Digital Sanskrit Buddhist Canon

Bhikṣukarmavākya

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version भिक्षुकर्मवाक्य
bhikṣukarmavākya


namaḥ sarvajñāya||


śṛṇotu bhadantaḥ saṃgha ahamevaṃnāmā saṃghā tpravrajyopasaṃpadaṃ bhikṣubhāvaṃ yāce yadupasaṃpādayatu māṃ bhadantaḥ saṃgho'nukampako'nukampāmupādāya| [evaṃ trirapi vaktavyam| yācite paścādekena bhikṣuṇā evaṃ karaṇīyaṃ niṣadya prajñāpitavyam|] śṛṇotu bhadantaḥ saṃghaḥ saṃghātpravrajyopasaṃpadadaṃ bhikṣubhāvaṃ yācate| sacetsaṃghasya prāptakālaṃ kṣamate anujānīyātsaṃgho yatsaṃgha evaṃnāmānaṃ pravrājayate upasaṃpādayedeṣā jñaptiḥ| [evaṃ hi kāryam|] śṛṇotu bhadantaḥ saṃghaḥ ayamevaṃnāmā saṃghāt pravrajyopasaṃpadaṃ [bhikṣubhāvaṃ] yācate tatsaṃghaḥ evaṃnāmānaṃ pravrājayati upasaṃpādayati| yeṣāmāyuṣmatāṃ kṣamate evaṃnāmānaṃ pravrājayantaṃ upasaṃpādayituṃ te tūṣṇīm| yeṣāṃ na kṣamate te bhāṣantām| [iyaṃ prathamā karmavācanā| evaṃ dvirapi trirapi|] pravrājitaṃ upasaṃpāditamevaṃnāmā saṃghena kṣāntamanujñātaṃ yasmāttūṣṇīmevametaddhārayāmi|


[eṣa hi pūrvavidhiḥ|] samanvāhara ahamevaṃnāmā buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam| dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam| saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam| upāsakaṃ māṃ bhadanto dhārayatu yāvajjīvam| samanvāhara ācārya yathā te āryāḥ arhanto yāvajjīvaṃ prāṇātipātaṃ prahāya prāṇātipātātprativiratā evamahamevaṃnāmā yāvajjīvaṃ prāṇānipātātprativiramāmi| anenāhaṃ prathamenāṅgena teṣāmāryāṇāmarhatāṃ śikṣāyāmanuśikṣe anuvidhīye anukaromi| yathā te āryāḥ yāvajjīvamadattādānaṃ kāmamithyācāraṃ mṛṣāvādaṃ surāmaireyamadyapramādasthānaṃ prahāya surāmaireyapramādasthānātprativiratāḥ evamevāhamevaṃnāmā yāvajjīvamadattādānaṃ kāmamithyācāraṃ mṛṣāvādaṃ surāmaireyamadyapramādasthānaṃ prahāya surāmaireyamadyapramādasthānātprativiramāmi| anena pañcamenāṅgena teṣāmāryāṇāmarhatāṃ śikṣāyāmanuśikṣe anuvidhīye anukaromi| bhadantāḥ samanvāhriyaṃtāṃ ayamevaṃnāmā evaṃnāmraḥ [upādhyāyāt] gṛhītāvadātavasanaḥ anavatāritakeśaśmaśrurākāṃkṣate svākhyāte dharmavinaye pravrajitum| soyamevaṃnāmā evaṃnāmnopādhyāyena svākhyāte dharmavinaye keśaśmaśruvatārya kāṣāyāṇi vasrāṇyācchādya samyageva śraddhayā agārādanāgārikāṃ pravrajisyati| kiṃ pravrajatu| samanvāhara ācārya ahamevaṃnāmā ācāryamupādhyāyaṃ yāce|


