Digital Sanskrit Buddhist Canon

Laghutantraṭīkā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Laghutantraṭīkā
Chapter I

The Foundation of Tantra

Introduction

oṁ namaḥ śrīcakrasaṁvarāya
yenākrāntaḥ pinākī himagiritanayā vāmasavyāṅghriṇārke
devā bhūtāsurendrā grahagaṇasahitās trāsitāḥ krodhadṛṣṭyā|
mudrebhavyāghracarmoragapavinarakaṁ muṇḍamālā dhṛtā taṁ
natvā tattantraṭīkā sphuṭakuliśapadānveṣikā likhyate sā|| [1]

vīreśacoditenaiṣā mayā śrīvajrapāṇinā|
yogināṁ puṇyalābhāya mahāmudrāphalāptaye|| [2]

athāta uddhṛtaḥ sāras tantrāl lakṣābhidhānataḥ|
śrīherukamahāyogo ḍākinīcakrasaṁvaraḥ|| [3]

kāle pañcakaṣāye 'smin puṇyajñānaphalāptaye|
vārāhyādhyeṣito vajrī laghutantraṁ prakāśayet|| [4]

alpāyuṣkālpavīryānāṁ sādhakānāṁ hitāya tat|
rāgadveṣādiyuktānām upāyenaiva tena ca|| [5]

rahasye ḍākinīguhye sarvātmani sadā sthitaḥ|
sarvadūtīmayaḥ sattvo vajrasattvo mahāsukhaḥ|| [6]

svayambhūr bhagavān eṣa sarvakāmārthasādhakaḥ|
nādarūpā viniṣkrāntā samayācāragocarā|| [7]

<durlabhas> triṣu lokeṣu ādimadhyāntasaṁsthitaḥ|

(1)

manthyamanthānasaṁbhūto mantrayogavidhiḥ kramaḥ|| [8]

abhidhānaṁ tad evoktam abhidheyo yena vācyate|
herukaḥ sahajānando madhyamāśvāsa uttamaḥ|| [9]

viṇmūtracandramārtāṇḍacaturṇāḍīsamanvitaḥ|
kulikā vajravārāhī mahāmudrā nirāśrayā|
tena tāṁ pūjayet yogī karmamudrāsukhojjhitaḥ|| [10 1/2]

ity evam abhiṣekārtho 'prakaṭo yaś cālpatantrataḥ|
uddeśamātrataḥ proktaṣ ṭīkayā sa vitanyate||

Subject-Matter and Contents of this Tantra

iha prathamaṁ tāvad abhidheyābhidhānasaṁbandha-prayojana-pra
yojanaprayojanāny abhisaṁvīkṣya vaineyajanānāṁ niyamarahitānāṁ
svacittābhiprāyeṇeha janmani buddhatvadāyakaṁ paramarahasyasthena
vīravīreśvarīparivṛtena vajravārāhyādhyeṣitena śrīherukabhagavatā
mūlatantrāl lakṣābhidhānāt sārāt sārataraṁ tantraṁ
saptaśatagranthapramāṇam saṁdeśitam iti|

atra prajñopāyātmako heruko bhagavān abhidheyaḥ| asya
pratipādakaṁ tantrarājam abhidhānam| tayor abhidheyābhidhānayoḥ
parasparaṁ vācyavācakalakṣaṇaḥ saṁbandhaḥ| maṇḍalapraveśādinā
sattvārthakaraṇaṁ laukikīsiddhisādhanaṁ prayojanam|

puṇyajñānasaṁbhāreṇa mahāmudrāsiddhisādhanaṁ buddhatvaṁ
prayojanaprayojanam iti| etāny abhisaṁvīkṣya| vaineyajanānāṁ
niyamarahitānām iti niyamaḥ śrāvakabhikṣusaṁvaraḥ| tena rahitā
niyamarahitāḥ| teṣām svacittābhiprāyo rāgadveṣādyātmakaḥ| tena
svacittābhiprāyeṇāpīha janmani buddhatvadāyakam| tenaiva

(2)

bhāvanopāyena pañcakaṣāyakāle 'lpāyuṣkālpavīryāṇāṁ sādhakānām|
paramarahasyastheneti| rahasyaṁ dharmodayam ākāśadhātus
tatrasthena paramarahasyasthena| vīravīreśvarīparivṛteneti| vīraḥ
khaṇḍakapālikādayaś caturviṁśatiś candracaraṇāḥ| vīreśvaryo
ḍākinyādayaḥ saptatriṁśadbodhipākṣikadharmasvabhāvāḥ| tābhiḥ
parivṛto vīravīreśvarīparivṛtaḥ| tena vajravārāhyādhyeṣitena śrīheru-
kabhagavateti āha-

śrīkārād advayaṁ jñānaṁ hekārād dhetuvarjitam|
rukārād rūpanirmuktaṁ kakārāt karaṇojjhitam||
aiśvaryādiguṇair yukto bhago vā mārabhañjanāt|
sa yasyāstīty asau prokto bhagavān traidhātukeśvaraḥ||

iti| tena śriherukabhagavatā mūlatantrāl lakṣābhidhānāt sāraṁ
spataśatagranthapramāṇaṁ tantraṁ deśitam||

sa ca bhagavān anyā tantrasvabhāvatayāvasthitaḥ| prathamaṁ vi-
jahārasthānasvabhāvatayāvasthitaḥ| tataḥ samayācārasvabhāva-
tayāvasthitaḥ| tato'dhyeṣakadeśakasvabhāvatayāvasthitaḥ| kulikāpūjāsva-
bhāvatayāvasthitaḥ| tato dūtikāsiddhipūjāsvabhāvatayāvasthitaḥ|
kāmasiddhibhāvanāsvabhāvatayāvasthitaḥ| tato bodhicittabindubhir
buddhabodhisattvādipūjāsvabhāvatayāvasthitaḥ| sarvapāpavimuktisva-
bhāvatayāvasthitaḥ| tato yogitvasādhanasvabhāvatayāvasthitaḥ|
samayapālanasvabhāvatayāvasthitaḥ| tataḥ samayabheda-
rakṣaṇasvabhāvatayāvasthitaḥ| pañcāmṛtabhakṣaṇasvabhāva-
tayāvasthitaḥ| tato gaṇacakre 'ṅguṣṭhānāmikābhyāṁ vaktre soma-
pānāsvādanasvabhāvatayāvasthitaḥ dvīndriyasamāpattisvabhāva-
tayāvasthitaḥ| tato divyasaukhyapraśaṁsāsvabhāvatayāvasthita iti
divyamānuṣyakaṁ sukhaṁ kalāṁ ṣoḍaśīṁ nārghati divyasaukhya-
syākṣarasyeti| prathamapiṇḍārthaparicchede bhagavān vyavasthita iti||

(3)

tato girigahvarādisthānaniyamasvabhāvatayāvasthitaḥ| maṇḍa-
lādidaśatattvasvabhāvatayāvasthitaḥ| tato guruvīravīre-
śvarīmaṇḍalacakrapūjāsvabhāvatayāvasthitaḥ| śiṣyamaṇḍalapraveśana-
svabhāvatayāvasthitaḥ| tato 'bhiṣekadānasvabhāvatayāvasthitaḥ| mudrā-
cāryapūjāsvabhāvatayāvasthitaḥ| iti maṇḍalasekaparicchede bhagavān
avasthitaḥ||

tato ḍākinībhuvanavijṛmbhaṇasvabhāvatayāvasthitaḥ| mantrod-
dhārasvabhāvatayāvasthitaḥ| tato vidyārājakarmaprasarasvabhāvata-
yāvasthitaḥ| laukikāṣṭasiddhisādhanasvabhāvatayāvasthitaḥ| tataś
chomākāryasvabhāvatayāvasthitaḥ| karmamudrālakṣaṇasvabhāvata-
yāvasthitaḥ| tatas tāsāṁ saṁbhāṣaṇagamanāgamanakriyāsvabhāvata-
yāvasthitaḥ| ḍākinilakṣaṇasvabhāvayāvasthitaḥ| tato mudrāpratimu-
drādarśanasvabhāvatayāvasthitaḥ| samayanāmakathanasvabhāvata-
yāvasthitaḥ| laukikalokottarāṣṭamahāsamayasvabhāva
tayāvasthitaḥ| tata ekacarukabhojanasvabhāvatayā va-
sthitaḥ| balidānasvabhāvatayāvasthitaḥ| tata sumbharājamantrod-
dhārasvabhāvatayāvasthitaḥ| tasya karmaprasarasādhanasvabhāva-
tayāvasthitaḥ| mantrabimbadhyānasvabhāvatayāsthitaḥ| tato nirvi-
kalpatattvabhāvanāsvabhāvatayāvasthitaḥ lokottarahomasvabhāvatayāva-
sthitaḥ| tataś caturvaktrādimantrapadasahitavīravīreśvarīnāmama-
dhyagatānte cittavajrādi mantrajāpasvabhāvatayāvasthitaḥ|
piṭhādidaśabhūmicaturviṁśatisthānanirdeśasvabhāvatayāvasthitaḥ|
śirasādinyāsasvabhāvatayāvasthitaḥ| saptatriṁśadbodhipākṣika-
dharmaviśuddhisvabhāvatayāvasthitaḥ| tataḥ khaṇḍakapālādicatur-
viṁśatidhātuviśuddhisvabhāvatayāvasthitaḥ| devībhūcarakhecararūpapa-
rivartanasvabhāvatayāvasthitaḥ| saptatriṁśatsvabhāvakulanārīpūjāca-
krasaṁcāra bhogalayādhikārasvabhāvatayāvasthitaḥ| dharma-
ca krapravartanasvabhāvatayāvasthitaḥ| tato nirmāṇasaṁbhoga-
dharmaśuddhakāyasvabhāvatayāvasthitaḥ śūnyatākaruṇābhinnasvabhāva-

(4)

tayāvasthita iti| evaṁ śrīheruko| bhagavān tantrasvabhāvata-
yāvasthitaḥ||

The Incipit of Tantra

anenāpy abhidhānenātmānam abhidheyaṁ vajravārāhyāḥ
prakāśayati| athāto rahasyaṁ vakṣye samāsān na tu vistarād ityādinā|
nanu sarvasmin tantrarāje evaṁ mayā śrutam ityādinā vijahāra-
sthānanirdeśaḥ| katham asmiṁs tantre 'thāto rahasyam ityādinā
vijahārasthānanirdeśo bhagavatakto bhavati| samājehevajrādau
yogayoginītantre evaṁ mayā śrutam ityādinā bhagavato vacanaṁ
tatre satyaṁ bhavati| tasmād idaṁ tantraṁ bhagavatā saṁdeśi
taṁ na bhavati| iti keṣāṁcid vyañjana saraṇārthinām abhiprāyo
bhaviṣyati| tasmād ucyate| iha yad vaktavyam anāgatakāle bālajanair
vyañjanasaraṇatāśritair evaṁ mayā śrutam ityādinā vinā tantrarājaṁ
bhagavatoktaṁ na bhavati| tan na| kasmāt| iha bhagavatā
catvāri pratisaraṇāny anyatroktāni| tadyathā| arthapratisaraṇatā na
vyañjanapratisaraṇatā jñānapratisaraṇatā| na vijñānapratisaraṇatā|
nītārthapratisaraṇatā na neyārthapratisaraṇatā| dharmapratisaraṇatā na
pudgalapratisaraṇatā| ato bhagavato vacanān na vyañjanapratisaraṇatā
kvacid yāne bhagavatoktā| svaravyañjanasamūhaṁ saṁjñāmātraṁ
saṁjñināṁ bhāvābhāvadharmānāṁ pratipādakam| ihaikasyāpi
bhāvābhāvadharmasyānekāḥ saṁjñāḥ saṁbhavanti| na ca tāsām
ekā saṁjñā pradhānā 'pradhānā vā bhaviṣyati| sarvāsām
ekabhāvābhāvadharmapratipādakatvāt| strīnāriyuvatyādināṁ stana-
keśavatībhāvadharmapratipādakatvāt| tathā khapuṣpavyomatāma-
rasādīnām abhāvadharmapratipādakatvād iti| evaṁ sarvatra

(5)

saṁjñasaṁjñisaṁbandho yogibhir avagantavyaḥ| ihākāraḥ śūnyatāpra-
tipādakaḥ saptamyanta ekāro bhavati| ata e iti saṁjñayā ākāśadhā
tur gṛhyate sarvādhāraḥ| tathā ḍākinīvajrapañjare bhagavān āha-

ākāśe tv ajaḍe svacche 'navakāśaprakāśini|
viśve vajrālaye layane sarvadhātau manorame||
ityādinā|
rahasye parame ramye sarvātmani sadā sthitaḥ||
itiparyantaṁ vijahārapadasya nānāsaṁjñā viśeṣaṇachalenoktāḥ| tathā
śrīsamājādike| evaṁ mayā śrutam ekasmin samaye bhagavān sarvata-
thāgatakāyavākcittahṛdayavajrayoṣidbhageṣu vijahāra| asyāpy
anekāḥ saṁjñāḥ|
e bhagaḥ kamalaṁ śuddhaṁ sukhāvāsaḥ sukhāvatī|
siṁhāsanaṁ nirālambaṁ tathatā pāramitā matā||
ity ādhāraḥ| tathā 'dheyaḥ|
vaṁ vajrī varado vādi sahajānandam akṣaram|
śivaḥ śāntaś ca kalyānaṁ īśvaraḥ sarvagaḥ paraḥ||
ityādyanekasaṁjñābhir ādheyaḥ parigīyate|
bhagavatā nāmasaṁgītyāṁ jñānakāyo niranvaya<ḥ>| iti|
prajñāparamitādhāraḥ sarvākārā tv akalpitā|
karuṇā yā nirālambā sa ādheyaḥ prakāśitaḥ||
iti ata uktaṁ tantrāntare-
ekārākṛti yad divyaṁ madhye vaṁkārabhūṣitam|
ālayaṁ sarvasaukhyānāṁ buddharatnakaraṇḍakam||
iti| tathā|
anādinidhanaṁ śāntaṁ bhāvābhāvakṣayaṁ vibhum|
śūnyatākaruṇābhinnaṁ bodhicittam iti smṛtam||

(6)

ityādy anekatantratantrāntare 'yaṁ prajñopāyātmako yogo bhagavatoktaḥ
| tena bauddhair na vaktavyam| evaṁ mayādi yatrāsti tat tantraṁ
bhagavatā deśitam| yatra nāsti tan na bhavati| atra mantranaye 'dṛṣṭa-
dharmadoṣagrahaṇān mūlāpattir bhavati| mūlāpattito 'vīcigama-
naṁ bhavati mithyāśrutābhimāninām| iti ato 'smiṁs tantre 'thāto
rahasyam ityādinā tantradeśanā 'viruddhā| śūnyatākaruṇātmakaprajño-
pāyadharmapratipādakatvād iti| atrāha lakṣābhidhāne-
śūnyatākaruṇayor aikyaṁ yasmin tantre prakāśitam|
sādhanaṁ lokanāthasya tat tantram buddhadeśitam||
lokasaṁvṛtisatyena laukikīsiddhisādhane|
vikalpabhāvanā proktā mantrajāpavidhis tathā||
paramārthasatyataḥ proktā sarvasaṁkalpavarjitā|
bhāvanā jñānakāyasya sādhanāya tathāgataiḥ||
iti tantrapratiṣṭhāpananiyamaḥ||

(7)

Chapter II

Surface Meaning and Deep Meaning

Commentary on CS 1

idānīṁ tantrokto neyārtho nītārtho| vitanyate 'thāto rahasya vakṣya
ityādinā|

athāto vajrabhairavasamādher anantaraṁ ḍākinīcakrasaṁvarasa-
mādhisamāpanno lakṣābhidhānāc chrīheruko bhagavān vajravārāhīm
āmantrayati sma-

he vajravārāhi śṛṇu yogaṁ caiva vidhijñānaṁ tantre nigaditam
yal lakṣābhidhāne herukākhyaṁ tad eva rahasyam ahaṁ vakṣye tava
samāsān na tu vistarād iti|

tat kasya hetor bhagavann alpatantraṁ mūlatantrād deśeyasi|
bhagavān āha| iha pañcakaṣāyakāle jāmbūdvīpakā manuṣyā viśeṣe-
ṇāryaviṣaye 'lpāyuṣo 'lpaprajñā bhaviṣyanti| ye vajrācāryās te
mūlāpattigāmino bhaviṣyanti| bhikṣavo daśākuśalakārino bhaviṣyanti|
gṛhasthā ratnatrayadravyopabhogino bhaviṣyanti| paṇḍitā aśruta-
tantravyākhyātāro bhaviṣyanti| paṇḍitābhimānena tantre pañjikāṭīkākārā
bhaviṣyanti| tantrārthaṁ viparītaṁ deśayitvā narakagāmino bhaviṣyanti|
ye mūrkhabauddhās te śraddhājaḍatvena gṛhasthācāryeṣu paryupāsanāṁ
kariṣyanti| sarvajñadhvajadhārakān dūṣayiṣyanti| ye śiṣyās te
sadguruchidrānveṣakā bhaviṣyanti| asadgurubhyo bhakṣādvaitebhyaḥ
stutipūjāṁ kariṣyanti| gurvārādhanoktaṁ buddhavacanaṁ na kariṣyanti|

(8)

dharmadeśakā daśākuśalapravartakā bhaviṣyanti| sādhakā bākya-
khānapānabhogāsaktā bhaviṣyanti| mātṛgrāmā atyantakāmalubdhā
bhaviṣyanti| tasmāt sarvamūlatantrād alpatantradeśanā buddhasya
| sā ca vajrapadabahulatvāt sadgurūpadeśena tantratantrāntaroktena
bodhisattvakṛtaṭīkayā jñātavyā vidvadbhir mokṣārthibhir iti| ataḥ
saṁkṣepān na tu vistarād vakṣye 'haṁ rahasyam| rahasyam iti
neyārthena karmamudrā bhaga ucyate| nītārthena prajñāpāramitā śūnyatā
śrīherukasaṁyogam iti| śrīti sahajānandam| he iti
karmamudrājñānamudrāhetuvarjitam| ru iti rūpa lakṣaṇanirmuktam
| ka iti cakṣurādikaraṇavarjitaṁ nirālambakaruṇālakṣaṇam| tasya
śūnyatayā saha yogam ekatvam| śūnyatākaruṇayor abhinnatvaṁ
vakṣye 'ham iti| neyārthena śrīherukaḥ puruṣendriyam|
tasya nārībhagena saṁyogam ekatvaṁ bālajanānāṁ vakṣye 'haṁ
dvīndriyasukhābhilāṣināṁ puṇyasaṁbhārārthaṁ cittasyāparaviṣayapari-
mocanārtham iti| sarvakāmārthasādhakam iti karmapadaviśeṣaṇam|
vakṣye 'ham iti kartary ātmanepadaṁ sarvatra veditavyam iti| iha
bāhye neyārthena sarvakāmārtho laukikāṇimādiguṇaiśvaryaṁ mantra-
karmajñānamudrāyogena bhavati| tasya sādhakaṁ pūrvoktaṁ prajñājñānam
iti| nītārthena sarvakāmo vajrasattvaḥ samyaksaṁbuddhas tasyārthaḥ
sarvajñatādaśabalacaturvaiśāradyādidharmacakrapravartanam| tasya
sādhakaṁ sarvakāmārthasādhakam| śūnyatākaruṇābhinnaṁ yogaṁ
vakṣya iti||

(9)

uttarād api cottaram iti| atra uttaraṁ kāmārthaṁ manuṣyavi-
ṣayasukhānām uttaraṁ siddhakāmarūpārūpyāvacarasukham
aṣṭaguṇaiśvaryādisaṁyuktam| tasmād uttarād api ca saṁbhāvane
paramottaraṁ sarvajñasukhaṁ sarvaiśvarayaguṇasaṁyuktaṁ sarvadhar-
madeśakaṁ sarvākāraṁ sarvagam| uttarād api cottaram iti|

ḍākinīcakrasaṁvaram iti| iha neyārthena ḍākinyo vajraḍākinyā-
dayaḥ| adhyātmani ṣaṭtriṁśannāḍyo jñānacittavākkāyacakre mukhādya-
ṣṭadvāreṣv avasthitāḥ| tā evātmapīṭhādisaṁjñayā uktā ucchiṣṭaśmaśāna-
paryantam| bāhye meror aṣṭadikṣu vakṣyamāṇakrameṇa deśādiśira-
ādisthānanirdeśa ādhāra ādheyadharmiṇīnāṁ jñātavya iti| āsāṁ
ḍākinīnāṁ cakraṁ samūham| tasya saṁvaram ekatvaṁ melāpakaṁ
herukeṇa sārdham ātmapīṭhādike ḍākinīcakrasaṁvaram iti| heruko 'pi
savīraḥ pañcaviṁśatyātmakaḥ| vajravārāhī vīreśvarībhiḥ sārdhaṁ sapta-
triṁśadātmikā| āsāṁ herukeṇa caturviṁśativīraiḥ saha saṁvaro melāpako
ḍākinīnām iti| atra herukeṇa saha dvādaśadūtināṁ saṁvaraḥ| vīraiḥ saha
caturviṁśatidūtīnāṁ saṁvaraḥ| sa eva ālikāliyogena mantrabījenocyate
| atra tāvat ṣaṭtriṁśadyoginītantrāṇi ka kārādyekaikākṣareṇa
svarasamūhasahitena ṣaṭtriṁśanmāṇḍaleyātmakāni bhavanti| nāyakena vinā
nāyakau saptatriṁśadātmakau| atra tāvat kavajratantram ucyate|
garbhajñānacakrakarṇikāyāṁ pañcaśūnyātmako hūṁkāraḥ| digdale a ā
aṁ aḥ| vidigdale ka kā kaṁ kaḥ| guṇabhedena dikṣu śmaśāne
ka kā kaṁ kaḥ koṇe ka kā kaṁ kaḥ| cittacakre dikṣu
ki kṛ ku kḷ vidikṣu kī kṛi k kḹ iti| vākcakre guṇa <vṛddhi>bhedena
dikṣu ke kar ko kal vidikṣu kai kār kau kāl iti| kā

(10)

yacakre yaṇādeśena dikṣu kya kra kva kla vidikṣu kyā krā
kvā klā| iti vāyuteja-udakapṛthvīdharmeṇotthāpitaṁ vyañjanaṁ
tricakre caturviṁśatyātmakaṁ bhavati| śūnyasvaradharmeṇotthāpitaṁ
jñānacakre śmaśānāṣṭake utthāpitena saha dvādaśātmakaṁ bhavati|
tena yāḥ śūnyatāsvaradharmiṇyo ḍākinyas tāsāṁ nirālambaka-
ruṇāmūrtinā sārdhaṁ saṁvaraḥ| bhagavato dvādaśalocanasya
<vajra>vārāhyā saha dvandvam iti vīreśvarīṇāṁ caturviṁśatīnāṁ
caturviṁśativīraiḥ saha dvandvam iti| neyārthena ḍākinīcakrasaṁvaraḥ
| evaṁ khakāravajrādikam| tadyathā ka kha ga gha ṅa - ca
ca ja jha ña - ṭa ṭha ḍa ḍha ṇa - pa pha ba bha
ma- ta tha da dha na- sa pa ṣa śa ka- la va ra ya-
ha kṣa iti| ṣaṭtriṁśad yoginītantranāyikāḥ| yogatantranāyakā api|
ekabījena niṣpannā māṇḍaleyā bhavanti| ṣaṭtriṁśadbhinnabījair utpāditā
māṇḍaleyā bhinnatatrakule bhavanti| na te ekakulenāvagantavyāḥ

trikulaṁ pañcakulaṁ caiva svabhāvaikaṁ śatakulam
iti bhagavato vacanāt| nānākulātmakaṁ tantram arthapratisaraṇatām
āśritya yogināvagantavyam iti tathāgataniyamaḥ| iti lokasaṁvṛtyā
ḍākinīcakrasaṁvaraḥ laukikīsiddhisādhanāyeti| nītārthena
ḍākinīcakrasaṁvara iti| ḍākinya iti saptatriṁśadbodhipākṣikadharmāḥ
| teṣāṁ cakraṁ samūho dharmakāyalakṣaṇaḥ śūnyatātmaka iti| tasya
svābhāvikakāyena nirālambakaruṇātmakena saha saṁvaram ekatvam|
atra karuṇā candro bodhicittaṁ pañcaviṁśatiśaśipadalakṣaṇaṁ
mahāsukhaṁ nirāvaraṇam| sūryo dvādaśaśūnyatātmaka iti| tena saha
saṁvaro ḍākinīcakrasaṁvaras taṁ vakṣye 'ham iti kriyāniyamaḥ| evam
uktakrameṇa-

(11)

rahasye parame ramye sarvātmani sadā sthitaḥ
sarvadūtīmayaḥ sattvo vajrasattvaḥ paraṁ sukham|| iti|

iha pūrvokte śūnyadhātau sarvātmadharmiṇi sadā sarvasmin
kāle 'tītānāgatavartamāne sthita utpādavināśadharmābhāvāt| sarvadūtī-
mayaḥ sattva iti| dūtyo ḍākinyas tā ākāśasamāḥ
skandhadhātvāyatanāva-
raṇaprahīṇā ākāśacarāḥ| ḍai vaihāyasagamana iti dhātupāṭhāt| na
sarvasattvāpakāriṇyo grāmadaivatyaḥ pīṭhopapīṭhādyāśritā iti| tāḥ
saptatriṁśadbodhipākṣikadharmasvabhāvaviśuddhāḥ| tanmayaḥ
sarvadūtīmayaḥ sattvas traidhātuka lakṣaṇadharmakāya iti
| vajrasattvaḥ paraṁ sukham iti| sahajakāyaś caturthaḥ paraṁ
sukham akṣarasukham ity arthaḥ| anayor dharmakāyasahajakāyayor
ekatvaṁ vajrasattva ity ucyate| vajram iti dharmakāyaḥ śūnyatā prajñā|
sattvam iti sahajakāyaḥ karuṇā upāyaḥ| evaṁ prajñopāyātmako
herukasaṁyogo vajrasattvo 'bhidhīyate||

Commentary on CS 3CD

asau svayambhūr bhagavān ḍākinījālasaṁvara iti||
iha svayambhūr brahmā sa ca kāyavajro vairocanaḥ kāyavajradharo
brahmā ity uktatvāt tantrāntareṇāvagantavyaḥ| sa ca tadyathā| māyājāle bhagavān
āha-

gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān|
vairocano mahādīptir jñānajyotir virocanaḥ||
ītyādinā vajrāṅkūśo mahāpāśa itiparyantagāthābhir jñātavyaḥ svayambhūr
vairocano nirmāṇakāyaḥ sarvākāravaropeta iti ḍākinījālasaṁvaraniyamaḥ||

Commentary on CS 4AB

nādarūpā viniṣkrāntā samayācāragocarā|| iti|

(12)

ataḥ sahajadharmanirmāṇakāyaikayogāt saṁbhogakāyo nādarūpī
sarvajñānāhatadhvanilakṣaṇaḥ| tatsvarūpā mantramūrtiḥ samayācārair
gocarā nādarūpā mantradevatā anāhatabhāṣā| asau samayācāro
vakṣyamāṇe vaktavyo yena sā gocarā gamyā bhavatīti| tathā
ca bhagavān āha-

dharmaśaṅko mahāśabdo dharmagaṇḍī mahāraṇaḥ|
apratiṣṭhitanirvāṇo daśadigdharmadundubhiḥ|| iti|

Commentary on CS 4CD

durlabhaṁ triṣu lokeṣu ādimadhyāntasaṁsthitam|| iti|
idaṁ jñānaṁ sahajadharmasaṁbhoganirmāṇakāyātmakaṁ
jñānacittavākkāyaikalolībhūtaṁ triṣu lokeṣu svargamartyapātāleṣu saṁsthitaṁ
sarvadharmeṣu durlabhaṁ mandapuṇyānām| ādimadhyāntam iti|
atītānāgatapratyutpannakāle saṁsthitam ādimadhyāntasaṁsthitam iti||

Commentary on CS 5

manthyamanthānasamyogān mantrajāpādibhir yutam|| iti|

iha tad eva jñānaṁ manthyamanthānayogena dvīndriyasamāpattyā
yogināṁ yathā bhavati tathā yogaṁ caiva pūrvoktaṁ vidhijñānaṁ ca
laukikaṁ| vidhinā jñānaṁ siddhiṁ mantrajāpena maṇḍala-
cakradhyānena siddham| ādiśabdena mantrahomādibhir yutaṁ
sādhyate| tad eva jñānaṁ vidhijñānaṁ laukikajñānam iti| evaṁ
yogaṁ caiva pūrvoktaṁ śūnyatākaruṇātmakaṁ caivaśabdād vidhijñānaṁ
ca tantre nigaditam yal lakṣābhidhāne mayā tad alpatantre 'dhunā
vajravārāhi deśyamānaṁ sārāt sārataraṁ tantraṁ śṛṇu iti|
deśakādhyeṣakasaṁbandho 'bhidheyābhidhānasaṁbandhena sārdhaṁ
ṭīkayā prakāśito neyanītārthābhyāṁ bhagavato niyameneti||

(13)

Chapter III

The Worship of kulikā

Commentary on CS 6ABC

idānīṁ kulikāpūjocyate madhyamottamaśvāsenetyādinā|
iha madhyamā 'vadhūtī ālikālyor madhye 'gnirekhāpravāhiṇi|
tasyāḥ śvāsāḥ ṣaṭśatādhikaikaviṁśatisahasrāṇāṁ madhye 'horātreṇa
dvādaśalagnasaṁkrāntiṣu pañcasaptatyadhikaṣaṭśatasaṁkhyāḥ| śeṣāḥ
sapādanavaśatādhikaviṁśatisahasrasaṁkhyā lalanārasanāpravāhiṇo dvāda-
salagneṣu| teṣu pratyekaṁ meṣādau viṣamalagne lalanāpravāhiṇo
'ṣṭādaśaśataśvāsāḥ| tathā rasanāpravāhiṇaḥ pratyeke vṛṣabhādau sama-
lagne| tayor ādyantaśvāsāḥ pratyekasaṁkrāntikāle samaviṣamalagnayor
madhye madhyamāyā avadhūtyāḥ sapādaṣaṭpañcaśatsaṁkhyāḥ| adhamāḥ
prāṇināṁ mṛtyudāyakāḥ kulikākālasaṁbhūtāḥ kṣarasvabhāvā
ariṣṭamaraṇakārakāḥ kālāgnipravāhitvāt| śeṣāḥ sapādaṣaṭpañcāśadūnā
lalanārasanāpañcamaṇḍalavāhino 'ṣṭādaśaśataśvāsāḥ| teṣu
pratyekamaṇḍala vāhinaḥ ṣaṣṭyuttaratriśata saṁkhyāḥ
sapādaikādaśaśvāsonāḥ| atra maṇḍalāny ākāśādīni pañca lalanāyāḥ
| pṛthvyādīni pañca rasanāyā vāme dakṣiṇe ca iha nābhipadmadale
yathāsaṁkhyaṁ madhye pūrve savye vāme paścime śūnyavāyva-
gnitoyapṛthvīmaṇḍalāni| karṇikāyāṁ <viṣuvaṁ> ṣaṣṭhaṁ jñāna-
maṇḍalam| ūrddhve nāsārandhrayor yathā madhye ūrddhve savye vāme
'dho yathākrameṇa vāme śūnyādikaṁ dakṣiṇe bhūmyādikam| ṣaṣṭhamam
nāsārandhrayor yaugapadyena sapādaṣaṭpañcāśatśvāsātmakam iti|

(14)

eṣāṁ maṇḍalānaṁ vāmadakṣiṇapravāhinaḥ śvāsā nāḍīsaṁcārabalena
prāṇāyāmabalena vā madhyamāyām avadhūtyāṁ praveśitāḥ santaḥ
sādhāraṇā ariṣṭamaraṇavañcakā bhavanti yogabalena madhyamāyāṁ
pravāhitvāt| iha uttamā mahāprāṇasaṁbhūtā adhamasādhāraṇānāṁ
vidhvaṁsakāḥ paramākṣarasukhadāyakā yogijñānasvasaṁvedyā
bāhyendriyaviṣayakṣa rasukhasvabhāvarahitā divyendriyagamyāḥ
śvāsacakrasaṁkhyāḥ sahajānandarūpiṇo mahāsukhācyutatvād iti| teṣu
pratyekaṁ paramākṣarasukhaśvāsa uttamo madhyamottamaśvāsa iti tena
madhyamottamaśvāsena| gandhodakasahitena tv iti| iha gandha
iti vairocanacandraśvāsapravāhinī adha ūrddhve lalanā| udakam iti
mūtrasūryaśvā sapravāhinī adha ūrddhve rasanā| madhyameti
śukrarajorāhukālāgniśvāpravāhinī adha ūrddhve 'vadhūtī| asyā
madhyamāyā avadhūtyā adhamaḥ kṣaraḥ śvāsaḥ prāṇināṁ mṛtyudāyakaḥ
| sādhāraṇo 'riṣṭamaraṇavañcakaḥ madhyamaḥ| uttamaḥ paramākṣara-
sukho mahāmudrāsiddhidāyako 'to madhyamottamaśvāsa ity
ucyate| sa evādha ūrddhve viṇmūtracandrārkanāḍībhir yuktaḥ
śukrarajorāhukālāgnināḍīsamarasībhūto bodhicittacaturbindudhṛk kāya-
vākcittasamarasībhūta ūrdhvaretā ekaśūkavajram iti| tena madhya-
mottamaśvāsena gandhodakasahitena sahajānandasvabhāvena
grāhyagrāhakavarjitena vajradharīyamahāśvāsena karmamudrājñānamu-
drāheturahitena mahāmudrāhetusaṁbhūtena yogijñānasvasaṁvedyena viṣa-

