Digital Sanskrit Buddhist Canon

Madhyamakāvatāra-kārikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Madhyamakāvatāra-kārikā chapter
6

 

samāhite cetasi saṁsthito 'sau

saṁbuddhadharmābhimukho 'bhimukhayām|

idaṁpratītyodayadṛṣṭatattvaḥ

prajñavihārāt tunirodham eti|| 6.1

 

ekena puṁsākṣimatā yatheṣṭaṁ

deśaṁ samasto 'ndhagaṇaḥ sukhena|

ākṛṣyate tadvad ihākṣihīnān

ādāya dhīr yāti guṇāñ jinatvam|| 6.2

 

dharmān sa gambhīratarān avaiti

yathāgamenāpi ca yuktitaś ca|

tathāryanāgārjunanītitas tān

yathāsthitaprakriyayā bravīmi|| 6.3

 

pṛthagjanatve 'pi niśamya śūnyatāṁ

pramodam antar labhate muhurmuhuḥ|

prasādajāsrāvilajātalocanas

tanūruhotphullatanuś ca jāyate|| 6.4

 

(1)

 

yas tasya saṁbuddhadhiyo 'sti bījaṁ

tattvopadeśasya ca bhājanaṁ saḥ|

ākhyeyam asmai paramārthasatyaṁ

tadanvayās tasya guṇā bhavanti|| 6.5

 

śīlaṁ samādāya sadaiva vartate

dadāti dānaṁ karuṇāṁ ca sevate|

titikṣate tatkuśalaṁ ca bodhaye

praṇāmayaty eva jagadvimuktaye|| 6.6

 

saṁbodhisattveṣu karoti gauravam

udāragambhīranaye vicakṣaṇaḥ|

labheta bhūmiṁ muditāṁ janaḥ kramāt

tadarthinaiṣā padavī niśāmyatām|| 6.7

 

tebhyas ta eva na bhavanti kutaḥ parebhyo

















































































dvābhyāṁ na cāpi kuta eva vinaiva hetum|



tasmād dhi tasya bhavane na guṇo 'sti kaścij

jātasya janma punar eva ca naiva yuktam|| 6.8

 

jātasya janmani punaḥ parikalpyamāne

naivāṅkurādaya iha prabhavaṁ labheran|

bījasya ca prabhava eva bhaved bhavāntaṁ

tenaiva tasya hi kathaṁ ca bhaved vināśaḥ|| 6.9

 

saṁsthānavarṇarasavīryavipākabhedāḥ

syur nāṅkurasya tava kāraṇato vibhinnāḥ|

prāgātmabhāvam avadhūya tadanyarūpam

āpadyate yadi tadāsya kathaṁ hi tattvam|| 6.10

 

bījād ananya iha te yadi cāṅkuraḥ syād

gṛhyeta naiva hi sa bījam ivāṅkurākhyaḥ|

gṛhyeta vā tad api nāma yathāṅkuro 'yaṁ

tattvāt tayor iti na caitad ato 'bhyupeyam|| 6.11

 

loko 'pi caikyam anayor iti nābhyupaiti

naṣṭe 'pi paśyati yataḥ phalam eṣa hetau|

tasmān na tattvata idaṁ na ca lokataś ca

yuktaṁ svato bhavati bhāva iti prakalpam|| 6.12

 

(2)

 

janyasya caiva janakasya ca karmaṇaś ca

kartuś ca janmani bhavet svata iṣyamāṇe|

aikyaṁ na caikyam anayor iti nābhyupeyaṁ

janma svato vihitavistaradoṣasakteḥ||  6.13

 

anyat pratītya yadi nāma paro 'bhaviṣyaj

jāyeta tarhi bahulaḥ śikhino 'ndhakāraḥ|

sarvasya janma ca bhavet khalu sarvataś ca

tulyaṁ paratvam akhile 'janake 'pi yasmāt|| 6.14

 

śakyaṁ prakartum iti kāryam ato niruktaṁ

śaktaṁ yad asya janane sa paro 'pi hetuḥ|

janmaikasantatigatāj janakāc ca tasmāc

chālyaṅkurasya na tathā ca yavāditaś cet|| 6.15

 

iṣṭā yathā na janakā na ca śaktiyuktā

naivaikasantatigatāḥ sadṛśā na caiva|

śālyaṅkurasya yavakesarakiṁśukādyā

no śālibījam api tasya tathā paratvāt|| 6.16

 

asty aṅkuraś ca na hi bījasamānakālo

bījaṁ kutaḥ paratayāstu vinā paratvam|

janmāṅkurasya na hisidhyati tena bījāt

saṁtyajyatāṁ parata udbhavatīti pakṣaḥ|| 6.17

 

antadvayasya namanonnamane tulāyā

dṛṣṭe yathā na khalu naiva samānakāle|

syātāṁ tathā janakajanyanirodhajātī

yady ekadā tad asad atra vinaikakālam|| 6.18

 