ācāryo me upadhyāyo bhavatu| ācāryeṇa upādhyāyena pravrajiṣyāmi| samanvāhara upādhyāya ahamevaṃnāmā [adyāgre yāvajjīvaṃ] buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam| dharmaṃ śaraṇaṃ gacchāmi virāgāṇāmagryam| saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam| taṃ bhagavantaṃ śākyamuniṃ śākyasiṃhaṃ śākyādhirājaṃ tathāgataṃ arhantaṃ samyaksaṃbuddhaṃ pravrajitamanupravrajāmi| gṛhaliṅgaṃ samutsṛjāmi| pravrajyāliṅgaṃ samādade| evaṃ dvirapi trirapi| samanvāhara bhadanta ahamevaṃnāmā [adyāgre yāvajjīvam] buddhaṃ śaraṇaṃ gacchāmi dvipadānāmagryam| dharmaṃ śaraṇaṃ gacchāmi virāgānāmagryam| saṃghaṃ śaraṇaṃ gacchāmi gaṇānāmagryam| śrāmaṇeraṃ māṃ bhadanto dhārayatu [yāvajjīvam| evaṃ dvirapi trirapi|] samanvāhara ācārya yathā te āryā arhanto yāvajjīvaṃ prāṇātipātaṃ prahāya prāṇātipātātprativiratā evamevāhaṃ evaṃnāmā yāvajjīvaṃ prāṇātipātaṃ prahāya prāṇātipātātprativiramāmi| anenāhaṃ prathamenāṅgena teṣāmāryāṇāmarhatāṃ śikṣāyāmanuśikṣe anuvidhīye anukaromi| yathā te āryāḥ arhanto yāvajjīvamadattādānaṃ abrahmacaryaṃ mṛṣāvādaṃ surāmaireyamadyapramādasthānaṃ nṛtyagītavāditramālāgandhavilepanavarṇakadhāraṇaṃ uccaśayanamahāśayanaṃ jātaruparajatapratigrahaṃ prahāya jātarūparajatapratigrahātprativirataḥ evamevāhaṃ evaṃnāmā yāvajjīvamadattādānamabrahmacaryyaṃ mṛṣāvādaṃ surāmaireyamadyapramādasthānaṃ nṛtyagītavāditramālāgandhavilepanavarṇakadhāraṇaṃ uccaśayanamahāśayanamakālabhojanaṃ jātarūparajatapratigrahaṃ prahāya jātarūparajatapratigrahātprativiramāmi| anenāhaṃ daśamenāṅgena teṣāmāryāṇāmarhatāṃ śikṣāyāmanuśikṣe anuvidhīye anukaromi|


samanvāhara bhadanta ahamevaṃnāmā bhadantaṃ upādhyāyaṃ yāce| bhadanto me upādhyāyo bhavatu| bhadantena upādhyāyena upasaṃpatsye| samanvāhara upādhyāya ahamevaṃnāmā idaṃ cīvaraṃ saṃghāṭīṃ adhitiṣṭhāmi kṛtaniścitaṃ cīvaraṃ paribhogikam| samanvāhara upādhyāya ahamevaṃnāmā idaṃ cīvaraṃ uttarāsaṃgaṃ adhitiṣṭhāmi kṛtaniścitaṃ cīvaraṃ pāribhogikam| samanvāhara upādhyāya ahamevaṃnāmā idaṃ cīvaraṃ antarvāsaṃ adhitiṣṭhāmi kṛtaniścitaṃ cīvaraṃ pāribhogikam| samanvāhara upādhyāya idaṃ cīvaraṃ saṃghāṭīṃ adhitiṣṭhāmi| ākāṃkṣamāṇaḥnavaṃ kariṣyāmi| ardhatṛtīyamaṇḍalakaṃ anantarāyeṇa dhāviṣye vitariṣyāmi chetsye saṃbhaṃtsyāmi saṃgranthiṣye seviṣyāmi raṃkṣye| āsevakān vā atra āropayiṣyāmi cīvaraṃ pāribhogikam| samanvāhara upādhyāya ahamevaṃnāmā idaṃ cīvaraṃ uttarāsaṃgaṃ adhitiṣṭhāmi| ākāṃkṣamāṇaḥ saptakaṃ kariṣyāmi| ardhatṛtīyamaṇḍalakaṃ anantarāyeṇa dhāviṣye vitariṣyāmi chetsye saṃbhaṃtsyāmi saṃgranthiṣye seviṣyāmi| raṃkṣye| āsevakān atra āropayiṣyāmi cīvaraṃ pāribhogikam| samanvāhara upādhyāya ahamevaṃnāmā idaṃ cīvaraṃ antarvāsaṃ adhitiṣṭhāmi| ākāṃkṣamāṇaḥ pañcakaṃ kariṣyāmi| ardhatṛtīyamaṇḍalakaṃ anantarāyeṇa dhāviṣye vitariṣyāmi chetsye saṃbhaṃtsyāmi saṃgranthiṣye seviṣyāmi raṃkṣye| āsevakānvā atra āropayiṣyāmi cīvaraṃ pāribhogikam| samanvāhara upādhyāya ahamevaṃnāmā idaṃ pātraṃ ṛṣibhājanaṃ bhikṣābhājanaṃ pāribhogikam| evaṃnāmnaivaṃnāmno rahonuśāsakodhīṣṭaḥ ahamevaṃnāmā utsahase tvamevaṃnāmā naivaṃnāmānaṃ rahasi anuśāsituṃ evaṃnāmnopādhyāyena utsahe| śṛṇotu bhadantaḥ saṃghaḥ ayamevaṃnāmā bhikṣurutsahate evaṃnāmānaṃ rahasyanuśāsituṃ evaṃnāmnopādhyāyena| sacetsaṃghasya prāptakālaṃ kṣametānujānīyāt saṃghaḥ idamevaṃnāmā bhikṣurevaṃnāmānaṃ rahasyanuśāsiṣyati evaṃnāmnopādhyāyena| eṣā jñaptiḥ| śṛṇutvamāyuṣman ayaṃ te bhūtakālaḥ| ayaṃ satyakālaḥ| yaccāhaṃ kiñcitpṛcchāmi tattvayā lajjitena [mā] bhūtvā bhūtaṃ ca bhūtato vaktavyaṃ abhūtaṃ ca abhūtato'nirveṭhayitavyam| puruṣo'si|