(15)

yendriyaikalolībhūtena nābhau caṇḍālyā jvalitayā skandhadhātvāyatana-
dagdhalalāṭacandradrutāmṛtenācyutenordhvagāminā paramākṣarodbhūta-
sahajakāyenālikālihūṁphaṭkārarahitena maṇḍalacakrabhāvanā ra-
hitena mantrajāpamudrādhiṣṭhānagurvājñāsaṁcāradharmabāhyabhūtena
bhavanirvāṇāpratiṣṭhitena karuṇāśūnyatābhinnena lalāṭād vajramaṇi-
paryantāvicchinnabodhicittabindurūpeṇa mahācyutarāgeṇa madhya-
mottamaśvāsena| anena kulikāṁ pūjayen nityam iti| iha kulikā madhya-
mā 'vadhūtī vajravārāhī nirāvaraṇā grāhyagrāhakavarjitā
yogināṁ mārasamūhasya kṣayakāriṇī ajñānināṁ skandhadhātvāyata
nasamūhasya bodhicittasya ca kṣayakāriṇī bodhicittacyavanān
mṛtyudāyikā| sā vajrayoginī svacittapratibhāsamātrā mahāmudrā sarvākā-
ravaropetā prajñāpāramitā śūnyatā tathatā kulikā padmam ity ucyate| tāṁ
kulikāṁ paramākṣarasukhenācyutabodhicittabindunā candradrutena
mahārāgeṇa madhyamottamaśvāsena gandhodakasahitena kulikāsaṁbhūtena
| tenopāyena tām eva svaprajñāṁ pūjayed iti| grāhyagrāhakacittayor
jñeyajñānayoḥ śūnyatākaruṇayor ekatvaṁ yogī kārayed iti
nītārthaḥ| pūjayen nityam iti sarvakālam aśuciḥ śucir vā utthito
vā niṣaṇṇo vā supto vā kāyavākcittakṛtye sthito vā paramākṣarasukhānuraktaḥ
sarvakāmopabhogavigataspṛho bāhye divyendriyair dṛṣṭaviṣayopabhogā-
saktaḥ| iti madhyamottamaśvāsena kulikāpūjāvidhir lokottarasatyena
mahāmudrāsiddhyarthaṁ bhagavatokta iti||

(16)

Chapter IV

The Worship of dūtikās

Commentary on CS 6D

idānīṁ laukikasiddhisādhanāya dūtīsaṁcāracakramelāpake pañ-
cāmṛtagulikayā saṁgrāme śastrahatair niravadyair vyāpātena mṛtair
vā kukarmaṇi hatair vā gokudahanādibhir mahāsamayaiḥ pañcopacārā-
dibhir dūtikāpūjāvidhir bāhye 'dhyātmany ucyate kālaviśeṣeṇetyādinā|

Time and its Subdivisions: Apt Moments for the Performance of a Rite

atra kālas tāvad dvidhā bāhye 'dhyātmani ca| prativarṣaṁ
pratidinaṁ ca yathāsaṁkhyam| asya viśeṣaḥ kālaviśeṣo bāhye
'dhyātmani| rāśicakraṁ dvādaśalagnātmakam iti kālaviśeṣaḥ| atra
bāhye prativarṣasya kālaviśeṣaḥ punaḥ dināni pakṣā māsā ṛtavo yugāḥ
kālā ayane iti| adhyātmani pratidinasya kālaviśeṣaḥ punaḥ śvāsāḥ
pānīyapalāni ghaṭikā muhūrtā ardhapraharā lagnāni praharā saṁdhyā
ahorātram iti kālaviśeṣaḥ| bāhye prativarṣe kālaviśeṣaḥ
ṣaṣṭyuttaratriṁśatadināni caturviṁśatipakṣā dvādaśamāsāḥ ṣaḍṛtavas
trimāsātmakāś catvāro yugāś caturmāsātmakās trayaḥ kālāḥ
ṣaṇmāsātmake dve 'yane| eṣāṁ samūho varṣam ekaṁ kāla iti
adhyātmani pratidinaṁ kāla iti| ṣaṭśatādhikaikaviṁśatisahasraśvā-
saniśvāsāḥ ṣaṭśatādhikatrisahasra pānīyapalāni ṣaṣṭighaṭikās
triṁśanmuhūrtāḥ ṣoḍaśārdhapraharā dvādaśalagnāny aṣṭapraharāś catasraḥ

(17)

saṁdhyā ahorātram ity eṣāṁ samūho dinam ekaṁ kāla iti| evaṁ yathā
bāhye sūryapracāreṇa kālaviśeṣas tathā 'dhyātmani prāṇapracāreṇa
kālaviśeṣaḥ| tena kālaviśeṣeṇa prativarṣe pratidine dūtikāḥ pūjayed iti| dūtikā vajraḍākinyādayo yamamathanyantāḥ ṣaṭtriṁśadyoginyas tāḥ
pūjayed iti|| iha yathā dūtikāḥ pūjyās tathā sahajāḥ siddhā vilomena
vajrasattvādayaś caturviṁśatir adhamamadhyamottamāḥ kāyavākcittaca kreṣu pātālamartyakhecarasiddhidāyakatvād iti| te 'pi kālaviśeṣe
ṇa pūjyā iti tathāgataniyamaḥ| evaṁ dūtikāḥ sahajāḥ siddhāś ca
pūjayet pañcāmṛtagulikayā gokudahanādibhir māṁsair niravadyaiḥ
samayaiḥ pañcopacārādibhir bāhye gaṇacakre| adhyātmani jñāna-
cittavākkāyacakre sūryasaṁcāreṇa prāṇasaṁcāreṇa kālaviśeṣaḥ| tena
kālaviśeṣeṇa dūtīsaṁcāraḥ| dūtīsaṁcāreṇa bhogalayādhikārāḥ prabhutvaṁ
ca kulikāyāḥ ṣaṭtriṁśaddūtikānāṁ ca| yathānukrameṇa vartamānakāle
bhogaḥ| anāgatakāle layaḥ prabhutvaṁ ca|  atītakāle 'dhikāraḥ| udaye
bhogaḥ| madhyāhne 'dhikāraḥ| astaṅgatasthāne prabhutvam|
ardharātre laya iti nyāyaḥ| evaṁ bāhye bhogadine 'dhyātmani
bhogavelāyāṁ yoginīsaṁcāraḥ| yoginīsaṁcāreṇa cakramelāpakaḥ|
cakramelāpake dinabhoginīṁ velābhoginīṁ pūjayed iti| bālakāle
bhogaḥ| yuvākāle 'dhikāraḥ| vṛddhakāle prabhutvam| maraṇe
'rdharātrakāle layaḥ| layāt punar utpādo bāla ity ucyate|
evaṁ kālaviśeṣeṇa catuḥsaṁdhyābhedenāṣṭapraharabhedena caturviṁśatipakṣabhedena ṣaṭtriṁśadyoginīnāṁ kālaviśeṣeṇa bhogalayādhikārā ādhipatyaṁ ceti sarvatra niyamaḥ||

The Worship of the Four jñānacakraḍākinīs

idānīṁ pūjāvidhir ucyate| iha bāhye 'dhyātmani vā kulikāṁ
vajravārāhīṁ mahākṣarasukhalakṣaṇena madhyamottamaśvāsena
sarvakālaṁ pūjayen mahāmudrāsiddhyarthaṁ mantrī|
laukikasiddhyarthaṁ vajraḍākinyādayo yathānukrameṇa kālaviśeṣeṇa

(18)

pūjayed iti| atra bāhye makarasaṁkrāntau pūrvavaktrodaye vajraḍākinīṁ
pūjayen māraṇakarmasādhanārtham| meṣasaṁkrāntau dakṣiṇavaktrodaye
lāmāṁ vaśyakarmasādhanārtham| karkaṭasaṁkrāntau paścima-
vaktrodaye kaṇḍarohāṁ pūjayet stambhanārtham| tulāsaṁkrāntav
uttaravaktrodaye rūpiṇīṁ śāntikārthaṁ pūjayen mantrīti|
trisaṁkrāntitrimāsānte ravikādhanaṛṇavṛddhihānibhedena varṣa-
sya caturyugasaṁdhyāḥ| tāsāṁ saṁkrāntidineṣu yathoktakrameṇa
catasro ḍākinyo bhoginyaś cittavākjñānakāyavaktrabhedena bhagavataḥ
pūrvadakṣiṇapaścimottaradigdevyo 'vagantavyāḥ|
māraṇādikarmasādhanāya na pṛthvyādidhātubhendeneti niyamaḥ| evaṁ
sarvatra vakṣyamāṇe vaktrabhedena karmaprasarasādhane pūjāniyamaḥ||

The Worship of the Eight śmaśānadevīs

idānīṁ śmaśānadevīnāṁ pūjocyate| iha makarasaṁkrāntidine kākā-
syām uccāṭanārtham| kumbhārdhadine ulūkāsyām ākṛṣṭyartham|
meṣasaṁkrāntidine śvānāsyāṁ kīlanārtham| vṛṣabhārdhadine śūkarāsyāṁ
puṣṭyartham| karkaṭasaṁkrāntidine yamadāḍhīṁ nirviṣārtham
| siṁhārdhadine yamādūtīṁ mohanārtham| tulāsaṁkrāntidine ya
madaṁṣṭriṇīṁ stobhanārtham| vṛścikārdhadine yamamathanīṁ
vidveṣaṇārthaṁ pūjayed yogīti varṣasya sārdhasārdhamāsātmakā
aṣṭapraharāḥ| teṣv ādidineṣu yathoktakrameṇāṣṭayoginyo
bhoginyaḥ sārdhasārdhamāsaṁ yāvad iti niyamaḥ||

(19)

The Worship of the Twenty-Four vīras and vireśvarīs of citta-vāk-kāyacakras

idānīṁ cittavākkāyacakradevīpūjocyate| iha mārgaśīrṣāmāvāsyāṁ
pracaṇḍāṁ kaṇḍakapālinaṁ māraṇakarmasādhanārtham| pūrṇimāyāṁ
caṇḍākṣīṁ mahākaṅkālaṁ viśyārtham| puṣyāmāvāsyāṁ prabhāvatīṁ
kaṅkālaṁ stambhanārtham| pūrṇamāsyāṁ mahānāsāṁ vikaṭadaṁṣṭriṇaṁ
puṣṭikārtham| māghāmāvasyāṁ vīramatīṁ surāvairiṇaṁ śāntyartham|
pūrṇamāsyāṁ kharvarīm amitābhaṁ mohanārtham phālgunāmā-
vasyāṁ laṅkeśvarīṁ vajraprabham ākṛṣtyartham| pūrṇamāsyāṁ
drumacchāyāṁ vajradehaṁ vidveṣārtham iti| mārgaśīrṣādicaturmā-
sapakṣāṣṭadineṣu yathoktakrameṇāsṭavīravīreśvaryo bhoginyaś cittacakre||

idānīṁ vākcakrapūjocyate| iha caitrāmāvāsyām airāvatīm
aṅkurikam uccāṭanārtham| pūrṇamāsyāṁ mahābhairavāṁ vajra
jaṭilaṁ saṁtāpārtham| vaiśākhāmāvāsyāṁ vāyuvegāṁ mahāvīraṁ
sainyastambhanārtham| pūrṇamāsyāṁ surābhakṣīṁ vajrahuṁkāraṁ
meghavarṣaṇārtham| jyeṣṭhāmāvāsyāṁ śyāmadevīṁ subhadraṁ
jvaropaśamārtham| pūrṇamāsyāṁ subhadrāṁ vajrabhadraṁ pātālabheda-
nārtham| āṣāḍhāmāvāsyāṁ hayakarṇāṁ mahābhairavam āveśanārtham
| pūrṇamāsyāṁ khagānanāṁ virupākṣaṁ meghavidāraṇārtham iti|
caitrādicuturmāsapakṣāṣṭadineṣu yathoktakrameṇāṣṭavīravīreśvaryo bhogi-
nyo vākcakre||

idāṇīṁ kāyacakrapūjocyate| iha śrāvaṇāmāvāsyāṁ
cakravegāṁ mahābalaṁ mahākhaḍgasādhanārtham| pūrṇamāsyāṁ
khaṇḍarohāṁ ratnavajraṁ nāgakanyāvaśyārtham| bhādrapadāmāvāsyāṁ
śauṇḍinīṁ hayagrīvaṁ nāgarājastambhanārtham| pūrṇamāsyām
cakravarmiṇīm ākāśagarbhaṁ mahārasasādhanārtham|
aśvināmāvāsyāṁ suvīrāṁ herukam amṛtaphalasādhanārtham| pūrṇa-
māsyāṁ mahābalāṁ padmanarteśvaraṁ dravyasādhanārtham| kārtikāmā-
vāsyāṁ cakravartinīṁ vairocanaṁ ratnasādhanārtham| pūrṇa-
māsyāṁ mahāvīryāṁ vajrasattvaṁ trailokyaprakampanār-
tham iti śrāvaṇādicaturmāsapakṣāṣṭadineṣu yathoktakrame-
ṇāṣṭavīravīreśvaryo bhoginyaḥ kāyacakre||

(20)

athavā vṛścikasaṁkrāntidine vṛśikārdhadine| dhanuḥsaṁkrāntidine
dhanvardhe| makarasaṁkrāntidine makarārdhe| kumbhasaṁkrāntau
kumbhārdhadineṣv aṣṭavīravīreśvaryo bhoginyaś cittacakre| evaṁ
mīnasaṁkrāntau mīnārdhe| meṣasaṁkrāntau meṣardhe vṛṣasaṁkrāntau
vṛṣārdhe| mithunasaṁkrāntau mithunārdhe dine| eṣv aṣṭadineṣu
yathoktakrameṇāṣṭavīravīreśvaryo bhoginyo vākcakre| tathā karkaṭasaṁ-
krāntau karkaṭārdhe| siṁhasaṁkrāntau siṁhārdhe| kanyāsaṁkrāntau
kanyārdhe| tulāsaṁkrāntau tulārdhe| eṣv aṣṭadineṣu yathākrameṇāṣṭavī-
ravireśvaryo bhoginyaḥ kāyacakre| iha prabhavāditrivarṣatrivar-
ṣaprabhedena vartamānaṁ prathamavarṣaṁ grāhyam tadyathā|

prabhavo vibhavaḥ śuklaḥ pramādo 'tha prajāpatiḥ|
aṅgirā śrīmukho bhāvo yuvā dhātā tathaiva ca||
īśvaro bahudhānyaś ca pramādī vikramo vṛṣaḥ|
citrabhānuḥ subhānuś ca tāraṇaḥ pārthivo 'vyavyaḥ||
sarvajit sarvadhārī ca virodhī vikṛtaḥ kharaḥ|
nandano vijayaś caiva jayo manmathadurmukhau||
hemalambo vilambī ca vikārī śārvarī plavaḥ|
śubhakṛt śobhanaḥ krodhī viśvāvasuḥ parābhavaḥ||
pravaṅgaḥ kīlakaḥ saumyaḥ sādhāraṇo virodhakṛt|
paridhāvī pramādī ca ānando rākṣaso 'nalaḥ||
piñgalaḥ kāladūtī ca siddhārtho raudradurmatī|
dundubhi rudhirodgārī raktākṣī krodhanaḥ kṣayaḥ||

iti ṣaṣthisaṁvatsarāḥ| trivarṣānte punar ādivarṣatrayaṁ
guṇatrayabhedena grāhyam iti tatra| prathamavarṣe caturdevīnāmasahitaṁ
caturvaktramantraṁ trimāsatrimāsabhedena japet| tato dvitīye varṣe

(21)

'ṣṭayoginīnāmasahitam aṣṭapadikaṁ mantraṁ sārdhamāsabhedena
japet| tatas tṛtīye varṣe caturviṁśatidevīnāmasahitaṁ pratyaṅga-
mālāmantraṁ japet purvoktakarmaprasarasādhanārtham| evaṁ trivarṣaiḥ
ṣadvarṣair navavarṣair dvādaśavarṣaiḥ ṣaṭtriṁśaḍḍākinyaḥ sādhayitvā
tataḥ sarvakarmaprasaraṁ laukikasiddhisādhanaṁ karoti mantrīti
tathāgataniyamaḥ| evam adhyātmani catasraḥ saṁdhyā aṣṭapraharāḥ
sārdhadvidaṇḍātmakāś caturviṁśatilagnapakṣāḥ| etāsu velāsu
pratidine vajraḍākinyādikāḥ pūjayet pūrvoktasiddhi sādhanāyeti|
kālaviśeṣeṇa dūtikāpūjāvidhiniyamaḥ||

Time Subdivisions According to Other Tantras

idānīm anyatantrātaroktaḥ kālaviśeṣa ucyate| iha kālaviśeṣo
bhagavatā tantratantrāntareṣūktaḥ| asminn uddeśamātreṇoktaḥ|
sa ca tena <anya>tatroktābhiprāyenātrāvagantavyas tantraṁ tantrāntareṇa
boddhavyam iti tathāgatavacanāt| evam asau kālaviśeṣaḥ| prathamaṁ
tāvac catuṣpīṭhe makarādīni yāni lagnāni tāni rohitādayo
dvādaśanāḍyaḥ| ye puṣyādayo dvādaśamāsās tāny avidyādīni
dvādaśāṅgāni| evaṁ bāhye 'dhyātmani prativarṣe pratidine dvādaśalagnāni
| ekaikalagnaṁ pañcapañcadaṇḍātmakam| daṇḍaṁ
ṣaṣṭipānīyapalātmakam| panīpalaṁ ṣaṭśvāsātmakam| evam ahorātreṇa
ṣaṭśatādhikaikaviṁśatisahaśvāsaniśvāsā bāhye sūryasya daṇḍā
adhyātmani śvāsāḥ| evam ahorātreṇeti| tathā hevajre bhaga-
vatoktaṁ sapādaṣaṭpañcaśatpānīyapalātmakāś catuḥṣaṣtidaṇḍā nirmāṇacakre
| dvidaṇḍātmakā dvātriṁśaḍghaṭikā mahāsukhacakre| ṣoḍaśasaṁkrāntayo
dvighaṭikātmakāḥ saṁbhogacakre| aṣṭau praharāś catur-
ghaṭikātmikā dharmacakre| atra gurūpadeśaḥ saṁbhogasya mahāsu-
khacakre vilomaḥ| evam ahorātreṇa kālaviśeṣo laghutantrāntare saṁ-
kṣiptaḥ| mūlatantre punar visatareṇa bhagavatokto lakṣābhidhānādike

(22)

| tadyathā| tatra bāhye sūryasya prativarṣaṁ dinam eva| tasmin
dine kālaviśeṣaḥ| ṣaṭśatādhikaikaviṁśatsahasradaṇḍās te ca sūryaśvāsāḥ|
te cādhyātmani pratidine śvāsā dehinām iti| evaṁ ṣaṣṭiṣaṣṭi-
daṇḍātmakāni ṣaṣṭyuttaratriṁśatadināni adhyātmani ṣaṣṭiṣaṣṭiśvā-
sātmakānīti| evaṁ navaśatanavaśatadaṇḍātmakāś  caturviṁśatipakṣāḥ
adhyātmani navaśatanavaśataśvāsātmakā iti| tathā bāhye 'ṣṭādaśaśatā-
ṣṭādaśaśatadaṇḍātmakā dvādaśamāsāḥ| adhyātmany aṣṭādaśaśatāṣṭā-
daśaśataśvāsātmakā iti| bāhye ṣaṭtriṁśacchataṣaṭtriṁśaccha-
tadaṇḍātmakāḥ ṣaḍṛtavaḥ| adhyātmani ṣaṭriṁśacchataṣaṭtriṁśacchata-
śvāsātmakā iti| bāhye catuḥpañcāśacchatacatuḥpañcāśacchatadaṇḍātma-
kāś catvāro yugāḥ| adhyātmani catuḥpañcāśacchatacatuḥpañcā-
śacchataśvāsātmakā iti| bāhye dvāsaptatiśatadvāsaptatiśatadaṇ-
ḍātmakās trayaḥ kālāḥ| adhyātmani dvāsaptatiśatadvāsaptatiśa-
taśvāsātmakā iti| bāhye 'ṣṭaśatādhikadaśasahasradaṇḍātmake
pratyeke 'yane dve| adhyātmany aṣṭaśatādhikadaśasahasraśvāsātmake
iti| evam ahorātreṇa ṣaṭśatādhikaikaviṁśatisahasradaṇḍā bāhye
sūryasya pratidine| adhyātmani dehināṁ śvāsāḥ svasvapratidine| atra
manuṣyāṇāṁ śvāsocchvāsaṁ tanujānāṁ kṛmikulānām ahorātram|
tratraivāyaṁ kālaviśeso 'vagantavyaḥ| iha manuṣyāṇāṁ māsaḥ|
ahorātraṁ pretānām iti| surāṇāṁ varṣaṁ dānavānāṁ ṣaṣṭisaṁvatsarāḥ|
śaker iti bodhisattvānāṁ śvāsacakrasaṁkhyā varṣā ahorātram|
tad eva dinam <ekaśvāso> bhartuḥ sattvārthakaraṇāyeti| evaṁ

(23)

kālaviśeṣaḥ sarveṣāṁ pratidine 'vagantavyas tantratantrāntare ta-
thāgatenoktaḥ| evaṁ catuṣpīṭhādibhiś cakrasaṁvare kālaviśeṣo
jñātavyaḥ| mūlatantraśrutābhāvāt| anena tantreṇa catuṣpīṭhādike
yoginīsaṁcāro bhogalayādhikāro 'vagantavyo vidvadhir iti| kālaviśeṣeṇa
bāhye 'dhyātmani pūjāvidhiniyamaḥ||

(24)

Chapter V

The thirty-six kuladūtikās

idānīṁ ṣaṭtriṁśatkuladūtikā ucyante| saptatriṁśatimā kulikā| ta-
dyathā mūlatantre| iha vajravārāhi kulikā| akulīnā ḍombinī|
dākinī śudrī lāmā kṣatriṇī| khaṇḍarohā vaiśyā| rūpiṇī brāhmaṇī
|| kākāsyā mlecchī| ulūkāsyā haḍḍinī| śvānāsyā mātaṅgī| sūkarāsyā
tāpinī| yamadāḍhī śavarī| yamadūtī bhillī| yamadaṁṣṭriṇī pukkasī
| yamāmathanī barbarī|| pracaṇḍā aṁśukāriṇī| caṇḍakṣī kalyapālinī|
prabhāvatī mālākārī| mahānāsā hemakārī| viramatī kūpakartī|
kharvarī veṇunartakī| laṅkeśvarī kaṁsakāri| drumacchāyā maṇikārī|
airāvatī lohakārī| mahābhairavā lākṣākārī| vāyuvegā
kośakārī| surābhakṣī tailinī| śyāmādevī nāpitī| subhadrā carmakārī
hayakarṇā kāṣṭhakārī| khagānanā vaṁśakārī| cakravegā khaṭikinī|
khaṇḍarohā kandukī| śauṇḍinī śibikā| cakravarmiṇī naṭī| suvīrā rajakī|
mahābalā kaivartī| cakravartinī kumbhakārī| mahāvīryā
gaṇikā||

etā yathānukrameṇa bāhye bhogadine bhogavelāyāṁ
pūrvakarmaprasaralaukikasiddhisādhanārthaṁ pūjeyen mantrīti niyamaḥ
kuladūtīpūjāvidhau bhagavatoktaḥ||

(25)

idānīṁ svarūpaparivartinyaḥ samayadūtūya ucyante| iha
vajravārāhī kulikā sarvāsāṁ sarvarūpaparivartinī| vajraḍākinī
śvānī| lāmā aśvī| khaṇḍarohā hastinī| rūpiṇī gauḥ|| pracaṇḍā meṣī|
caṇḍakṣī ajī| prabhāvatī hariṇī| mahānāsā kharī| vīramatī sūkarī|
kharvarī uṣṭrī| laṅkeśvarī araṇyaśvānī| drumacchāyā
araṇyasiṁhinī| airāvatī gaṇḍī| mahābhairavā vyāghrī| vāyuvegā ṛkṣī
| surābhakṣī nakulī| śyāmādevī camarī| subhadrā jambukī| hayakarṇā
udrī| khagānanā biḍālī| cakravegā kumbhirī| khaṇḍarohā kapardikā|
śauṇḍinī karkaṭī| cakravarmiṇī matsī| suvirā makarī| mahābalā
dardūrī| cakravartinī kūrmī| mahāvīryā śaṅkhinī| kākāsyā godhī|
ulūkāsyā mūṣakī| śvānāsyā śālijātakī| śūkarāsyā vānarī| yamādāḍhī
gavalī| yamadūtī sallakī| yamadaṁṣṭriṇī-iṣukī| yamamathanī kṛkalāsī
| iti sthalacarajalacaravanacararūpaparivartinyaḥ samayadevatyaḥ
ṣaṭtriṁśat siddhidāḥ syur yogināṁ yadā yoginas te svarūpaṁ tāsāṁ jāna
ntīti||

idānīṁ khecararūpaparivartinya ucyante| iha kulikā
vajravārāhī sarvarūpaparivartinī| vajraḍākinī cātakī| lāmā śukī
| khaṇḍarohā sārikā| rūpinī kokilā|| pracaṇḍā lābī| caṇḍākṣī
pārāvatī| prabhāvatī bakī| māhānāsā caṭakī| vīramatī cakravākī
| kharvarī hamsī laṅkeśvarī pājī| drumacchāyā vṛkṣāriṇī|
airāvatī kākī| mahābhairavā gṛdhrī| vāyuvegā ghukī| surābhakṣī
mṛgāriṇī| śyāmādevī śikhinī| subhadrā kukkuṭī| hayakarṇā bheḍiṇī
| khagānanā pārī| cakravegā kruñcā| khaṇḍarohā kokilākṣī|
śauṇḍinī rajakī| cakravarmiṇī bhagavatī| suvīrā tittirī| mahābalā
sārasī| cakravartinī jalakākī| mahāvīryā balākā|| kākāsyā nīlākṣī|
ulūkāsyā cakorī| śvānāsyā anilā| śūkarāsyā vāgbulikā| yamadāḍhī

(26)

bukkī| yamadūti ṭiṭṭibhī| yamadaṁṣṭriṇī bheruṇḍī| yamamathanī
ambarakī| iti khecararūpaparivartinyaḥ saptatriṁśadyoginyaḥ| eṣāṁ
sthalacarajalacaravanacarakhecarāṇāṁ parasparāhatair niravadyair
yathālabdhaiḥ palalaiḥ pañcāmṛtasahitair vakṣyamāṇakrameṇa gulikāṁ
kṛtvā śmaśānabhūmyāṁ sādhayitvā tayā vāgvajrādīni pūjādravyāṇi
prokṣayet| tataḥ śobhayed bodhayet pradīpayed amṛtīkṛtvā
yathālabdhān samayadravyān cakrapūjākāle yoginīnāṁ nivedayen mantrī|
bhāvanākāle saṁcārakāle samāpattikāle gulikām ātmamukhe
prakṣepayet prajñāmukhe ca vīravīreśvarīmukhe ca| iti
samayapūjāvidhiniyamaḥ||

(27)

Chapter VI

The Places of yoginīs

idāniṁ bāhye 'dhyātmani pīṭhādiyoginīsaṁcārasthānam ucyate| bāhye
sumeror mūrddhni viśvapadamavaraṭake| adhyātmani guhyakamale
mūlapīṭhe vajravārāhī kulikā| padmapūrvadale hṛtkamale
ātmapīṭhe vajraḍākinī| dakṣiṇadale kaṇṭhapadme parapīṭhe lāmā
| paścimadale nābhipadme mantrapīṭhe khaṇḍarohā| uttaradale
lalāṭakamale tattvapīṭhe rūpiṇī| karṇikāyām uṣṇīṣakamale sarvapīṭhe
śrīherukaḥ pūjanīyo jñānacakre|

tata ākāśe cittacakre meror aṣṭadikṣu pūrvāre pūrṇagirau śirasi
pracaṇḍākaṇḍakapālikam| dakṣiṇāre jālandhare śikhāyāṁ caṇ-
ḍākṣīmahākaṅkālam| paścimāre oḍḍiyāṇe dakṣiṇakarṇordhve prabhāva-
tīkaṅkālam| uttāre 'rbude grīvāpṛṣṭhamūrddhni mahānāsāvikaṭadaṁ-
ṣṭṛṇam iti savīravīreśvaryaś catuṣpīṭheṣu bhoginyaḥ
kuṇḍalādakṣiṇāvartena| tata īśānāre godāvaryāṁ vāmakarṇordhve
vīramatīsurāvairiṇam| vāyavyāre rāmeśvare bhrūmadhye kharva-
rī-amitābham| nairṛtyāre devīkoṭe cakṣurdvaye laṅkeśvarīvajraprabham
| āgneyāre mālavake bāhumūlayor drumacchāyāvajradeham| iti catur-
ṣūpapīṭheṣu savīravīreśvaryo bhoginyaḥ kuṇḍalāvāmāvartena| evaṁ
pīṭhopapīṭhabhoginyaḥ khecaryaś cittacakre pūjayed iti|

tato bhūmivalaye meror aṣṭadikṣu vākcakre pūrvāre kāmarūpe
kakṣadvaye airāvatī-aṅkurikam| dakṣiṇāre oḍre stanayugale mahā-

(28)

bhairavāvajrajaṭilam| iti kṣetrayoḥ savīravīreśvaryau bhoginyau|
paścimāre triśakunau nābhau vāyuvegāmahāvīram| uttarāre kośale
nāsikāgre surābhakṣīvajrahūṁkāram| ity upakṣetrayoḥ savīravī-
reśvaryau bhoginyau| evaṁ kṣetropakṣetrabhoginyaḥ kuṇḍalādakṣi-
ṇāvartena| tata iśānāre kaliṅge mukhe śyāmādevīsubhadram|
vāyavyāre lampāke kaṇṭhe subhadrāvajraprabham iti
chandohayoḥ savīravīreśvaryau bhoginyau| nairṛtyāre kāñcyāṁ
hṛdaye hayakarṇāmahābhairavam| āgneyāre himālaye meḍhre
khagānanāvirūpākṣam| ity upachandohayoḥ savīravīreśvaryau bhoginyau
chandohopachandohabhoginyaḥ kuṇḍalāvāmāvartena| evaṁ kṣetropakṣe-
trachandohopachandohabhoginyaḥ bhūcaryo vākcakre pujyā mantriṇā|

tato bhūmitale samudravalaye meror aṣṭadikṣu kāyacakre pūrvāre
pretapuryāṁ liṅge cakravegāmahābalam| dakṣiṇāre gṛhadevatāyāṁ
gude khaṇḍarohāratnavajram| iti melāpakayoḥ savīravīreśvaryau
bhoginyau| paścimāre saurāṣṭre ūruyugale śauṇḍinīhayagrīvam|
uttarāre suvarṇadvīpe jaṅghayoś cakravarmiṇī-ākāśagarbham|
ity upamelāpakayoḥ savīravīreśvaryau bhoginyau| evaṁ
melāpakopamelāpakabhoginyaḥ kuṇḍalādakṣiṇāvartena| tata īśānāre
nagare pādāṅgulīṣu suvīrāherukam| vāyavyāre sindhau pādapṛṣṭhayor
mahābalāpadmanarteśvaram| iti śmaśānayoḥ savīravīreśvaryau bhoginyau
| nairṛtyāre marau pādāṅguṣṭhayoś cakravartinīvairocanam| āgneyāre
kulatāyāṁ jānudvaye mahāvīryāvajrasattvam ity upaśmaśānayoḥ
sarvīravīreśvaryau bhoginyau| evaṁ śmaśānopaśmaśānabhoginyaḥ
kuṇḍalāvāmāvartena| evaṁ melāpakopamelāpakaśmaśānopaśma-
śānabhoginyaḥ kāyacakre pūjanīyāḥ| yoginīsaṁcāreṇa cakramelāpake
vakṣyamāṇakrameṇa| iti tricakrasaṁcārapūjā|

tatah pātale 'gnivāyuvalayamadhye meror aṣṭadikṣu tīvradhū-
mamahānarake 'ṣṭasu mahāśmaśāneṣu| tatra pūrvaśmaśāne śūlabhede
mukhadvāre kākāsyā| dakṣiṇe śavadahane dakṣiṇanāsāpūṭe ulū-
kāsyā| paścime pūtigandhe gudadvāre śvānāsyā| uttare klinnagandhe