janmonmukhaṁ na sad idaṁ yadi jāyamānaṁ

nāśonmukhaṁ sad api nāma niruddhyamānam|

iṣṭaṁ tadā katham idaṁ tulayā samānaṁ

kartrā vinā janir iyaṁ na ca yuktarūpā|| 6.19

 

cakṣurdhiyaḥ svajanakaiḥ khalu cakṣurādyaiḥ

saṁjñādibhiś ca sahabhāvibhir ekakālaiḥ|

anyatvam asti yadi kiṁ bhavanena satyāṁ

nāsyāḥ satītvam atha ced vihito 'tra doṣaḥ|| 6.20

 

janyaṁ paraṁ ca janayej janakaḥ sa hetuḥ

sad vātha cāsad ubhayaṁ vigatadvayaṁ vā|

 

(3)

 

sac cet kim asya janakair asato 'pi kiṁ tair

dvaite 'pi taiḥ kim atha kiṁ vigatadvaye taiḥ||
6.21

 

yuktyā kim atra khalu varṇitayā kriyeta

lokaḥ sthitaḥ svadṛśi yena mataḥ pramāṇam|

lokaś ca nāma parataḥ parabhāvam eti

tenāsti janma parataḥ kim ihopapattyā|| 6.22

 

samyagmṛṣādarśanalabdhabhāvaṁ

rūpadvayaṁ bibhrati sarvabhāvāḥ|

samyagdṛśāṁ yo viṣayaḥ sa tattvaṁ

mṛṣādṛśāṁ saṁvṛtisatyam uktam|| 6.23

 

mṛṣādṛśe 'pi dvividhā matā hi

spaṣṭendriyā doṣavadindriyāś ca|

sadindriyajñānam apekṣya mithyā

jñānaṁ mataṁ doṣavadindriyāṇām|| 6.24

 

vinopaghātena yad indriyāṇāṁ

ṣaṇṇām api grāhyam avaiti lokaḥ|

satyaṁ hi tal lokata eva śeṣaṁ

vikalpitaṁ lokata eva mithyā|| 6.25

 

ajñānanidrāpracalāyamānais

tīrthair yathāsvaṁ parikalpitā ye|

māyāmarīcyādiṣu kalpitāś ca

teṣām atattvaṁ khalu lokato 'pi|| 6.26

 

na bādhate jñānam ataimirāṇāṁ

yathopalabdhis timirekṣaṇāṇām|

tathāmalajñānatiraskṛtānāṁ

dhiyāsti bādho na dhiyo 'malāyāḥ|| 6.27

 

mohaḥ svabhāvāvaraṇād dhi saṁvṛtiḥ

satyaṁ tayā khyāti yad eva kṛtrimam|

jagāda tat saṁvṛtisatyam ity asau

muniḥ padārthaṁ kṛtakañ ca saṁvṛtiḥ|| 6.28

 

(4)

 

vikalpitaṁ yat timiraprabhāvāt

keṣādirūpaṁ vitathaṁ tad eva|

yenātmanā paśyati śuddhadṛṣṭis

tat tattvaṁ ity evam ihāpy avaihi|| 6.29

 

lokaḥ pramāṇaṁ yadi tattvadarśī

syāl loka evety aparaiḥ kim āryaiḥ|

kim āryamārgeṇa bhavec ca kāryaṁ

mūḍhaḥ pramāṇaṁ na hi nāma yuktaḥ|| 6.30

 

lokaḥ pramāṇaṁ na hi sarvathātas

tattvādhikāre na ca lokabādhā|

syāl lokabādhā yadi laukikārtho

lokapratītyaiva nirākriyeta|| 6.31

 

uptvāpi lokaḥ khalu bījamātraṁ

bravīti putro janito mayaiṣaḥ|

uptas taruś ceti paraiti yasmāj

janmānyatas tena na lokato 'pi|| 6.32

 

yato na bījāt paratāṅkurasya

saty aṅkure bījam ato na naṣṭam|

eko yato nāsti tato 'pi bījaṁ

saty aṅkure 'stīti na vācyam eva || 6.33

 

svalakṣaṇaṁ ced bhavati pratītya

tasyāpavāde sati bhāvanāśāt|

syāc chūnyatā bhāvavināśahetur

yuktaṁ na caitan na tato 'sti bhāvaḥ|| 6.34

 

arvāṅ na tattvātmakarūpato 'mī

sthitiṁ labhante pravicāryamāṇāḥ|

yataḥ padārthā na tato vicāraḥ

karyo hi lokavyavahārasatye|| 6.35

 

tattvādhikāre hi yayaiva yuktyā

svasmāt parasmāc ca na janma yuktam|

yuktyā tayaiva vyavahārato 'pi

na yujyate kena tavāstu janma|| 6.36

 

śūnyāḥ padārthāḥ pratibimbakādyāḥ

sāmagryapekṣā na hi na prasiddhāḥ|

 

(5)