puruṣaḥ puruṣendriyeṇa samanvāgataḥ| paripūrṇaviṃśativarṣaḥ| paripūrṇaṃ te tricīvaraṃ pātraṃ ca| jīvataste mātāpitarau| anujñātosi mātāpitṛbhyām| māsi dāsaḥ| mā āhatakaḥ| mā prāptakaḥ| mā vaktavyakaḥ| mā vikrītakaḥ| mā rājabhaṭaḥ| mā rājakilviṣī| mā rājatatthyakārī| mā te rājā pathyaṃ karma kṛtaṃ vā kāritaṃ vā| māsicauro dhajabandhakaḥ| mā śaṇaṭhakaḥ| mā paṇḍakaḥ| mā bhikṣuṇīdūṣakaḥ| mā stenasaṃvāsikaḥ| mā nānāsaṃvāsikaḥ| mā mātṛghātakaḥ| mā pitṛghātakaḥ| mā arhad ghātakaḥ| mā saṃghabhedakaḥ| mā tathāgatasyāntike duṣṭacittarudhirotpādakaḥ| mā nāgaḥ| [mā paśuḥ|] mā te kasyacitkiñciddeyamalpaṃ vā prabhūtaṃ vā śaknoṣi vā upasampadaṃ dātum| māsi pūrvaṃ pravrajitaḥ| caturṇāṃ pārājikānāmanyatamo'nyatamāmāpattimāpannaḥ| kaścidasi etarhi pravrajitaḥ samyak te brahmacaryaṃ cīrṇaṃ| kiṃnāmā tvam| kiṃnāmā te upādhyāyaḥ| śṛṇu tvamāyuṣman| bhavanti khalu puruṣāṇāmime evaṃrūpāḥ kāye kāyikāḥ ābādhāḥ| tadyathā kuṣṭhaṃ| gaṃḍaḥ| kiṭibhaḥ| kilāsaṃ| dadruḥ kaṃḍuḥ| kacchū| rajatam| viṣūcikā| vicarcikā| hikkā| jvaraḥ| kṣayaḥ| kāsaḥ| śvāsaḥ śoṣaḥ| apasmāro| lohaliṅgam| āṭakkaraḥ| pāṇḍurogaḥ| aṅgavedaḥ| gulmaṃ rudhiraṃ| bhagandaraḥ| arśāṃsi| cchardiḥ| mūtrarogaḥ ślīpadaṃ| klamaḥ| aṅgadāhaḥ| pārśvadāhaḥ| asthibhedaḥ| ekāhikaḥ| dvaitīyakaḥ| traitīyakaḥ| cāturthikaḥ| nityajvaraḥ| viṣamajvaraḥ| sannipātaḥ| mā te evaṃrūpāḥ kāye kāyikā ābādhāḥ saṃvidyante| anye vā evaṃrūpāḥ| yadasi etarhi mayā pṛṣṭaḥ| etadeva sabrahmacāriṇaḥ [vijñāḥ] saṃghamadhye prakṣyanti| tatrāpi tvayā lajjitena [mā] bhūtvā bhūtaṃ bhūtato vaktavyam| abhūtaṃ ca abhūtato nirveṭhayitavyam| tiṣṭha| mā aśabditaḥ āgamiṣyasi| śṛṇotu bhadantaḥ saṃghaḥ samanuśiṣṭo mayā evaṃnāmā rahasi āntarāyikān dharmān evaṃnāmnopādhyāyena| kimāgacchatu| śṛṇotu bhadantaḥ saṃghaḥ ahamevaṃnāmā arthaheto nāma gṛhṇāmi evaṃnāmnopādhyāyena upasaṃpatprekṣaḥ sīhamevaṃnāmā saṃghādupasaṃpadaṃ yāce evaṃnāmnopādhyāyena| upasaṃpādayatu māṃ bhadantaḥ saṃghaḥ| anukartuṃ māṃ bhadantaḥ saṃghaḥ anukampako'nukampāmupādāya|