(29)

vāmanāsāpuṭadvāre śukarāsyā| iti kuṇḍalādakṣiṇāvartena| tata
īśānāre bālamṛtyau vāmakarṇadvāre yamadāḍhī| vāyavye sarpadaṁśe
dakṣiṇakarṇadvāre yamadūtī| nairṛtyāṁ ghorayuddhe dakṣiṇanetradvāre
yamadaṁṣtriṇi āgneyām ucchiṣte vāmanetradvāre yamamathanī| iti
kuṇḍalāvāmāvartena| evaṁ dakṣiṇāvartena vāmavartenānuloma-
vilomenāṣṭamahāśmaśānabhoginyaś cakramelāpake pūjyā iti| evaṁ
nābhihṛtkaṇṭhalalāṭeṣu jñānacittavākkāyacakreṣu mukhādyaṣṭadvāreṣu
dvārapālinyaḥ| evaṁ ṣaṭtriṁśadyoginyau bāhye 'dhyātmani āsāṁ
sthānanirdeśaḥ||

(30)

Chapter VII

bhoga, laya adhikāra and prabhutvam

(31)

idānīṁ bhogalayādhikāraprabhutvāny ucyante kulikādinām| iha
kulikāyāḥ sarvatra bhogalayādhikārāḥ prabhutvaṁ cātmapīṭhādike|
vajraḍākinyādīnāṁ yathānukrameṇātmapīṭhādike| ihātmāpīṭhe
bhogaḥ parapīṭhe layaḥ| tattvapīṭhe 'dhikāraḥ| mantrapīṭhe prabhutvam
| parapīṭhe bhogaḥ mantrapīṭhe layaḥ| ātmapīṭhe 'dhikāraḥ|
tattvapīṭhe prabhutvam| mantrapīṭhe bhogaḥ| tattvapīṭhe layaḥ|
parapīṭhe 'dhikāraḥ| ātmapīṭhe prabhutvam tattvapīṭhe bhogaḥ|
ātmapīṭhe layaḥ| mantrapīṭhe 'dhikāraḥ parapīṭhe prabhutvam| iti
catuḥsaṁdhyābhedena dūtīsaṁcāraś cakramelāpake dakṣiṇāvartena nābhau jñānacakre|

tataḥ pūrṇagirau bhogaḥ| jālandhare layaḥ| arbude 'dhikāraḥ|
oḍḍiyāṇe prabhutvam| jālandhare bhogaḥ| oḍḍiyāṇe layaḥ| pūrṇagirāv
adhikāraḥ| arbude prabhutvam| oḍḍiyāṇe bhogaḥ| arbude layaḥ| jā-
landhare 'dhikāraḥ| pūrṇagirau prabhutvam| arbude
bhogaḥ| pūrṇagirau layaḥ| oḍḍiyāṇe 'dhikāraḥ| jālandhare prabhutvam
iti kuṇḍalādakṣiṇāvartena vṛścikodaye vṛścikārdhe
dha nurudaye dhanvardhe mārgāmāvāsyāṁ mārgapūrṇi-
māyāṁ vā puṣyāmāvāsyāṁ puṣyapūrṇimāyāṁ vā yoginīsaṁcāro hṛdaye
cittacakre| tato godāvaryāṁ bhogaḥ| rāmeśvare layaḥ| mālave
'dhikāraḥ| devīkoṭe prabhutvam| rāmeśvare bhogaḥ| devīkoṭe layaḥ|
godāvaryām adhikāraḥ| mālave prabhutvam| devīkoṭe bhogaḥ| mālave

(32)

layaḥ| rāmeśvare 'dhikāraḥ| godāvaryāṁ prabhutvam| mālave bhogaḥ
| godāvaryāṁ layaḥ| devīkoṭe 'dhikāraḥ| rāmeśvare prabhutvam| iti
kuṇḍalāvāmāvartena makarodaye makarārdhe kumbhodaye
kumbhārdhe yoginīsaṁcāraḥ hṛdaye cittacakre| bāhye vā cakramelāpaka
iti pīṭhopapīṭheṣu cittacakre yoginīsaṁcāraḥ|

iha yadā kāmarūpe bhogaḥ| tadauḍre layaḥ| kośale 'dhikāraḥ|
triśakunau prabhutvam| evam oḍre bhogaḥ| triśakunau layaḥ|
kāmarūpe 'dhikāraḥ| kośale prabhutvam| triśakunau bhogaḥ| kośale
layaḥ| oḍre 'dhikāraḥ| kāmarūpe prabhutvam| kośale bhogaḥ|
kāmarūpe layaḥ| triśakunāv adhikāraḥ| oḍre prabhutvam| iti
kṣetropakṣetrabhoginyaḥ kuṇḍalādakṣiṇāvartena kaṇṭhe vākcakre bāhye
melāpake yoginīnāṁ saṁcāraḥ| mīnodaye mīnārdhe meṣodaye meṣārdhe
yoginīnām iti| iha yadā kaliṅge bhogas tadā lampāke layaḥ|
himālaye 'dhikāraḥ| kāñcyāṁ prabhutvam evaṁ lampāke bhogaḥ|
kāñcyāṁ layaḥ kaliṅge 'dhikāraḥ| himālaye prabhutvam|
kāñcyāṁ bhogaḥ| himālaye layaḥ| lampāke 'dhikāraḥ| kaliṅge
prabhutvam| himālaye bhogaḥ| kaliṅge layaḥ| kāñcyām adhikāraḥ|
lampāke prabhutvam| iti chandohopachandohabhoginyaḥ kuṇḍalāvāmā-
vartena vṛṣodaye vṛṣārdhe mithunodaye mithunārdhe kaṇṭhe vā
kcakre bāhye cakramelāpake kṣetropakṣetrachandohopachandohayogi-
nīnāṁ saṁcāraḥ kaṇṭhe vākcakre|

iha yadā pretapūryāṁ bhogas tadā gṛhadevatāyāṁ layaḥ
| suvarṇadvīpe 'dhikāraḥ saurāṣṭre prabhutvam| <evaṁ>
gṛhadevatāyāṁ bhogaḥ| saurāṣṭre layaḥ| pretapūryām adhikāraḥ|
suvarṇadvīpe prabhutvam| saurāṣṭre bhogaḥ| suvarṇadvīpe layaḥ|
gṛhadevatāyām adhikāraḥ| pretapūryāṁ prabhutvam| suvarṇadvīpe
bhogaḥ| pretapūryāṁ layaḥ| saurāṣṭre 'dhikāraḥ| gṛhadevatāyāṁ
prabhutvam| iti melāpakopamelāpakabhoginyaḥ kuṇḍalādakṣiṇāvartena
lalāṭe kāyacakre| karkaṭodaye karkaṭārdhe siṁhodaye siṁhārdhe bāhye
cakramelāpake kāyacakre yoginīnāṁ saṁcāraḥ| iha yadā nagare
bhogas tadā sindhau layaḥ| kulatāyām adhikāraḥ| marau prabhutvam|
evaṁ sindhau bhogaḥ| marau layaḥ| nagare 'dhikāraḥ| kulatāyāṁ
prabhutvam| marau bhogaḥ| kulatāyāṁ layaḥ| sindhāv adhikāraḥ|
nagare prabhutvam| kulatāyāṁ bhogaḥ| nagare layaḥ| marāv
adhikāraḥ| sindhau prabhutvam| iti śmaśānopaśmaśānabhogi
nyaḥ kuṇḍalāvāmāvartena| kanyodaye kanyārdhe tulodaye

(33)

tulārdhe lalāṭe kāyacakre bāhye cakremelāpake yoginīnāṁ saṁcāraḥ
kāyacakre|

āsāṁ caturviṁśatiyoginīnāṁ tricakre vṛścikādidvādaśalagnārdhabhede-
na kālaviśeṣeṇa saṁcāraḥ| iha yadā śūlabhede bhogas tadā śavadahane
layaḥ| klinnagandhe 'dhikāraḥ| pūtigandhe prabhutvam| evaṁ
śavadahane bhogaḥ| pūtigandhe layaḥ| śūlabhede 'dhikāraḥ|
klinnagandhe prabhutvam| pūtigandhe bhogaḥ| klinnagandhe
layaḥ| śavadahane 'dhikāraḥ| śūlabhede prabhutvam| klinnagandhe
bhogaḥ| śūlabhede layaḥ| pūtigandhe 'dhikāraḥ| śavadahane
prabhtvam| iti diṅmahāśmaśānabhoginyaḥ kuṇḍalādakṣiṇāvartena|
ardharātrāt prathamaprahare dvitīye tṛtīye caturthe vaktrādicaturdvāreṣu
saṁcāro bāhye gaṇacakre 'pi yoginīnām iti| iha yadā bālamṛtyau bhogas
tadā sarpadaṁśe layaḥ| ucchiṣṭe 'dhikāraḥ| ghorayuddhe
prabhutvam evaṁ sarpadaṁśe bhogaḥ| ghorayuddhe layaḥ|
bālamṛtyāv adhikāraḥ| ucchiṣṭe prabhutvam| ghorayuddhe bhogaḥ|
ucchiṣṭe layaḥ| sarpadaṁśe 'dhikāraḥ| bālamṛtyau prabhutvam|
ucchiṣṭe bhogaḥ| bālamṛtyau layaḥ| ghorayuddhe 'dhikāraḥ|
sarpadaṁśe prabhutvam| iti vidikśmaśānabhoginyaḥ kuṇḍalā
vāmāvartena| madhyāhnāt prathamaprahare dvitīye tṛtīye caturthe
vāmakarṇādicaturdvāreṣu śmaśānabhoginīnāṁ saṁcāraḥ| bāhye
cakramelāpake 'pi mukhādyaṣṭadvāreṣv aṣṭapraharabhedena kālaviśeṣeṇa
saṁcāraḥ|

evaṁ bāhye 'dhyātmani yoginīnāṁ saṁcāro dvidhā| ekaḥ
pūrvādicittavāgjñānakāyacaturvaktrabhedena kuṇḍalādakṣiṇāvartena dikṣu
| aparaḥ kāyajñānavākcittavaktrabhedena kuṇḍalāvāmāvartena vidikṣu|
iha jñānakamalapūrvadale cittavākkāyacakrāṇāṁ pūrvāgneyāreṣu
pūrvāgneyamahāśmaśānayor bhoginyaś cittavaktrasvabhāvena
māraṇādikarmasiddhidāḥ syuḥ| evaṁ dakṣiṇadale dakṣiṇana-
irṛtyāreṣu dakṣiṇanairṛtyamahāśmaśmaśānayor bhoginyo vāgvaktra-
svabhāvena vaśyādikarmasiddhidāḥ syuḥ| evaṁ paścimadale paścima-
vāyavyāreṣu paścimavāyavyamahāśmaśānayor bhoginyo jñānavaktra-
svabhāvena stambhanādikarmasiddhidāḥ syuḥ| tathottaradale uttareśānā-
reṣūttareśānamahāśmaśānayor bhoginyaḥ kāyavaktrasvabhāvena śāntikā-
dikarmasiddhidāḥ syuḥ| āsāṁ vāyavyāgneyamāhendra-
vāruṇamaṇḍalāni yaralavākṣarasaṁbhūtāni hṛdi kaṇṭhe nābhau lalāṭe

(34)

yathānukrameṇāvagantavyāny āsanāni svasvārapṛṣṭheṣu| iti bhagavataś
caturvaktrabhedena āsāṁ saṁcāraḥ sūryaprāṇasaṁcāreṇa kālaviśeṣo yas
tena kālaviśeṣeṇa pūjāvidhiḥ evaṁ sarveṣu yoginītantreṣu yo-
ginīpramāṇena kālaviśeṣeṇa saṁcāraḥ| mahāmāyāyāṁ catur-
yoginīnāṁ catuḥsaṁdhyābhedena saṁcāraḥ| yatrāṣṭayoginyas tatra
praharāṣṭabhedena yatra ṣoḍaśas tatrārdhapraharabhedena| yatra
dvātriṁśat tatra ghaṭikābhedena| yatra catuḥṣaṣṭis tatra daṇḍabhedena|
yatra pañcadaśas tatra pañcadaśas tithibhedena| yatra dvādaśas tatra
lagnabhedena| yatra caturviṁśatis tatra lagnārdhabhedena
| yatra ṣaṭ tatra ṛtubhedena| yatra trayas tatra kālabhedena| yatra dve ta-
trāyanabhedena| yatraikā tatra saṁcāro nāsti| iha sarvatra nāḍikābhe-
dena| prāṇasaṁcāraḥ prāṇasaṁcāreṇa nānābhedena kālaviśeṣaḥ|
tena kālaviśeṣeṇa pūjāvidhiḥ| sarveṣu yoginītantreṣu dūtīnāṁ saṁ-
cāraḥ| saṁcāravaśena bhogalayādhikārāḥ prabhutvaṁ ceti sarvatrāva-
gantavyaṁ||

(35)

Chapter VIII

The movement of yoginīs in the gaṇacakra

The jñānacakrasaṁcāra

1st Day

idānīṁ gaṇacakre kulikāyā dūtīnāṁ ca sthānāt sthānasaṁcāra ucyate|
atra pratipaddine 'rdharātre pūrvavaktrodaye madhyād adhipatisthānād
vajravārāhyāh kulikāyāḥ pūrvadale saṁcāraḥ| vajraḍākinyāḥ
kulikādhipatisthāne| tataḥ sthānavaśād yā vajraḍākinī sā kulikā bhavati|
yā vajravārāhī sā vajraḍākinī bhavati| tataḥ prātaḥsaṁdhyāyāṁ
dakṣiṇavaktrodaye 'dhipatimadhyasthānād vajraḍākinyāḥ kulikāyā
dakṣiṇadale saṁcāraḥ| lāmāyā madhyādhipatisthāne| tataḥ sthānavaśād
yā vajraḍākinīkulikā sā lāmā bhavati| yā lāmā sā kulikā bhavati| tato
madhyāhnasaṁdhyāyāṁ paścimavaktrodaye 'dhipatimadhyasthānāt
lāmākulikāyāḥ paścimadale saṁcāraḥ| khaṇḍarohāyā madhyādhipatisthāne
| tataḥ sthānavaśād yā lāmākulikā sā khaṇḍarohā bhavati| yā
khaṇḍarohā sā kulikā bhavati| tato 'parāhṇasaṁdhyāyām uttaravaktrodaye
khaṇḍarohākulikāyā uttaradale saṁcāraḥ| rūpiṇyā madhye
'dhipatisthāne| tataḥ sthānavaśād yā khaṇḍarohā kulikā sa rūpiṇī bhavati
| yā rūpiṇī sā kulikā bhavati|

2nd Day

punar aparadine dvitīyāyāṁ rūpiṇīkulikādisaṁcāraḥ|
tatrārdharātrasaṁdhyāyāṁ pūrvavaktrodaye rūpiṇyāḥ kulikāyā
madhyādhipatisthānāt pūrvadale saṁcāraḥ| vajravārāhyā ḍākinyā madhye
'dhipatisthāne| tataḥ sthānavaśād rūpiṇī vajraḍākinī bhavati|

(36)

vajravārāhīḍākinī kulikā bhavati| tataḥ prātaḥsaṁdhyāyāṁ|
vajravārāhyāḥ kulikāyā dakṣiṇadale saṁcāraḥ| vajraḍākinyā lāmāyā
madhye 'dhipatisthāne| tataḥ sthānavaśād vajravārāhī lāmā bhavati|
vajraḍākinī yā lāmā sā kulikā bhavati| tato madhyāhnasaṁdhyāyāṁ
vajraḍākinīlāmākulikāyāḥ paścimadale saṁcāraḥ| lāmākhaṇḍarohāyā
madhye 'dhipatisthāne| tataḥ sthānavaśād yā vajraḍākinīlāmākulikā sā
khaṇḍarohā bhavati| yā lāmākhaṇḍarohā sā kulikā bhavati| tato
'parāhṇasaṁdhyāyām lāmākhaṇḍarohāyāḥ kulikāyā uttaradale
saṁcāraḥ| khaṇḍarohārūpiṇyā madhye 'dhipatisthāne| tataḥ
sthānavaśal lāmākhaṇḍarohākulikā yā sā rūpiṇī bhavati| yā
khaṇḍarohārūpiṇī sā kulikā bhavati|

3rd Day

tatas tṛtīyadine tṛtīyāyāṁ khaṇḍarohākulikādisaṁcāraḥ|
tatrārdharātrasaṁdhyāyāṁ pūrvavaktrodaye khaṇḍarohārūpiṇīkuli-
kāyāḥ pūrvadale saṁcāraḥ| rūpiṇīvajraḍākinyā madhye 'dhipatisthāne|
tataḥ sthānavaśād yā khaṇḍarohārūpiṇīkulikā sā vajraḍākinī bhavati| yā
rūpiṇīvajraḍākinī sā kulikā bhavati| tataḥ pūrvāhṇasaṁdhyāyāṁ dakṣi-
ṇavaktrodaye rūpinīvajraḍākinīkulikāyā dakṣiṇadale saṁcāraḥ|
vajravārāhyā lāmāyā madhye 'dhipatisthāne| tataḥ sthānavaśād yā
rūpiṇīvajraḍākinīkulikā sā lāmā bhavati| yā vajravārāhīlāmā sā kulikā
bhavati| tato madhyāhnasaṁdhyāyāṁ paścimavaktrodaye
vajravārāhyā lāmākulikāyāḥ paścimadale saṁcāraḥ| vajraḍākinīkhaṇḍaro-
hāyā madhye 'dhipatisthāne| tataḥ sthānavaśād vajravārāhīlāmā-
kulikā khaṇḍarohā bhavati| vajraḍākinīkhaṇḍarohā kulikā bhavati
| tato 'parāhṇasaṁdhyāyā uttaravaktrodaye vajraḍākinīkhaṇḍarohā-
kulikāyā uttaradale saṁcāraḥ| lāmārūpiṇyā madhye 'dhipatisthāne| tataḥ
sthānavaśād vajraḍākinīkhaṇḍarohākulikā yā sā rūpiṇī bhavati| yā
lāmārūpiṇī sā kulikā bhavati|

4th Day

tataś caturthadine caturthyāṁ lāmākulikādisaṁcāraḥ| tatrārdharātra-
saṁdhyāyāṁ pūrvavaktrodaye lāmārūpiṇīkulikāyāḥ pūrvadale saṁcāraḥ|

(37)

khaṇḍarohāvajraḍākinyā madhye 'dhipatisthāne| tataḥ sthānavaśā|
lāmārūpiṇīkulikā vajraḍākinī bhavati| khaṇḍarohāvajraḍākinīkulikā
bhavati| tataḥ prātaḥsaṁdhyāyāṁ dakṣiṇavaktrodaye khaṇḍarohā-
vajraḍākinīkulikāyā dakṣiṇadale saṁcāraḥ| rūpiṇīlāmāyā madhye
'dhipatisthāne| tataḥ sthānavaśāt khaṇḍarohāvajraḍākinīkulikā lāmā bha
vati rūpiṇīlāmā kulikā bhavati| tato madhyāhnasaṁdhyāyāṁ
paścimavaktrodaye rūpiṇīlāmākulikāyāḥ paścimadale saṁcāraḥ| vajravā-
rāhyāḥ khaṇḍarohāyā madhye 'dhipatisthāne| tataḥ sthānavaśād yā
rūpiṇīlāmākulikā sā khaṇḍarohā bhavati| yā vajravārāhīkhaṇḍarohā sā
kulikā bhavati| tato 'parāhṇasaṁdhyāyām uttaravaktrodaye vajravārāhī-
khaṇḍarohākulikā uttaradale saṁcāraḥ| vajraḍākinīrūpiṇyā madhye
'dhipatisthāne| tataḥ sthānavaśād vajravārāhīkhaṇḍarohākulikā| yā
sā rūpiṇī bhavati| yā vajraḍākinīrūpiṇī sā kulikā bhavati|

5th Day

tataḥ pañcame dine pañcamyāṁ vajraḍākinīkulikādisaṁcāraḥ|
tatrārdharātrasaṁdhyāyāṁ pūrvavaktrodaye vajraḍākinīrūpiṇīkulikāyāḥ|
pūrvadale saṁcāraḥ| lāmāvajraḍākinyā madhye 'dhipatisthāne|
tataḥ sthānavaśād yā vajraḍākinī sā lāmākhaṇḍarohārūpiṇīkulikā bhūtvā
svasthāne punar eva sā vajraḍākinī prathamapūrṇāyām|
tataḥ pūrvasaṁdhyāyāṁ dakṣiṇavaktrodaye lāmāvajraḍākinīkulikāyā
dakṣiṇadale saṁcāraḥ| khaṇḍarohālāmāyā madhye| tataḥ sthānavaśāl
lāmā yā sā khaṇḍarohārūpiṇīvajraḍākinīkulikā bhūtvā punar eva
svasthāne lāmā bhavati| yā khaṇḍarohālāmā sā kulikā bhavati
| tato madhyāhnasaṁdhyāyāṁ paścimavaktrodaye khaṇḍarohālāmākuli-
kāyāḥ paścimadale saṁcāraḥ| rūpiṇīkhaṇḍarohāyā madhye| tataḥ
sthānavaśād yā khaṇḍarohā sā rūpiṇīvajraḍākinīlāmākulikā bhūtvā
svasthāne punar eva khaṇḍarohā bhavati| yā rūpiṇīkhaṇḍarohā sā kulikā
bhavati| tato 'parasaṁdhyāyām uttaravaktrodaye

(38)

rūpiṇīkhaṇḍarohākulikāyā uttaradale saṁcāraḥ| vajravārāhyā rūpiṇyā
madhye| tataḥ sthānavaśād yā rūpiṇī sā vajraḍākinīlāmākhaṇḍaro-
hākulikā bhūtvā punar eva svasthāne rūpiṇī bhavati| yā vajravārā-
hīrūpiṇī sā vajraḍākinīlāmākhaṇḍarohārūpiṇī bhūtvā punar eva
svasthāne kulikā|

evaṁ pañcame dine viṁśatiṣu saṁdhyāsu viṁśatyākārasaṁbhodipari-
vartenaiṣa saṁcāro <vajra>vārāhyādīnāṁ nandābhadrājayāri-
ktāpūrṇāpratipaddvitīyātṛtīyācaturthāpañcamītithibhedena pañcacandraka-
lāsvabhāvena prathamānandabhedeneti| evaṁ yathā pratipadi tathā
ṣaṣṭyām| yathā dvitīyāyāṁ tathā saptamyām| yathā tṛtīyāyāṁ tathāṣṭam-
yām| yathā caturthyāṁ tathā navamyām| yathā pañcamyāṁ tathā
daśamyāṁ saṁcāraḥ paramānandabhedena| evaṁ yathā ṣaṣṭyāṁ tathaika-
daśyām| yathā saptamyāṁ tathā dvādaśyām| yathāṣṭamyāṁ tathā tra-
yodaśyām| yathā navamyāṁ tathā caturdaśyām| yathā daśamyāṁ
tathā pūrṇamāsyāṁ saṁcāro viramānandabhedena| tadante mahāpūjāṁ
kṛtvā prathamapakṣe caturyoginīnāṁ saṁcāra iti||

The mahāśmaśānasaṁcāra

1st Day

tato dvitīyakṛṣṇapakṣe pratipaddine 'rdharātrāt prathamaprahare
kulikāyāḥ pūrvasmin mahāśmaśāne saṁcāraḥ| kākāsyāyā
madhye 'dhipatisthāne| tataḥ sthānavaśāt kulikā| kākāsyā bhavati kākā-
syā yā sā kulikā bhavati| tato dvitīye prahare kākāsyākulikāyā dakṣiṇama-
hāśmaśāne saṁcāraḥ| ulūkāsyāyā madhye| tataḥ sthānavaśāt kākāsyāku-
likā ulūkāsyā bhavati| ulūkāsyā kulikā bhavati| tatas tṛtīye prahare
ulūkāsyākulikāyāḥ paścimamahāśmaśāne saṁcāraḥ| śvānāsyā madhye|
tataḥ sthānavaśād ulūkāsyākulikā śvānāsyā bhavati| śvānāsyā kulikā
bhavati| tataś caturthaprahare śvānāsyākulikāyā uttaramahāśma-
śāne saṁcāraḥ| śūkarāsyāyā madhye| tataḥ sthānavaśac chvānāsyākulikā
śūkarāsyā bhavati| śūkarāsyā kulikā bhavati| iti kuṇḍalādakṣi-

(39)

ṇāvartena sūryabhāge  catuṣpraharabhedena saṁcāraḥ| tato
madhyāhnāc candrabhāge prathamaprahare śūkarāsyākulikāyā iśāne
mahāśmaśāne saṁcāraḥ| yamadāḍhyā madhye| tataḥ sthānavaśāt
śūkarāsyākulikā yamadāḍhī bhavati| yamadāḍhī kulikā bhavati|
tato dvitīyaprahare yamadāḍhyāḥ kulikāyā vāyavyamahāśmaśāne saṁcāraḥ
| yamadūtyā madhye| tataḥ sthānavaśād yamadāḍhīkulikā yamadūtī
bhavati| yā yamādūtī sā kulikā bhavati| tatas tṛtīyaprahare
yamadūtyāḥ kulikāyā nairṛtye mahāśmaśāne saṁcāraḥ| yamadaṁṣṭriṇyā
madhye| tataḥ sthānavaśād yamadūtīkulikā yamadaṁṣṭriṇī bhavati|yā
yamadaṁṣṭriṇī sā kulikā bhavati| tataś caturthaprahare yama-
daṁṣṭriṇyāḥ kulikāyā āgneyamahāśmaśāne saṁcāraḥ| yamamathanyā ma-
dhye| tataḥ sthānavaśad yamadaṁṣṭriṇīkulikā yamamathanī bhavati
| yā yamamathanī sā kulikā bhavati| iti kuṇḍalāvāmāvartena yoginī-
saṁcāraś candrabhāge| evaṁ prathamadine yoginīnāṁ saṁcāro vedi-
tavyaḥ|

2nd Day

punar dvitīyadine 'rdharātrāt prathamaprahare
yamamathanyāḥ kulikāyāḥ pūrvamahāśmaśāne saṁcāraḥ| vajravārāhyā
kākāsyāyā madhye| tataḥ sthānavaśād yamamathanīkulikā kākāsyā
bhavati| vajravārāhīkākāsyā yā sā kulikā bhavati| tato dvitīyaprahare
vajravārāhyāḥ kulikāyā dakṣiṇamahāśmaśāne saṁcāraḥ| kākāsyā-
ulūkāsyāyā madhye| tataḥ sthānavaśād vajravārāhīkulikā ulūkāsyā bhavati
| yā kākāsyā-ulūkāsyā sā kulikā bhavati| tatas
tṛtīyaprahare kākāsyāyāḥ kulikāyā paścimamahāśmaśāne saṁcāraḥ|
ulūkāsyāyāḥ śvānāsyāyā madhye| tataḥ sthānavaśāt kākāsyākulikā
śvānāsyā bhavati| ulūkāsyāśvānāsyā yā sā kulikā bhavati| tataś
caturthaprahare ulūkāsyākulikā uttaramahāśmaśāne saṁcāraḥ|
śvānāsyāśūkarāsyāyā madhye| tataḥ sthānavaśād ulūkāsyākulikā śūkarā-

(40)

syā bhavati| śvānā syāśūkarāsyā yā sā kulikā bhavati| iti kuṇḍa-
lādakṣiṇāvartena saṁcāraḥ sūryabhāge| tataś candrāṁśe madhyāhnāt
prathamaprahare śvānāsyākulikā iśānamahāśmaśāne saṁcāraḥ|
śūkarāsyāyamadāḍhyā madhye| tataḥ sthānavacchvānāsyākulikā
yamadāḍhī bhavati| yā śūkarāsyāyamadāḍhī sā kulikā bhavati| tato dvi-
tīyaprahare śūkarāsyākulikāyā vāyavyamahāśmaśāne saṁcāraḥ|
yamadāḍhyā yamadūtyā madhye| tataḥ sthānavaśāt śūkarāsyākulikā
yamadūtī bhavati| yā yamadāḍhīyamadūtī sā kulikā bhavati| tatas
tṛtīyaprahare yamadāḍhīkulikā nairṛtyamahāśmaśāne saṁcāraḥ|
yamadūtiyamadaṁṣṭriṇyā madhye| tataḥ sthānavaśād yamadāḍhīkulikā
yamadaṁṣṭriṇī bhavati| yā yamadūtīyamadaṁṣṭriṇī sā kulikā bhavati|
tataś caturthaprahare yamadūtīkulikāyā āgneyamahāśmaśāne saṁcāraḥ|
yamadaṁṣṭriṇīyamamathanyā madhye| tataḥ sthānavaśād
yamadū tīkulikā yamamathanī bhavati| yā yamadaṁṣṭriṇīya-
mamathanī sā kulikā bhavati| iti kuṇḍalāvāmāvartena yoginīsaṁ-
cāraś candrāṁśe|

3rd Day

tatas tṛtīyadine punar ardharātrāt prathamaprahare yamadaṁṣṭriṇīku-
likāyāḥ pūrvamahāśmāśāne saṁcāraḥ| yamamathanyāḥ kākāsyāyā ma-
dhye| tataḥ sthānavaśād yamadaṁṣṭriṇīkulikā kākāsyā bhavati|
yamamathanīkākāsyā yā sā kulikā bhavati| tato dvitīyaprahare
yamamathanīkulikāyā dakṣiṇamahāśmaśāne saṁcāraḥ| vajra-
vārāhyā ulūkāsyāyā madhye| tataḥ sthānavaśād yamamathanīkulikā ulū-
kāsyā bhavati| vajravārāhī-ulūkāsyā yā sā kulikā bhavati| tatas tṛtīya-
prahare vajravārāhyā<ḥ> kulikāyāḥ paścimamahāśmaśāne saṁcāraḥ| kā-
kāsyāśvānāsyāyā madhye| tataḥ sthānavaśād vajravārāhīkulikā śvānāsyā
bhavāti| kākāsyāśvānāsyā yā sā kulikā bhavati| tataś caturthaprahare
kākāsyākulikāyā uttaramahāśmaśāne saṁcāraḥ| ulūkāsyāśūkarāsyāyā
madhye| tataḥ sthānavaśāt kākāsyākulikā śūkarāsyā bhavati| ulūkāsyā yā
śūkarāsyā sā kulikā bhavati| iti kuṇḍalādakṣiṇāvartena saṁcāraḥ
sūryabhāge| tataś candrabhāge madhyāhnāt pūrvaprahare
ulūkāsyākulikāyāḥ īṣānamahāśmāśāne saṁcāraḥ| śvānāsyāyamadā-

(41)

ḍhyā madhye| tataḥ sthānavaśād ulūkāsyākulikā yamadāḍhī bhavati|
śvānāsyā yā yamadāḍhi sā kulikā bhavati| tato dvitīya
prahare śvānāsyāyāḥ kulikāyā vāyavyamahāśmaśāne saṁcāraḥ|
śūkarāsyāyamadūtyā madhye| tataḥ sthānavaśācchavānāsyākulikā
yamādūti bhavati| śūkarāsyā yā yamadūtī sā kulikā bhavati| tatas
tṛtīyaprahare śūkarāsyākulikāyā nairṛtyamahāśmaśāne saṁcāraḥ| yamadā-
ḍhīyamadaṁṣṭriṇyā madhye| tataḥ sthānavaśāt śūkarāsyākulikā
yamādaṁṣṭrīṇī bhavati| yamadāḍhī yā yamadaṁṣṭriṇī sā kulikā bhavati|
tataś caturthaprahare yamadāḍhīkulikā āgneyamahāśmaśāne saṁcāraḥ|
yamadūtīyamamathanyā madhye| tataḥ sthānavaśād yamadāḍhīkulikā
yamamathanī bhavati| yamadūtīyamamathanī yā sā kulikā bhavati
| iti kuṇḍalāvāmāvartena saṁcāraḥ|

