṇī-prakīrṇaka 49

ratana-pratisaṃyuktaṃ

291. bhagavān śrāvastīyam viharati| aparaṃ dāni kulaṃ rājakulena upahataṃ| rāja-bhaṭāḥ parivāri vāriya rakṣanti| sthūlanandā nāma bhikṣuṇī piṇḍacāram anvaṇṭī taṃhi praviṣṭā| sā strī tām āha|| ārye idaṃ kulaṃ rāja-kulenopahataṃ utkaca-prakaco| imam ārye niṣkrāmetu yadi jīvantīyo mucciṣyāmo asmākaṃ bhaviṣyati āryāye vṛttiṃ dāsyāmo āryāye etaṃ bhaviṣyati| tāya tasyāḥ pātraṃ upanāmitaṃ imaṃhi dehīti| nānā-kārāṇāṃ ratnānāṃ pātraṃ pūrayitvā dinnaṃ muktāyāḥ maṇīnāṃ sphoṭikasya musāra-galvasya lohikāyāḥ| sā dāni praticchādayitvā niṣkramati| bhaṭehi ca dṛṣṭā te dān āhaṃsuḥ| āhara kim idaṃ| sā saṃkusāyati na darśeti| tharatharāpantīya bhīta-bhītāya darśitaṃ| bhikṣuṇīhi śrutaṃ| etaṃ prakaraṇaṃ bhikṣuṇīyo mahāprajāpatīye gautamīye ārocayeṃsuḥ| yāvad chabdāpitā| tad eva pṛcchīyati| āha| āma bhagavan| bhagavān āha| tena hi na kṣamati ratanaṃ praticchādayituṃ| ratana-pratisaṃyuktaṃ| etaṃ dāni mahāntaṃ kulaṃ rāja-kule nophatam bhavati yāvan na lekhyaṃ kṛtam bhavati| na sārajyaṃ kṛtam bhavati| yadi kiñcid dadanti labhyaṃ niṣkāsayituṃ| atha dāni lekhyaṃ kṛtam bhavati rakṣā vā kṛtā bhavati bhaṭehi parivāritam bhavati| āha| imaṃ gṛhaṃ rāja-kulenopahataṃ yadi tāvaj jīvantīyo mucyāmaḥ asmākaṃ bhaviṣyati āryāyā eva bhaviṣyatīti na kṣamati niṣkāsayituṃ| vaktavyaṃ| bhagavatā śikṣāpadaṃ prajñaptaṃ na kṣamati niṣkāsayituṃ| atha dān āha| caityasya demaḥ saṃghasya vā demaḥ āryā[ye] eva demo ti gṛhṇītavyaṃ| gṛhṇītvā na kṣamati praticchādayitvā niṣkāsayituṃ| prākaṭaṃ kṛtvā niṣkāsyitavyaṃ| atha pṛcchīyati kasyedan ti caityasya saṃghasya mameti| yadi mucyate nandaṃ bhadraṃ| athāchidyati dātavyaṃ| sā eṣā bhikṣuṇī ratana-pūrṇa-pātraṃ praticchādeti vinayātikramam āsādayati| idam ucyate ratana-pratisaṃyuktaṃ|| hrā||

bhikṣuṇī-prakīrṇaka 50

yathā-vṛddhikāya

292. bhagavān śrāvastīyam viharati| nadīye ajirāvatīye pāre ubhayato sāṃghikaṃ bhaktaṃ| tahiṃ bhikṣavo gacchanti nāvāya| bhikṣuṇīyo na labhanti a[bhi]ruhituṃ| bhikṣū āhaṃsuḥ| mā bhaginīyo a[bhi]ru[ha]tha| bhagavatā śikṣāpadaṃ prajñaptam| na kṣamati bhikṣusya bhikṣuṇīya saha eka-nāvām abhiruhituṃ ti| te dāni bhikṣū osarantikāya uttaranti| eka-bhikṣuṇāpi nāvā paliguddhā bhavati dvihi trihi evaṃ paliguddhā bhavati| yadā te bhikṣū uttaritāḥ tadā bhikṣuṇīyo eka-nāvā-paripūrakena tāritāḥ| tāsāṃ varṣāgraṃ parigrāhantīnāṃ akāli-bhūtaṃ| atha kho mahāprajāpatī gautamī sāyāhna-samaye parikilantehi mahā-bhūtehi bhagavato pādavandīkāṃ upasaṃkrāntā| bhagavān jānanto yeva pṛcchati| kena bhe gautami parikilantāni mahābhūtāni| atha mahāprajāpatī gautamī bhagavato tad eva sarvam āroceti| bhagavān āha| tena hi aṣṭāhi bhikṣuṇīhi yathā-vṛddhikāya upaveṣṭavyaṃ| śiṣṭāhi yathāgatikāya| ete dāni bhavanti bhaktā vā tarpaṇā vā yavāgupānā vā paraṃ vārṣikā vā mahāpañca-vārṣikā vā aṣṭānāṃ bhikṣuṇīnāṃ āsanāni sthāpayitavyāni yathā-vṛddhikāya| aṣṭa vā nirmuṣṭikā hastāḥ pratikṛty' eva gantavyaṃ| tā etā bhikṣuṇīyo aṣṭānām āsanāni sthāpayitvā niṣīdanti vinayātikramam āsādayanti| tena bhagavān āha|