śṛṇotu bhadantaḥ saṃghaḥ ayamevaṃnāmā evaṃnāmnaḥ upasaṃpatprekṣaḥ so'yamevaṃnāmā saṃghādupasaṃpadaṃ yācate evaṃ nāmnopādhyāyena| sacetsaṃghasya prāptakālaṃ kṣametānujānīyāt saṃghaḥ yadvayaṃ evaṃnāmānaṃ saṃghamadhye āntarāyikān dharmān pṛcchema evanāmnopādhyāyena| eṣā jñaptiḥ| śṛṇu tvamāyuṣman ayaṃ te pūrvavat sarvam| śṛṇotu bhadantaḥ saṃghaḥ ayamevaṃnāmā evaṃnāmnaḥ upasaṃpatprekṣaḥ paripūrṇaviṃśativarṣaḥ| eripūrṇamasya tricīvaraṃ pātraṃ| pariśuddhaṃ āntarāyikairdharmairātmānaṃ vadati| soyamevaṃnāmā evaṃnāmnopādhyāyena saṃghādupasaṃpadaṃ yācate| sacetsaṃghasya prāptakālaṃ kṣametānujānīyātsaṃgho yatsaṃghaḥ evaṃnāmānaṃ upasaṃpādayet evaṃnāmnopādhyāyena| eṣā jñaptiḥ|


śṛṇotu bhadantaḥ saṃghaḥ ayamevaṃnāmā evaṃnāmnaḥ upasaṃpatprekṣaḥ puruṣaḥ paripūrṇaviṃśativarṣaḥ| paripūrṇamasya tricīvaraṃ pātraṃ ca| pariśuddhamāntarāyikairdharmaiḥ ātmānaṃ vadati| so'hamevanāmnā upādhyāyena saṃghādupasaṃpadaṃ yācate tatsaṃghaḥ evaṃnāmānaṃ upasaṃpādayati evaṃnāmnā upādhyāyena| yeṣāmāyuṣmatāṃ kṣamate evaṃnāmānaṃ upasaṃpādayituṃ evaṃnāmnā upādhyāyena te tūṣṇī| yeṣāṃ na kṣamate te bhāṣantām| iyaṃ prathamā karmavācanā| evaṃ dvirapi trirapi| upasaṃpadyate saṃghena evaṃnāmā evanāmnopādhyayena kṣāntamanujñātaṃ yasmāttūṣṇīṃ evaṃ etaddhārayāmi| śṛṇu tvamāyuṣman catvāra ime tena bhagavatā jānatā paśyatā tathāgatena arhatā samyak saṃbuddhena evaṃ pravrajitopasaṃpannasya bhikṣirniḥśrayā ākhyātā yaṃ niḥśritya bhikṣoḥ svākhyāte dharmavinaye pravrajyopasaṃpadbhikṣubhāvaḥ| utsahase tvamevaṃnāmā yāvajjīvaṃ pāṃsukulena cīvareṇa yāpayitum| utsahe| atirekalābhaḥ paṭirvā prāvaro vā kośeyo vā āmilakā vā kṛmivarṇā vā samavarṇā vā durvarṇā vā ūrṇaṃ vā ūrṇakaṃ vā śāṇakaṃ vā kṣomakaṃ vā kārpāsikaṃ vā dukulaṃ vā kautmapakaṃ vā parāntakaṃ vā iti yadvā punaranyadapi kalpikaṃ cīvaraṃ saṃghādvā utpadyate pudgalato vā tatrāpi te pratigrahe mātrā karaṇīyā| kaścidevaṃrūpaṃ sthānamabhisaṃbhotsyase| abhisaṃbhotsye| śṛṇu tvamevaṃnāman piṇḍapātaṃ ca bhojanānāṃ kalpikaṃ sulabhaṃ niḥśritya bhikṣoḥ svākhyāte dharmavinaye pravrajyopasaṃpabhdikṣubhāvaḥ| utsahase tvamevaṃnāmā yāvajjīvaṃ piṇḍapātena bhojanena yāpayitum| utsahe| atirekalābhaḥ bhaktāni vā tarpaṇāni vā yavāgūḥ pānāni va pāñcamikaṃ vā āṣṭamikaṃ vā cāturdaśikaṃ vā pāñcadaśikaṃ vā naityikaṃ vā nimantraṇakaṃ vā otpātikaṃ vā iti utpiṇḍaṃ vā iti yadvā punaranyadapi kalpikaṃ piṇḍapātaṃ saṃghādvā utpadyate pudgalato vā tatrāpi te pratigrahe mātrā karaṇīyā| kaścidevaṃrūpaṃ sthānaṃ abhisaṃbhotsye| abhisaṃbhotsye|