4th Day

tataś caturthadine yamādūtyaḥ kulikāyā ardharātrāt prathamaprahare
pūrvamahāśmaśāne saṁcāraḥ| yamadaṁṣṭriṇyāḥ kākāsyāyā mandhye|
tataḥ sthānavaśād yamadūtīkulikā kākāsyā bhavati| yamadaṁṣṭriṇīkākā-
syā yā sā kulikā bhavati| tato dvitīyaprahare yamadaṁṣṭriṇīkuli-
kāyā dakṣiṇamahāśmaśāne saṁcāraḥ| yamamathanī-ulūkāsyāyā madhye
tataḥ sthānavaśād yamadaṁṣṭriṇīkulikā ulūkāsyā bhavati| yama-
mathanī-ulūkāsyā yā sā kulikā bhavati| tatas tṛtīyaprahare yamama-
thanīkulikāyāḥ paścimamahāśmaśāne saṁcāraḥ| vajravā-
rāhyā śvānāsyāyā madhye| tataḥ sthānavaśād yamamathanīkulikā
śvānāsyā bhavati| vajravārāhīśvānāsyā yā sā kulikā bhavati| tataś
caturtaprahare vajravārāhyāḥ kulikāyā uttaramahāśmaśāne saṁcāraḥ| kā-
kāsyāśūkarāsyāyā madhye| tataḥ sthānavaśād vajravārāhīkulikā śūkarāsyā
bhavati| kākāsyāśūkarāsyā yā sā kulikā bhavati| iti kuṇḍalādakṣiṇāvar-
tena sūryāṁśe saṁcāraḥ| tataś candrāṁśe madhyāhnāt prathamaprahare
kākāsyākulikāyā īśānamahāśmāśāne saṁcāraḥ| ulūkāsyāyamadāḍhyā
madhye| tataḥ sthānavaśāt kākāsyākulikā yamadāḍhī bhavati|
ulūkāsyāyamādāḍhī yā sā kulikā bhavati| tato dvitīyaprahare
ulūkāsyākulikāyā vāyavyamahāśmaśāne saṁcāraḥ| śvānāsyāyamadūtyā
madhye| tataḥ sthānavaśād ulūkāsyākulikā yamadūti bhavati
| śvānāsyāyamadūtī yā sā kulikā bhavati| tṛtīyaprahare śvānāsyākulikāyā

(42)

nairṛtyamahāśmaśāne saṁcāraḥ| śūkarāsyāyamadaṁṣṭriṇyā ma-
dhye tataḥ sthānavaśācchvānāsyākulikā yamadamṣṭriṇī bhavati| śūka-
rāsyāyamadaṁṣṭriṇī yā sā kulikā bhavati| tataś caturthaprahare
śūkarāsyākulikāyā āgneyamahāśmaśāne saṁcāraḥ| yamadāḍhīyamama-
thanyā madhye| tataḥ sthānavaśāt śūkarāsyākulikā yamamathanī bhavati|
yamadāḍhīyamamathanī yā sā kulikā bhavati| iti kuṇḍalāvāmā-
vartena yoginīsaṁcāraś candrāṁśe|

5th Day

tataḥ pañcame dine 'rdharātrāt prathamaprahare yamadāḍhyāḥ kulikā-
yāḥ pūrvaśmaśāne saṁcāraḥ| yamadūtyāḥ kākāsyāyā madhye| tataḥ sthā-
navaśād yamadāḍhīkulikā kākāsyā bhavati| yamadūtīkākāsyā yā sā kulikā
bhavati| tato dvitīyaprahare yamadūtīkulikāyā dakṣiṇamahāśmaśāne
saṁcāraḥ| yamadaṁṣṭriṇī-ulūkāsyāyā madhye| tataḥ sthānavaśād
yamadūtīkulikā ulūkāsyā bhavati| yamadaṁṣṭriṇī-ulūkāsyā yā sā kulikā
bhavati| tatas tṛtīyaprahare yamadaṁṣṭriṇīkulikāyāḥ paścimamahāśmaśā-
ne saṁcāraḥ| yamamathanīśvānāsyāyā madhye| tataḥ sthānavaśād
yamadaṁṣṭriṇīkulikā śvānāsyā bhavati| yamamathanīśvānāsyā yā
sā kulikā bhavati| tataś caturthaprahare yamamathanīkulikāyā uttaramahā-
śmaśāne saṁcāraḥ| vajravārāhyāḥ śūkarāsyāyā madhye| tataḥ sthānava-
śad yamamathanīkulikā śūkarasyā bhavati| vajravārāhīśūkarāsyā yā sā
kulikā bhavati| iti kuṇḍalādakṣiṇāvartena yoginīsaṁcāraḥ sūryāṁśe|
tataś candrāṁśe madhyāhnāt prathamaprahare vajravārāhyāḥ kulikāyā
īśānamahāśmaśāne saṁcāraḥ| kākāsyāyamadāḍhyā madhe| tataḥ sthā-
navaśād vajravārāhīkulikā yamādāḍhī bhavati| kākāsyāyamadāḍhī
yā sā kulikā bhavati| tato dvitīyaprahare kākāsyākulikāyā vāyavya-
mahāśmaśāne saṁcāraḥ| ulūkāsyāyamadūtyā madhye| tataḥ sthā-
navaśāt kākāsyākulikā yamadūtī bhavati| ulūkāsyāyamadūtī yā sā
kulikā bhavati| tatas tṛtīyaprahare ulūkāsyākulikāyā nairṛtyamahāśmaśāne
saṁcāraḥ| śvānāsyāyamadaṁṣṭriṇyā madhye| tataḥ sthānavaśād
ulūkāsyākulikāyā yamadaṁṣṭriṇī bhavati| śvānāsyāyamadaṁṣṭriṇī yā sā
kulikā bhavati| tataś caturthaprahare śvānāsyāyāḥ kulikāyā āgneya-
mahāśmaśāne saṁcāraḥ| sūkarāsyāyamamathanyā madhye| tataḥ
sthānavaśāc chvānāsyākulikā yamamathanī bhavati| śūkarāsyāya-
mamathanī yā sā kulikā bhavati| iti kuṇḍalāvāmāvartena yoginī-
saṁcāraś candrāṁśe|

(43)

6th Day

tataḥ ṣaṣṭhadine 'rdharātrāt prathamaprahare śūkarāsyākulikāyāḥ
pūrvamahāśmaśāne saṁcāraḥ| yamadāḍhyāḥ kākāsyāyā madhye| tataḥ
sthānavaśāc chūkarāsyākulikā kākāsyā bhavati| yamadāḍhīkākāsyā
yā sā kulikā bhavati| tato dvitīyaprahare yamadāḍhīkulikāyā dakṣiṇama-
hāśmaśāne saṁcāraḥ| yamadūtī-ulūkāsyayā madhye| tataḥ sthānavaśād
yamadāḍhīkulikā ulūkāsyā bhavati| yamadūtī-ulūkāsyā yā sā kulikā
bhavati| tatas tṛtīyaprahare yamadūtīkulikāyāḥ paścimamahāśmaśāne
saṁcāraḥ| yamadaṁṣṭriṇīśvānāsyāyā madhye| tataḥ sthānavaśād yama
dūtīkulikā śvānāsyā bhavati| yamadaṁṣṭriṇīśvānāsyā yā sā kulikā
bhavati| tataś caturthaprahare yamadaṁṣṭriṇīkulikāyā uttarama-
hāśmaśāne saṁcāraḥ| yamamathanyāḥ śūkarāsyāyā madhye| ta-
taḥ sthānavaśād yamadaṁṣṭriṇīkulikā śūkarāsyā bhavati| yamama-
thanī yā sā śūkarāsyākulikā bhavati| iti kuṇḍalādakṣiṇāvartena saṁcāraḥ
sūryāṁśe| tataś candrāṁśe madhyāhnāt prathamaprahare yamamathanī-
kulikāyā īśānamahāśmaśāne  saṁcāraḥ| vajravārahyā yamadāḍhyā
madhye| tataḥ sthānavaśād yamamathanīkulikā yamadāḍhī bhavati
| vajravārāhīyamadāḍhī yā sā kulikā bhavati| tato dvitīyaprahare vajravā-
rāhyāḥ kulikāyā vāyavyamahāśmaśāne saṁcāraḥ| kākāsyāyamadūtyā
madhye tataḥ sthānavaśād vajravārāhīkulikā yamadūtī bhavati|
kākāsyāyamadūti yā sā kulikā bhavati| tatas tṛtīyaprahare kākāsyākulikāyā
nairṛtyamahāśmaśāne saṁcāraḥ| ulūkāsyāyamadamṣṭriṇyā madhye
| tataḥ sthānavaśāt kākāsyākulikā yamadaṁṣṭriṇī bhavati| ulūkāsyāyama-
daṁṣṭriṇī yā sā kulikā bhavati| tataś caturthaprahare ulūkāsyākulikāyā
āgneyamahāśmaśāne saṁcāraḥ| śvānāsyāyamamathanyā madhye| tataḥ
sthānavaśād ulūkāsyākulikā yamamathanī bhavati| śvānāsyā yamamathanī
yā sā kulikā bhavati| iti kuṇḍalāvāmāvartena yoginīsaṁcāraś
candrāṁśe|

7th Day

tataḥ saptamadine 'rdharātrāt prathamaprahare pūrvamahāśma-
śāne śvānāsyākulikāyāḥ saṁcāraḥ| śūkarāsyākākāsyāyā madhye
tataḥ sthānavaśāc chvānāsyākulikā kākāsyā bhavati| śukarā-
syākākāsyā yā sā kulikā bhavati| tato dvitīyaprahare śūkarāsyākulikāyā
dakṣiṇamahāśmaśāne saṁcāraḥ| yamadāḍhi-ulūkāsyāyā madhye| tatas
sthānavaśāc chūkarāsyākulikā ulūkāsyā bhavati| yamadāḍhī-ulūkāsyā yā
sā kulikā bhavati| tatas tṛtīyaprahare yamadāḍhīkulikāyāḥ paścimama-

(44)

hāśmaśāne saṁcāraḥ| yamadūtīśvānāsyāyā madhye| tataḥ sthānavaśād
yamadāḍhīkulikā śvānāsyā bhavati| yamadūtīśvānāsyā yā sā kulikā
bhavati| tataś caturthaprahare yamādūtīkulikā uttaramahāśmaśāne saṁ-
cāraḥ| yamadaṁṣṭriṇīśūkarāsyāyā madhye tataḥ sthānavaśād yamadūtīku-
likā śukarāsyā bhavati| yamadaṁṣṭriṇī śūkarāsyā ya sā kulikā bha-
vati| iti kuṇḍalādakṣiṇāvartena yoginīsaṁcāraḥ sūryāṁśe| tataś
candrāṁśe madhyāhnāt prathamaprahare yamadaṁṣṭriṇīkulikāyā
īṣānamahāśmaśāne saṁcāraḥ| yamamathanyā yamadāḍhyā madhye
| tataḥ sthānavaśād yamadaṁṣṭriṇīkulikā yamadāḍhī bhavati|
yamamathanī yā yamadāḍhī sā kulikā bhavati| tato dvitīyaprahare yama-
mathanīkulikāyā vāyavyamahāśmaśāne saṁcāraḥ| vajravārāhyā yamadū-
tyā madhye| tataḥ sthānavaśād yamamathanīkulikā yamadūtī bhava
ti| vajravārāhīyamadūtī yā sā kulikā bhavati| tatas tṛtīyapra-
hare vajravārāhīkulikāyā nairṛtyamahāśmaśāne saṁcāraḥ| kākāsyāyama-
daṁṣṭriṇyā madhye| tataḥ sthānavaśād vajravārāhīkulikā yamadaṁṣṭriṇī
bhavati| kākāsyāyamadaṁṣṭriṇī yā sā kulikā bhavati| tataś
caturthaprahare kākāsyākulikāyā āgneyamahāśmaśāne saṁcāraḥ|
ulūkāsyāyamamathanyā madhye| tataḥ sthānavaśāt kākāsyākulikā
yamamathanī bhavati| ulūkāsyāyamamathanī yā sā kulikā bhavati|
| iti kuṇḍalāvāmāvartena saṁcāraś candrāṁśe|

8th Day

tato 'ṣṭamadine 'rdharātrāt prathamaprahare ulūkāsyākulikāyāḥ pūrva-
mahāśmaśāne saṁcāraḥ| śvānāsyākākāsyāyā madhye| tataḥ sthānavaśād
ulūkāsyākulikā kākāsyā bhavati| śvānasyākākāsyā yā sā kulikā
bhavati| tato dvitīyaprahare śvānāsyākulikāyā dakṣiṇamahāśmaśāne saṁ-
cāraḥ| śūkarāsya-ulūkāsyāyā madhye| tataḥ sthānavaśāc chvānā-
syākulikā ulūkāsyā bhavati| śūkarāsyā-ulkāsyāyā yā sā kulikā bhavati|
tatas tṛtīyaprahare śūkarāsyākulikāyāḥ paścimamahāśmaśāne saṁcāraḥ|
yamadāḍhīśvānāsyāyā madhye| tataḥ sthānavaśāc chūkarāsyākulikā
śvānāsyā bhavati yamadāḍhīśvānāsyā yā sā kulikā bhavati| tataś
caturthaprahare yamadāḍhīkulikāyā uttaramahāśmaśāne saṁcāraḥ|
yamadūtīśūkarāsyāyā madhye| tataḥ sthānavaśād yamadāḍhī
kulikā śūkarāsyā bhavati| yamadūtiśūkarāsyā yā sā kulikā
bhavati| iti kuṇḍalādakṣiṇāvartena yoginīsaṁcāraḥ sūryāṁśe| tataś
candrāṁśe madhyāhnāt prathamaprahare yamadūtīkulikāyā iśānamahāśma-

(45)

śāne saṁcāraḥ| yamadaṁṣṭriṇīyamadāḍhyā madhye| tataḥ sthānavaśād
yamadūtikulikā yamadāḍhī bhavati| yamadaṁṣṭriṇīyamadāḍhī yā
sā kulikā bhavati| tato dvitīyaprahare yamadaṁṣṭriṇīkulikāyā vāyavyama-
hāśmaśāne saṁcāraḥ| yamamathanyā yamadūtyā madhye| tataḥ sthāna-
vaśād yamadaṁṣṭriṇīkulikā yamadūtī bhavati| yamamathanīyama-
dūtī yā sā kulikā bhavati| tatas tṛtīyaprahare yamamathanīkulikāyā
nairṛtyamahāśmaśāne saṁcāraḥ| vajravārāhyā yamadaṁṣṭriṇyā madhye|
tataḥ sthānavaśād yamamathanīkulikā yamadaṁṣṭriṇī bhavati| vajravārā-
hīyamadaṁṣṭriṇī yā sā kulikā bhavati| tataś caturthaprahare vajravārā-
hikulikāyā āgneyamahāśmaśāne saṁcāraḥ| kākāsyāyamamathanyā
madhye| tataḥ sthānavaśād vajravārāhīkulikā yamamathanī bhavati| kā-
kāsyāyamamathanī yā sā kulikā bhavati| iti kuṇḍalāvāmāvartena
yoginīsaṁcāraś candrāṁśe|

9th Day

tato navamadine 'rdharātrāt prathamaprahare kākāsyākulikāyāḥ pūrva-
mahāśmaśāne saṁcāraḥ| ulūkāsyākākāsyāyā madhye| tataḥ svasthānava-
śāt kākāsyā kulikādīn bhūtvā punar eva kākāsyā bhavati|
ulūkāsyākāsyā yā sā kulikā bhavati| tato dvitiyāprahare ulukāsyākulikāyā
dakṣiṇamahāśmaśāne saṁcāraḥ| śvānāsyā-ulūkāsyāyā madhye|
tataḥ svasthānavaśād ulūkāsyā kulikādīn bhūtvā punar
evolūkāsyā bhavati| śvānāsyā-ulūkāsyā yā sā kulikā bhavati| tatas
tṛtīyaprahare śvānāsyākulikāyāḥ paścimamahāśmaśāne saṁcāraḥ| śūkarā-
syāśvānāsyāyā madhye| tataḥ svasthānavaśāc chvānāsyā kulikādīn
bhūtvā punar eva śvānāsyā bhavati śūkarāsyāśvānāsyā yā sā kulikā
bhavati| tataś caturthaprahare śūkarāsyākulikāyā uttaramahāśmaśāne
saṁcāraḥ| yamadāḍhyāḥ śūkarāsyāyā madhye| tataḥ svasthānavaśāc
chūkarāsyā kulikādīn bhūtvā punar eva śūkarāsyā bhavati| yamadāḍhī-
śukarāsyā yā sā kulikā bhavati| iti kuṇḍalādakṣiṇāvartena yoginīsaṁcāraḥ
sūryāṁśe| tataś candrāṁśe madhyāhnāt prathamaprahare yamadāḍhī-
kulikāyā iśānamahāśmaśāne saṁcāraḥ| yamadūtyā yamadāḍhyā madhye|
tataḥ svasthānavaśād yamadāḍhī kulikādīn bhūtvā punar yamadāḍhī bhavati
| yamadūtīyamadāḍhī yā sā kulikā bhavati| tato dvitīyaprahare yamadū-

(46)

tīkulikāyā vāyavyamahāśmaśāne saṁcāraḥ| yamadaṁṣṭriṇyā yāma-
dūtyā madhye| tataḥ svasthānavaśād yamadūtī kulikādīn bhūtvā punar
yamadūtī bhavati| yamadaṁṣṭriṇī yamadūtī yā sā kulikā
bhavati| tatas tṛtīyaprahare yamadaṁṣṭriṇīkulikāyā nairṛtyama-
hāśmaśāne saṁcāraḥ| yamadaṁṣṭriṇyā yamamathanyā madhye|
tataḥ svasthānavaśād yamadaṁṣṭriṇī kulikādīn bhūtvā punar yamadaṁṣṭriṇī
bhavati| yamamathanīyamadaṁṣṭriṇī yā sā kulikā bhavati| tataś caturtha-
prahare yamamathanīkulikāyā āgneyamahāśmaśāne saṁcāraḥ| vajravārāhyā
yamamathanyā madhye| tataḥ svasthānavaśād yamamathanī kulikādīn
bhūtvā punar yamamathāni bhavati| yā vajravārāhi sā kākāsyādīn
bhūtvā punaḥ svasthānavaśāt kulikā bhavati| iti kuṇḍalāvāmāvartena
yoginīsaṁcāraś candrāṁśe yogināvagantavyaḥ| iti
mahāṣṭaśmāśāneṣu kālaviśeṣeṇa yoginīsaṁcāro navamadine svasva-
sthānāgamanena saṁcāraparicchedaḥ| tata udārāṁ pūjāṁ kṛtvā punar
daśame dine saṁcāro yathā pratipaddine| ekādaśyāṁ dvitīyāvāt| dvādaśy-
āṁ tṛtīyāvat| trayodaśyāṁ caturthāvat| caturdaśyāṁ pañcamīvat| amāvā-
syām ṣaṣṭhīvat| śuklapratipaddine saptamīvat| dvitīyāyāṁ aṣṭamī-
vat| tṛtīyāyāṁ navamīvat saṁcāraḥ| tataḥ svasvasthānāgamanava-
śād vajravārāhyādīnāṁ punaḥ svasvabhāvaḥ| tataḥ pūjāṁ kṛtvā
punaś caturthyāṁ saṁcaro yathā daśamyāṁ pañcamyām ekādaśīvat
| ṣaṣṭhyāṁ dvādaśīvat| saptamyāṁ trayodaśīvat| aṣṭamyāṁ caturdaśīvat|
navamyāṁ amārāsyāvat| daśamyāṁ śuklapratipadvat| ekādaśyāṁ
dvitīyāvat| dvādaśyāṁ tṛtīyavat saṁcāraḥ śmaśānavāsinīnāṁ cittavākkā-
yabhedena| tato navanavadinair navanavanakṣatrayogena saptaviṁśati-
nakṣatrāṇi yāvac candrasya dvādaśarāśiparyantam| evaṁ candrakalāpañ-
cadaśabhedena ḍākinyādīnāṁ herukeṇa saha saṁcāraḥ| kākāsyādīnāṁ
saptaviṁśatinakṣatrabhedena saṁcāraḥ| tataś candrasūryabhedānte dina-
trayaṁ pracaṇḍādīnāṁ saṁcāro bhavati| tad yathā||

The citta-vāk-kāyacakrasaṁcāra

iha śuklatrayodaśyāṁ vṛścikalagnodaye cittacakrapūrvāre
pūjāṁ kṛtvopāyaṁ tyaktvā dakṣiṇāre saṁcāraḥ pracaṇḍāyāḥ caṇḍākṣyāḥ

(47)

paścimāre prabhāvatyā uttarāre mahānāsāyāḥ pūrvāre| tataḥ sthānavaśāt
pracaṇḍā caṇḍākṣī caṇḍākṣī prabhāvatī prabhāvatī mahānāsā mahānāsā
pracaṇḍā bhavati| tato vṛścikārdhe pūrvapracaṇḍāyāḥ paścimāre
saṁcāraḥ| pūrvacaṇḍākṣyā uttarāre pūrvaprabhāvatyāḥ pūrvāre saṁcāraḥ
pūrvamahānāsāyā dakṣiṇāre| tataḥ sthānavaśāt pracaṇḍā prabhāvatī
caṇḍākṣī mahānāsā prabhāvatī pracaṇḍā mahānāsā caṇḍākṣī
bhavati| tato dhanurudaye pūrvapracaṇḍāyā uttarāre saṁcāraḥ|
pūrvacaṇḍākṣyāḥ pūrvāre pūrvaprabhāvatyā dakṣiṇāre pūrvamahānāsāyāḥ
paścimāre| tataḥ sthānavaśāt pracaṇḍā mahānāsā caṇḍākṣī pracaṇḍā
prabhāvatī caṇḍākṣī mahānāsā prabhāvatī bhavati| tato dhanvardhe
pūrvapracaṇḍāyāḥ pūrvāre saṁcāraḥ| caṇḍākṣyā dakṣināre prabhāvatyāḥ
paścimāre mahānāsāyā uttarāre saṁcāro bhavati| tato svasvasthā-
navaśāt pracaṇḍādayo dūtyaḥ svasvarūpadhāriṇyo bhavanti| iti
kuṇḍalādakṣiṇāvartena vṛścikodaye vṛścikārdhe dhanurudaye dhanvardhe
| sārdhadaṇḍadvayena sārdhadaṇḍadvayena catasṛṇāṁ saṁcāro gaṇaca-
kre kartavyaḥ| tato makarodaye pūjāṁ kṛtvā vīramatyā iśasthānād vāya-
vyare saṁcāraḥ| kharvaryā nairṛtyāre laṅkeśvaryā āgneyāre drumacchā-
yāyā iśanāre saṁcāro bhavati| tataḥ sthānavaśād vīramatī kharvarī bhavati
| kharvarī laṅkeśvarī laṅkeśvarī drumacchāyā drumacchāyā vīramatī
bhavati tato makarārdhe pūrvavīramatyā nairṛtyāre saṁcāraḥ|
pūrvakharvaryā āgneyāre pūrvalaṅkeśvaryā īśānāre pūrvadrumacchāyāyā
vāyuvyāre saṁcāro bhavati| tataḥ sthānavaśād vīramatī laṅkeśvarī
bhavati kharvarī drumacchāyā laṅkeśvarī vīramatī drumacchāyā kharvarī
bhavati| tataḥ kumbhodaye pūrvavīramatyā āgneyāre saṁcāraḥ
pūrvakharvaryā iśānāre pūrvalaṅkeśvarayā vāyavyāre pūrvadrumac-
chāyāyā nairṛtyāre saṁcāraḥ| tataḥ sthānavaśād vīramatī dru-
macchāyā bhavati| kharvarī vīramatī bhavati| laṅkeśvarī kharvarī
bhavati| drumacchāyā laṅkeśvarī bhavati| tataḥ kumbhārdhe pūrvavīra-
matyā īśānāre saṁcāraḥ| pūrvakharvaryā vāyavyāre saṁcāraḥ
pūrvalaṅkeśvaryā nairṛtyāre saṁcāraḥ pūrvadrumacchāyāyā āgneyāre
saṁcāro bhavati| tataḥ svasvasthānavaśād vīramatyādayo
yoginyaḥ svasvarūpadhāriṇyo bhavanti| iti kuṇḍalāvāmāvartena
yoginīnāṁ saṁcāro makarodaye makarārdhe kumbhodaye kumbhārdhe|
evaṁ lagnārdhabhedenāṣṭayoginīnāṁ cittacakre saṁcāro gaṇacakre
yogibhir avagantavyaḥ|

(48)

tataḥ pūjaṁ kṛtvā vākcakre saṁcāraḥ kartavyaḥ| tad yathā| iha
mīnalagnodaye vākcakrapūrvārād dakṣiṇāre saṁcāra airāvatyāḥ|
mahābhairavāyāḥ paścimāre| vāyuvegāyā uttarāre surabhākṣyāḥ pūrvāre
saṁcāro bhavati| tataḥ sthānavaśād airāvatī mahābhairavā bhavati|
mahābhairavā vāyuvegā vāyuvegā surābhakṣī surābhakṣī airāvatī
bhavati| tato mīnārdhe pūrvairāvatyāḥ paścimāre saṁcāra pūrvamahābhai-
ravāyā uttarāre pūrvavāyuvegāyāḥ pūrvāre pūrvasurābhakṣyā dakṣiṇāre
saṁcāro bhavati| tataḥ sthānavaśād airāvatī vāyuvegā bhavati ma-
hābhairavā surābhakṣī vāyuvegā airāvatī surābhakṣī mahābhairavā
bhavati| tato meṣodaye pūrvairāvatyā uttarāre saṁcāraḥ pūrvamahābhai-
ravāyāh pūrvāre pūrvavāyuvegāyā dakṣiṇāre pūrvasurābhakṣyāḥ paścimāre
saṁcāro bhavati| tataḥ sthānavaśād airāvatī surābhakṣī bhavati mahābhai-
ravā airāvatī vāyuvegā mahābhairavā surābhakṣī vāyuvegā bhavati| tato
meṣārdhe pūrvairāvatyāḥ pūrvāre saṁcāraḥ pūrvamahābhairavāyā
dakṣiṇāre pūrvavāyuvegāyāḥ paścimāre pūrvasurābhakṣyā
uttarāre saṁcāro bhavati| tataḥ svasvasthānavaśād airāvatyādayaḥ sva-
svarūpadhāriṇyo bhavanti| iti kuṇḍalādakṣiṇāvartena caturyoginīnāṁ
lagnārdhabhedena saṁcāro vākcakre| tataḥ pūjāṁ kṛtvā
vṛṣalagnodaye īśānārād vāyavyāre śyāmādevyāḥ saṁcāraḥ subhadrāyā
nairṛtyāre hayakarṇāyā āgneyāre khagānanāyā iśānāre
saṁcāro bhavati|
tataḥ sthānavaśāc chyamādevī subhadrā bhavati subhadrā
hayakarṇā hayakarṇā khagānanā khagānanā śyāmādevī bhavati| tato
vṛṣabhārdhe prāk śyāmādevyā nairṛtyāre saṁcāraḥ prāk subhadrāyā
āgneyāre prāg ghayakarṇāyā iśānāre prāk khagānanāyā vāyavyāre saṁcāraḥ
| tataḥ sthāna vaśāc chyāmādevī hayakarṇā bhavati subhadrā
khagānanā hayakarṇā śyāmādevī khagānanā subhadrā bhavati| tato
mithunodaye prākśyāmādevyā āgneyāre saṁcāraḥ prāk subhadrāyā
īśānāre prāg ghayakarṇāyā vāyavyāre prāk khagānanāyā nairṛtyāre saṁcāro
bhavati| tataḥ sthānavaśāc chyāmādevī khagānanā bhavati subhadrā
śyāmādevī hayakarṇā subhadrā khagānanā hayakarṇā| tato mithunārdhe
pūrvaśyāmādevyā īśānāre saṁcāraḥ pūrvasubhadrāyā vāyavyāre
pūrvahayakarṇāyā nairṛtyāre pūrvakhagānanāya āgneyāre saṁcāro bhavati
| tato svasvasthānavaśāc chyāmādevyādayo yoginyaḥ svasvarūpadhāriṇyo
bhavanti| iti kuṇḍalāvāmāvartena caturyoginīnāṁ saṁcāro vā-
kcakre| mīnādyardhalagnabhedenāṣṭayoginīnāṁ gaṇacakre saṁcāraḥ kar-
tavyaḥ|

(49)

tataḥ pūjaṁ kṛtvā kāyacakre saṁcāraḥ kartavyaḥ| tad yathā| iha
karkaṭodaye kāyacakrapūrvārāc cakravegāyā dakṣiṇāre saṁcāraḥ
khaṇḍarohāyāḥ paścimāre śauṇḍinyā uttarāre cakravarmiṇyāḥ pūrvāre|
tataḥ sthānavaśāc cakravegā khaṇḍarohā bhavati khaṇḍarohā śauṇḍinī
śauṇḍinī cakravarmiṇi cakravarmiṇī cakravegā bhavati| tataḥ kar-
kaṭārdhe pūrvacakravegāyāḥ paścimāre saṁcāraḥ pūrvakhaṇ-
ḍarohāyā uttarāre pūrvaśauṇḍinyāḥ pūrvāre pūrvacakravarmiṇyā dakṣiṇāre
saṁcāraḥ| tataḥ sthānavaśāt pūrvacakravegā śauṇḍinī bhavati pūrva-
khaṇḍarohā cakravarmiṇī pūrvaśauṇḍinī cakravegā pūrvacakravarmi
ṇī khaṇḍarohā bhavati| tato siṁhalagnodaye pūrvacakravegāyā uttarā-
re saṁcāraḥ pūrvakhaṇḍarohāyāḥ pūrvāre pūrvaśauṇḍiṇyā dakṣiṇāre pūrva-
cakravarmiṇyāḥ paścimāre saṁcāraḥ| tataḥ sthānavaśāt
pūrvacakravegā cakravarmiṇī bhavati pūrvakhaṇḍarohā cakravegā
pūrvaśauṇḍinī khaṇḍarohā pūrvacakravarmiṇī śauṇḍinī bhavati|
tataḥ siṁhārdhe pūrvacakravegāyāḥ pūrvāre saṁcāraḥ pūrvakhaṇḍarohāyā
dakṣiṇāre pūrvaśauṇḍiṇyāḥ paścimāre pūrvacakravarmiṇyā uttarāre
saṁcāraḥ| tataḥ svasvasthānavaśāc cakravegādayo yoginyaḥ svasvarūpa-
dhāriṇyo bhavati| iti kuṇḍalādakṣiṇāvartena saṁcāraḥ kāyacakre| tataḥ
pūjāṁ kṛtvā vāmāvartena saṁcāraḥ kartavyaḥ| tad yathā| iha kanyā-
lagnodaye īśānārāt suvīrāyā vāyavyāre saṁcāro bhavati mahābalāyā
nairṛtyāre cakravartinyā āgneyāre mahāvīryāyā iśānāre saṁcāro
bhavati| tataḥ sthānavaśāt suvīrā mahābalā bhavati mahābalā cakravartinī
bhavati cakravartinī mahāvīryā bhavati mahāvīryā suvīrā bhavati|
tataḥ kanyārdhe pūrvasuvīrāyā nairṛtyāre saṁcāraḥ pūrvamahābalāyā āgne-
yāre pūrvacakravartinyā iśānāre pūrvamahāvīryāyā vāyavyāre saṁcāraḥ|
tataḥ sthānavaśāt suvīrā cakravartinī bhavati| mahāviryā mahābalā| ca-
kravartinī suvīrā| mahāvīryā mahābalā bhavati| tatas tulālagnodaye
pūrvasuvīrāyā agneyāre saṁcāraḥ| pūrvamahābalāyā īśānā-
re| pūrvacakravartinyā vāyāvyāre| pūrvamahāvīryāyā nairṛtyāre saṁcāro
bhavati| tataḥ parasthānavaśāt suvīrā mahāvīryā bhavati| mahābalā suvīrā
| cakravartinī mahābalā| mahāvīryā cakravartinī bhavati| tatas tulārdhe
pūrvasuvīrāyā iśānāre saṁcāraḥ| pūrvamahābalāyā vāyavyāre|
pūrvacakravartinyā nairṛtyāre| pūrvamahāvīryāyā āgneyāre saṁcāraḥ| ta-
taḥ svasvasthānavaśāt suvīrādayaś catasro yoginyaḥ svasvarūpadhāriṇyo
bhavanti| iti kuṇḍalāvāmāvartena saṁcāraḥ| kanyādilagnār-
dhabhedena gaṇacakre yoginīnāṁ saṁcāraḥ kartavyaḥ kāyacakre|

evaṁ prathamadine vṛścikādidvādaśalagnārdhacaturviṁśatibhedair
yoginīsaṁcāras trayodaśyāṁ| iha yathā trayodaśyāṁ cittabhedena tamo-