aṣṭābhir bhikṣuṇībhir yathā-vṛddhikāya upaveṣṭavyam u śiṣṭābhi yathāgatikāya|| 0||

|pañcamo vargaḥ||

bhikṣuṇī-prakīrṇaka

(concluding supplement)

293. parivāso[1]| laśunaṃ [2]| chattraṃ [3]| yānaṃ [4]| tathaiva śastra-karmāṇi [5]| upānaho [6]| śayyā [7]| niṣadyā [8]| navamaṃ prekṣaṇaṃ [9]| ime na[va] padā prakīrṇakāto samuddhṛtāḥ|

sarve anye nava padā anūnā pratiṣitavyā puna tahiṃ| yatrāsi parivāso sattva-vikṛtin tahim samodahe| yatrāsi upānaho vṛkṣavikṛtim tahiṃ samodahet| yatrāsi laśunaṃ kāṣṭha-vikṛtiṃ tahiṃ samodahe| yatrāsi śayyā nirdiśet tahiṃ puṣpa-vikṛtiṃ| yatrāsi yānaṃ phala-vikṛtiṃ nirdiśet tahiṃ vijñaḥ| yatrāsi saha-niṣadyā ekorttakaṃ tahiṃ samādiśet chatraṃ| yatrāsi āpattiṃ tatra nirdeśed vijñaḥ| yatrāsi śastra-karma nirdiśet tahiṃ and āpattiḥ| yatrāsi viśoka-darśanaṃ āpatti-pratikarma tatra nirdiśed vijñaḥ| etāvatā uddhārāḥ prakīrṇake ye ca ovṛṣāḥ vargaṃ sam-uddhariya dvādaśamaṃ| nava padāni punar eva bhikṣuṇīnāṃ prakīrṇake sarvaṃ pratikṣiptaṃ bhikṣu-prakīrṇakato vargās trayodaśa kāryāḥ| anye ca pañca vargāyutakā yathā bhikṣuṇī-sūtre| āraṇyakaṃ| jentākaṃ varca kaṭhinaṃ uddharitvā avaśeṣā tathaiva kāryāḥ| abhisamācārikā dharmāḥ| taṃ sarvaṃ saṅkale puna vargā aṣṭādaśa prakīrṇake svayaṃbhunā nirdiṣṭā| bhikṣuṇī-sūtre ubhesūtre saṃkaletvāna śikṣāpada-saṃgraho yathā-bhūtaṃ| pañca-śatāni anūnāni apare ca padā catustriṃśat|

samāptaṃ bhikṣuṇī-prakīrṇakaṃ ārya-mahāsāṃghikānāṃ lokottara-vādināṃ||

bhikṣu-prakīrṇaka 1-23

294. prakīrṇakoddānaṃ| tatra upasaṃpadā [1]| anupasampadā [2]| upasampādyo [3]| an-upasampādyo [4]| karma [5]| karma-vastu [6]| tarjanīyaṃ [7]| nigharṣaṇīyaṃ [8] pravrājanīyaṃ [9]| pratisāraṇīyaṃ [10]||

|| prathamo vargaḥ||

uddānaṃ| utkṣepanīyaṃ karma [11]| parivāsa-dānaṃ [12]| mānatva-dānaṃ [12]| āhvayanaṃ [14]| sthānārhaṃ karma [15]| a-sthānārhaṃ karma [16]| niṣṛta-vartaṃ [17]| sthala-stha-vartaṃ [18]| nānā-samvāsa-vartaṃ [19]| pārājikāya āpattīye [20]| śikṣāye [12]| dinna-vartaṃ [22]| tasya pāpeyasika śamatha [23]| dinna-vartaṃ||