śṛṇu tvamevaṃnāman vṛkṣamūlaṃ śayanāsanānāṃ kalpikaṃ vā sulabhaṃ ca yanniḥśritya bhikṣoḥ svākhyāte dharmavinaye pravrajyopasaṃpadbhikṣubhāvaḥ| utsahase tvamevaṃnāman yāvajjīvaṃ vṛkṣamūlena śayanāsanena yāpayitum| utsahe| atirekalāmaḥ layanāni vā māṭā vā kūṭāgārāṇi vā harmyakā vā harmantikā vā āmalakapṛṣṭikā vā daṇḍañchadanāni vā phalakañchadanāni vā giriguhā vā prāgmāraguhā vā tṛṇakuṭikā vā parṇakuṭikā vā kṛtacaṃkramā vā akṛtacaṃkramā vā iti yadvā punaranyadapi kalpikaṃ śayanāsanaṃ saṃghādvā utpadyeta pudgalato vā tatrāpi te pratigrahe mātrā karaṇīyā| kaṃcidevaṃrūpaṃ sthānaṃ abhisaṃbhotsyase| abhisaṃbhotsye| śṛṇu tvamevaṃnāman pūtimutrabhaiṣajyānāṃ kalpikaṃ ca sulabhaṃ ca yanniḥśritya bhikṣoḥ svākhyāte dharmavinaye pravrajyopasaṃpadbhikṣubhāvaḥ| utsahase tvamevaṃnāmā yāvajjīvaṃ pūtimutrena bhaiṣyajyena yāpayitum| utsahe| atirekalābhaḥ sarpistailaṃ madhu phāṇitaṃ kālikaṃ yāmikaṃ sāptāhikaṃ yāvajjīvikaṃ mūlabhaiṣyajyaṃ gaṇḍabhaiṣajyaṃ patrabhaiṣajyaṃ puṣpabhaiṣajyaṃ phalabhaiṣyajyamiti yadvā punaranyadapi kalpikaṃ bhaiṣajyaṃ saṃghādvā utpadyeta pudgalato vā tatrāpi te pratigrahe mātrā karaṇīyā| kaścidevaṃrūṣaṃ sthānamabhisaṃbhotsyase| abhisaṃbhotsye|


śṛṇu tvamevaṃnāmaṃścatāra ime tena bhagavatā jānatā paśyatā tathāgatenārhatā samyak saṃbuddhena evaṃ pravrajitopasaṃpannasya bhikṣoḥ patanīyā dharmā ākhyātāḥ yānadhyāpadyamāno bhikṣuḥ sahādhyāpattyā abhikṣurbhavatyaśramaṇaḥ aśākyaputrīyaḥ dhvasyate bhikṣubhāvāt hataśrāmaṇyam dhvastaṃ mathitaṃ patitaṃ parājitapratyudvāryamasya bhavati śrāmaṇyam| [tadyathā tālo mastakāchinnaḥ abhavyo haritatvāya abhavyo virūṭiṃ buiddhiṃ viphalatāmāpattum|] katame catvāraḥ| anekaparyāyeṇa kāmā vigarhitāḥ kāmātmayāḥ kāmaniyantikāḥ sādhyavaśakāmānāṃ prahāṇaṃ varṇitaṃ pratinisargāntībhāvaḥ kṣayo virāgo nirodhaḥ vyupaśamo āsamantataḥ stomito varṇitaḥ praśastaḥ| adyāgreṇa te āyuṣman saraktacittena mātṛgrāmaścakṣurupanidhāya na vyavalokayitavyaḥ| kaḥ punarvādī dvayadvayasamāpattyā abrahmacaryaṃ maithunaṃ dharmaṃ pratisevitum| uktaṃ caitadāyuṣman tena bhāgavatā jānatā paśyatā tathāgatenārhatā samyak saṃbuddhena| yaḥ punarbhikṣubhiḥ sārdhaṃ śikṣāsāmīcīṃ samāpannaḥ śikṣāmapratyākhyāya śikṣādaurvalyamanāviṣkṛtyābrahmacaryaṃ maithunaṃ dharmaṃ pratisevate antatastiryagyonigatayāpi sārdhaṃ evaṃrūpaṃ sthānamadhyāpadya sahādhyāpattyā abhikṣurbhavatyaśramaṇaḥ aśākyaputrīyaḥ dhvasyate bhikṣubhāvāt hataśrāmaṇyaṃ dhvastaṃ mathitaṃ patitaṃ parājitamapratyudvāryamasya bhavati śrāmaṇyam| tadyathā tālo mastakāchinnaḥ abhavyo viruḍhiṃ vṛddhiṃ vipulatāmapattum| atra te adyāgreṇa avadyācāreṇa adhyāpattyāvadyācāravairamaṇyā tīvracatesā ārakṣasmṛtyā pramāde yogaḥ karaṇīyaḥ| kaścidevaṃrūpasthānaṃ nādhyāpastyase| nādhyāpatsye|