 

yathā ca śūnyāt pratibimbakādeś

cetas tadākāram upaiti janma|| 6.37

 

evaṁ hi śūnyā api sarvabhāvāḥ

śūnyebhya eva prabhavaṁ prayānti|

nocchedinas te na ca śāśvatāś ca

satyadvaye 'pi prakṛter abhāvāt|| 6.38

 

yasmāt svarūpeṇa na tam niruddhaṁ

ciraṁ niruddhād api karmaṇo 'taḥ|

kvacid vinaivālayam asya śakteḥ

phalaṁ samutpadyata ity avaihi|| 6.39

 

svapnopalabdhān viṣayān avetya

bodhe 'pi mūḍhasya yathaiva saṅgaḥ|

saṁjāyate tadvad asatsvabhāvāt

phalaṁ niruddhād api karmaṇo 'sti|| 6.40

 

tulye 'py asattve viṣayasya yadvat

keśākṛtiṁ taimirikaḥ paraiti|

na sarvabhāvākṛtim ity avaihi

tathā vipakvān na punar vipākam|| 6.41

 

ato hi kṛṣṇād aśubho vipākaḥ

śubhād vipākaḥ śubha eva dṛṣṭaḥ|

śubhāśubhābhāvadhiyaś ca mokṣaś

cintāniṣedhaḥ phalakarmaṇāṁ ca|| 6.42

 

evaṁ hi gambhīratarān padārthān

na vetti yas taṁ prati deśaneyam|

asty ālayaḥ pudgala eva cāsti

skandhā ime vā khalu kevalāś ca|| 6.43

 

ahaṁ mamety eva yathā dideśa

satkāyadṛṣṭer vigame 'pi buddhaḥ|

tathā 'svabhāvān api sarvabhāvān

astīti neyārthatayā dideśa|| 6.44

 

(6)

 

prajñāvihārī sa hi bodhisattvo

vijñānamātrapratividdhatattvaḥ|

grāhyaṁ vinā grāhakatām apaśyan

vijñānamātraṁ tribhavaṁ paraiti|| 6.45

 

yathā taraṅgā mahato 'mburāśeḥ

samīraṇapreraṇayodbhavanti|

tathālayākhyād api sarvabījād























































































































































































































































































































































































































vijñānamātraṁ bhavati svaśakteḥ|| 6.46


saṁvidyate 'taḥ paratantrarūpaṁ

prajñaptisadvastunibandhanaṁ yat|

bāhyaṁ vinā grāhyam udeti sac ca

sarvaprapañcāviṣayasvarūpam|| 6.47

 

vinaiva bāhyaṁ kva yathāsti cittaṁ

svapne yathā ced idam eva cintyam|

svapne 'pi me naiva hi cittam asti

yadā tadā nāsti nidarśanaṁ te|| 6.48

 

svapnasya bodhe smaraṇān mano 'sti

yady astu bāhyo viṣayo 'pi tadvat|

yathā mayā dṛṣṭam iti smṛtis te

bāhye 'pi tadvat smṛtisambhavo 'sti|| 6.49

 

cakṣurdhiyaḥ sambhava eva middhe

nāsty asti vai mānasam eva cetaḥ|

tadākṛtau bāhyatayā niveśaḥ

svapne yathehāpi tathā mataṁ cet|| 6.50

 

bāhyo yathā te viṣayo na jātaḥ

svapne tathā naiva mano 'pi jātam|

cakṣuś ca cakṣurviṣayaś ca tajjaṁ

cittaṁ ca sarvaṁ trayam apy alīkam|| 6.51

 

(7)

 

śrotrādiśeṣaṁ trayam apy ajātaṁ

svapne yathehāpi tathā prabodhe|

mṛṣā padārthā na tad asti cittaṁ

na gocaraḥ santi ca nendriyāṇi|| 6.52

 

yāvan na bodhaṁ labhate 'sti tāvat

trayaṁ hi tasyeha yathāprabodhe|

sati prabodhe trayam apy asatyaṁ

sa mohanidrākṣayatas tathaiva|| 6.53

 

keśākṛtiṁ yāṁ timiraprabhāvād

dhiyā yayā vetti sa taimirākṣaḥ|

dvayaṁ hi tadbodham apekṣya satyaṁ

spaṣṭārthadṛṣṭer dvayam apy alīkam|| 6.54

 

jñeyaṁ vinā syād yadi nāma buddhis

tatkeśadeśānugalocanasya|

vitaimirasyāpi ca keśabuddhiḥ

syād eva na tv evam ato 'sti naitat|| 6.55

 

dhīśaktipako 'sti na śuddhadṛṣṭer

yatas tato dhīr na hi jāyate 'sya|

na jñeyasadbhāvaviyogataś cet

tacchaktyabhāvān na hi siddham etat|| 6.56

 

jātasya śakter na hi sambhavo 'sti

nājātarūpasya ca śaktir asti|

viśeṣaṇaṁ nāsti vinā viśeṣyaṁ

vandhyāsutasyāpi ca tatprasaṅgaḥ|| 6.57

 

bhaviṣyatā ced vyapadeśa iṣṭaḥ

śaktiṁ vinā nāsti hi bhāvitāsya|

parasparāyāśrayaṇī ca siddhir

asiddhir eveti vadanti santaḥ|| 6.58

 

niruddhaśakteḥ paripākataḥ syād

yady anyaśakteḥ parasambhavaḥ syāt|

santānināṁ tatra mitho 'sti bhedaḥ

sarvasya sarvaprabhavas tataḥ syād|| 6.59

 