|| dvitīyo vargaḥ||

bhikṣu-prakirṇaka 24-54

uddānaṃ| codanā-vastu [24]| kāraṇā-vastu [25]| nāśanā-vastu [26]| nānā-samvāsa-vastu [27]| artha-sāmīcī [28]| sammuti-pra[ti]-saṃyuktaṃ [29]| vastu-pratisaṃyuktaṃ [30]| vihāra-vastu-pratisaṃyuktaṃ [31]| nava-karmika-pratisaṃyuktaṃ [32]| śayyāsana-pratisaṃyuktaṃ [33]| sāmīcī-karma-pratisaṃyuktaṃ [34]||

|| tṛtīyo vargaḥ||

uddānaṃ| poṣadha-pratisaṃyuktaṃ [35]| chanda-dāna-pratisaṃyuktaṃ [36]| pāriśuddhi-pratisaṃyuktaṃ [37]| varṣopanāyikā-pratisaṃyuktaṃ [38]| pravāraṇā-pratisaṃyuktaṃ [39]| astāro anastāro [40]| uddhāro an-uddhāro [41] cīvara-pratisaṃyuktaṃ [42]

|| caturtho vargaḥ||

uddānaṃ| glāna-pratisaṃyuktaṃ [43]| bhaiṣajya-pratisaṃyuktaṃ [44]| upādhyāya-pratisaṃyuktaṃ [45]| sārdhe-vihāri-pratisaṃyuktaṃ [46]| ācārya-pratisaṃyuktaṃ [47]| antevāsi-pratisaṃyuktaṃ [48]| śrāmaṇera-pratisaṃyuktaṃ [49]| pātra-pratisaṃyuktaṃ [50] yavāgupratisaṃyuktaṃ [51]| yūpa(ṣa)-pratisaṃyuktaṃ [52]| pānakapratisaṃyuktaṃ [53]| sauvīraka-pratisaṃyuktaṃ [54]|

|| pañcamo vargaḥ||

bhikṣu-prakīrṇaka 55-84

295. uddānaṃ| akarmāṇi vinītāni [55]| antarāyika-pratisaṃyuktaṃ [56]| an-antarāyika-pratisaṃyuktaṃ [57]| bhikṣuṇī-pratisaṃyuktaṃ [58]| anto-vustaṃ [59]| anto-pakvaṃ [60]| āma-dhānya-pratigraha-pratiṣedhaḥ [61]| āma-māṃsa-pratigraha-pratiṣedhaḥ [62]| udgṛhīta-pratigṛhītaṃ [63]||

|| [ṣaṣṭho vargaḥ ]||

uddānaṃ|| guru-pariṣkāro [64]| mṛta-pariṣkāro [65]| unmattaka-sammuti-pratisaṃyuktaṃ [66]| dṛṣṭvā tri-karma-pratisaṃyuktaṃ [67]| śraddhādeya-vinipātanā-pratisaṃyuktaṃ [68]| upānaha-pratisaṃyuktaṃ [69]| pāduka-pratisaṃyuktaṃ [70]| aṣṭana-pratisaṃyuktaṃ [71]| vṛnta-pratisaṃyuktaṃ [72]| daṇḍa-śikya-pratisaṃyuktaṃ [73]|

|| saptamo vargaḥ||

uddānaṃ| laśuna-pratisaṃyuktaṃ [74]| pātra-nikubjanā [75]| sammuti-pratisaṃyuktaṃ [76]| ganṭhī-pāśaka-pratisaṃyuktaṃ [77]| kāya-bandhana-pratisaṃyuktaṃ [78]| vīḍā-pratisaṃyuktaṃ [79]| yāna-pratisaṃyuktaṃ [80]| saha-śayyā [81]| sahaniṣadyā [82]| saha-bhojana [83]| bhaktopadhāna-pratisaṃyuktaṃ [84]||

|| aṣṭamo vargaḥ||

bhikṣu-prakirṇaka 85-121

uddānaṃ| uddiśya kṛta-pratisaṃyuktaṃ [85]| mānuṣamāṃsa-pratisaṃyuktaṃ [86]| carma-pratisaṃyuktaṃ [87] kataka-pratisaṃyuktaṃ [88]| añjana-pratisamyuktaṃ [89]| añjanī-pratisaṃyuktaṃ [90]| añjani-śalākā-pratisaṃyuktaṃ [91]| chatra-pratisaṃyuktaṃ [92]| vyañjana-pratisaṃyuktaṃ [93]| vāla-vījanī-pratisaṃyuktaṃ [94]||