śṛṇu tvamāyuṣman anekaparyāyeṇa bhagavatā adattādānaṃ pratiṣiddhaṃ vigarhitaṃ adattādānavirati stutā stomitā varṇitā praśastā| adyāgreṇa te āyuṣman steyacittena tilatuṣamapi parakyamadattamādātavyaṃ kaḥ punarvādaḥ pañcamāṣikaṃ vā uttarapañcamāṣikaṃ vā| uktametadāyuṣmaṃstena bhagavatā jānatā paśyatā tathāgatenārhatā samyaksaṃbuddhena| yaḥ punarbhikṣurgrāmagatamaraṇyagataṃ vā pareṣāṃ adattaṃ steyasaṃkhyātamādadīta yadrūpeṇādattādānena rājā vainaṃ gṛhītvā rājamātro vā hanyādvā saṃvadhrīyādvā pravāsayedvā evaṃ cainaṃ vadet-tvaṃ bhoḥ puiruṣa cauro'si bālo'si muḍho'si steno'sī tyevaṃrūpaṃ sthānamadhyāpadya sahādhyāpattyā abhikṣurbhavati [aśramaṇaḥ aśākyaputrīyaḥ dhvasyate bhikṣubhāvāt itaśrāmaṇyaṃ dhvastaṃ mathitaṃ patitaṃ parājitamapramyudvāryamasya bhavati śrāmaṇyaṃ|] tadyathā tālo mastakāchinnaḥ [abhavyo haritatvāya abhavyo viruḍhiṃ vṛddhiṃ vipulatāmāpattum| atra te adhyāgreṇa avadyācāreṇa adhyāpattyāvadyācāravairamaṇyāṃ tīvracetasā ārakṣāsmṛtyā pramāde yogaḥ karaṇīyaḥ| kiñcidevarūvaṃ sthānaṃ nādhyāpatsyase|] nādhyāpatsye| śṛṇu tvamevaṃnāman anekaparyayeṇa bhagavatā prāṇātipāto vigarhitaḥ prāṇātipātaviratiḥ stutā stomitā vanditā praśasta| adyāgreṇa te āyuṣman [saṃci]ntya kuntapipilako'pi prāṇeṣu jīvitāt na vyaparopayitavyaḥ kaḥ punarvādo manuṣyavigrahaṃ vā|


uktaṃ caitadāyuṣmaṃstena bhagavatā jānatā paśyatā tathāgatenārhatā samyak saṃbuddhena| yaḥ punarbhikṣumanuṣyaṃ vā manuṣmavigrahaṃ vā svahastena saṃcintya jīvitād vyaparopayet śasraṃ vaināmāghārayet śastradhārakaṃ vāsya paryeṣet maraṇāya vainaṃ samādāpayeta maraṇavarṇaṃ vāsyānusaṃvarṇayet| evaṃ cainaṃ vadet-haṃbhoḥ puruṣa kiṃ tvayā pāpakenāśucinā durjīvitena mṛtaṃ te bhoḥ puruṣa jīvitādvaramiticintānumataiścittasaṃkalpairanakeparyāyeṇa maraṇāya vainaṃ samādāpayet maraṇavarṇaṃ vāsya anusaṃvarṇayet sa ca tena kālaṃ kuryādityevaṃrūpo bhikṣuḥ sthānamadhyāpadya sahādhyāpattyā abhikṣurbhavati aśramaṇaḥ aśākyaputrīyaḥ [dhvasyate bhikṣumāvāt hataśrāmaṇyaṃ dhvastaṃ mathitaṃ patitaṃ parājitamapratyudvāryamasya bhavati śrāmaṇyam| tadyathā tālo mastakāchinnaḥ abhavyo haritvāya abhavyo viruḍhiṃ vṛddhiṃ vipulatāmapattum| adya te adyāgreṇa avadyācāreṇa adhyāpattyāvadyācāravairamaṇyāṃ tīvracetasā ārākṣasmṛtyā pramāde yogaḥ karaṇīyaḥ kiñcidevarūpaṃ sthānaṃ nādhyāpatsyase| nādhyāpatsye|] śṛṇu tvamāyuṣman anekaparyāyeṇa bhagavatā mṛṣāvādo vigarhitaḥ mṛṣāvādaviratiḥ stutā stomitā vanditā praśastā|