(8)

 

santānino yady api tatra bhinnāḥ

santānabhedo 'sti hi naiva teṣām|

tato na doṣā iti sādhyam etat

abhedasantānagater ayogāt|| 6.60

 

maitropaguptāśrayiṇo hi dharmā

na hy ekasantānagatāḥ paratvāt|

svalakṣaṇenāpi pṛthak pṛthag ye

te 'py ekasantānagatā na yuktāḥ|| 6.61

 

cakṣurdhiyo janma yataḥ svaśakter

ājāyate 'nantaram eva tasyāḥ|

śakteḥ svavijñānasamāśrayasya

rūpīndriyaṁ cakṣur iti pratītiḥ|| 6.62

 

bahir vinā rūpam iha svabījān

nīlādinirbhāsitayodbhavantīm|

vijñaptim akṣiprabhavām abuddhvā

grāhyaṁ jano bāhyam avaiti cittāt|| 6.63

 

svapne vinārthāntaram eva rūpaṁ

yathā tadākāram udeti cetaḥ|

svaśaktipākād iha jāgrato 'pi

tathāsti bāhyena vinā manaś cet|| 6.64

 

nīlādinirbhāsam udeti cetaḥ

svapne yathā mānasam akṣyabhāve|

kasmād ihāndhasya tathākṣyapāye

svabījapākād udayaṁ na yāti|| 6.65

 

svapne 'sti ṣaṣṭhasya hi śaktipāko

na jāgrato 'stīti sacet tava syāt|

yatheha ṣaṣṭhasya na śaktipākaḥ

svapne tathāsann iti kiṁ na vetsi|| 6.66

 

akṣyor abhāvo 'sya yathā na hetuḥ

svapne 'pi middhaṁ na tathaiva hetuḥ|

svapne 'pi tadrūpam ato 'bhyupeyaṁ

cakṣur mṛṣāgocarabodhihetuḥ|| 6.67

 

yaṁ yaṁ parīhāram ayaṁ bravīti

taṁ taṁ pratijñāsamam asya paśyan||

 

(9)

 

nivārayed vādam amuṁ na buddhā

vastu kvacin nāma sad ity uśanti|| 6.68

 

pūrṇāṁ mahīṁ saṅkalayā ca yogī

gurūpadeśād api yat paraiti|

tatrāpi paśyet trayam apy ajātaṁ

mithyāmanaskāratayopadeśāt|| 6.69

 

yathā 'kṣibuddhau viṣayākṛtis te

tathāśubhāyāṁ manaso yadi syāt|

taddeśabuddher itarasya tadvat

syād eva bodho na mṛṣā ca tat syāt|| 6.70

 

toyaṁ vahantyām api pūyabuddhiḥ

pretasya nadyāṁ timirākṣatulyā|

saṁkṣepatas tv artham amuṁ paraihi

jñeyaṁ yathā nāsty api dhīs tatheti|| 6.71

 

grāhyaṁ vinā grāhakatāviyuktaṁ

dvayena śūnyaṁ paratantrarūpam|

yady asti kenāsya paraiṣi sattām

agṛhyamāṇaṁ ca sad ity ayuktam|| 6.72

 

tenaiva tasyānubhavo na siddhaḥ

siddhaḥ smṛter uttarakālataś cet|

asiddhasiddhyartham asiddham etan

nirucyamānaṁ na hi sādhanāya|| 6.73

 

kāmaṁ svasaṁvedanasiddhir astu

smartuḥ smṛter naiva tathāpi yuktā|

ajñānasantānajavat paratvād

dhetur viśeṣān api caiṣa hanyāt|| 6.74

 

yenānubhūto viṣayas tato 'sya

smartuḥ paratvaṁ na hi me 'sti yasmāt|

tato mayā dṛṣṭam iti smṛtiḥ syād

eṣā ca lokavyavahāranītiḥ|| 6.75

 

tasmāt svasaṁvedanam asti naiva

kenānyatantragrahaṇaṁ tava syāt|

kartuś ca karmakriyayoś ca naikyaṁ

tenaiva tasya grahaṇaṁ na yuktam|| 6.76

 

(10)

 

ajñāyamānātmakam apy ajātaṁ

bhāvo yadi syāt paratantrarūpaḥ|

vandhyāsutenāpakṛtaṁ parasya

kiṁ nāma yenāsya na vetti sattvam|| 6.77

 

yadānyatantraṁ na samasti kiṁcit

kiṁ sāṁvṛtānāṁ hi nibandhanaṁ syāt|

dravyasya lobhena parasya naṣṭāḥ

sarvā vyavasthā api lokasiddhāḥ| 6.78

 