(50)

guṇabhedena vā| tathā caturdaśyāṁ dvitīyadine vāgbhedena rajo-
guṇabhedena vā| evaṁ pūrṇimāyāṁ tṛtīyadine kāyabhedena sat-
tvaguṇabhedena vā| caturviṁśatiyoginīnāṁ saṁcāraḥ kartavyaḥ vṛśikā-
didvādaśārdhalagne caturviṁśatikālabhedair yogibhir gaṇacakre|  iti
caturviṁśatikālaviśeṣeṇa yoginīmāṁ saṁcāravidhiniyamaḥ

iha yā yoginī yatra sthāne saṁcārati tatra taducchiṣṭabhakṣaṇavaśena
tatkulopāyagrahaṇena sā tatkulinī bhavati| yāvat tasyāḥ svasthānāgama-
naṁ na bhavati| tataḥ svasthānāgamanena svakulasthitā bhavati| evaṁ
herukagrahaṇena kulikocchiṣṭabhakṣaṇavaśena ḍākinyādiyoginī yamama-
thanīparyantā yā madhye viśati sā vajravārāhī kulikā bhavati| yā
vajravārāhī kulikā sā parocchiṣṭabhakṣaṇavaśena tatkulinī bhavati| evaṁ
ṣaṭtriṁśatkulayoginyo akulīnāḥ kulīnā bhavanti| kulīnā akulīnā bhavanti|
sthānavaśāt| yathā laukikasamvṛtyā akulīnā api cakravarti-
ratnacchatratale snāpitāḥ santyāḥ kulīnā bhavanti brāhmanādīnāṁ| yathā
eva viśvāmitrādayaḥ śvapacyādigarbhasaṁbhūtā akulīnā mantradhyā-
natapobalena brāhmaṇā babhūvus tathā kulināpi brāhmaṇā gomāṁsādikaṁ
bhuktvā caṇḍālādyakulīnāṁ ca gṛhe bhuktvā akulīnā bhavanti|
tathā yoginīsaṁcāre parasthānabhojanopāyabhakṣaṇagrahaṇava-
śena laukikasaṁvṛtyā yoginyo yogibhir jñātavyāḥ pūrvoktāḥ
saptatriṁśaḍḍombyādyāḥ kuladūtyā gaṇacakre
saṁcārārtham| evaṁ trivarṣaṁ yāvat pūjāmantrajāpadhyānaṁ kṛtvā
mantrajāpāvasāne homam| tataḥ pakṣatrayaṁ yāvad gaṇacakre
yoginīsaṁcāraṁ kūryat| tataḥ pūrvoktaṁ laukikasiddhisādhanaṁ
tantroktaṁ sarvaṁ sarvadā sarvaprakāreṇa sādhakasya siddhayati|
anyaprakāreṇa punar ekakarmaṇā ekasiddhiḥ siddhyati mantra-
jāpadhyānena homeneti| na ca yogī pradhānasiddhisiddho bhavati
ekakarmaṇā siddhena ekayā khaḍgādisiddhyā siddhayā vā|
tenāyaṁ yoginīsaṁcāraḥ kālaviśeṣeṇa yogibhir avagantavyo mūlatantre
lakṣābhidhāne| athavā anayā ṭīkayā tasmād uktaḥ| iti niyamo
laukikasarvakarmaprasarasarvasiddhisākṣātkaraṇāya mahāsiddhatvasādhanāya ca
| iti yoginīsaṁcāravidhiḥ||

(51)

Chapter IX

The Development of Location

idānīṁ sthānanāmādibījapariṇatāny āsanāny adhyātmani bāhye gaṇaca-
kre 'pi ucyante| tatra bāhye meror adha ākāśamaṇḍalaṁ haṁkārapariṇa-
tam adhyātmany uṣṇīṣakamalakarṇikā| bāhye taduparī yaṁkārapariṇataṁ
vāyumaṇḍalam adhyātmani lalāṭakamalakarṇikā| bāhye taduparī
raṁkārapariṇataṁ agnimaṇḍalam adhyātmani kaṇṭhakamalakarṇikā
| bāhye tadupari vaṁkārapariṇataṁ toyamaṇḍalam adhyātmani
hṛdayakamalakarṇikā| bāhye tadupari laṁkārapariṇataṁ pṛthvīmaṇḍalam
adhyātmani nābhikamalakarṇikā| bāhye tadupari maṁkārapariṇataṁ
merur adhyātmani guhyakamalakarṇikā| bāhye tadupari kṣaṁkārapariṇa-
taṁ viśvakamalam adhyātmani vajramaṇyantargatā 'ṣṭau nāḍyaḥ sakarṇikāḥ
| bāhye karṇikāyāṁ sūryamaṇḍalam adhyātmani kālāgniḥ| bāhye ta-
dupari umāmaheśvarāv adhyātmani rajaḥ śukaraṁ tatragatam| bāhye tadupa-
ri heruko 'dhyātmani sahajānandas tayor niruddhayor yo bhavati bāhyācyava-
neneti| vajravārāhī tadraśmiprabhāsarvajñātācandrasya candrikevā-
bhedyadharmiṇī| evaṁ nābhau guhye vajramaṇau kāyavākcittadharmeṇa sa-
hajānando heruko bhagavān ucyate| atra sahajānando jñānavajraś caturthaḥ
evaṁ bhagavān herukaś caturmukhaḥ kāyavākcittajñānavaktrātma-
kaḥ| teṣāṁ caturvaktrānāṁ svabhāvenottaradakṣiṇapūrvāparacakrāreṣu sthi-
tāḥ ṣaṭtriṁśaḍḍākinyaḥ| tāsāṁ svasthānanāmādyakṣareṇa pariṇatāni
śavāsanāni bhavanti| bāhye jñānacakre pūrvāropary ākārapariṇataṁ
pretaṁ ḍākinyā adhyātmani nābhikamale yāḥ ṣaṣṭināḍyo maṇḍalavāhinyaś
catasraḥ saṁdhyānāḍyaḥ| tāsu pūrvādināḍyāṁ niruddhaḥ prāṇavāyuḥ
śavāsanam ucyate| evaṁ bāhye paṁkārapariṇataṁ dakṣiṇāre lāmāyāḥ
paścimāre maṁkārapariṇataṁ khaṇḍarohāyā uttare taṁkārapariṇataṁ
rūpiṇyāḥ| iti jñānacakre vidikṣu viṅmūtrāsṛṅmāṁsakaroṭakānīti|

(52)

bāhye 'ṣṭasu mahāśmaśāneṣu pūrvaśmaśāne śūṁkārapariṇataṁ śavā-
sanaṁ kākāsyāyā adhyātmani mukhanāḍyāṁ prāṇavāyor nirodha it| tathā
bāhye śaṁkārapariṇataṁ dakṣiṇa ulūkāsyāyā adhyātmani dakṣiṇanāsāpu-
ṭanāḍyāṁ prāṇakṣaya iti| bāhye pūṁkārapariṇatam paścime
śvānāsyāyā adhyātmani gudanāḍyām apānavāyor nirodhaḥ| bāhye
kleṁkārapariṇatam uttarāre śūkarāsyāyā adhyātmani vāmanāsā-
puṭanāḍyāṁ prāṇanirodhaḥ| bāhye bāṁkārapariṇatam īśāne śav-
āsanaṁ yamadāḍhyā adhyātmani vāmakarṇanāḍyāṁ prāṇanirodhaḥ
| bāhye saṁkārapariṇataṁ śavaṁ vāyavye yamadūtyā adhyātmani
dakṣiṇakarṇanāḍyāṁ prāṇanirodhaḥ| bāhye ghoṁkārapariṇataṁ nairṛtye
yamadaṁṣṭriṇyā adhyātmani dakṣiṇanetranāḍyāṁ prāṇanirodhaḥ| bāhye
uṁkārapariṇatam āgneye yamamathanyā adhyātmani vāmanetranāḍyāṁ
prāṇavāyor nirodhaḥ| ity aṣṭamahāśmaśānāsanāni kākāsyādīnāṁ
veditavyāni bāhye gaṇacakre||

idānīṁ pracaṇḍādīnāṁ sthānanāmādibījapariṇatāny āsanāny ucyante
cittavākkāyacakre iha bāhye cittacakre pūrvāropari pūṁkārapari-
ṇataṁ śavam āsanaṁ pracaṇḍāyā adhyātmani dharmacakre pūrvaṇāḍyāṁ
prāṇanirodho nītārthena| neyārthena bāhye śirasi pūṁkāranyāsa
iti| evaṁ bāhye dakṣiṇāre jāṁkārapariṇataṁ śavam caṇḍākṣyā
adhyātmani dakṣiṇanāḍyāṁ nirodhaḥ prāṇasyeti nītārthena|
neyārthena śikhāyāṁ jāṁkāranyāsaḥ| bāhye paścimāre
oṁkārapariṇataṁ śavaṁ prabhāvatyā adhyātmani paścimanāḍyāṁ
prāṇanirodhaḥ| neyārthena dakṣiṇakarṇordhve oṁkāranyāsaḥ| bāhye
uttarāre aṁkārapariṇataṁ śavaṁ mahānāsāyā adhyātmani
uttaraṇāḍyāṁ prāṇanirodho hṛdaye dharmacakre neyārthena grīvāpṛṣṭhe
aṁkāranyāsaḥ| iti pīṭhabījanyāsaḥ| tathā bāhye cittacakre īśānāre
goṁkārapariṇataṁ śavaṁ vīramatyā āsanam adhyātmani dharmacakre
īśananāḍyāṁ prāṇanirodhaḥ| neyārthena vāmakarṇordhve goṁkāranyāsaḥ
| bāhye vāyavyāre rāṁkārapariṇataṁ śavaṁ kharvaryā adhyātmani vāya-
vyanāḍyāṁ prāṇanirodhaḥ| neyārthena bhrūmadhye rāṁkāranyāsaḥ|
bāhye nairṛtyāre deṁkārapariṇataṁ śavaṁ laṅkeśvaryā adhyātmani
nairṛtyanāḍyāṁ prāṇanirodhaḥ| neyārthena netradvaye
deṁkāranyāsaḥ| bāhye āgneyāre māṁkārapariṇataṁ śavaṁ dru-
macchāyāyā adhyātmany āgneyanāḍyāṁ prāṇanirodho dharmacakre| ne-

(53)

yārthena bāhumūle māṁkāranyāsaḥ| iti cittacakre upapīṭhadevīnām āsa-
naniyamaḥ|

tato bāhye vākcakre 'dhyātmani saṁbhogacakre bāhyaparimaṇ-
ḍale dvātriṁśannāḍyo 'bhyantaraparimaṇḍale 'ṣṭanāḍyo yathā
dharmacakre tathātraivāsanāny ucyante| bāhye vākcakre pūrvāre
kāṁkārapariṇataṁ śavam āsanam airāvatyā adhyātmani saṁbho-
gacakre 'bhyantaraparimaṇḍale pūrvanāḍyāṁ prāṇanirodhaḥ| neyārthena
kakṣadvaye kāṁkāranyāsaḥ| bāhye dakṣiṇāre oṁkāraparinataṁ śavaṁ
mahābhairavāyā adhyātmani dakṣiṇanāḍyāṁ prāṇanirodhaḥ| neyārthena
stanayugalayor oṁkāranyāsaḥ| bāhye paścimāre triṁkārapariṇataṁ śavaṁ
vāyuvegāyā adhyātmani paścimanāḍyāṁ prāṇanirodhaḥ| neyārthe-
na nābhyāṁ triṁkāranyāsaḥ| bāhye uttarāre koṁkārapariṇataṁ śavaṁ
surābhakṣyāyā adhyātmany uttaranāḍyāṁ prāṇanirodhaḥ| neyārthena
nāsikāgre koṁkāranyāsaḥ iti kṣetropakṣetradevīnām āsana-
bījanyāso vākcakre| evaṁ bāhye īśānāre kaṁkārapariṇataṁ
śavam āsanaṁ śyāmādevyā adhyātmani kaṇṭacakre iśānanāḍyāṁ prā-
ṇanirodhaḥ| neyārthena mukhe kaṁkāranyāsaḥ| bāhye vāyavyāre laṁkā-
rapariṇataṁ śavaṁ subhadrāyā adhyātmani vāyavyānāḍyāṁ prāṇanirodhaḥ
| neyārthena kaṇṭhe laṁkāranyāsaḥ| bāhye nairṛtyāre kāṁkāra-
pariṇataṁ śavaṁ hayakarṇāyā adhyātmani nairṛtyanāḍyāṁ prāṇanirodhaḥ
| neyārthena hṛdaye kāṁkāranyāsaḥ| bāhye āgneyāre hiṁkārapariṇataṁ
śavam āsanaṁ khagānanāyā adhyātmany āgneyanāḍyāṁ prāṇavāyor
nirodhaḥ| neyārthena meḍhre hiṁkāranyāsaḥ| iti chandohopachan-
dohaḍākinīnām āsanabījanyāsaḥ saṁbhogavākcakre| evaṁ
kṣetropakṣetrachandohopachandohadevīnām āsananiyamaḥ

tataḥ kāyacakre bāhye 'dhyātmani lalāṭe sahajacakre bāhye parimaṇḍale
ṣoḍaśanāḍyo 'bhyantaraparimaṇḍale 'ṣṭanāḍyo yathā saṁbhogacakre
tathātraivāsanāny ucyante| iha bāhye kāyacakre pūrvāropari preṁkā-
rapariṇataṁ śavam āsanaṁ cakravegāyā adhyātmani sahajacakre 'bhyanta-
raparimaṇḍale pūrvanāḍyāṁ prāṇavāyor nirodhaḥ|

(54)

neyārthena liṅge preṁkāranyāsaḥ| bāhye dakṣiṇāre gṛṁkārapariṇataṁ
śavaṁ khaṇḍarohāyā adhyātmani dakṣiṇanāḍyāṁ prāṇanirodhaḥ ne-
yārthena gude gṛṁkāranyāsaḥ| bāhye paścimāre sauṁkārapariṇataṁ
śavaṁ śauṇḍinyā adhyātmani paścimanāḍyāṁ prāṇavāyor nirodhaḥ|
neyārthenoruyugale sauṁkāranyāsaḥ| bāhye uttarāre suṁkārapari-
ṇataṁ śavaṁ cakravarmiṇyā adhyātmany uttaranāḍyāṁ prāṇanirodhaḥ|
neyārthena jaṅghādvaye suṁkāranyāsaḥ| iti melāpakopamelāpakadūtinām
āsanabījanyāsaḥ kāyacakre| tata iha bāhye iśānāre naṁkārapa-
riṇataṁ śavam āsanaṁ suvīrāyā adhyātmanīśānanāḍyāṁ prāṇani-
rodho nītārthena| neyārthena pādāṅgulīṣu naṁkāranyāsaḥ| bāhye
vāyavyāre siṁkārapariṇataṁ śavaṁ mahābalāyā adhyātmani
vyāyavya-
ṇāḍyāṁ prāṇanirodhaḥ| neyārthena pādapṛṣṭhayoḥ siṁkāranyāsaḥ| bā-
hye nairṛtyāre maṁkārapariṇataṁ śavaṁ cakravartinyā adhyātmani nair-
ṛtyanāḍyām prāṇavāyor nirodhaḥ| neyārthena pādāṅguṣṭhayor maṁkā-
ranyāsaḥ| bāhye āgneyāre kuṁkārapariṇataṁ śavam āsanaṁ
mahāviryāyā adhyātmany āgneyanāḍyāṁ prāṇanirodhaḥ| neyārthena
jānudvaye kuṁkārabījanyāsaḥ| iti śmaśānopaśmaśānadevīnām āsanabī-
janyāsaḥ kāyacakre| evaṁ melāpakopamelāpakaśmaśānopaśmaśā-
navāsinīnām āsananiyamaḥ kāyacakre|

iha yathā bāhya pretavāhanāni ḍākinīnāṁ pīṭhādigamanārthaṁ
tathādhyātmani sarvadhātūnāṁ prāṇavāyuvāhanam iti| yathā bāhye
gaṇamelāpake svasvacakrāreṣu śavāsanānāṁ sthitis tathādhyātmani
prāṇavāyūnāṁ svasvacakranāḍyāṁ sthitiḥ kumbhakayogeneti nītārthaḥ|
iha bāhye gaṇacakre ṣaṭtriṁśaddūtīnāṁ naracarmaśavaviśuddhyā uktabī-
jākṣaraiḥ saptavārān abhimantrayitvā svasvasthāṇesu deyam āsa
nam| evaṁ āsanavidhiḥ prabhoḥ prajñāyāś ca gocaramavyāghrājinaṁ
madhye| iha pracaṇḍādīnāṁ ḍākinyādīnāṁ ca svanāmādibījenotpādo
gaṇacakre| tena tenaiva bījenābhimantrya sthānāt sthānasaṁcāraḥ karta-
vya iti sarvatantreṣu niyamaḥ||

(55)

Chapter X

The Pills of Secret Elements

idānīṁ mukhādiśuddhyarthaṁ samayaguḍikocyate|
ihākāśādyekaikaguṇavṛddhibhedena pañcāmṛtāni pañcapradīpā grāhyā
yadā candrārkayor ekamāse grahaṇaṁ bhavati| prathamaṁ candrasya
paścāt sūryasya tasmin māse na prathamaṁ sūryasya paścāc can-
drasya tatra māse| iha candragrahaṇe pratipatpraveśakāle 'prasūtāṁ dvā-
daśavarṣakanyāṁ śoḍaśavārṣikāṁ vā gaurīṁ sarvopakaraṇaiḥ
pūjayitvā devatālambanaṁ kṛtvā padme vajraṁ prakṣipya huṁphaṭkāreṇa
bodhicittam utsṛjet| utsṛjya cādhaḥ padmabhājanaṁ dattvā
vajreṇākaṭya
tatra padmabhāṇḍe kṣipet| dvitīyāyāṁ mṛtakasya pūjāṁ kṛtvā majjā
grāhyā| tṛtīyāyāṁ gauranāryāḥ pūjāṁ kṛtvā rajasvalāyā ratnasaṁbhavo
grāhyaḥ| caturthyāṁ svakīyaṁ vajrodakaṁ grāhyam| pañcayāṁ viḍ
grāhyam| evaṁ māṣakam ekaṁ śukrasya māṣakadvayaṁ majjāyā māṣa-
katrayaṁ ratnasaṁbhavasya māṣakacatuṣṭayaṁ vajrodakasya māṣa-
kapañcakaṁ vairocanasya| evam ākāśavāyutejaudakapṛthvīnām
ekadvitricatuṣpañcaguṇavṛddhibhedena pañcadinaiḥ pañcadravyāṇi
grāhyānīti| tataḥ ṣaṣṭhyāṁ mṛtakasya pūjāṁ kṛtvā naramāṁsaṁ grāhyam
| saptamyāṁ hayamāṁsam aṣṭamyāṁ dantimāṁsaṁ
navamyāṁ kukkuramāṁsaṁ daśamyāṁ gomāṁsam| ekākṣamātraṁ
dvyakṣamātraṁ tryakṣāmātraṁ caturakṣamātraṁ pañcākṣamātram|
yathānukrameṇa pradīpaṁ gṛhītvā pañcāmṛtenaikīkṛtya pañcasapta-
timāṣakān| tato 'mṛtamakṣikābhiḥ pañcadaśabhiḥ sārdham abhuktenai-
kādaśyāṁ yatheṣṭaṁ mādhvīṁ gauḍīṁ drākṣīṁ vā tālādivṛkṣajāṁ vā

(56)

dhānayajāṁ vā paiṣṭhim vā madirāṁ pītvā <chardayet>| tayā
chardyā kapālagṛhītayā tāni pañcasaptatimāṣakātmakāni daśadravyāṇi
pīṣayet| tataḥ sṛgālakhallāṁ gṛhītvā tanmadhye nikṣipet| tataḥ kapā-
laṁ saṁpuṭaṁ kṛtvā tasminn eva rātrisamaye śmaśānabhūmyāṁ mṛtana-
reṇa sārdhaṁ yā nārī vahniṁ praviṣṭā taddagdhabhūmitale
hastam ekaṁ khanitvā trikoṇaṁ tatra gandhadhūpādibhiḥ prapūjayitvā
mahodārāṁ baliṁ datvā 'nena mantravidhānena|

oṁ vajrakrodheśvari sarvadravyāṇi viśodhaya
hūṁ phaṭ| iti baliśodhanamantraḥ||
āyāntu buddhāḥ pitaraḥ samātaraḥ saputrabhṛtyaiḥ saha bandhuvargaiḥ|
vṛtāḥ samagrāḥ suradevatāgaṇaiḥ santoṣyamāṇā varavajrasattvam||
iti sarvatathāgatāvāhanam||

oṁ śrīheruka ākaṭṭaya ākaṭṭaya praveśaya
praveśaya bandhaya bandhaya toṣaya toṣaya
sarvaḍākinīnāṁ hṛdayaṁ jaḥ hūṁ vaṁ hoḥ hūṁ
phaṭ| iti ḍākinyākarṣaṇamantraḥ||

oṁ sumbha nisumbha huṁ hūṁ phaṭ| oṁ gṛhṇa
gṛhṇa huṁ hūṁ phaṭ| oṁ gṛhṇāpaya gṛhṇāpaya
huṁ hūṁ phaṭ oṁ ānaya ho bhagavān vajravidyā-
rāja huṁ hūṁ phaṭ| iti balidānamatraḥ||

tato 'rghapādyādikaṁ datvā| oṁ śrīvajra he he ru ru kaṁ
huṁ hūṁ phaḍ ḍākinījālasaṁvaraṁ svāhā| anena
mantreṇāṣṭottaraśatavāram abhimantrya tasyāṁ gartāyāṁ nikṣipet|
citibhasmānā gartāṁ pūrayen mūrddhni| mahāsiṁ dadyāt|

(57)

oṁ vajravairocanīye svāhā| ity anena mantreṇa raksāṁ
kṛtvā svagṛham āgatya catuḥsaṁdhyāsu caturvaktramantraṁ japed dvāda-
śyām| aṣṭapadikaṁ trayodaśyām| caturviṁśatipadikaṁ caturda-
śyāṁ ca| tato 'māvāsyāyāṁ sūryagrahaṇe uddhṛtya naravasayā
mudgapramāṇāḥ gulikāḥ kuryāt| tayā gulikayā khānapānādi-
kaṁ kuṇḍagolakobhavena sārdhaṁ prokṣitaṁ viśuddhaṁ bhavati|
mukhe prakṣiptayā mukhaviśuddhir bhavati| gaṇacakre bhāvanākāle'pi
sarvarakṣā bhavati| iti gulikāvidhiniyamaḥ||

(58)

Chapter XI

Food and Drink in the gaṇacakra

idānīṁ mahāgaṇacakre pūrvoktānāṁ ḍombyādiśūdrādīnāṁ
ṣaṭtriṁsatkuladūtīnāṁ khānapānavidhir ucyate||

iha vijane gṛhe suguptasthāne sarvāḥ kuladūtyo vivastrāś caturviṁśati-
sādhakāś ca pañcamudrāvibhūṣitāḥ svasvasthāne muktakeśāyoginyaḥ|
sādhakā baddhajūṭakāḥ| naracarmopari niṣaṇṇāḥ| gaṇādhipatir go-
vyāghracarmoparimadhye cakrasya| tato naracarmaṇā hastamātrapattali-
kāṁ kṛtvā gaṇanāyakasya dadyāt| pūrvayoginīnāṁ hayacarmapattalikāṁ
dakṣiṇayoginīnāṁ kukkuracarmapattalikāṁ paścimayoginīnāṁ hasticarma-
pattalikām uttarayoginīnāṁ gocarmapattalikāṁ dadyāt| iśānayogi-
nīnāṁ gavalacarmapattalikāṁ vāyavyayoginīnāṁ kharacarmapattalikāṁ
nairṛtyayoginīnāṁ sṛgālacarmapattalikām āgneyayaginīnām uṣṭracarmapat-
talikāṁ datvā| tataḥ svakulamṛtakānāṁ kapālam ekakhaṇḍaṁ
dvikhaṇḍaṁ trikhaṇḍaṁ vā yathālabdhaṁ yoginīnāṁ dadyāt pānārtham|
tataḥ khānaṁ pattalikāyāṁ datvā pānaṁ padmabhājane datvā sādha
kas triḥ pradakṣiṇaṁ kṛtvā gandhapuṣpadhūpādibhiḥ pūjayitvā
adhyeṣayet| tataḥ pariṇāmayet| anena puṇyena sarvasattvā ma-
hāmudrājñānalābhino bhavantv iti| idaṁ gaṇacakraṁ rājñā kartavyam|
sāmānyair mantrabalena devatāniyamena vā| anyathācchidraṁ bhavati
sādhakānām| sāmāyaṁ gaṇacakraṁ deśakulavyavahāreṇa kartavyam
puṇyasaṁbhārārthaṁ svagṛhe paripācitābhiḥ kulavadhūbhiḥ| anyathā
gaṇacakraṁ na bhavati| prajñopāyasukhena vinā

(59)

maithunabodhicittāsvādanena rahitaṁ khānapānena kevalena
vīrabhojyam ucyate na gaṇacakram| tad evācāryapramukhaṁ kartavyam
upāsakaiḥ| ācāryo 'pi mantranaye trividhaḥ -

gṛhasthaś cellako bhikṣur adhamamadhyamottamaḥ|| iti|
gṛhastho daśatattvaparijñātāpy abhiṣikto 'nujñāto 'pi tulyo na bha-
vati| tantre bhagavatoktavacanāt| tayor dvayor gṛhasthacellakayor vyā-
khyānakāle  gurukṛtayor api vratadharair bhikṣubhiḥ saddharmādīn
puraskṛtya vandanā kartavyā nānyasmin kāle vyākhyānarahite|
anyasmin kāle abhyāgatasyāsanadānādikaṁ sarvaṁ gauravaṁ kartavyam|
asatkarmavandanāṁ tyaktvā iti| asatkarmapādaprakṣālanādi
kaṁ tyaktvā kāyavākcittavandanāṁ tyaktvā arthādigauravaṁ karta-
vyaṁ gṛhasthacellakayor bhikṣubhir iti| prāgbhikṣoḥ punaḥ prāgbhikṣu-
vajrācāryeṇābhiṣiktasya vajradharakṛtasya sarvakālaṁ guror vanda
nā kartavyā bhikṣubhir iti niyamaḥ| gṛhasthacellakayor abhi
jñāprāptayor api bhikṣubhir narādhipenāpi vandanā kartavyā| ato
gṛhasthacellakabhikṣūṇām abhiṣiktānāṁ saṁkaro na bhavati
jyeṣṭhakaniṣṭhalakṣaṇena| atra gṛhasthayoḥ prāgabhiṣikto jyeṣṭhaḥ
| evaṁ cellakayor madhye| tathā dvayor bhikṣvor madhye prāgabhiṣikto
jyeṣṭhaḥ pūrvasthānavaśāt| yathā cakravartiputro 'bhiṣiktaś
cakravartī bhavati rājaputro 'bhiṣikto rājā bhavati amātyaputro 'bhiṣikto
'mātyo bhavati| tathā bhikṣur abhiṣiktaḥ pradhānācāryo bhavati cellako
madhyamācāryo bhavati gṛhastho 'dhamācāryo bhavati| atas trayāṇāṁ
prāgbhikṣuḥ paścād vajradharaḥ kṛto gaṇacakre pratiṣṭhādau gaṇanāyakaḥ
| tasyābhāve cellakas tasyāpy abhāve gṛhastaḥ| yadā bhikṣur ācāryo
vidyamāno 'pi gaṇanāyako na kriyate dānapatinā tadā pūjyapūjā-

(60)

vyatikrameṇa puṇyaviparyāso bhavati dānapatīnāṁ kāṣāyaliṅgaṁ
dūṣaṇeneti evaṁ sarvaguṇopetaḥ sarvajñadhvajadhāra-
ko daśākuśalaparityaktaḥ| kartavyo gaṇanāyakaḥ|
niṣkṛpaḥ krodhanaḥ krūraḥ stabdho lubho 'saṁyataḥ|
<svotkarṣaṇo> na kartavyo dātrā buddhasukhārthinā||
yo gṛhī maṭhikābhoktā sevako lāṅgalī vaṇik|
saddharmavikrayī mūrkho na cakre gaṇanāyakaḥ||

ity evaṁ vajracāryaḥ sarvajñadhvajadhārī vīrabhojye pūrvābhimuko dānapatinā kartavyaḥ| tasya dakṣiṇāṅge 'nukrameṇa  jyeṣṭhakaniṣṭha-
bhikṣuvajradharācāryapaṅktiḥ kartavyā pūrvābhimukhī| tato jyeṣṭhaka-
niṣṭhabhedena uttarābhimukhī cellakācāryapaṅktir nairṛtyād ārabhya
yāvad agniparyantam| īśānād ārabhya vāyuparyantaṁ dakṣiṇābhimukhī
jyeṣṭhakaniṣṭhabhedena gṛhasthācāryapaṅktiḥ| gaṇādhipādiṁ kṛtvā
vāyavyād ārabhya nairṛtyaparyantaṁ bhikṣvācāryapaṅktiḥ kartavyā|
khānapānādikaṁ pūrve kartavyam madhye rajomaṇḍalābhāve go-
mayatoyena catursraṁ kartavyam tatra gandhapuṣpā-
dibhiḥ pūjāṁ kṛtvā gaṇādhipavāmapārśve karmamudrāṁ ekāṁ sthāpayed
gaṇādhipamudrāṁ kṛtvā| anyathā yoginyā vinā gaṇādhipateḥ pānaṁ avi-
hitaṁ vīrabhojye 'pi| tenāvaśyaṁ dānapatinā gaṇādhipasya mudrā
ḍhaukanīyā puṇyavṛddhyartham| yatra tu bhikṣuvajradharayor
madhye jyeṣṭho mūrkhaḥ kaniṣṭho deśakas tatra kaniṣṭho gaṇādhipatiḥ|
jyeṣṭho 'nyagṛhe tarpaṇīyo mūrkhaḥ| tathānyatantrāntare 'bhiṣiktāpi yogino
vīrabhojye pṛthaggṛhe pūjanīyāḥ| prāgbhikṣuṇyo 'bhiṣiktāḥ pūrvābhimukhā
jyeṣṭhakaniṣṭhabhedena cellikyo 'bhiṣiktā uttarābhimukhā upāsikā

(61)

abhiṣiktā dakṣiṇābhimukhāḥ| gaṇanāyikāvāme ācāryo dānapatinā kar-
tavyaḥ| anyathā upāyena vinā gaṇādhipatyā māṁsabhakṣaṇam avihitaṁ
vīrabhojye| tenāvaśyaṁ dānapatinā gaṇādhipatyā upāyo ḍhaukanīyaḥ|
śeṣamaṇḍalādikaṁ pūrvavan madhye khāna pānādikaṁ pūrve|
tato gaṇādhipādivāmāvartena bhakṣyabhojyaṁ pradeyam| pānaṁ
śarāve nārikelādikaroṭake vā deyam| tato madyādikaṁ śodhayitvā
bodhayitvā pradīpayitvā amṛtīkṛtya balyādikaṁ datvā pūrvoktagulikayā
prokṣayitvā| tato vāmahastena śodhayed oṁkāreṇa dakṣiṇahaste-
na bodhayed ākāreṇa| añjalyā pihitvā prajvālayet hūṁkārena|
garuḍamudrayā hoḥkāreṇāmṛtīkṛtya madyabindunā vāmānāmikā-
greṇa bhūmyāṁ trikoṇaṁ dharmodayaṁ kṛtvā madhye vartulaṁ bindum| tanmadhye jñānacakraṁ saptatriṁśaddevatātmakaṁ svacchaṁ
pratisenātulyaṁ tasya tarpaṇaṁ kuryād vakṣyamāṇavidhinā| kṣetra-
pālādīnāṁ nagaragrāmasya nāṁ <a a>kṣaraiḥ samaiḥ samanām<a ā>dy
antākṣarābhyāṁ nām<a ā>dyantadvyakṣaram| viṣamākṣarair
nāma ādimadhyāvasānais tryakṣaraṁ nāma bhavati| oṁkāra
ādau madhye nāmānte āḥ hūm| yathā <oṁ> amuka āḥ hūṁ|
bali gṛhṇa gṛhṇa sarvasattvāṇāṁ śāntacittaṁ
kuru kuru svāhā| tathā <oṁ> hārītipiṇḍake kṣīṁ
pratīccha svāhā| hārityai piṇḍake dve| oṁ dū-