adyāgreṇa te āyuṣman hāsyaprekṣaṇo'pi saṃprajānamṛṣāvāk na bhāṣitavyā kaḥ punarvādo'santamasaṃvidyamānamuttarasanuṣyadharmaṃ pralapitum| uktaṃ caitat āyuṣman tena bhagavatā jānatā paśyatā tathāgatenārhatā samyak saṃbuddhena| yaḥ punarbhikṣu[ranabhijānannaparijānanna] santamasaṃvidyamānamuttaramanuṣyadharmamalamāryaviśeṣādhigamaṃ jñānaṃ vā darśanaṃ vā sparśavihāratāṃ vā pratijānīyādidaṃ jānāmīdaṃ paśyāmīti sa pareṇa samayena samanuyujyamāno vā asamanuyujyamāno vā āpanno viśurddhiṃ prekṣyaivaṃ vadedajānannevāhamāyuṣmanato'vīcaṃ jānāmīti paśyāmiti[riktam tucchaṃ mṛṣāvyapalapanamanyatrābhimānāt ayamapi bhikṣuḥ pārājiko bhavatyasaṃvāsyaḥ|] ki jānāsi| duḥkhaṃ jānāmi| samudayaṃ nirodhaṃ mārgaṃ jānāmi| kiṃ paśyasi| devān paśyāmi| nāgān yakṣān gandharvān kinnarān mahoragān pretān piśācān kumbhāṇḍān kaṭaputanān [paśyāmi| devāḥ api māṃ paśyanti| nāgāḥ yakṣāḥ gandharvāḥ kinnarāḥ mahoragāḥ pretāḥ piśācāḥ kunbhāṇḍāḥ kaṭapūtanāḥ api māṃ paśyanti| devānāṃ śabdaṃ śṛṇomi| nāgānāṃ yāvatkaṭapūtānāṃ śabdaṃ śṛṇomi| devāḥ api mama śabdam śṛṇvanti| nāgāḥ yāvatkaṭapūtanāḥ api mama śabdaṃ śṛṇvanti| devānāṃ darśanāya ḍapasaṃkramāmi| nāgānāṃ yāvatkaṭapūtānāṃ darśanāya upasaṃkramāmi| devāḥ api māṃ darśanāya upasaṃkrāmanti nāgāḥ yāvatkaṭapūtanāḥ api māṃ darśanāya upasaṃkrāmanti| devaiḥ sārdhamālapāmi saṃlapāmi pratisaṃmode sātatyaṃ samāpadye| nāgaiḥ yāvatkaṭapūtanaiḥ sārdhamālapāmi saṃlapāmi pratisaṃmode sātatyaṃ samāpadyae| devāḥ api mayā sārdhamālapanti saṃlapanti pratisaṃbhodante sātatyaṃ samāpadyante| nāgā yāvatkaṭapūtanāḥ api mayā sārdhamālapanti saṃlapanti pratisaṃmodante sātatyaṃ samāpadyante| alabhye vasan anityasaṃjñayā labhyohamasmi ityātmānaṃ pratijānīte| anitye duḥkhasaṃjñayā duḥkhe anātmasaṃjñayā āhāre pratikūlasaṃjñayā sarvaloke anabhiratisaṃjñayā ālokasaṃjñayā praharaṇasaṃjñayā virāgasaṃjñayā nirodhasaṃjñayā maraṇasaṃjñayā| alamye vasan aśubhasaṃjñayā na śubhasaṃjñayā alammohamasmi ityātmānaṃ pratijānīte| vinīlakasaṃjñayā vipūyakasaṃjñayā vyātmākakasaṃjñayā vipadmakasaṃjñayā vikhāditasaṃjñayā vilohitakasaṃjñayā vikṣiptakasaṃjñayā| asthisaṃjñayā śūnyatāpratyavīkṣaṇasaṃjñayā laśyo'hamasmi iti pratijānīte|