ācāryanāgārjunapādamārgād

bahirgatānāṁ na śivābhyupāyaḥ|

bhraṣṭā hi te saṁvṛtitattvasatyāt

tadbhraṁśataś cāsti na mokṣasiddhiḥ|| 6.79

 

upāyabhūtaṁ vyavahārasatyam

upeyabhūtaṁ paramārthasatyam|

tayor vibhāgaṁ na paraiti yo vai

mithyāvikalpaiḥ sa kumārgayātaḥ| 6.80

 

na saṁvṛtiś cāpi mayābhyupetā

yathā tvayeṣṭaṁ paratantrarūpam|

lokānurodhāt tv asatīty amīṣāṁ

satīti kāryārtham ahaṁ bravīmi|| 6.81

 

skandhān samutsṛjya śivapraveśe

yathārhatāṁ nāsti tathaiva na syāt|

lokasya cet tadvad imāṁ satīti

brūyām ahaṁ naiva hi lokato 'pi|| 6.82

 

niṣidhyatāṁ lokata eva caiṣā

na lokabādhā bhavato yadi syāt|

loko bhavāṁś ceha vivādam etu

paścād balīyāṁsam ahaṁ śrayiṣye|| 6.83

 

vijñānamātraṁ tribhavaṁ paraiti

yad bodhisattvo 'bhimukho 'bhimukhyām|

nityātmakartṛpratiṣedhabodhāt

prapadyate kartṛ sa cittamātram|| 6.84

 

uktaṁ cāto dhīmatāṁ dhīvivṛddhyai

sarvajñenottuṅgatīrthyādribhedi|

 

(11)

 

sūtre tasminn āryalaṁkāvatāre

sandhyucchittau vāṅmayaṁ vajram etat|| 6.85

 

tasmin tasmin varṇitāḥ śāstra ete

tīrthyair yuktyā pudgalādyā yathāsvam|

kartṛtvenāpaśyatā tān jinena

lokasyoktaṁ cittamātraṁ tu kartṛ|| 6.86

 

buddho yadvad buddhatattvo niruktas

tadval lokaś cittamātrapradhānaḥ|

uktaḥ sūtre cittamātraṁ niṣedho

no rūpasyetīha sūtrārtha evam|| 6.87

 

rūpam eva yadi tatra niṣiddhaṁ

cittamātram idam ity avagamya|

mohakarmajam uvāca kimarthaṁ

cittam atra punar eva mahātmā|| 6.88

 

sattvalokam atha bhājanalokaṁ

cittam eva racayaty aticitram|

karmajaṁ hi jagad uktam aśeṣaṁ

karma cittam avadhūya ca nāsti|| 6.89

 

rūpam asti khalu yady api tasya

kartṛtā tu na hi cittavad asti|

tena kartur itarasya hi cittād

vāraṇaṁ na khalu rūpaniṣedhaḥ|| 6.90

 

pañcāpy ete santi lokaprasiddhāḥ

skandhās tattve laukike 'vasthitasya|

tattvajñānasyodaye vāñchite vai

pañcāpy ete yogināṁ naivajātāḥ|| 6.91

 

rūpābhāve mā grahīś cittasattāṁ

rūpābhāvaṁ cittasattve ca mā gāḥ|

prajñānītau sūtra ete samānaṁ

buddhaiḥ kṣiptā varṇitāś cābhidharme|| 6.92

 

bhitvāpy etāṁ satyayor ānupūrvīṁ

na dravyaṁ te yāti siddhiṁ niṣiddham|

tasmād evaṁprakramād viddhi bhāvān

loke jātāṁs tattvataś cādyajātān|| 6.93

 

(12)

 

yatrāpy uktaṁ nāsti dṛśyaṁ bahir vai

cittaṁ citraṁ dṛśyate ceti sūtre|

rūpe 'tyantaṁ ye prasaktā badhāna

rūpaṁ tebhyas tac ca neyārtham ehi|| 6.94

 

neyārthatvaṁ cādideśāsya śāstā

yuktā yuktyā cāpi neyārthatāsya|

sūtrasyānyasyāpi caivaṁvidhasya

neyārthatvaṁ dyotayaty āgamo 'yam|| 6.95

 

jñeyaṁ vinā jñānanirākṛtiś ca

labhyā sukheneti vadanti buddhāḥ|

jñeyasya pūrvaṁ pratiṣedham eva

jñeya'sati jñānaniṣedhasiddheḥ|| 6.96

 

evaṁ jñātvā prakriyām āgamasya

vyākhyātārthaṁ yac ca neyārtham uktam|

sūtraṁ buddhvā nīyatāṁ yan na tattvaṁ

nītārthaṁ ca jñāyatāṁ śūnyatārtham|| 6.97

 