(62)

tike agragrāsaṁ pratīccha svāhā oṁ āṁ hūṁ <iti>|
mantreṇābhimantrya bhūmyāṁ sthāpayed yāvad bhojanāntaṁ bhavati|
oṁ khakhakhāhikhāhi ucchiṣṭabalim ucchi-
ṣṭabhakṣaka svāhā ucchiṣṭabalimantraḥ| yathānurūpakāle
sarvaṁ pratyekaṁ kartavyam| tataḥ khānapānaṁ sarvair ācāryaiḥ
saśiṣyaiḥ kartavyam| yadā kaścid vivādaṁ kalahaṁ karotī sa
nirddhāranīyaḥ| athāhaṁkāraṁ karoti cellako gṛhastho vā tadā
sāmarthyaṁ pṛcchet| yadi darśayati pañcābhijñādikaṁ sāmarthyaṁ tadā
sa  gaṇanāyakaḥ sarvatra sarveṣām| anyathā śrutābhimānena
sekajyeṣṭhābhimānena cellako gṛhastho gaṇanāyako na bhavati| yaḥ
prāgbhikṣuḥ sa gaṇanāyakaḥ sarvatra| atha vīrabhojye nirddhārito
daṇḍaṁ yācate tadā khānapānādike daṇḍo dātavyas tasya
gaṇādhipena| evaṁ gaṇcakre vīrabhojye cāyaṁ vidhiḥ kartavyaḥ sarvatra
dānapatineti||

(63)

Chapter XII

Practice of Mantras

idānīṁ mantrasādhanavidhir ucyate| iha vakṣyamāṇā gāthā
maṇḍalavartanāya mudrāmantrasādhanāyoktā| tadyathā|

girigahvarakuñjeṣu mahodadhitaṭeṣu ca|
ādisiddhiśmaśāneṣu tatra maṇḍalam ālikhet||

iti sthānanirdeśaḥ karmaprasaralaukikasiddhisādhanārthaṁ
bhagavatoktaḥ| tatroktasthāne vakṣyamāṇamaṇḍalaṁ vartayitvā parvato-
pari stambhanaṁ mohanaṁ kīlanaṁ sādhayet| gahvare vṛkṣasaṁkīrṇe
maṇḍalaṁ vartayitvā vaśyākarṣaṇaṁ sādhayet| kuñje svacchajalāśayataṭe
maṇḍalaṁ vartayitvā śāntikaṁ pauṣṭikaṁ sādhayet|
mahodadhitaṭe maṇḍalaṁ vartayitvā vidveṣocchāṭanaṁ māraṇaṁ sādhayet
| śmaśāne maṇdalaṁ vartayitvā ādisiddhir iti ḍākinīmantroddhāraṁ
sādhayen mantrī| tathā laukikā siddhayaḥ| iha parvate nidhānasiddhiṁ
sādhayet| gahvare ratnasiddhiṁ sādhayet| kuñje rasadiddhiṁ
sādhayet| mahodadhitaṭe khaḍgasiddhiṁ sādhayet| śmaśāne 'ñjanasid-
dhiṁ sādhayet| aparā api tantroktavidhinā sādhayen mantrīti|
atra prathamaṁ tāvac chmaśāne maṇḍalaṁ vartayitvā mahatīṁ
pūjāṁ kṛtvā prathamasaṁvatsare caitrapaurṇamāsyāṁ mūlamantrasyār-
ghaṁ datvā naradantākṣasūtreṇa mūlamantraṁ japet| pratimāsaṁ
lakṣatrayaṁ pañcamyādipratyekapūrṇāyāṁ daśāṁśena ho
maṁ kuryāt karmaprasaroktadravyaiḥ| evaṁ varṣaikena ṣaṭtriṁśal-
lakṣaṁ japel lakṣatrayaṁ ṣaḍayutaṁ homayet| oṁ śrīvajra he
he ru ru kaṁ huṁ hūṁ phaṭ ḍākinījālasaṁvaraṁ
svāhā iti mūlamantraḥ| tato dvitīye varṣe tenaiva vidhinā varṣam ekaṁ

(64)

hṛdayamantraṁ japed dhomayet| oṁ hrāṁ hrīṁ hreṁ hūṁ
phaṭ| iti ṣaḍakṣaro hṛdayamantraḥ| tenaiva vidhinā tṛtīye varṣe
upahṛdayaṁ japed dhomayet| oṁ hrīḥ haḥ haḥ huṁ hūṁ phaṭ
| iti saptākṣara upahṛdayamantraḥ| tatas tenaiva vidhinā caturthe varṣe
kavacamantraṁ japed dhomayet| oṁ hūṁ hūṁ hūṁ hiṁ haṁ
huṁ phaṭ| iti aṣṭākṣarakavacamantraḥ| tatas pañcame varṣe tanaiva
vidhinā vajravārāhyā hṛdayamantraṁ japed dhomayet| oṁ vajra
vairocanīye svāhā| iti daśākṣarahṛdayamantraṁ daśapāra-
mitāśuddhyā| tataḥ ṣaṣṭe varṣe tenaiva vidhinā devīkavaca-
mantraṁ japed dhomayet| oṁ vaṁ yoṁ moṁ hṛiṁ hreṁ
hūṁ phaṭ| ity aṣṭākṣaro mahākavacamantraḥ| evaṁ ṣaṇmantrāṇāṁ
ṣaḍvarṣaiḥ koṭidvayaṁ ṣoḍaśalakṣāṇi mantrajāpaḥ| ekaviṁśatilakṣā
ṇi ṣaḍayutāni homaḥ kartavyas tadā kāyaśuddhir bhavati yoginām||

The Purification of the Four Faces

idānīṁ caturvaktraviśuddhyarthaṁ caturvaktramantrajāpa ucyate|
atra makarasaṁkrāntau mahodadhitaṭe maṇḍalaṁ vartayitvā ḍākinyā
arghaṁ datvā pratyeke māse lakṣatrayaṁ jāpaṁ kuryād dhomaṁ
daśaṁśena pratyekaikapūrṇāyāṁ pūrvavaktramantrasya vajraḍākinīnā-
masahitasya huṁhūṁphaṭkārāntasya| oṁ sumbha nisumbha
vajraḍākini huṁ hūṁ phaṭ| iti caturdaśākṣarapūrvavaktra-
mantraḥ| trimāsair navalakṣāṇi japen navāyutāni homayet
karmaprasarasādhanoktākṣasūtreṇa narākṣasūtreṇa prathamamāse dvi-
tīye uṣṭrākṣasūtreṇa tṛtīye kharākṣasūtreṇa japet karmaprasarokta-

(65)

dravyair homayet| tato meṣasaṁkrāntau gahvare maṇḍalaṁ vartayitvā
lāmāyā arghaṁ datvā pratyekamāse dakṣiṇavaktramantraṁ lakṣatrayaṁ
japed dhomaṁ daśāṁśena kārayet pratyekapūrṇāyām| pratha-
mamāse padmākṣasūtreṇa dvitīye raktacandanabījākṣasūtreṇa tṛtīye
raktaguñjākṣasūtreṇeti| evaṁ navalakṣāṇi navāyutāni jāpo homaś ca
kartavyaḥ| oṁ gṛḥṇa gṛhṇa vajralāme huṁ hūṁ phaṭ|
iti dvādaśākṣaro dakṣiṇavaktramantro navalakṣaṁ japen navāyutaṁ homa-
yet| tataḥ karkaṭasaṁkrāntau girau maṇḍalaṁ vartayitvā khaṇḍarohāyā
arghaṁ datvā pratyekamāse| paścimāsya mantraṁ lakṣatrayaṁ japed
daśāṁśena homayet| prathamamāse putrajīvākṣasūtreṇa dvitīye
rudrākṣasūtreṇa tṛtīye riṣṭikākṣasūtreṇa japed dhomaṁ karmaprasaro-
ktadravyaiḥ kuryān mantrīti oṁ gṛhṇāpaya gṛhṇāpaya
vajrakhaṇḍarohe huṁ hūṁ phaṭ| iti paścimava-
ktramantram aṣṭādaśākṣaraṁ navalakṣaṁ japen navāyutaṁ homayed
iti| tatas tulāsaṁkrāntau kuñje maṇḍalaṁ vartayitvā rūpiṇyā arghaṁ datvā
pratyeke māse uttaravaktramantraṁ lakṣatrayaṁ japed
ayutatrayaṁ homayet karmaprasaradravyaiḥ| prathamamāse
sphaṭikākṣasūtreṇa dvitīye muktāphalākṣasūtreṇa tṛtīye śaṅkākṣasūtreṇa
evaṁ māsatrayeṇa navalakṣāṇi japen nāvāyutāni homayet|
oṁ ānaya ho bhagavan vajravajrarūpiṇi huṁ hūṁ
phaṭ| ity aṣṭādaśākṣaram uttaravaktramantraṁ japed dhomayed iti|
evam ekavarṣeṇa ṣaṭtrimśallakṣāṇi japet trilakṣāṇi ṣaḍayutāni homayet tato
vaktraśuddhir bhavati||

The Purification of the Eight Doors

idānīṁ mukhādiśrotraviśuddhyarthaṁ mantrajāpa ucyate| atra
dvitīye varṣe makarasaṁkrāntau mahodadhitaṭe maṇḍalaṁ vartayitvā kā-
kāsyāyā arghaṁ datvā naradantākṣasūtreṇa prathame pakṣe pañca-
daśadinaiḥ pañcadaśayutaṁ japed aṣṭapadikaṁ dvitīyapakṣe uṣṭrada

(66)

ntākṣasūtreṇa tṛtīye kharadantākṣasūtreṇa| evaṁ sārdhamāsena
sārdhacatvāri lakṣāṇi japet sārdhaṁ catvāry ayutāni homayet| iti
pūrvavaktrakarmaprasaroktadravyaiḥ| oṁ namo bhagavate
vīreśāya vajrakākāsye huṁ hūṁ phaṭ| ity ekonaviṁśa-
tyakṣaraḥ prathamapadamantraḥ| tataḥ kumbhārdhe gahvare maṇḍalaṁ
vartayitvā ulūkāsyāyā arghaṁ datvā pakṣatrayaṁ lāmoktākṣasūtreṇa
sārdhaṁ catvāri lakṣāṇi mantrajāpaṁ kuryād daśāṁśena homam|
oṁ
mahākalpāgnisaṁnibhāya vajrolūkāsye huṁ hūṁ
phaṭ| ity aṣṭādaśākṣaro dvitīyapadamantraḥ| tato meṣasaṁkrāntau
parvate maṇḍalaṁ vartayitvā śvānāsyāyā arghaṁ datvā sārdhamāsaṁ
khaṇḍarohākṣasūtroktakrameṇa sārdhacatvāri lakṣāṇi japed
daśāṁśena homayet| oṁ jaṭāmakuṭotkaṭāya vajraśvā-
nāsye huṁ hūṁ phaṭ| iti saptadaśākṣaras tṛtīyapadamantraḥ| tato
vṛṣabhārdhadine kuñje manḍalaṁ vartayitvā śūkarāsyāyā arghaṁ
datvā sārdhamāsaṁ rūpiṇyā akṣasūtroktavidhinā sārdhaṁ ca
tvāri lakṣāṇi japet sārdhacatvāry ayutāni homayet| oṁ
daṁṣṭrākākarālograbhīṣaṇamukhāya vajrasūka-
rāsye huṁ hūṁ phaṭ| iti dvāviṁśatyakṣaraś caturthapadaman-
traḥ| tataḥ karkaṭodaye padmasare kuñjavan maṇḍalaṁ  vartayitvā
yamadāḍhyā arghaṁ datvā rūpiṇyoktākṣasūtravidhinā sārdhamāsena
sārdhacatvāri lakṣāni japed daśāṁśena homayet| oṁ sahasrabhu-
jabhāsurāya vajrayamadāḍhi huṁ hūṁ phaṭ| ity eko-
naviṁśatyakṣaraḥ pañcamapadamantraḥ| tataḥ siṁhārdhadine parvate
maṇḍalaṁ vartayitvā yamadūtyā arghaṁ datvā khaṇḍarohoktākṣasūtravidhinā
pakṣatrayena sārdhacatvāri lakṣāṇi japed dhomaṁ daśāṁśena kṛtvā
visarjayet| oṁ paraśupāśodyataśūlakhaṭvāṅga
dhāriṇe vajrayamadūti huṁ hūṁ phaṭ| iti pañcaviṁ-
śatyakṣaraiḥ ṣaṣṭhamapadamantraḥ| tatas tulāsaṁkrāntāv udyāne maṇḍa-
laṁ vartayitvā yamadaṁṣṭriṇyā arghaṁ datvā lāmoktākṣa-
sutrakrameṇa sārdhamāsena sārdhacatvāri lakṣāṇi japet sārdhaca-
tvāryayutāni homayet| oṁ vyāgrājināmbaradharāya
vajradaṁṣṭriṇi huṁ hūṁ phaṭ| iti viṁśatyakṣaraḥ saptamapa-
damantraḥ| tato vṛścikārdhadine samudrataṭe maṇḍalaṁ vartayitvā
samudrābhāve kṣārodake vāpītaṭe maṇḍalaṁ vartayitvā yamamathanyā

(67)

arghaṁ datvā vajraḍākiṇyoktākṣasūtravidhinā pakṣatrayaṁ mantraṁ japet
sārdhacatvāri lakṣāṇi pratyekaikapūrṇāyāṁ homayed yāvat
sārdhacatvāryayutāni bhavanti| oṁ mahādhūmāndha-
kāravapuṣāya vajrayamamathani huṁ hūṁ phaṭ| iti
dvāviṁśatyakṣaro 'ṣṭamapadamantraḥ| evaṁ varṣaikena ṣaṭtriṁśallakṣāṇi
japet ṣaṭtriṁśatayutāni homayet| tato mukhagudanāsāśrotranetra-
nāḍīśuddhir bhavati||

The Purification of the Twenty-Four Secondary Members

idānīṁ caturviṁśatipratyaṅgapadamantrajāpa ucyate| iha
samudrataṭe'lābhe kṣārodakavāpītaṭe maṇḍalaṁ vartayitvā mārgaśīrṣāmā-
vāsyāṁ pracaṇḍayā arghaṁ datvā pañcatithibhiḥ pañcāyutaṁ jāpaṁ kuryāt
pañcasahasraṁ homaṁ kuryāt| evaṁ pañcadaśadinaiḥ sārdhalakṣaṁ
mantrajāpaṁ kṛtvā sārdhāyutahomaṁ kṛtvā vajraḍākinyuktāpratyekai-
kākṣasūtreṇa pañcāyutaṁ mantrajāpaḥ| oṁ kara kara vajra-
pracaṇḍe vajrakaṇḍakapālin huṁ hūṁ phaṭ| iti
viṁśatyakṣaraḥ pratyaṅgaprathamapadamantraḥ| tato mārgaśīrṣapūrṇi-
māyāṁ gahvare udyāne vane vā maṇḍalaṁ vartayitvā caṇḍakṣyā arghaṁ
datvā lāmoktākṣasūtraiḥ pūrvaktavidhinā pakṣaikena sārdhalakṣaṁ
japet sārdhāyutaṁ homayet| oṁ kuru kuru vajracaṇḍākṣi
vajrāmahākakāla huṁ hūṁ phaṭ| iti viṁśatyakṣaro
dvitīyapadamantraḥ| tataḥ pauṣāmāvāsyāyāṁ parvate maṇḍalaṁ varta
yitvā prabhāvatyā arghaṁ datvā khaṇḍarohoktākṣasutraiḥ pañcadaśa-
tithibhiḥ sārdhalakṣaṁ japet sārdhāyutaṁ homayet| oṁ bandha
bandha vajraprabhāvati vajrakakāla huṁ
hūṁ phaṭ| ity ekonaviṁśatyakṣaras tṛtīyapadamantraḥ| tataḥ pauṣa-
pūrṇimāyāṁ kuñje maṇḍalaṁ vartayitvā padmasarastaṭe vā mahānasāyā
arghaṁ dātvā rūpiṇyuktākṣasūtraiḥ pañcadaśadinaiḥ sārdhalakṣaṁ
japet sārdhāyutaṁ homayet| oṁ trāsaya trāsaya vajrama-
hānāse vajravikaṭadaṁṣṭrin huṁ hūṁ phaṭ| iti
trayoviṁśatyakṣaraś caturthapadamantraḥ| tato māghāmāvāsyāyāṁ kuñje

(68)

vā padmasarastaṭe vā maṇḍalaṁ vartayitvā vīramatyā arghaṁ datvā
rūpiṇyuktākṣasūtraiḥ pakṣaikena sārdhalakṣaṁ japet sārdhāyutaṁ homayet
| oṁ kṣobhaya kṣobhaya vajravīramati vajra-
surāvairin huṁ hūṁ phaṭ| iti dvāviṁśatyakṣaraiḥ pañcama
padamantraḥ| tato māghapūrṇimāyāṁ parvate maṇḍalaṁ vartayitvā
kharvaryā arghaṁ datvā sārdhalakṣaṁ japet sārdhāyutaṁ homayet|
tripañcarātreṇa khaṇḍaroktākṣasūtraiḥ| oṁ hrauṁ hrauṁ
vajrakharvari vajrāmitābha huṁ hūṁ phaṭ| iti ṣo-
ḍaśākṣaro mantraḥ ṣaṣthapadaḥ| tataḥ phālgunāmāvāsyāṁ gahvare udyā-
ne vā maṇḍalaṁ vartayitvā laṅkeśvaryā arghaṁ datvā
tripañcadinair lāmoktākṣasūtraiḥ sārdhalakṣaṁ japet sārdhāyutaṁ
homayet| oṁ hraḥ hraḥ vajralakeśvari vajrapra-
bha huṁ hūṁ phaṭ| iti ṣoḍaśākṣaraḥ saptamapadamantraḥ| tataḥ
phāgunapūrṇimāyāṁ samudrataṭe kṣārodakavāpītaṭe vā maṇ-
ḍalaṁ vartayitvā drumacchāyāyā arghaṁ datvā ḍākiṇyuktākṣasūtrais tri-
pañcakadinaiḥ sārdhalakṣaṁ japet sārdhāyutaṁ homayet| oṁ pheṁ
pheṁ vajradrumacchāye vajradeha huṁ hūṁ phaṭ| iti
ṣoḍaśākṣaro 'ṣṭamapadamantraḥ| evaṁ pracaṇḍoktavidhinā airāvatyā ar-
ghaṁ datvā caitrāmāvāsyāṁ mantraṁ japed dhomayet| oṁ
daha daha vajrairāvati vajrākurika huṁ hūṁ phaṭ
ity aṣṭādaśākṣaro navamapadamantraḥ caitrapūrṇimāyāṁ caṇḍakṣyuk-
tavidhinā mahābhairavāyā arghaṁ datvā mantraṁ japed dhomayet| oṁ
paca paca vajramahābhairave vajrajaṭila huṁ
hūṁ phaṭ| iti viṁśatyakṣaro daśamapadamantraḥ| tato vaiśākhāmā-
vāsyāyāṁ prabhāvatyuktavidhinā vāyuvegāyā arghaṁ datvā mantraṁ japed
dhomayet| oṁ bhakṣa bhakṣa vajravāyuvege vajra-
mahāvīra huṁ hūṁ phaṭ| iti viṁśatyakṣara ekādaśamapada-
mantraḥ| vaiśākhapūrṇimāyāṁ mahānāsoktavidhinā
surābhakṣyā arghaṁ datvā mantraṁ japed dhomayet| oṁ vasaru-
dhirāntramālābalaṁ vine gṛhṇa gṛhṇa vajrasu
rābhakṣi vajrahūṁkāra huṁ hūṁ phaṭ| ity ekatriṁ-

(69)

śadakṣaro dvādaśamapadamantraḥ| tato jyeṣṭhāmāvāsyāyāṇ vīrama-
tyuktavidhinā śyāmādevyā arghaṁ datvā mantraṁ japed dhomayet| oṁ
saptapātālagataṁ bhujagasarpaṁ vā tarjaya tar-
jaya vajraśyāmādevi vajrasubhadra huṁ hūṁ phaṭ
| iti catustriṁśadakṣaras trayodaśamapadamantraḥ| jyeṣṭhapūrṇimāyāṁ
kharvaryuktavidhinā subhadrāyā arghaṁ datvā japed dhomayet| oṁ
ākaṭṭa ākaṭṭa vajrasubhadre vajrabhadra huṁ
hūṁ phaṭ| ity ekonaviṁśatyakṣaro mantraś caturdaśamapadaḥ| tata
āṣāḍhāmāvāsyāyāṁ laṅkeśvaryuktavidhinā hayakarṇāyā arghaṁ datvā
mantraṁ japed dhomayet| oṁ hrīṁ hrīṁ vajrahayakarṇe va-
jramahābhairava huṁ hūṁ phaṭ| ity ekonaviṁśatyakṣaraḥ
pañcadaśamapadamantraḥ| āṣāḍhapūrṇimāyāṁ drumacchāyoktavidhinā
khagānanāyā arghaṁ datvā mantraṁ japed dhomayet| oṁ jñauṁ
jñauṁ vajrakhagānane vajravirūpākṣa huṁ
hūṁ phaṭ| ity aṣṭākṣaraḥ ṣoḍaśa<ma>padamantraḥ| tataḥ śrāvaṇāmā-
vāsyāyāṁ pracaṇḍoktavidhinā cakravegāyā arghaṁ datvā mantraṁ ja-
ped dhomayet| oṁ kṣmāṁ kṣmāṁ vajracakrevege vajra-
mahābala huṁ hūṁ phaṭ| ity aṣṭādaśākṣaraḥ saptada-
śa<ma>padamantraḥ| tataḥ pūrṇimāyāṁ caṇḍakṣyuktavidhi-
nā khaṇḍarohāyā arghaṁ datvā mantraṁ japed dhomayet| oṁ hāṁ hāṁ
vajrakhaṇḍarohe vajraratnavajra huṁ hūṁ phaṭ| ity
aṣṭādaśākṣaro 'ṣṭādaśa<ma>padamantraḥ| tato bhādrapadāmāvāsyāyāṁ
prabhāvatyuktavidhinā śauṇḍinyā arghaṁ datvā mantraṁ japed dhomayet|
oṁ hīṁ hīṁ vajraśauṇḍini vajrahayagrīva huṁ hūṁ
phaṭ| iti saptadaśākṣara ekonaviṁśatimapadamantraḥ| tataḥ pūrṇi-
māyāṁ mahānāsoktavidhinā cakravarmiṇyā arghaṁ datvā mantraṁ
japed dhomayet| oṁ huṁ hūṁ vajracakra varmiṇi
vajrākāśagarbha huṁ hūṁ phaṭ| ity ekonaviṁśatyakṣaro
viṁśatimapadamantraḥ| tata āśvināmāvāsyāyāṁ vīramatyuktavidhinā
suvīrāyā arghaṁ datvā mantraṁ japed dhomayet| oṁ kili kili
vajrasuvīre vajraheruka huṁ hūṁ phaṭ| ity aṣṭādaśākṣara
ekāviṁśati<ma>padamantraḥ| tataḥ pūrṇimāyāṁ kharvayuktavidhinā
mahābalāyā arghaṁ datvā mantraṁ japed dhomayet| oṁ śili śili

(70)

vajramahābale vajrapadmanarteśvara huṁ hūṁ
phaṭ| iti dvāviṁśatyakṣaro dvāviṁśatimapadamantraḥ| tataḥ
kārttikāmāvāsyāyaṁ laṅkeśvaryuktavidhinā cakravartinyā arghaṁ datvā
mantraṁ japed dhomayet| oṁ hili hili vajracakravartini
vajra vairocana huṁ hūṁ phaṭ| ity ekaviṁ-
śatyakṣaras trayoviṁśatimapadamantraḥ| tataḥ pūrṇimāyāṁ drumacchā-
yoktavidhinā maṇḍalaṁ vartayitvā mahāvīryāyā arghaṁ datvā tripañcadi-
naiḥ sārdhalakṣajāpaṁ kṛtvā sārdhāyutaṁ homaṁ kṛtvā
anena mantreṇa| oṁ dhili dhili vajramahāvīrye vajrasat-
tva huṁ hūṁ phaṭ| ity aṣṭādaśākṣaraś caturviṁśatimapadamatraḥ
| evaṁ tṛtīye varṣe caturviṁśatipadamantraṁ ṣaṭtriṁśallakṣaṁ japet ṣaṭtri-
ṁśadayutāni homayet| evaṁ trivarṣair aṣṭalakṣādhikaḥ koṭijāpo 'ṣṭaśatā-
dhikadaśalakṣahomaḥ| tataḥ pratyaṅgaviśuddhir bhavati yoginām| iti
mantrajāpavidhiḥ|

athavā caturviṁśatipadiko mantro dvādaśasaṁkrānticaturviṁśati-
pakṣair uktavidhinā japtavyo hotavyaḥ| vṛścikasaṁkrāntau vṛścikārdhadi-
ne| evaṁ dvādaśalagne lagnārdhe raviṇā bhukte sati maṇḍalaṁ vartayitvā
arghaṁ datvā svasvamantreṇa japed dhomayen mantraṁ yāvad gaṇaca-
krakaraṇāya devatāniyamo bhavati| dvādaśavarṣaṁ yāvac caturviṁśati
padikaṁ mantraṁ japet| sarvatra mantrapadapūrve oṁkāram| ta-
taḥ pratyaṅgapadaṁ tato vajrapūrvaṁ dūtīnāma viranāma ca yatra
vajrapūrvaṁ nāma na bhavati tato hrasvaṁ dīrghaṁ huṁhūṁ
kāraṁ tadante phaṭkāram ekam| yatra hūṁkāratrayam ante tatra
sarvadīrghāḥ phaṭkāradvayam iti sarvatra mantrajāpaniyamaḥ| iha
sarvamūlamantrādayo mantrāḥ pratyekakarmānurūpeṇānte hūṁphaṭkā-
rākṣarasthāne devatāvāhane svāhāntāḥ kartavyāḥ| tathā argha-
dāne 'pi arcane namontāḥ śāntau mantrajāpe ca| puṣṭijāpe svā-
hāntāḥ| ākṛṣṭijāpe vauṣaḍantāḥ| vaśyajāpe vaṣaḍantāḥ| vāmadakṣiṇa-
vaktroktakarmavidhau pūrvāparavaktroktakarmavidhau

(71)

huṁhūṁphaṭkārāntāḥ sarve kartavyāḥ| yathānukrameṇa home
sarve mantrāḥ svāhāntaḥ| vāmadakṣiṇavaktroktakarmavidhau pūrvāpara-
vaktroktakarmavidhau punar home sarve mantrāḥ pratyekaṁ hūṁ-
phaṭkārāntāḥ kartavyāḥ| viparītamantrajāpahomavidhinā viparītasthāne
maṇḍalālekhanena viparītakuṇḍena viparītahomadravyaiḥ sarvaṁ niṣpha-
laṁ siddhisādhanaṁ bhavati bālamatīnām| tasmād vakṣyamāṇamaṇḍalaṁ
vartayitvā mantradevatānām arghaṁ datvā mantrajāpaṁ kṛtvā
vakṣyamāṇeṣu kuṇḍeṣu vakṣyamāṇair homadravyaiḥ kṛtvā mantraṁ
sādhayed dvādaśavarṣaparyantam| yāvad iṣṭadevatāniyamo na bhavati
gaṇacakrakaraṇāya| tataḥ pakṣatrayaṁ gaṇacakraṁ kṛtvā devatāman-
trabalena pūrṇimāyāṁ gaṇanāyako bhūtvā sādhako gaṇacakreṇa sārdhaṁ
sidhyati anena vidhinā| aparavidhinā mantram ekaṁ dvādaśavarṣaiḥ
sādhayitvā devatāniyamenaikāṁ karmamudrāṁ gṛhītvā sidhyati| sa
sarvatra laukikasarvasiddhīnāṁ bhājano na bhavati gaṇacakre
sādhitasarvasiddhīnāṁ kiṁkaro bhavati <hīna>vīryatvāt| evaṁ
sarvalaukikasiddhisādhanakālaviśeṣeṇa dūtikāḥ sahajāḥ siddhāḥ pūjayitvā
pūrvoktavidhinā yoginā kartavyam| iti herukabhagavato niyamo
lakṣābhidhāne| iti ṣaṭtriṁśaddūtikāpūjāvidhiḥ kālaviśeṣeṇokto mayā
śrīvajrapāṇinā anayā ṭīkayā vīreśaniyamena upāyaparijñānināṁ
sarvasiddhisādhanāyeti| dūtikāpūjāvidhiniyamaḥ||

(72)


Chapter XIII

The Threefold dūtikā's siddhi

Commentary on CS 7AB

idānīm adhamamadhyamottamasiddhidāyakā ucyante dūtiketyādinā| atra
dūtikāḥ sahajās trividhā mahāvīryādayaḥ| caturviṁśativajrasattvādayaḥ
siddhā vīrāḥ| teṣāṁ aṣṭau adhamāḥ pātālavāsinaḥ pātālasiddhidā-
yakatvāt| evam aṣṭau madhyamā bhūvāsino rājyādisiddhidāyakatvāt|
aṣṭau uttamāḥ khecarāḥ kāmāvacarasiddhidāyakatvāt| catasro ḍākinyo
'py uttamā rūpāvacarasiddhidāyakatvāt| kākāsyādayo'py adhamāḥ pre-
tatiryakasiddhidāyakatvāt| evaṁ laukikasatyena yat kaṁcit sādhyate
yoginā tat sarvaṁ siddhiphalaṁ trividham adhamaṁ madhyamottamam|
tasmāt kiṁ tena sādhitena yena jātijarāmaraṇakṣayahetubhūtaṁ bud-
dhatvaṁ na bhavati yoginām| evaṁ jñātvā mokṣārthibhir yogibhir
antargatena manasā kāmasiddhir bhāvanīyā| iti tathāgataniyamaḥ||

(73)

Chapter XIV

The Meditation Upon Love-Perfection and the Initiations

Commentary on CS 7CD

idānīṁ mahāmudrā bhāvanocyate 'ntargatena
manasetyādinā| iha mantraneye prajñopāyatantreṣv idaṁ vajrapadaṁ
saṁdhyābhāṣāntareṇa tantratantrāntare boddhavyam| antargatena manase-
ti asya padasya pūrvapadādikam| idam api vajrapadaṁ pañcaviṁśatsā-
hasrike śrīsamāje buddho bhagavān āha-

vajraparyaṅkataś cittaṁ maṇyantargatam īkṣayat|
niḥsyandādisukhāpūrṇaṁ vaimalyaṁ yāvad eti tat||
tathā|
bhage liṅgaṁ pratiṣṭhāpya bodhicittaṁ na cotsṛjet|
bhāvayed buddhabimbaṁ tu traidhātukam aśeṣataḥ|| iti|

ihānena gāthādvayenāsya vajrapadasya piṇḍīkṛto 'rtho
'vagantavyaḥ| asminn tantre 'rdhagāthayā ukta iti| iha vajramaṇāv
antargataṁ bodhicittam antargatamana ity ucyate| tenāntargatena manasā
'cyutabodhicittena karmamudrāprasaṅge jñānamudrāprasaṅge vā
traidhātukalakṣaṇaṁ buddhabimbaṁ bhāvayed iti| traidhātukaṁ
kāmarūpārūpalakṣaṇaṁ sthiracalabhāvasvabhāvā-
tmakaṁ sarvākāravaropetaṁ bhāvayed aśeṣato yogīti| tad eva
prajñāpāramitā sarvākāravaropetā sā cāsmin tantre kāmasiddhir ity uktā
bhagavatā prajñātantratvād iti| tāṁ kāmasiddhiṁ bhāvayed yogī
| iha kāmo mahārāgo vajrasattvo mahārthaḥ paramākṣaraḥ| siddhir

(74)

mahāmudrā prajñāpāramitā sarvākāravaropetā iti| athavā kāmo
nirālambā mahākaruṇā siddhir sālambā mahāśūnyateti yogināṁ
svasaṁvedyatvād iti| karmamudrājñānamudrāsiddhyor uttarā siddhiḥ
| tāṁ mahāmudrāṁ kāmasiddhiṁ sarvajñatāṁ sarvākārajñatāṁ
mārgajñatāṁ mārgākārajñatāṁ daśabalacaturvaiśāradyādibuddhagu-
ṇadāyakīṁ bhāvayed buddhatvāya| iti tatrāntareṣu tathāgatani-
yamaḥ| tatraṁ tantrāntareṇa boddhavyam iti tathāgatavacanāt| asyaiva
bhāvanā dvidhā| pūrvabimbabhāvanā paścādbimbabhāvanā|
pūrvabimbabhāvanā dhūmādinimittabhāvanā bimbaparyantam| dṛṣṭe
bimbe bhage liṅgaṁ pratiṣṭhāpayitvā paścādbhāvanā paramākṣa-
rasukhavṛddhyartham| punaḥ karmamudrāṁ jñānamudrāṁ paritya
jya mahāmudrāṁ bhāvayen mahāsukhavṛddhaye| iha karmamu-
drājñānamudrābhāvanāpratiṣedho dvādaśasāhasrike paramādibuddhe bha-
gavatoktaḥ| tathā ca bhagavān āha-

karmamudrāṁ parityajya jñānamudrāṁ vikalpitām|
paramākṣarayogena mahāmudrāṁ vibhāvayet|| iti|
tathādikarmaṇi pūrvabhāvanā|
yāvan na kurute yogī bodhicittavisarjanam|
yonau prāpnoty avicchinnaṁ tāvad ānandam uttamam||
tenaiva sukharūpeṇa saṁyutaṁ buddhabimbakam|
bhāvayen nityam ātmānaṁ yāvac chukraṁ sthirībhavet||iti|

idam api vajrapadaṁ sekārthenāvagantavyam| iha prajñopāyātmake
tantrarāje bālānāṁ pratipattyarthaṁ karmamudrānurāgeṇodbhūtaṁ
dvīndriyajaṁ kṣarasukhaṁ prajñājñānam ity āha bhagavān kila laukikasa-
tyena| na tat paramārthasatyena| kutaś| caturthaṁ tatpunastatheti
bhagavato vacanāt| iha yena tṛtīyaṁ prajñājñānaṁ tad eva catur-
tham abhiṣekaṁ vadiṣyanti bālajanāḥ| tenocyate| iha yadi tṛ
tīyaṁ prajñājñānaṁ tatpunasthathāśabdena caturthaṁ tad eva tṛtīyaṁ
tadābhihitasyābhidhānaṁ syāt punaruktadoṣaprasaṅgataḥ| atha bālānāṁ
vākyaṁ bhaviṣyati| hetus tṛtīyaḥ phalaṁ caturtham| hetuphalayor abheda-
tvāc caturtham api tṛtīyaṁ siddham iti| tenocyate| naitad eva bhagavato va-