alamye vasan prayamasya dhyānasya dvitīvasya tṛtīyasya caturthasya dhānayya maitryāḥ karuṇāyāḥ muditāyāḥ upekṣāyāḥ ākāśāntyāyatanasya vijñānānantyāyatanasya akiñcinyāyatanasya naivasaṃjñānāsaṃjñāyatanasya srotāpattiphalasya sakṛdāgāmiphalasya anāgāmiphalasya [arhattvaphalasya] ṛddhiviṣayasya divassa śrotasya cetaḥparyāyasya pūrvanivāsasya cayutyupahānasya anarhanneva samāno'hamasmi aṣṭavimokṣadhyāyī ityātmānaṃ pratijānīte| anyatra pratimānāt ityevaṃrūpaṃ bhikṣuḥ sthānamavapadya sahādhyāpattyā abhikṣurbhavati| aśramaṇaḥ aśākyaputrīyaḥ dhvasyate bhikṣubhāvāt hatamasya bhavati śrāmaṇyaṃ dhvastaṃ mathitaṃ patitaṃ parājitaṃ apratyudvāryamasya bhavati śrāmaṇyam| tadyathā tālo mastakācchinnaḥ abhavyo haritatvāya abhavyo virūḍhiṃ vṛddhiṃ vipulatāṃ āpattum| atra me adyāgreṇa anadhyācāre anadhyāpattyā anadhyācāravairamaṇyāṃ tīvracetasā ārakṣasmṛtyā pramāde yogaḥ karaṇīyaḥ| kiñcidevaṃ sthānamadhyāpatsye| nādhyāpatsye| [ime khalu patanīyā dharmā ākhyātāḥ| ataḥ śramaṇakārakāḥ dharmā ākhyātavyāḥ|] śṛṇu tvamāyuṣman catvāraḥ ime tena bhagavatā jānatā paśyatā tathāgatenārhatā samyak saṃbuddhena śramaṇakārakāḥ dharmāḥ ākhyātāḥ katame catvāraḥ| adyāgreṇa te āyuṣmatā-


ākuṣṭena na pratyākroṣṭavyam roṣitena na pratiroṣitavyam|


tāḍitena na pratitāḍitavyam bhaṇḍitena na pratibhaṇḍitavyam||


kiñcidevaṃrūpaṃ sthānaṃ adhyāpatsyase| na adhyāpatsye| śṛṇu tvamāyutman yaste abhūt pūīrvamāśākaḥ kaścidahaṃ labheyaṃ svākhyāte dharmavinaye pravrajyāmupasaṃpadaṃ bhikṣubhāvaṃ ca| satvametarhi pravrajitaṃ upasaṃpamnam pratirūpeṇa upādhyāyeṇa pratirūpābhyāmācāryābhyāṃ samagreṇa saṃghena [jña]pticaturthena karmaṇā akopyena anāsthāpanarheṇa yatra varṣaśatopasaṃpannena bhikṣuṇā śikṣāyāṃ śikṣitavyaṃ tatra tadahopasaṃpannena iti yatra samānaśīlatā samānaśikṣatā samānaprātimokṣasūtroddeśatā sā adyāgreṇa ārāgayitavyā na virāgayitavyā| adyāgreṇa te upādhyāsyāntike pitṛsaṃjñā sthāpayitavyā upādhyāyenāpi tavānnike putrasaṃjñā upasthāpayitavyā adyāgreṇa te upādhyāyo yāvajjīvaṃ upasthāpayitavyaḥ| upādhyāyenāpi tvaṃ glānaḥ upasthāpayitavyaḥ āmaraṇāya vā vyutthānāya vā| adyāgreṇa te sagauraveṇa vihartavyam sapratiśeṇa sabhayavaśavarttinā sabrahmacāriṣu sthavireṣu madhyeṣu navakeṣu| adyāgreṇa te uddeṣṭavyam paṭhitavyaṃ svādhyāyitavyaṃ skandhakauśalyaṃ dhātukauśalyaṃ karaṇīyaṃ āyatanakauśalyaṃ pratītyasamutpādakauśalaṃ sthānāsthānakauśalaṃ dhūḥca tena nikṣeptavyā aprāptasya prāptaye anadhigatasyādhigamāya asākṣātkṛtasya sākṣātkriyāyai imāni ca te mayā audārikaudārikāni śikṣāpadāni ākhyātāni anyāni vā tāni anvardhamāsaṃ prātimokṣasūtroddeśe uddiśyamāne śroṣyasi anyāni ca te ācāryopādhyāyābhyāṃ grāhayiṣyanni| samānopādhyāyāḥ samānācāryāḥ āptakāḥ saṃlaptakāḥ saṃsutakā sapremakāḥ| eṣa tvamupasaṃpanno varaprajñasya śāsane| yathemāṃ na virāgayasi durlabhaṃ kṣaṇa[saṃpadam|] prāsādikaḥ pravrajyāpariśuddhasyopasaṃpadaḥ| ākhyātāḥ satyanāmnā vai saṃbuddhena prajānatā| eṣa tva[mupasaṃpanno] pramāde saṃpādaya||


samāptaṃ karmavākyam|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project