dvābhyāṁ na cāpi jananaṁ khalu yuktarūpaṁ

doṣāḥ patanti vihitās tuta eva yasmāt|

na lokato 'pi na ca tattvata iṣṭam etad

ekaikato na jananasya yato 'sti siddhiḥ|| 6.98

 

hetuṁ vinaiva yadi janma bhavet tadānīṁ

syāt sarvato 'pi sakalasya sadaiva janma|

bījādikasya śataśaḥ phalasaṁbhavāya

lokaś ca saṁgraham ayaṁ khalu naiva kuryāt|| 6.99

 

gṛhyeta naiva ca jagad yadi hetuśūnyaṁ

syād yadvad eva gaganotpalavarṇagandhau|

gṛhnāsi lokam aticitrataraṁ ca tasmāl

lokaṁ svabuddhim iva kāraṇataḥparaihi|| 6.100

 

bhūtāni tāni na hi nāma tathātmakāni

yenātmanā tava dhiyo viṣayībhavanti|

atraiva yasya bahulo 'sti mano'ndhakāro

lokaṁ paraṁ sa katham eṣyati samyag eva|| 6.101

 

(13)

 

jñeyasvabhāvaviparītadṛśaṁ paraihi

svātmānam eva paralokaniṣedhakāle|

taddṛṣṭijātasadṛśāśrayadehavattvād

bhūtātmasattvam upayāsi yadā tadeva|| 6.102

 

bhūtāni tāni na hi santi yathā tathoktaṁ

sāmānyataḥ 
svaparato dvayataś ca janma|

āhetukaṁ ca khalu yena purā niṣiddhaṁ

bhūtāny amūny anuditāni na santi tasmāt|| 6.103

 

bhāvāḥ svabhāvarahitāḥ svaparobhayasmāj

janmāsti hetum anapekṣya ca naiva yasmād|

mohas tu yena bahalo ghanavṛndatulyo

lokasya tena viṣayāḥ khalu bhānti mithyā|| 6.104

 

kaścid yathaiva vitathaṁ timiraprabhāvāt

keśadvicandraśikhicandrakamakṣikādi|

gṛhṇāti tadvad abudhaḥ khalu mohadoṣād

buddhyā vicitram avagacchati saṁskṛtaṁ hi|| 6.105

 

mohaṁ pratītya yadi karma vinā na mohād

bhūtaṁ tad ity abudha eva pareti nūnam|

sadbuddhibhāskaravihīnaghanāndhakāro

vidvāṁs tu śūnyam avagacchati mucyate ca|| 6.106

 

na tattvataś cet khalu santi bhāvās

teṣām asattvaṁ vyavahārato 'pi|

syād eva vandhyātanayasya yadvat

svabhāvataḥ sattvam ato 'sti teṣām|| 6.107

 

keśādayas te na hi nāma jātā

ye taimirāder viṣayaṁ prayānti|

ta eva tāvat khalu codanīyāḥ

paścād avidyātimirānujātāḥ|| 6.108

 

svapnaṁ sagandharvapuraṁ marīcyāṁ

kam indrajālaṁ pratibimbakādi|

paśyasy ajātān yadi tat kathaṁ te

tulye 'py asattvena tu tan na yuktam|| 6.109

 

ete na tattvena yathaiva jātā

na vāpi vandhyāsutavan na yānti|

lokasya yad darśanagocaratvaṁ

tasmād anaikāntikam etad uktam|| 6.110

 

(14)

 

svenātmanā janma na tattvato 'sti

vandhyāsutasyāpi na lokato 'pi

tathāsvabhāvena na lokato 'mī

jātā na tattvena ca sarvabhāvāḥ|| 6.111

 

dharmān jagādādita eva śāntān

ataḥ prakṛtyā parinirvṛtāṁś ca|

śāstā viyuktān udayena sarvān

yatas tato nāsti sad eva janma|| 6.112

 

ghaṭādayaḥ santi na tattvato 'mī

lokaprasiddhyā tu yathā bhavanti|

bhāvā bhaviṣyanti tathaiva sarve

syān naiva vandhyāsutavatprasaṅgaḥ|| 6.113

 

ahetutaś ceśvarakāraṇādeḥ

svasmāt parasmāt dvayataś ca yasmād|

utpadyamānā na hi santi bhāvās

tasmāt pratītyaprabhavaṁ prayānti|| 6.114

 

pratītyabhāvaprabhavena śakyā

na kalpanāḥ kalpayituṁ yad etāḥ|

tasmāt pratītyodayayuktir eṣā

kudṛṣṭijālaṁ sakalaṁ chinatti|| 6.115

 

syuḥ kalpanā vastuni vidyamāne

parīkṣitaṁ vastu yathā ca nāsti|

vinendhanaṁ nāsti yathaiva vahnis

tadvad vinā vastu bhavanti naitāḥ || 6.116

 

yā kalpanānāṁ vinivṛttir etat

phalaṁ vicārasya budhā vadanti|

pṛthagjanāḥ kalpanayaiva baddhā

akalpayan muktim upaiti yogī|| 6.117

 

na vādalobhād vihito vicāras

tattvaṁ tu śāstre kathitaṁ vimuktyai|

vyākhyāyamāne yadi nāma tattve

bhidāṁ gatāny anyamatāny adoṣaḥ| 6.118

 

svadṛṣṭirāgo 'pi hi kalpanaiva

tathānyadṛṣṭāv api yaś ca roṣaḥ|

























































































































































































































































































































































































































































































































































































































































































































































































 