(75)

canaṁ pūrvoktaṁ paramārthasatyataḥ| kutaḥ| yato mudrātrayaṁ
phalatrayasādhanāya bhagavatoktam iti| iha mantranaye trividhaṁ phalaṁ
kāmarūpasarvajñatāsiddhibhedena| tatra karmamudrāsiddhiḥ
kāmāvacaraphalam| jñānamudrāsiddhī rūpāvacaraphalam| mahāmu-
drāsiddhiḥ sarvajñatāphalam| vitarāgāṇām arūpadhātuphalaṁ
mudrātrayarahitam| tato mahāmudrāphalasādhane karmamudrājñā-
namudrā hetur na bhavati| karmamudrājñānamudrābhāvanāparityā-
gena mahāmudrābhāvanāniyamād iti| iha dvīndriyajaṁ kṣaraṁ
kāmāvacarasukhaṁ spandalakṣaṇaṁ rūpāvacarasukhaṁ mahāsukhaṁ na
bhavati| tṛtīyaṁ hetunotpannaṁ kṣaraṁ spandaṁ tṛtīyaṁ phalaṁ na
tac caturthaṁ buddhair uktaṁ niḥspandaphalatvād iti| iha caturthaṁ tṛtīyam
ity aboddhāro vadiṣyanti| tena paramādibuddhe bhagavān āha-
kāmāvacarāṁ siddhiṁ sādhayet karmamudrayā| akaniṣṭhabhuvanapa-
ryantaṁ rūpākhyāṁ jñānamudrayā||

sarvajñatāṁ mahāyogī mahāmudrāṅgabhāvanaiḥ|
sādhayed akṣaraṁ saukhyaṁ buddhatvam iha janmani|| iti|
atas tatratantrāntareṇa sarvam etad avagantavyam vidvadbhir iti| iha yad
uktaṁ tantrāntare bālajanānāṁ pravṛttyartham|
narā vajradharākārā yoṣito vajrayoṣitaḥ|| iti|
tena vākyena na tīkṣṇendriyair grāhyā karmamudrā| evaṁ mahā-
mudrā|
uttarottaravacanāt pūrvavacanaṁ mṛṣā syād iti|
atra prajñāṅge laukikalokottarasatyenābhiṣekāś catvāraḥ| teṣu trayo loka-
saṁvṛtyā caturthaḥ paramārthata iti| sa ca yogagamyaḥ
paramārthasatyenāvagantavyaḥ sadgurūpadeśataḥ| tathā ca samā-
jottare bhagavān āha-
abhiṣekaṁ tridhā bhinnam asmin tantre prakīrtitam|
prathamaṁ kalaśābhiṣekaṁ dvitīyaṁ guhyam iṣyate|
prajñājñānam tṛtīyaṁ tu caturthaṁ tatpunastathā|| iti|
catvāro 'bhiṣekāḥ| tathā hevajrādike|
ācāryaguhyaprajñā ca caturthaṁ tatpunastathā|

(76)

ity evam ubhayatantre catvāro 'bhiṣekāḥ| abhiṣekakramapāṭhāt| na te tā-
vad ānandādikṣaṇā vicāryamāṇā bhavantīti| tathā māyājālādike
udakādisaptābhiṣekāḥ pṛthag avagantavyā vicakṣaṇair iti| tathā
ādibuddhe bhagavān āha-

udakaṁ mukuṭaḥ paṭṭo vajraghaṇṭo mahāvratam|
nāmānujñāsamāyuktaḥ sekaḥ saptavidho nṛpa||

ity ādibuddhādike| ataḥ kalaśābhiṣekaṁ saptasekānām utta-
raṁ pṛthak| athavācāryābhiṣekaḥ pṛthag uttarāṇāṁ trayāṇāṁ prathamaṁ
dvitīyaṁ guhyābhiṣekaṁ prajñājñānaṁ tṛtīyaṁ cābhiṣekam| te-
ṣāṁ trayāṇām uttarottaraṁ caturthaṁ tatpunastathābhiṣekaṁ lokottaram iti
| evaṁ catvāro 'bhiṣekā abhiṣekakramapāṭhād iti kāyavākcittajñāna-
viśuddhyarthaṁ bhagavatoktāḥ| eṣu caturtho 'bhiṣekaḥ sahajānando
na bhavati ubhayasatyābhyām api| yadi syāt tadā caturṇām ānandānāṁ
kramo bhavati| evaṁ ced ānandaḥ kalaśābhiṣeko bhavati| paramānando
guhyābhiṣeko bhavati| viramānandaḥ prajñājñānābhiṣeko
bhavati| sahajānandaś caturthaṁ tatpunastathābhiṣeko bhavati| evam
avyavasthā ānandādikṣaṇabhedenābhiṣekāṇāṁ bhavatīti| na caivam| atra
lokasaṁvṛtyā kalaśenābhiṣikta ācāryābhiṣiktaḥ| guhya<pre>kṣaṇenāmṛtā-
svādanena guhyābhiṣiktaḥ| karmamudrāsamarpaṇena dvīndriyajakṣara-
sukhāvabodhena prajñājñābhiṣiktaḥ| maṇyantargatabodhicittasukhāva-
bodhena caturthaprajñājñānenābhiṣikta iti| laukikasatyena neyārthe-
na sekavidhiś caturvidhaḥ| paramārthataḥ punar eṣa vicāryamāṇo nirar-
thakaḥ| iha yadi prathamaṁ kalaśābhiṣeke śiṣya ācāryo bhūtas tadā
guhye prajñājñāne caturthe ca ko 'sau bhaviṣyati| ācāryatvaṁ
vajrasattvatvaṁ nāma| tat kathaṁ prathamaṁ kalaśābhiṣekenābhiṣikta
ācārya iti| tasmād iyaṁ bhrāntir bālajanānāṁ yā yuktyā na ghaṭatīti
| iha tantrāntare saṁdhyābhāṣāntareṇa nītārthena punaḥ kalaśaśabdena
stanāv ucyate| tatsaṁsparśād yat kṣaraṁ sukhaṁ sa kalaśā-
bhiṣekaḥ| guhye vajrāsphālanād yat kṣaraṁ sukhaṁ sa guhyābhiṣekaḥ|
dvīndriyasamāpattau yat spandasukhaṁ sa prajñājñānābhiṣekaḥ| mahāmu-
drānurāgeṇa yad akṣarasukhaṁ sa caturthaṁ tatpunastathā-

(77)

bhiṣekaḥ| evaṁ kṣarakṣaraspandaniḥspandabhedena catvāro 'bhiṣekāḥ|
abhiṣicyate 'nenety abhiṣekaḥ| sukhacittaṁ kriyata ity arthaḥ|
atra paramādibuddhe bhagavān āha-

ādau saptābhiṣeko yo bālānām avatāraṇam|
trividho lokasaṁvṛtyā caturthaḥ paramārthataḥ||
kumbho guhyābhiṣekaś ca prajñājñānābhidhānakaḥ|
punar eva mahāprajñā tasyā jñānābhidhānakaḥ||
kṣaraḥ kṣaras tataḥ spando niḥspandaś ca tato 'paraḥ|
kāyavākcittasaṁśuddhyā abhiṣekatrayaṁ kramāt||
caturtho jñānasaṁśuddhiḥ kāyavākcittaśodhakaḥ|

iti| evaṁ catvāro 'bhiṣekāḥ| eṣāṁ pratyeke 'bhiṣeke catvāra ānandāḥ
| ekaikānande kāyavākcittajñānabhedena catasro 'vasthāś caturbhindu-
bhedeneti| evaṁ ṣoḍaśakalābhedena pratyeke 'bhiṣeke ṣoḍaśānandāḥ
kāyavākcittajñānabindubhedena catvāraḥ| tatra śuklapañcamī ānandaḥ|
daśamī paramānandaḥ| pūrṇimā viramānandaḥ| pūrṇimānte ṣoḍaśī kalā
sahajānandaḥ| lalāṭe hṛdaye guhye śukrāgamaneneti| guhyād va-
jramaṇyantargatena sahajānanda īti| tataḥ kṛṣṇapratipadāgame
śukracyutiḥ| tataḥ pañcamī ānandakṣayaḥ| daśamī paramānandakṣa-
yaḥ| amāvasī viramānandakṣayaḥ| amāvasyānte ṣoḍaśī naṣṭacandrakalā
sahajānandakṣayaḥ| guhye hṛdaye lalāṭe śukracyavanaṁ tena virā-
gaḥ| uṣṇīṣe naṣṭacandrakalā bodhicittasya mahāvirāgaḥ| padme vajra-
prapatanād dhātuvikalatā cittasyeti| evaṁ saṁsāriṇāṁ rāgavirāgapravṛttis
tayā saṁsāraḥ| ato mahāmudrāsiddhyarthaṁ karmamudrāṁ
jñānamudrāṁ tyaktvā antargatena manasā bodhicittena kāmasiddhiṁ
mahāmudrāṁ bhāvayed iti| lalāṭāc candradrutena vajramaṇer acyutena
khagamukhāvadhūtyantargatena manasā kāmasiddhiṁ bhāvayed iti
tathāgataniyamaḥ| tathā ṣoḍaśasāhasrike māyājāle bhagavān āha-
virāgādimahārāgo viśvavarṇo jvalaprabhaḥ||
saṁbuddhavajraparyaṅko buddhasaṁgītidharmadhṛk|

iti sekavajrapadaṁ vakṣyate| atraiva virāgaḥ kṛṣṇapakṣaḥ
pūrvoktaḥ| tasyādir yo mahārāgaḥ sa virāgādimahārāga iti tatpuruṣeṇa
nirdiṣṭaḥ| tathā tadvaidharmayāt pañcadaśakalātmakaḥ śuklapakṣo rāgas

(78)

tadante mahārāgaḥ ṣoḍaśī kaleti| saṁbuddhavajraparyaṅka iti
| saṁbuddhaṁ vajraṁ samutthitaṁ paryaṅkam āsanaṁ yasya
bodhicittasya saṁbuddhavajraparyaṅko maṇyantargatakamale saṁsthi-
ta ity artho bodhicittākṣaratvāt| buddhasaṁgītidharmadhṛg iti|
kāyavākcittajñānacaturbindudhṛg iti nītārthaḥ| idaṁ vakṣyamāṇe
vaktavyam| tathā hevajre bhagavān āha-

bodhicittaṁ bhavec candraṁ pañcadaśakalātmakam|
ālirūpaṁ mahāsaukhyaṁ yoginyas tasya aṁśakāḥ||

idam api sekavajrapadaṁ vakṣyate| iha pratipadādayaḥ pañcatithayaḥ
| śuklapañcamīṁ yāvan nairātmyādayo yoginyaḥ pañcaskandhaviśuddhyā
prathamam ānandacakram| tathā ṣaṣṭhyādayaḥ pañcatithayo
daśamīṁ yāvat pukkasyādayo yoginyaḥ pañcadhātuviśuddhyā dvitī-
yaṁ paramānandaṁ cakram| tathaikādaśyādayaḥ pañcatithayaḥ
pūrṇimāṁ yāvad gauryādayo yoginyaḥ pañcaviṣayaśuddhyā tṛtīyaṁ vira-
mānandacakram| tadante sahajānando hevajro bhagavāñ śūnyāc
chūnyaḥ ṣoḍaśī kalā bodhicittasyeti sekārthaḥ| tathā bhagavān  āha-
ānandaṁ prathamaṁ proktaṁ paramānandaṁ dvitīyakam|
tṛtīyaṁ viramānandaṁ sahajānandaṁ tu śeṣataḥ||
ity evamādisekārthaḥ| iha pañcapañcadevītricakrānte ca-
turthaḥ sahajānandaḥ ṣoḍaśīkalā bodhicittasya lokasaṁvṛtyā
bhagavatokta iti| tathā māyājāle bhagavān āha-

sarvākāranirākāraḥ ṣoḍaśārdhārdhabindudhṛk|
akalaḥ kalanātītaś caturthadhyānakoṭidhṛk|| iti|

sekavajrapadaṁ vakṣyate| iha sarvākāranirākāro hetuḥ pūrvoktaṁ
buddhabimbam iti| ṣoḍaśārdhārdhabindudhṛg iti bodhicittadrutacaturbin-
dudhṛg iti phalam| akalaḥ pañcadaśakalānte sthitaḥ| kalanātītaḥ
kṛṣṇapratipadi na praviṣṭa iti| caturthadhyānakoṭidhṛg iti sahajānandakoṭi-
dhṛg iti tathāgataniyamaḥ| evaṁ tṛtīyo 'bhiṣekaś caturthaḥ sa eva na bha-
vati| tathā ḍākinīvajrapañjare caturthābhiṣekaṁ trayāṇāṁ pṛthag bhaga-
vān āha-

(79)

prathamaṁ kalaśābhiṣekaṁ dvitīyaṁ guhyam iṣyate|
prajñājñānaṁ tṛtīyaṁ tu yathā tan na tathāgataḥ||
punas tatraiva pañcadaśame paṭale coktam-
prathamaṁ toyasekena dvitīyaṁ maulisekataḥ|
tṛtīyaṁ paṭṭasekena caturthaṁ vajraghaṇṭayoḥ||
pañcamaṁ svādhipenaiva nāmasekaṁ tu ṣaṣṭhamam|
buddhājñā saptamaṁ sekaṁ kalaśaṁ sekaṁ aṣṭamam||
navamaṁ guhyasekena daśamaṁ prajñābhiṣekataḥ|
tattvavajraprayogeṇa sarvān vajravratān dadet||
vyākaroti svayaṁ śāstā eṣa sekavidhiṁ svayam|
ācāryo nāvagantavyaḥ sugatājñāṁ na laṅghayet|| iti|

evaṁ ekādaśo 'bhiṣekaḥ pradhānaṁ tattvavajraprayogeṇeti
bhagavato vispaṣṭavacanāc caturtho vaikādaśo vā 'bhiṣeko pṛthag evā-
vagantavyo vidvadbhir iti| evaṁ sarvaṁ sadgurūpadeśena bahuśrutena
tantratantrāntareṇāvagantavyaṁ mokṣārthibhiḥ| iti mahāmudrābhāvanā
sekavidhinā antargatena manasā bhagavatoktā||

(80)

Chapter XV

Worship of the Great Secret

Commentary on CS 8AB

idānīṁ mahāguhyapūjocyate svaretetyādinā| iha prajñopāye tantrāntare
dvidhā pūjā bāhyapūjā adhyātmapūjā ceti| tatra bāhyapūjā
pañcopacārādibhiḥ pañcāmṛtapañcapradīpādibhiḥ skandhadhātvādīnāṁ
saṁtarpaṇam iti| adhyātmapūjā svaretobindubhir acyutaiś caturbhir
guhyanābhihṛtkaṇṭhalalāṭagatair niḥsyandavipākapuruṣakāravai-
malyasvabhāvair vicitravipākavimardavilakṣaṇavaidharmyeṇa|
tair buddhān iti rūpavedanāsaṁjñāsaṁskāravijñānaskandhān bodhisat-
tvāṁś ceti cakṣuḥśrotraghrāṇajihvākāyamanaindriya dhātūn
| cakārāt pṛthvyādidhātūn rūpādiviṣayadhātūn pūjayed bodhicit-
tācyutabindubhir mahākṣarasukhakṣaṇaiḥ paripūrayed iti nītārthaḥ|
bāhye punaś cyutabindubhir āsvāditaiḥ pūjayed iti bāhyaviśuddhyartham
| adhyātmapūjā mahāmudrāsiddhaye svaretobindubhir maṇyantargatair
iti bindupūjāvidhiniyamaḥ||

(81)

Chapter XVI

Liberation From All Sins

Commentary on CS 8CD-9AB

idānīṁ sarvapāpavimuktir ucyate darśanetyādinā| iha darśanaṁ
dvidhā bāhyam adhyātmikaṁ ca| tathā sparśanaṁ ca| iha bāhyadarśanaṁ
karmamudrādarśanaṁ jñānamudrāprakalpanam| tayor mukhastanayoni-
sparśanaṁ ca| tābhyāṁ dvābhyāṁ darśanasparśanābhyām iti| tathā
'dhyātmani traidhātukāśeṣabuddhabimbadarśanaṁ mahāmudrā-
darśanaṁ tayor mahāsukhasparśanam| tābhyāṁ dvābhyāṁ darśanaspar-
śanābhyām iti| tathā śravaṇasmaraṇena ceti| iha saddharmaśravaṇena
gurubuddhabodhisattvavīravīreśvarīsmaraṇena ca| tābhyāṁ dvā-
bhyāṁ śravaṇasmaraṇābhyāṁ mucyate sarvapāpais tv iti kāyavākcit-
takṛtaiḥ pañcānantaryādidaśākuśalais taiḥ sarvair mucyate| anujñātakālāt
pāpānām akaraṇasaṁvare sthitaḥ| na punar anujñātaḥ sal lobhādinā
kṛtapāpair vimucyate kvacid iti| evam eva na saṁśaya iti| evam ukta-
krameṇa caturdaśamūlāpattirahito yogī mahāsukhena bhāvitena
bhagaliṅgasamāyogenācyutabodhicitteneti| puṇyotpādavidhiḥ pāpamo-
canavidhiḥ||

(82)

Chapter XVII

The Means To Attain Buddhahood

Commentary on CS 9CD-10AB

idānīṁ yena punar buddhatvaṁ sidhyati sa upāya ucyate yogitvam
ityādinā| iha yogitvaṁ dvidhā laukikaṁ lokottaraṁ ca| tatra lokottaraṁ
yogitvaṁ buddhatvam iti| tadviśeṣaṇaṁ paramaṁ puṇyaṁ puṇ-
yasaṁbhārapūrṇatvāt| tathā pavitraṁ pāpanāśanam iti| tad eva
jñānasaṁbhārapūrṇatvāt pavitraṁ pāpanāśanam iti| tad bud-
dhatvaṁ sidhyate mantrajāpena dhyānena ca sukhena ceti| ihoktaṁ
yogitvam anenopāyena sidhyate yoginām| sidhyata ity āga-
mapāṭhaḥ| asāv upāyaḥ ṣaḍaṅgayogaḥ| atra madhyavilomenokta ekānta-
riṭāṅgaṁ tyaktvā| tad evānuktāṅgaṁ pūrvam aparoktāṅgasāmarthyād
evāvagantavyam| yathāyaṁ divākara ity ukte 'paro niśākaro 'nukto 'pi
sāmarthyād evopalabhyate| tathā parasparāpekṣakadharmo 'nukto 'py
uktadharmenopalabhyate| ato 'smin tantre ekāntaritam aparāṅgatrayaṁ

(83)

nirdiṣṭaṁ| madhyoktāṅgaṁ pūrvaṁ kartavyam| atra
gurūpadeśata iti gurusaṁpradāyaḥ| anyathā tantroktapāṭhakrameṇa
yadi gṛhyate tadā gurusaṁpradāyaḥ ko 'sau nāma|
tasmād gurusaṁpradāyena saṁdhyābhāṣāntarādikaṁ veditavyam| sar-
vatra tena boddhavyam| athavā bodhisattvakṛtaṭīkayā nānyayā pāṇḍi-
tyābhimānabhūtaiḥ kṛtayeti| tenātrāparāṅgatrayaṁ dhyāne-
netyādinā 'vagantavyam| aparatantrāntaroktaiḥ ṣaḍaṅgair asmin piṇḍīkṛto 'rtho 'ṅgatrayāṇām avagantavyaḥ| iha śrīsamājottare bha-
gavān āha-

pratyāhāras tathā dhyānaṁ prāṇāyāmaś ca dhāraṇā|
anusmṛtiḥ samādhiś ca ṣaḍaṅgo yoga iṣyate||

ato dhyānapūrvaḥ pratyāhāro veditavyaḥ| mantrajāpapūrvaḥ prā-
ṇāyāmo veditavyaḥ| atra mantrajāpaśabdena napuṁsakajāpo vajra-
jāpo vā prāṇadhāraṇā ucyate| sukhapūrvānusmṛtir veditavyā| atra su-
khaśabdena samādhir ucyate| evam ebhiḥ ṣaḍaṅgaiḥ sidhyati yogitvaṁ
buddhatvam iti| sāmānyena bāhyayotitvaṁ laukikaṁ sidhyati| ādi-
karmikāṇāṁ bālayogināṁ laukikaṁ phalaṁ mantrajāpena pratyāhāra-
saṁjñijnā| dhyānena maṇḍalacakrādivikalpabhāvanācittena sukhena
ca karmamudrājñānamudrākṣaraspandasukhena| laukikasatyenākani-
ṣṭhabhuvanaparyantam iti| evam ubhyakrameṇa laukikalokotta-
raṁ yogitvaṁ sidhyati| atra lokottaraṁ yogitvaṁ ṣaḍaṅgayogena
sidhyati| yathā tathocyate||

(84)

Chapter XVIII

The Sixfold Yoga

( ṣaḍaṅgayoga )

iha pratyāhāro nāma bāhyarūpādiviṣayeṣv apravṛttiś
kṣurādīndriyaiś cakṣurvijñānādīnām| adhyātmani viṣayeṣu pravṛttir
vyacakṣurādīndriyair divyacakṣurvijñānādīnām iti| adhyātmani śūnyatā-
mbhanenāakalpitaṁ sarvabhāvadarśanaṁ śūnye pratisenādarśe
mārikāyā iveti pratyāhārāṅgam ucyate traidhātukabuddhabimba-
rśanād iti| tato dhyānaṁ nāma śūnyeṣu sarvadharmeṣu dṛṣṭeṣu satsu|
ajñā nāma teṣu cittapravṛttiḥ| vitarko nāma bhāvagrahaṇaṁ citta
sya| vicāro nāmo bhāvagrahaṇapratipattiḥ| ratir nāma sarvabhāveṣu
tāropaṇam acalasukhaṁ nāma sarvabhāvebhyaḥ sukhasaṁpattiḥ| evaṁ
ñcadhā dhyānāṅgam ucyate| tataḥ prāṇāyāmo nāma lalanārasanā-
madakṣiṇamārganirodhaḥ| avadhūtīmadhyamārge prāṇavāyoḥ sadā
avṛttir iti| pūrakakumbhakare cakayogenāvadhūtyām
_kāreṇa śvāsaṁ| hūṁkāreṇa nirodham| āḥkāreṇa niḥśvāsam|

(85)

candrarāhusūryasvabhāvena kurute yogīti prāṇāyāmāṅgam ucyate| tato
dhāraṇā nāma prāṇasya māhendravāruṇāgnivāyumaṇḍale nābhau
hṛdi kaṇṭhe lalāṭe praveśo bāhye 'nirgamaḥ| bindau prāṇaniveśanam iti
dhāraṇāṅgam ucyate| tato 'nusmṛtir nāma sveṣṭadevatādarśanaṁ
pratibimbākāraṁ vikalparahitam| tasmād anekaraśmisphuradrūpaṁ pra-
bhāmaṇḍalam| tato 'nekākāraṁ sphuradrūpaṁ traidhātukaspharaṇam
ity anusmṛtyaṅgam ucyate| tataḥ samādhir nāmeṣṭadevatānu-
rāgād yadakṣarasukhaprāptis tasyām ekīkaraṇaṁ cittasya| grāhya-
grāhakarahitaṁ cittaṁ samādhyaṅgam ucyate tathāgataiḥ| iha ṣaḍaṅ-
gayogo 'tra saṁkṣepeṇokto| vistar<at>o lakṣābhidhāne paramādibuddhe
vā sadgurūpadeśenāvagantavyo yoginā mahāmudrāsiddhaya
iti| iha ṣaḍaṅgasya punar ādimārgabhāvanopadeśas tantrān-
tareṣūkhaḥ| iha śrīsamājottare sevopasādhanaṁ sādhanaṁ mahāsā
dhanaṁ ceti| tad eva bhagavān āha-

sevākāle mahoṣṇīṣaṁ bimbaṁ vibhāvya yatnataḥ|
upasādhanakāle tu bimbaṁ cāmṛtakuṇḍalīm||
sādhane devatābimbaṁ bhāvayed yogatatparaḥ|
mahāsādhanakāle tu bimbaṁ buddhādhipaṁ vibhum|| iti|

atra saṁdhyābhāṣāntareṇoṣṇīṣabimbaṁ buddhabimbaṁ tra-
idhātukam aśeṣataḥ| ākāśe dharmodaye cittavajraṁ pratiṣthāpya sevākāle
prathamakāle pratyāhāreṇa bhāvayed dhyānāṅgena sthirīkuryād ity atra
bhagavataḥ pratijñā-

(86)

sarvacintāṁ parityajya dinam ekaṁ parīkṣayet|
yadi na syāt pratyayas tatra tadā me tanmṛṣā vacaḥ|| iti|

atra pratyayo dhūmādikaṁ nimittaṁ nānyan mantrādikaṁ
dinenaikena sādhyate yena pratyayo bhaviṣyati mantriṇām| ato 'stināsti-
buddhiṁ parityajya nirāśrayāṁ kṛtvā śūnye gambhīro nirālambaḥ
pratyayo bhavati| sa ca pratyayārtho dhūmādiko bhāvyate
yogineti tathāgataniyamaḥ| tathā-
karaṇair bandhasaṁyogaiḥ sādhayed bhuvanatrayam| iti|
buddhabimbaṁ bhuvanatrayaṁ sādhayet karaṇaiś cakṣurādibhiḥ| sa evo-
padeśo guruvaktreṇāvagantavyaḥ| tatra gurūpadeśenākāśe prathamaṁ yogī dhūmaṁ paśyati na marīcikām iti svānubhavato jñeyam| tato marīcikā
paścāt tad eva dhūmādikaṁ kalpanārahitaṁ pratisenāvad iti|
evaṁ prathamaṁ dhūmanimittam| dvitīyaṁ marīcikānimittam|
tṛtīyaṁ khadyotanimittam| caturtham dīpanimittam| pañcamaṁ
nirabhragaganasaṁnibhaṁ nimittam iti samājottare| ḍākinī-
vajrapañjare 'pi bhagavatoktam| tadupari bhagavān āha ḍākinīvajra-
pañjare-

sarvajñahetukaṁ tad dhi siddhinikaṭe nivartakam|
paścān māyopamākāraṁ svapnākāraṁ kṣaṇāt kṣaṇaṁ|| ityādi|
ato bhagavato vacanād ādau dhūmādinimittabhāvanā-
pratyayo bhavati| kecit siddhikāle vadiṣyanti te sarve bhagavataḥ
pratijñābhaṅgakāriṇaḥ| sarvacintāṁ parityajya dinam ekaṁ parīkṣayet
pratyayam iti bhagavato vacanaviheṭhakāḥ| yat siddhikāle laukikaṁ
dhūmādikaṁ tan nimittaṁ māyāsvapnopamaṁ na bhavati| sākṣād dhū-
majvālādidahanakriyāsāmarthyāt tathā kuñkumapuṣparatnasuvarṇā-
divṛṣṭir api| ataḥ ṣaḍaṅgayogād dhūmādikaṁ nimittaṁ bhavatīti
| tathā ḍākinīvajrapañjare bhagavān āha-

(87)

ṣaḍaṅgaṁ bhāvayet tasmāt svādhiṣṭhānasamaṁ punaḥ|
paścāt saṁlakṣayec cihnam anulomavidhikramaiḥ|| iti|

atra svādhiṣṭhānaṁ nāma saṁvṛteḥ satyadarśanaṁ śūnye darśanaṁ
pratyāhāreṇa| cihnaṁ nāma meghadhūmādivat pratibhāsaḥ| sa ca pra-
thamaṁ dṛśyate pradīpaparyantam|tata ākāśaṁ nirabhraṁ
nirmalam iti| tantreṣv aparaṁ jvālādibinduparyantaṁ ṣaḍ-
dhā nimittaṁ māyājāle samādhipaṭale proktaṁ bhagavatā|
tadyathā|

gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān||
vairocano mahādīptir jñānajyotir virocanaḥ|
jagatpradīpo jñānolko mahātejāḥ prabhāsvaraḥ||
vidyārājo 'gramantreśo mantrarājo mahārthakṛt| iti|

gāthādvayena māyājāle 'paranimittaṁ bhagavatoktaṁ saṁdhyābhā-
ṣāntareṇa pūrvoktān nirabhragaganād bhavati pratibhāso yaḥ sa
gaganodbhavaḥ svayambhūḥ sarvavikalparahitacittād iti| atra prajñājñānā-
nala iti jvālāpratibhāsaḥ| vairocano mahādīptir iti candrapratibhāsaḥ| sa
eva jñānajyotir virocana iti| jagatpradīpa iti sūryapratibhāso jñānol-
ka iti rāhupratibhāsaḥ| mahātejāḥ prabhāsvara iti vidyutpratibhāsaḥ| vi-
dyārājo 'gramantreśa iti bindupratibhāso nīlavarṇacandramaṇḍalākāra
iti| mantrarājo mahārthakṛd iti sarvākāratraidhātukabhāvapratibhāso
māyāsvapnapratisenātulyo dṛśyate yoginā pratyāhāreṇeti
cakṣurādīndriyakaraṇena| tatra prāṇāyāmabandhena ebhiḥ karaṇair
bandhasaṁyogaiḥ sādhayed bhuvanatrayaṁ kāmarūpārpyalakṣaṇaṁ sthi-
racalasvabhāvātmakam iti| tathā ḍākinīvajrapañjare bhagavān
āha-

(88)

sidhyaty aśeṣaniḥśeṣaṁ traidhātuka<ṁ>  carācaram|
lokadhātuṣu sarveṣu yāvanto vajradchinaḥ|| iti|
ṣaḍaṅgabhāvanayeti bhagavato niyamaḥ| tathā śrīsamāje bhagavān
āha-

abhāve bhāvanābhāvo bhāvanā naiva bhāvanā|
iti bhāvo na bhāvaḥ syād bhāvanā nopalabhyate|| it|
ihābhāve nirabhragagane bhāvanā pratyāhāraḥ| sa <evābhāve>
bhāvanābhāva iti bhāvanā naiva bhāvaneti| iha pratyāhārabhavanā yā
'bhāve nirabhragagane sā bhāvanā naiva bhāvanā bhavati| vikalpabhā-
vanārahitatvād iti bhāvo yaḥ pratyāhāreṇa dṛṣṭaḥ sa bhāvo na bhāvaḥ syād
akalpitātītānāgatavartamānabhāvābhāvadarśanād iti| ato vikalpabhāva
nā nopalabhyate pratyāhārabhāvanāyām iti bhagavato vākyam|
iyaṁ bhāvanā prajñāpāramitāyām api bhagavatoktā| tadyathā|
atha khalu śakro devānām indra āyuṣmantaṁ subhūtim etad avo-
cat| ya āryasubhūte 'tra prajñāpāramitāyāṁ yogam āpasyate kva sa yo-
gam āpsyate| subhūtir āha| ākāśe sa kauśika yogam āpsyate| yaḥ
prajñāpāramitāyāṁ yogam āpsyate| abhyavakāśe sa
kauśika yogam <āptukāmaḥ> yaḥ prajñāpāramitāyāṁ śikṣita-
vyaṁ mansyata iti|

mahāmudrābhāvanā pratisenāmāyātulyā nirabhre gagane
bhagavatokteti| evaṁ pratyāhāreṇa dhyānena sevāṅgam
ucyate| tato 'mṛtakuṇḍalībimbasaṁjñayā saṁdhyābhāṣāntareṇa vāyur
uktaḥ| sa ca pañcaprakāraḥ| tathā samājottare bhagavān āha-