|| navamo vargaḥ||

uddānaṃ| śastra-karma [95]| vasti-karma [96]| muṇḍa-karma [97]| keśāropaṇa-pratisaṃyuktaṃ [98]| nāpita-kuṃcīra-pratisaṃyuktaṃ [99]| saṃgha-bhedaḥ saṃgha-sāmagrī [100]| pañcaśatāni naya-saṃgītiḥ [101]| sapta-śatāni naya-saṃgītiḥ [102]| vinayasamutkarṣo [103]||

|| daśamo vargaḥ||

296. uddānaṃ| kṣepana-pratisaṃyuktaṃ [104]| mahāsamāja-viharaṇa-pratisamyuktaṃ [105]| gandha-mālya-pratisaṃyuktaṃ [106]| ādarśa-pratisaṃyuktaṃ [107]| vṛkṣārohaṇa-pratisaṃyuktaṃ [108]| jyotiḥ pratisaṃyuktaṃ [109]| kāṃsa-bhājana-pratisaṃyuktaṃ [101]| kāya-pratisaṃyuktaṃ [111]| sammīlī-pratisaṃyuktaṃ [112]| pariṇāmanā-pratisaṃyuktaṃ [113]||

|| ekādaśamo vargaḥ||

uddānaṃ| sattva-vikṛti-pratisaṃyuktaṃ [114]| vṛkṣa-vikṛti-pratisaṃyuktaṃ [115]| kāṣṭha-vikṛti-pratisaṃyuktaṃ [116]| puṣpavikṛti-[prati]samyuktaṃ [117]| phala-vikṛti-pratisaṃyuktaṃ [118]| ekartu-vikṛti-[prati]samyuktaṃ [119]| āpatti-pratisaṃyuktaṃ [120]| anāpatti-pratisaṃyuktaṃ [121]||

|| dvādaśamo vargaḥ||

bhikṣu-prakīrṇaka 122-141

uddānaṃ| samatho [122]| śamatha-vastu [123]| daśamo (damatho) [124]| daśa(ma)tha-vastu [124]| anujñāta-pratikṣipta-pratisaṃyuktaṃ [126]| mukha-tailaka-pratisaṃyuktaṃ [127]| mukhacūrṇaka-pratisaṃyuktaṃ [128]| kucca-pratisaṃyuktaṃ [129]| kaṃkata pratisaṃyuktaṃ [130]| vījanī-pratisaṃyuktaṃ [131]|

|| trayoda[śa]mo vargaḥ||

uddānaṃ| stūpa-pratisaṃyuktaṃ [132]| stūpa-vastu-pratisaṃyuktaṃ [133]| stūpa-gṛha-pratisaṃyuktaṃ [134]| stūparāma-pratisaṃyuktaṃ [135]| stūpa-puṣkiriṇī-pratisaṃyuktaṃ [136]| cetiya-pratisaṃyuktaṃ [137]| cetiyālaṃkāra-pratisaṃyuktaṃ [138]| naṭanartaka-pratisaṃyuktaṃ [139]| sāharaṇā-pratisaṃyuktaṃ [140] | āpadā-pratisaṃyuktaṃ [141]||

|| caturdaśamo vargaḥ||

bhikṣu-prakirṇaka
(End)

vargoddānaṃ|

upasampadā [1]| vā utkṣepaś [2]| codanā ca [3]| poṣadho [4]| glānaś ca [5]| akarmāṇi [6]| gurukaṃ [7]| laśunoddiśya [8, 9]| śastra-karma [10]| ca kṣepaḥ [11]| sattva [12]| samathaḥ [13]| stūpa-vargeṇa pūryate [14]||

samāpto bhikṣu-prakīrṇaka-vinayaḥ ārya-mahāsāṃghikānāṃ lokottara-vādināṃ||

ye dharmā hetu-prabhavā|
hetun teṣān tathāgato hy ava[da]t|
teṣāñ ca yo nirodha|
evaṃvādī mahā-śramaṇaḥ||

śrīḥ|| śrīḥ|| śrīḥ|| .......tha|| tha|| tha........||

'phag-spa dge-'dun-phal-chen -pai 'jig rten-las -'das-par-smra-bai dge- sloṅ-gi 'dul-ba sil-bu rdzogs-so||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project