(15)

 

vidhūya rāgaṁ pratighaṁ ca tasmād

vicārayan kṣipram upaiti muktim|| 6.119

 

satkāyadṛṣṭiprabhavān aśeṣān

kleśāṁś ca doṣāṁś ca dhiyā vipaśyan|

ātmānam asyā viṣayaṁ ca buddhvā

yogī karoty ātmaniṣedham eva|| 6.120

 

ātmā tīrthyaiḥ kalpyate nityarūpo

'kartābhoktā nirguṇo niṣkriyaś ca|

kaṁcit kaṁcid bhedam āśritya tasya

bhedaṁ yātāḥ prakriyās tīrthikānām|| 6.121

 

itthaṁbhūtasyātmano nāsti sattvaṁ

nāhaṁkārasyāśrayaś caiṣa yuktaḥ|

vandhyāputrasyeva jāter viyogān

no saṁvṛtyāpīṣyate sattvam asya|| 6.122

 

śāstre śāstre ye 'sya tīrthyair viśeṣā

nirdiśyante tān ajātatvahetur|

yasmāt sarvān bādhate svaprasiddhaḥ

santy asyāto nāpi sarve viśeṣāḥ|| 6.123

 

skandhebhyo 'nyo vidyate nāta ātmā

hitvā skandhāṁs tadgrahasyāprasiddheḥ|

lokasyāhaṁkārabuddher apīṣṭo

naivādhāro 'tadvidām ātmadṛṣṭeḥ|| 6.124

 

tiryakto ye kalpaśaḥ saṁpravṛddhā

nityājātaṁ te 'pi paśyanti nainam|

dṛṣṭvā teṣām apy ahaṁkāravṛttiṁ

skandhebhyo 'nyas tena nātmāsti kaścit|| 6.125

 

skandhā evālambanaṁ tv ātmadṛṣṭeḥ

skandhebhyo 'nyasyātmanaḥ siddhyabhāvāt|

skandhān pañcāpy eka icchanti kecic

cittaṁ tv ekaṁ niśrayāyātmadṛṣṭeḥ|| 6.126

 

skandhā ātmā ced atas tadbahutvād

ātmānaḥ syus te 'pi bhūyāṁsa evam||

 

(16)

 

dravyaṁ cātmā prāpnuyāt taddṛśaś ca

dravye vṛttau vaiparītyaṁ ca na syāt|| 6.127

 

ātmocchedī nirvṛtau syād avaśyaṁ

nāśotpādī nirvṛteḥ prāk kṣaṇeṣu|

kartur nāśāt tatphalābhāva eva

bhuṁjītānyenārjitaṁ karma cānyaḥ|| 6.128

 

na syād doṣaḥ santatis tattvataś ced

ukto doṣaḥ santateḥ prāgvicāre|

skandhā nātmā nāpi cittaṁ ca tasmād

ito lokasyāntavattvādyabhāvāt|| 6.129

 

ātmābhāvaṁ paśyato yoginaś ca

bhāvābhāvaḥ syādavaśyaṁ tadā te|

nityātmā cet kṣipyate te tadānīṁ

skandhāś cittaṁ vā bhaven nāta ātmā|| 6.130

 

rūpādīnāṁ naiva tattvaṁ gataṁ syād

ātmābhāvaṁ paśyato yoginas te|

rāgādīnāṁ rūpam ālambya vṛtteḥ

syād utpattis tatsvarūpāvibodhāt|| 6.131

 

skandhā ātmety uktavān yena śāstā

skandhā evātmeti tasmān mataś cet|

skandhebhyo 'nyasyātmano 'sau niṣedho

rūpaṁ nātmetyādisūtrāntarokteḥ|| 6.132

 

rūpaṁ nātmā vedanā no na saṁjñā

no saṁskārā nāpi vijñānam uktam|

sūtre 'nyasmin yena tasmān na hīṣṭaḥ

skandhā evātmeti sūtropadeśaḥ|| 6.133

 

skandhā ātmety ucyamāne samūhaḥ

skandhānāṁ syān naiva tu skandharūpaḥ|

no nāthatvaṁ no damaḥ sākṣitā vā

tasyāsattvāt syād ato no samūhaḥ|| 6.134

 

kūṭasthānāṁ syād rathatvaṁ tadānīṁ

tasyāṅgānāṁ tulya ātmā rathena|

 

(17)