(89)

pañcaratnamayaṁ śvāsaṁ pañcabuddhair adhiṣṭhitam|
niścārya piṇḍarūpeṇa nāsikāgre vibhāvayet|| iti|

iha pañcaratnaśabdena rasanā pañcamaṇḍaladhar-
miṇyaḥ pṛthivyādipañcadhātavas tanmayaṁ śvāsaṁ pañcaratnama-
yam iti savyanāsāpuṭe| tathā pañcabuddhā lalanāpañcamaṇḍaladharmi-
no vijñānādipañcaskandhāḥ| tair adhiṣṭhitaṁ śvāsaṁ vāmanāsāpuṭa iti
| niścārya piṇḍarūpeṇeti| iha piṇḍaṁ savyāvasavyamaṇḍalānām
ekatvaṁ madhyamāyām avadhūtyāṁ prāṇavāyor iti| taṁ ca prā-
ṇavāyuṁ niścārya piṇḍarūpeṇa nāsikāgre vibhāvayet| atra nāsikā-
śabdena nābhihṛtkaṇṭhalalāṭoṣṇīṣakamalakarṇikocyate| tasyāgre
bhāvayen nāsikāgre bhāvayet| karṇikāt karṇikāmadhye na savyāvasa-
vyakamaladala iti| evaṁ bindusthāne piṇḍarūpeṇa nirodhitaḥ
prāṇaḥ| tenaiva tasya dhāraṇocyate| evam aṅgadvayenopasā-
dhanam amṛtakuṇḍalībimbeneti| tad evopasādhanaṁ vajrajāpa ity
ucyate| madhyamābhinnāṅgena japtavya iti| prāṇasya na vāmadakṣiṇa-
nāḍyāṁ pracāreṇeti| uṣṇīṣabimbe dṛṣṭe sati paścāt prāṇāyā-
maṁ kuryān mantrīti| gurūpadeśaḥ saṁdhyābhāṣāntareṇā-
vagantavya iti prāṇāyāmadhāraṇopasādhanam ucyate| tataḥ sādhane deva-
tābimbam iti| iha dhāraṇābalena nābhisthāṁ caṇḍalīṁ jvalitāṁ pa-
śyati yogī sarvāvaraṇarahitāṁ pratisenopamāṁ mahāmudrām anantabud-
dharaśmimeghān sphārayantīṁ prabhāmaṇḍalavirājitā<m sā>nusmṛti<ḥ>
sādhanam ucyate| dhāraṇānte caṇḍalīyogaṁ bhāvayed iti
niyamaḥ| tatas tasyā jñānārciṣā skandhadhātvāyatanādīni dagdhāny
ekalolībhavanti| vāmadakṣiṇanāḍīgatāni vijñānādipṛthivyādīni maṇḍa-
lasvabhāvāni lalāṭe candramaṇḍale praviṣṭāni| tataś caṇḍālyā jñānārciṣā

(90)

candradrute sati yad bodhicittaṁ bindurūpenādhogataṁ kaṇṭhe
hṛdi nābhau guhyakamale ānandapara maviramasvabhāvena| ta-
to vajramaṇiṁ yāvat sahajānandasvabhāveneti| athavā vicitra
vipākavimardavilakṣaṇasvabhāveneti| evaṁ ṣoḍaśakalāpūr-
ṇaṁ maṇyantargataṁ yadā sukhaṁ dadāti bhāvanābalena cyavanasukha-
sadṛśam iti dṛṣṭāntamātram| svarūpato dvīndriyajaṁ kṣarasukhaṁ koṭīsa-
hasratamīm api kalāṁ nārghati paramākṣarasukhasyeti| ihākṣarasu-
khāvasthā yā sahajānandarūpiṇī sāvasthā kāpy avijñeyā bālayoginām
| bodhisattvaiḥ śūnyatā samādhir ity ucyate| na punar lokarūḍhyā
nāstikyārthānupātinīti| evaṁ ṣaḍaṅgayogena mantrajāpena
dhyānena sukhena ca yogitvaṁ yogināṁ sidhyate paramaṁ puṇy-
aṁ pavitraṁ pāpanāśanam| janmanīhaiva sādhyasādhakaniyamo
bhagavatoktaḥ||

(91)

Chapter XIX
The keeping of Pledges

Commentary on CS 10CD

idānīṁ samayapālanam ucyate samayān ityādinā| iha samayā dvidhā
bāhyā adhyātmikāś ceti| tān samayān pālayed rakṣayed yogī| bāhyā
bāhye lokapravṛtyartham| adhyātmikā adhyātmani jñānapravṛtyartham
| iha bāhye lokapravṛtyā puṇyasaṁbhāro yogināṁ bhavati
bāhyasamayarakṣaṇāt| adhyātmani jñānapravṛtyā jñānasaṁbhāro
bhavati adhyātmasamayarakṣaṇeneti| ataḥ samayān pālayen
nityaṁ sādhakaḥ susamāhita iti|

The Pledges According to guhyasamājatantra

iha bāhyādhyātmikāḥ samayā aparatantrāntareṇa boddhavyāḥ
| atra śrīsamāje saptadaśame paṭale bhagavān āha prathamaṁ tāvad
adhyātmasamayān| tadyathā|

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvabuddhakāyavajra
samayaṁ svakāyavākcittavajrebhyo niścārayet|
samayacatuṣṭayaṁ rakṣyaṁ buddhair jñānodadhiprabhaiḥ|
mahāmāṁsaṁ sadā bhakṣyam idaṁ samayam uttamam|| iti|
ihānena samājoktavidhinā cakrasaṁvare samayapālanaṁ vedita-
vyam| tantraṁ tantrāntareṇa boddhavyam iti tathāgatavacanāt| iha sar-
vabuddhakāyavajrasamayasya nītārthaḥ| atrādhyātmani bodhicitta-

(92)

binduḥ kāyalakṣaṇo jāgradavasthājanakaḥ prajñārāgadrutaḥ san
guhyakamalāgataḥ| sa eva caturvidhaḥ kāyānandavāgānan-
dacittānandajñānānandabhedena caturvidho bodhicittakāyabindu<ḥ>
samaya ucyate| samayo melāpakaḥ kāyavākcittajñānavajrāṇām ekatvaṁ
guhye bodhicittabindurūpeṇa| sa eva binduḥ samayacatuṣṭayam rakṣa-
ṇīyam| tena rakṣitena mahāmāṁsaṁ sadā bhakṣyam iti| mahā-
māṁsaṁ saṁskāraskandhaḥ| sa eva bhakṣaṇīyo nirāvaraṇaḥ kartavya
iti nītārthaḥ| kair buddhair| jñānodadhiprabhair yogibhir buddhair
iti| idaṁ samayam uttamaṁ bālayoginām agamyam ity arthaḥ|
evaṁ vakṣyamāṇe sarvatra samayacatuṣṭaye nītārtho 'vagantavya iti|
kāyavajrasamaya uktaḥ|| tato vāgvajrasamaya ucyate| tadyathā|

atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvatathāgatavāgvajrasamayaṁ
svakāyavākcittavajrebhyo niścārayet|

samayacatuṣṭayaṁ rakṣyaṁ vāgvajraṁ mahākṣaraiḥ|
viṇmūtraṁ sadā bhakṣyam idaṁ guhyaṁ mahādbhutam|| iti|

asyāpi nītārtha ucyate| iha bodhicittabindur vāglakṣaṇaḥ
svapnāvasthājanakaḥ prajñārāgadrutaḥ san nābhikamalāgataḥ| sa eva
caturvidhaḥ kāyaparamānandavākparamānandacittaparamānandajñā
naparamānandabhedena caturvidho bodhicittavāgbindu<ḥ> samaya
ucyate| samayo melāpakaḥ kāyavākcittajñānavajrāṇām ekatvaṁ nābhau
bodhicittabindurūpeṇa| sa eva <binduḥ> samayacatuṣṭayaṁ
kāyaparamānandādikaṁ rakṣaṇīyaṁ vāgavajram| mahākṣarair iti bodhi-
cittācyutasukhakṣaṇair mahāmudrākṣarair yogibhiḥ saṁrakṣyam
iti| tena rakṣitena vāgvajrabindunā viṇmūtraṁ sadā bhakṣyam iti
| rūpaskandho vijñānaskandho nirāvaraṇaḥ kartavyo yogibhir iti tathāga-
tavacanaṁ paramārthataḥ| idaṁ guhyaṁ mahādbhutam iti bālamatīnāṁ
yogināṁ dvīndriyasukhābhilāṣiṇām idaṁ paramākṣarair
bodhicittarakṣaṇaṁ mahādbhutam iti vāgvajrabindusamaya uktaḥ|| tataś
cittavajrabindusamaya ucyate| tadyathā|

(93)

atha vajrapāṇiḥ sarvatathāgatādhipatir idaṁ sarva-
vajradhara <cittavajra>samayaṁ svakāyavākcittavajrebhyo niścārayed iti|

samayacatuṣṭayaṁ rakṣyaṁ vajrasattvaṁ maharddhikaiḥ|
rudhiraṁ śukrasaṁyuktaṁ sadā bhakṣyaṁ dṛḍhavrataiḥ|| iti|
asyāpi nītārtha ucyate| iha bodhicittabinduś cittalakṣaṇaḥ|
<suṣu>ptāvasthājanakaḥ prajñārāgadrutaḥ san hṛtkamalāgataḥ| sa eva
caturvidhaḥ| kāyaviramānanda-vāgviramānanda-cittaviramānanda-
jñānaviramānandabhedena caturvidho bodhicitta<citta>binduḥ
samaya ucyate| samayo melāpakaḥ kāyavākcittajñāna-
vajrāṇām ekatvaṁ hṛdaye bodhicittabindurūpeṇa| sa eva binduḥ
samayacatuṣṭayaṁ kāyaviramānandādikaṁ rakṣaṇīyaṁ vajrasattvaṁ
| maharddhikair <iti> yogibhis tṛtīyacittabindumārgasthaiḥ
ṣaḍaṅgayogena| tena samayacatuṣṭayena rakṣitena
rudhiraṁ śukrasaṁyuktaṁ sadā bhakṣyaṁ dṛḍhavratair iti
| vedanāskandhaḥ saṁjñāskandho nirāvaraṇaḥ kartavya iti nī
tārthaḥ sarvasmin kāle dṛḍhavrataiḥ karmamudrāprasaṅge 'py
acyutaśukrair yogibhir iti| cittavajrabindusamaya uktaḥ|| iha
trikulātmake śrīsamāje tribindusamayo bhagavatoktaḥ| caturthajñāna-
bindusamayasya pratyuddeśaḥ paramādibuddhe catuḥkulātmake bha-
gavān āha| tadyathā|

samayacatuṣṭayaṁ rakṣyaṁ jñāne 'yaṁ mārgasaṁsthitaiḥ|
gokvādikaṁ sadā bhakṣyaṁ samayo duratikrama|| iti|

asyāpi nītārtha ucyate| iha bodhicittabindur jñānalakṣaṇas tur-
yāvasthājanakaḥ prajñārāgadrutaḥ san kaṇṭhakamalāgataḥ| sa eva
caturvidhaḥ kāyasahajānanda-vāksahajānanda- cittasahajānanda-jñā-
nasahajānandabhedena caturvidho bodhicitta<jñāna>binduḥ samaya
ucyate| samayo melāpakaḥ kāyavākcittajñānavajrāṇām ekatvaṁ kaṇṭhe
bodhicittabindurūpeṇa| sa eva binduḥ samayacatuṣṭayaṁ kāyasaha-

(94)

jānandādikaṁ rakṣaṇīyaṁ jñāne 'yam caturtho binduḥ| mārga-
sthair iti| śūnyatāmārgo dhūmādikaḥ| tatsthair mārgasthair yogibhir
iti| gokvādikaṁ sadā bhakṣyam iti| atra saṁdhyābhāṣayā gośabde-
na cakṣuḥ| kvādiśabdena śrotram| dādiśabdena
prāṇaḥ| hādiśabdena jihvā| nādiśabdena kāyendriyam| chardimak-
ṣikāśabdena mana-indriyaṁ veditavyaṁ bhakṣyam| evaṁ nimit-
tābhāvena naimittikasyāpy abhāvaḥ| ṣaḍviṣayā rūpādayaḥ|
cakṣurvijñānādīni ṣaḍvijñānāni bhakṣaṇīyāni yogībhiḥ| evam
aṣṭādaśadhātavo bhakṣaṇīyā jñānabindusamayacatuṣṭaye rakṣite sati|
tathābhiṣekādhyeṣaṇākāle gurustutigāthāṁ śiṣya āha
tantratantrāntareṇa bhagavatoktām| tadyathā|

māṁsaṁ raktaṁ na te kāya viṇmūtraṁ śukram eva ca|
dhātavo 'ṣṭādaśāpy evaṁ vajrakāya namo 'stu te|| ityādi|
sarva adhyātmasamayabhakṣaṇaṁ yogibhir avagantavyam iti| iha
samayānāṁ rakṣitānāṁ yat phalam tac chrīsamāje bhagavān āha-

kāyavākcittavajrāṇāṁ samayo 'yaṁ mahādbhutaḥ|
śāśvataḥ sarvabuddhānāṁ saṁrakṣyo vajradhāribhiḥ||
yaś cedaṁ samayaṁ rakṣed vajrasattvaṁ mahādyutim|
kāyavākcittarāgātmā buddho bhavati tatkṣaṇāt||
iti bhagavato niyamaḥ samayarakṣaṇe||

bāhyeṣu punaḥ samayacatuṣṭayaṁ bāhyadeśakulavyavahāreṇa
rakṣyaṁ gopyena bhakṣyaṁ tathā yāgakāle bhakṣyaṁ kulīnaiḥ|
rathyākharparadhāribhir yogibhiḥ sadā bhakṣyaṁ lokavyavahāra-
varjitair iti| atra bāhyasamacatuṣṭayaṁ pañcavidhama-

(95)

dyapānaṁ pañcavidhamāṁsabhakṣaṇaṁ pañcavidhastrīprasaṅgaḥ pañcavi-
dhāmṛtāsvādam iti vistareṇa saptatriṁśadbhedabhinnaṁ yoginā
jñātavyaṁ mūlatantrāntare lakṣābhidhānādike bhagavatokta iti| evaṁ
samayā rakṣaṇīyā bhakṣaṇīyāḥ sarvatantrāntare laukikalokottarasiddhyar-
tham iti bhagavato niyamaḥ| ata upāyatantrānumatena prajñātantraṁ
boddhavyaṁ prajñātantrānumatena upāyatantraṁ boddhavyaṁ
samayaviśuddhyarthaṁ nāḍikācakraviśuddhyartham iti|

The Pledges According to nāmasaṁgīti

punaḥ ṣoḍaśasāhasrike māyājāle samayacatuṣṭayaṁ ṣoḍaśaprakāram|
tasya ca rakṣaṇopāyaṁ bhagavatoktaṁ pūrvoktābhiṣekagāthayā| atraiva
samayarakṣaṇe sāpy evaṁ veditavyā| sarvākāranirākārāder vajrapada-
sya nītārthaḥ| iha sarvākāranirākāro hetuḥ| pratyāhāreṇa yo dṛṣṭo
bhāvo ghaṭapaṭādikaḥ pratisenātulyaḥ pratibhāsataḥ| sarvākāra < iti>
kapanāpoḍho 'bhrāntaḥ pratyakṣadarśanād iti| nirākāraḥ pa-
ramāṇudharmatātītaḥ kalpanārahitatvād iti| pihitāpihitane-
tragamyo yataḥ| tasmān na rūpaṁ na rūpād anyo cakṣurgamyo na
cakṣuṣā vinā| evaṁ sarvākāranirākāro hetuḥ prajñāpāramitā
mahāśūnyatā sarvākāravaropetā| athavā buddhabimbaṁ traidhātukam aśe-
ṣata iti hetuḥ| tadutpannaṁ phalaṁ paramākṣarasukhaṁ ṣoḍaśārdhār-
dhabindudhṛṅ mahāprajñājñānam ity ucyate tathāgataiḥ| ṣoḍaśa-
kalānām ardham aṣṭau tadardhāś catvāro bindavaḥ kāyavākcittajñā-

(96)

nalakṣaṇā jāgratsvapnasuṣuptaturyāvasthājanakāḥ| tān dhāratīti
ṣoḍaśārdhārdhabindudhṛk| samayacatuṣṭayapālaka ity arthaḥ| vajrasattvo
mahārāgo 'kala iti śuklapañcadaśakalārahitaḥ| tāsām ante sthitaḥ
śuklapūrṇāvasāna iti| kalanātīta iti kalanā kṛṣṇapratipat tasmin na
praviṣṭaḥ kalanāyā atītaḥ kalanātītaḥ sahaja ity arthaḥ|
caturthadhyānakoṭidhṛg iti| atra prathamam ānandasukhadhyānam|
dvitīyam paramānandasukhadhyānam| tṛtīyaṁ viramānandasukhadhyānam
| caturthaṁ sahajānandasukhadhyānam| pañcamī daśamī pūrṇimā
pūrṇimānte bindau paramākṣarasukhadhyānaṁ sthitam| tasya koṭir agrabhāgaḥ
sukhaparipūrṇatā dhyānakoṭiḥ| tāṁ dharati caturthadhyānakoṭidhṛg iti
bhagavato vacanam| evam etān ṣoḍaśasamayān pālayen nityam
iti sarvakālaṁ bhāvanābaleneti| sādhakaḥ susamāhita iti
| atra samāhitaḥ śuklapakṣānte sthitaḥ| prajñopāyabhāvanābalena
pratipadādayaḥ pañcatithayo bodhicittasyānandajanikāḥ| ṣaṣṭhyādayaḥ
pañcatithayaḥ paramānandajanakāḥ| ekādaśyādayaḥ pañcatithayo
viramānandajanakāḥ| pūrṇimānte ṣoḍaśīkalā sahajānandajanakī|
ṣoḍaśīkalā karuṇā nirālambā tasyāṁ sthitaḥ sādhakaḥ susamāhita
ity ucyate| mahāśīladharo 'graṇīr yataḥ| tadante cyutikālaḥ
kṛṣṇapratipadāgame cyutivirāgaḥ kṛṣṇapakṣaḥ| tasmin praviṣṭo
'samāhitaś caturānandakṣayād iti| iha bodhicittacandrasya kṛṣṇapakṣe
virāgaś caturānandakṣayahetubhūtaḥ| tatra kṛṣṇapratipadādayaḥ
pañcatithaya ānandakṣayakāriṇyaḥ| ṣaṣṭhyādayaḥ pañca
paramānandakṣayakāriṇyaḥ| ekādaśyādayaḥ pañca viramānanda-
kṣayakāriṇyaḥ| amānte ṣoḍaśī naṣṭacandrakalā sahajānandakṣayakāriṇī|
evaṁ rāgavirāgapakṣau śuklakṛṣṇapakṣau saṁsāriṇām| tayor madhye
sahajaṁ caturthaṁ prajñājñānaṁ kṣaraṁ vā 'kṣaraṁ vā dvīndriyajaṁ vā
dvīndriyajarahitaṁ veti| atra prajñācumbanena prathamānandakṣaṇo
bhavati| sa ca kāyasamayaḥ| prathamānandakṣayāt padme
vajrapraveśena paramānandakṣaṇo bhavati| sa eva vāksamayaḥ|
paramānandakṣayāt padme vajrāsphālanena viramānandakṣaṇo bhavati| sa
eva cittasamayaḥ| viramānandakṣayād vajramaṇau bodhicittenāgatena
sahajānandakṣaṇo bhavati| sa eva jñānasamayaś caturtha ukto bhagava-
tā| evam ekakṣaṇasya nirodhenāparakṣaṇasyodayo bhavati sahajakṣa-

(97)

ṇaṁ yāvad rāgapakṣe| evaṁ sarveṣām ānandānāṁ sahaje samara-
satvaṁ pūrṇatvam iti| tataḥ kuliśamaṇer bodhicitte cyute sati virāgapakṣaḥ
| virāgapakṣe prathamānandavirāgaḥ| ānandavirāgakṣayāt
paramānandavirāgaḥ| paramānandavirāgakṣayād viramānandavirā-
gaḥ| viramānandavirāgakṣayāt sahajānandavirāga iti| evaṁ catuḥsama-
yakṣayo bhagavatoktaḥ| evam ekakṣaṇasya nirodhenāparakṣaṇasyoda-
yo bhavati sahajavirāgakṣaṇaṁ yāvad virāgapakṣe| evaṁ sarveṣām
ānandādivirāgāṇāṁ sahajavirāge samarasatvaṁ pūrṇatvam iti| evaṁ
śuklapakṣaś caturānandarāgātmakaḥ| kṛṣṇapakṣaś caturānandavirāgātmakaḥ
| evaṁ rāgavirāgābhyāṁ trailokyam asamāhitaṁ vyākulīkṛtam iti|
sahajakṣaṇenācyutena vyavasthitatvād iti samāhitāsamāhitasādha-
kaniyamaḥ| atraiva prajñāsaṅge sevādikaṁ bhagavatā tantrāntareṣūktam
tathā|

cumbanāliṅganaḥ sevā padme vajropasādhanaṁ|
sādhanaṁ kuliśāsphāl<o> mahāsādhanaṁ tatsukham|| iti|
evaṁ bodhicittabindusamayān pālayet sādhakaḥ susamāhita iti bhaga-
vato niyamaḥ||

(98)

Chapter XX

The Eight Great Pledges

(aṣṭasamayāḥ)

tathā 'traiva tantre 'ṣṭamahāsamayān bhagavān āha| tadyathā|
siddhīnāṁ kāraṇaṁ nityaṁ samayānāṁ tu pālanam|
dūtīṁ nānyakulodbhūtāṁ kāmayet kāmalaulyataḥ||
advaitaṁ cāpratihataṁ samayānāṁ tu ceṣṭitam|
nārīcaryāsumanthānaṁ brahmacaryaṁ tathānane||
ākrośo nāḍīsaṁcāra ity aṣṭau samayāḥ smṛtāḥ|
etān yaḥ pālayen nityaṁ sa śīghraṁ siddhim āpnuyāt|| iti|

asya nītārtha ucyate| siddhīnām iti| iha siddhīnāṁ karmamu-
drājñānamudrāmahāmudrāsiddhīnāṁ tisṛṇāṁ kāraṇaṁ bodhicittaṁ nityaṁ
hetuḥ kāmāvacararūpāvacarasamyakṣaṁbuddhaphalāptaye 'cyutaṁ
bodhicittam iti prathamaḥ samayaḥ| samayānāṁ tu pālanam iti|
samayāś catvāro bodhicittabindavaḥ| pūrvoktavidhānena teṣāṁ
kaṇṭhe hṛdaye nābhau guhye āgatānāṁ prajñārāgadrutānāṁ tu
ṣoḍaśānandātmakānāṁ teṣāṁ pālanaṁ rakṣaṇaṁ yogināṁ dvitīyaḥ
samayaḥ| dūtīṁ nānyakulodbhūtāṁ kāmayet kāmalaulyataḥ| iha kulikāṁ
tyaktvā bāhyasiddhyarthaṁ ḍākinyādikām anyatathāgatakulodbhūtāṁ na
bhāvayed iti nītārthas tṛtīyaḥ samayaḥ|
advaitam iti| caturbindusamayānām advaidhīkaraṇaṁ
pūrṇimānte caturthaḥ samayaḥ| apratihatam iti| cakārāc caturbindusa-

(99)

mayānāṁ ceṣṭitaṁ ṣoḍaśānandarūpam apratihataṁ kṛṣṇapakṣe na
praviṣṭam iti pañcamaḥ samayaḥ| nārīcaryāsumanthānam iti| nārī
prajñāpāramitā samantabhadrā| tasyāś caryā bodhisattvānām anekadhā
sattvārthaṁ prati| tāsu caryāsu <su>manthānaṁ sukhacittaṁ sadā
bodhisattvānām iti ṣaṣṭhaḥ samayaḥ| brahmacaryaṁ tathānana iti| iha
vajramukhe ānane sadā acyutaśīlaḥ saptamaḥ samayaḥ|

ākrośo nāḍīsaṁcāra iti| adho gatānāṁ bodhicittabindunāṁ
nāḍīsaṁcāre 'vadhūtīkhagamukhāsaṁcāre gatānāṁ vajramaṇer ākrośa
ākarṣaṇaṁ guhye nābhau hṛdaye kaṇṭhe lalāṭe karṇikāt karṇikāsaṁcāre
ūrdhvagamanaṁ retasa ity aṣṭamaḥ samayaḥ| evam ete 'ṣṭau
mahāsamayāḥ| etān yaḥ pālayen nityaṁ sarvakālaṁ sa siddhiṁ
mahāmudrāsiddhiṁ śighram āpnuyād ity adhyātmasamayapālanam||

bāhye punaḥ siddhīnām <iti> bāhyasiddhīnām akaniṣṭhabhuvana-
paryantaṁ kāraṇaṁ nityaṁ bodhicittotpādadānādipuṇyasaṁbhāra iti
prathamaḥ samayaḥ| samayānāṁ pālanam iti samayā bāhye madyaṁ go
kvādikam avarṇābhigamanaṁ pañcāmṛtāsvādanam| teṣāṁ
pālanaṁ deśakulavyavahāreṇa rakṣaṇaṁ kartavyam| yadi kartavyaṁ tadā-
tiguptam iti dvitīyaḥ samayaḥ| dūtīṁ nānyakulodbhūtām iti|
anyakulaṁ śaivadikaṁ tatra kule 'bhiṣiktām anyakulodbhūtām| tām
anyakulodbhūtāṁ bauddhasamayadūṣakīṁ tathānyāṁ samaya
rahitāṁ na kāmayed iti| kāmalaulyato yadi kāmayet tadā
laukikasiddhihānir bhavati samayaviheṭhanād iti tṛtīyaḥ samayaḥ|
advaitam iti|

advaitaṁ bodhicittāsvādanaṁ dūtikāvīrayoḥ sukham caikakāle iti
caturthaḥ samayaḥ| samayānāṁ tu ceṣṭitam iti| apratihataṁ
sevitānāṁ samayānāṁ ceṣṭitaṁ mantrasiddhyādispharaṇaṁ devānām

(100)

apratihataṁ vighanair na hantuṁ śakyata it pañcamaḥ samayaḥ
| nārīcaryāsumanthānam iti| nārī sarvavarṇasaṁbhūtā
tasyāś caryā bahuvidhāś cumbanāliṅganādikāḥ| tāsu <sumanthānaṁ>
maithunaṁ kāraṇaṁ iti ṣaṣṭhaḥ samayaḥ| brahmacaryaṁ tathānana iti
| brahmacaryaṁ sukhaṁ tatheti manthāne| ānana iti vajramukhe
veditavyaṁ cyavanakāle iti saptamaḥ samayaḥ|

ākrośo nāḍīsaṁcāra iti lalanārasanāmadhyasaṁcāre bodhicittasyākrośa iti
tasya grahaṇaṁ jarārogādyapanayanārthaṁ samayasevanārtham ity
aṣṭamaḥ samayaḥ| evaṁ bāhyāṣṭasamayāḥ| tān yaḥ pālayed yogī
susamāhitaḥ|

laukikakṛtyavarjitaḥ sa śīghraṁ siddhim āpnuyāt|
iti tathāgataniyamaḥ| iti samayapālanavidhiḥ||

(101)

Chapter XXI

The Breaking of Pledges

Commentary on CS 11AB

idānīṁ samayabhedena siddhihānir ucyate bhedenetyādinā|
iha samayabhedo dvidhā bāhye 'dhyātmani veti| tatra bāhye
pañcāmṛtapañcapradīpāḥ| teṣāṁ bhakṣaṇena pañcavarṇābhigamanena
mātṛbhaginyādisvagotranāryabhigamanena yadi bhedo bhavati tadā
samayabhedaḥ| tena samayabhedena lokāvadhyānaṁ bhaved deśaku-
lavyavahāreṇa lokāvadhyānena śāsane nindā bhavati| tayā ādikarmikāṇāṁ
pāpaṁ bhavati| pāpaprabhāvāt puṇyahāniḥ puṇyābhāvāt
siddhitrayasya hānir bhavati| evaṁ bhedena samayānāṁ tu neṣṭasiddhir
avāphyate yogibhir bāhyasamayabhedeneti niyamaḥ| adhyātmani punaḥ
samayāś catvāro bodhicittabindavaḥ| teṣāṁ bhedeneti cyavanena
mahāsukhahānir bhavati| <mahā>sukhahāner virāgaḥ|
virāgo nāma pāpam pāpād duḥkhasaṁbhava iti| evaṁ samayabhedena
neṣṭasiddhir mahāmudrāsiddhir avāpyate yogibhir iti| tathā paramādibuddhe
sekoddeśe bhagavān āha-

cyuter virāgasaṁbhūtir virāgād duḥkhasaṁbhavaḥ|
duḥkhād dhātukṣayaḥ puṁsāṁ kṣayān mṛtyur iti smṛtaḥ||
iti punas tatraiva|
na virāgāt paraṁ pāpaṁ puṇyaṁ na sukhataḥ param|
ato 'kṣarasukhe cittaṁ veśanīyaṁ sadā nṛpa||
iti punaḥ samayaparicchede
patite bodhicitte 'smin sarvasiddhinidhānake|
mūrchite skandhavijñāne siddhiṁ prāpnoti na vratī|| iti|

(102)

evaṁ sarvatantrarāje samayabhedaniṣedho bāhye 'dhyātmany api
bhagavatoktaḥ| iha yadā bāhye devatānāṁ saumyaraudrāṇāṁ sādhanaṁ
kartavyaṁ yoginā tadā teṣāṁ samayāḥ sevanīyāḥ| anyathā 'nyasamaye-
nānyakriyayā na sidhyanti sādhakānāṁ mṛtyudā bhavanti tantrokta-
vidhirahitānām iti| ato bāhye 'dhyātmani samayā rakṣaṇīyāḥ
| yadā bāhyasamayāḥ kartavyāḥ sekādike dine 'tyantasuguptena kartavyāḥ
| paścāt kulaputrāṇāṁ niṣedhanīyāḥ sadgurunā| bhikṣūṇāṁ
punaḥ sekakāle 'py na deyāś cīvaradhāriṇām| svavācayā guruṇā sarvaṁ
pratipādanīyam| anyathā guroḥ samayabhraṁsatā bhavati| teṣāṁ cittot-
pādo mahāyāne kāyavācoś ca saṁyamo dātavyaḥ| yathā śrāva-
kaśikṣā tathā kāyena vacasā pālanīyā iti samayapālanā kartavyā
bhikṣubhir| na samayasevā cīvaradhāribhiḥ| cīvare tyakte sati
kāyavākcittakṛtena samayānuṣṭhānena karmamudrāsamarpaṇenābhiṣeko
bhikṣūṇāṁ deyaḥ prakaṭavajrācāryapadalābhāya| samayabhedena
siddhihānir bhavatīti niyamaḥ||

Conclusion

iha lakṣābhidhānād uddhṛte laghutantre 'smiṁl laukikalokottara-
siddhisādhako 'bhiṣekādisarvasamayārthaḥ piṇḍīkṛtaḥ| athāto ra-
hasyaṁ vakṣya ityādinā neṣṭasiddhir avāpyata iti paryantaṁ sārdha-
daśagāthābhiḥ sarvatantrārthaḥ paramaguhyatamaḥ saṁdhyā-
bhāṣāntareṇa tantratantrāntareṇa boddhavyaḥ sadgurūpade-
śena mahāmudrāsiddhikāṁkṣibhir iti| evaṁ sarvalaghu-
tantroktārthaḥ pradhānamūlatantreṇa bodhisattvakṛtaṭīkayā vā ṣaṭko-
ṭyarthadeśakyā deśāntaraṁ dakṣiṇottaraṁ gatvā sarvam etaj jñātavy-
am| na punaḥ paṇḍitābhimānaiḥ kṛtaṭīkayā guhyārtho vitanyate

(103)

<iti> bhagavatā tantroktaḥ| iha laghutantraṭīkāyāṁ saṁkṣepeṇa piṇ-
ḍārthaḥ prakaṭīkṛto vistaratantraṭīkāyāṁ vistareṇāvagantavyo vīryavadbhir
iti bhagavato niyamaḥ||
iti lakṣābhidhānād uddhṛte laghvabhidhāne piṇḍārthavivaraṇaṁ
nāma prathamaṭīkāparicchedaḥ||

sādhyasādhanasaṁyogād yat tat seveti <bhaṇyate>|
<vajrapadmasamāyogād> upasādhanam ucyate||
sādhanaṁ cālanaṁ proktaṁ hūṁphaṭkārasamanvitam|
svabhāvaṁ svasukhaṁ śāntaṁ mahāsādhanam ucyate||

(104)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project