 

skandhāṁś copādāya sūtre niruktas

tasmān nātmā skandhasaṁhātamātram|| 6.135

 

saṁsthānaṁ ced rūpiṇāṁ tasya sattvāt

teṣām evātmeti saṁjñā tava syāt|

cittādīnāṁ saṁhater ātmatā tu

na syād yasmāt saṁniveśo 'sti naiṣām|| 6.136

 

nopādātuś caikatā yuktarūpā

svopādānaiḥ kartṛkarmaikataivam|

syāt kartāsan karma cāstīti ced dhīr

no kartāraṁ yad vinā nāsti karma|| 6.137

 

bhūmyambutejāṁsi samīraṇaṁ ca

vijñānam ākāśam iti pratītya|

dhātūn ṣaḍ ātmā muninopadiṣṭaḥ

sparśāśrayāṁ ṣaṭ ca sa cakṣurādīm|| 6.138

 

dharmān upādāya sa cittacaittān

nirucyate yena tato na tattvam|

tebhyo 'sya no saṁhatimātratā ca

tasmād ahaṁkāramatir na teṣu|| 6.139

 

nityātmā ca kṣipyate 'nātmabodhe

nāhaṁkārasyāśrayaś cāyam iṣṭaḥ|

ātmābhāvajñena kiṁ tat svadṛṣṭer

utkhātaś cety ucyate 'tīva citram|| 6.140

 

paśyann ahiṁ chidragataṁ svagehe

gajo 'tra nāstīti nirastaśaṅkaḥ|

jahāti sarpād api nāma bhītim

aho hi nāmārjavatā parasya|| 6.141

 

skandheṣv ātmā vidyate naiva cāmī

santi skandhā nātmanītīha yasmāt|

saty anyatve syād iyaṁ kalpanā vai

tac cānyatvaṁ nāsty ataḥ kalpanaiṣā|| 6.142

 

iṣṭo nātmā rūpavān nāsti yasmād

ātmā matvarthīyayogohi nātaḥ|

 

(18)

 

bhede gomān rūpavān apy abhede

tattvānyatve rūpato nātmanaḥ staḥ|| 6.143

 

rūpaṁ nātmā rūpavān naiva cātmā

rūpe nātmā rūpam ātmany asac ca|

skandhān evaṁ viddhi sarvāṁś caturdhā

viṁśaty aṁśā eta iṣṭāḥ svadṛṣṭeḥ|| 6.144

 

etāni tāni śikharāṇi samudgatāni

satkāyadṛṣṭivipulācalasaṁsthitāni|

nairātmyabodhakuliśena vidāritātmā

bhedaṁ prayāti saha tair api dṛṣṭiśailaḥ|| 6.145

 

icchanty eke pudgalaṁ dravyasantaṁ

tattvānyatvānityanityādyavācyam|

ṣaḍvijñānajñeyatā ceṣyate 'sya

so 'haṁkārasyaśrayo hīṣyate ca|| 6.146

 

naivāvācyaṁ vastusat saṁpratītaṁ

yac cittasyāvācyatāṁ naiṣi rūpāt|

ātmā kaścid vastusiddho yadi syān

nāvācyaḥ syāc cittavat siddharūpaḥ|| 6.147

 

yaḥ skandhebhyo 'vācyatāṁ yāta ātmā

sattvaṁ siddhaṁ svātmanā tasya mā gāḥ|

vastutvenāsiddharūpo ghaṭas te

rūpādibhyo 'vācyatāṁ yena yātaḥ|| 6.148

 

vijñānaṁ te svātmato 'nanyad iṣṭaṁ

rūpādibhyo bhinnarūpaṁ mataṁ ca|

vastuny ete dve gatī nāma dṛṣṭe

nāsty ātmāto vastudharmair viyogāt|| 6.149

 

nāhaṁkārasyāśrayo vastu tasmān

nānyaḥ skandhebhyo 'pi na skandharūpaḥ|

skandādhāro naiva naivaiṣa tadvān

skandhāṁs tūpādāya yāty eṣa siddhim||  6.150

 

svāṅgebhya iṣṭo na ratho yathānyo

na cāpy ananyo na ca nāma tadvān||

 

(19)

 

nāṅgeṣu nāṅgāny api tatra nāpi

saṁghātamātraṁ na ca sanniveśaḥ|| 6.151

 

saṁhātamātraṁ hi ratho yadi syāt

kūṭasthiteṣv eva bhaved rathatvam|

saṁsthānamātraṁ ca ratho na yuktaḥ

santy aṅgināṅgāni vinā na yasmād|| 6.152

 

saṁsthānam aṅgeṣu yathā purābhūt

pratyekaśas te rathatāṁ gateṣu|

tathaiva cen nāsti ratho 'dhunāpi

viśliṣṭabhūteṣu yathaiva teṣu|| 6.153

 

saṁsthānabhedo yadi cādhunāsti

cakrādikasyeha rathatvakāle|

gṛhyeta nāmaiṣa na caitad asti

saṁsthānamātraṁ na ratho 'sti tasmāt|| 6.154

 

na cāṅgavṛndasya sa saṁniveśo

vṛndaṁ na kiṁcit tava yena nāma|

na nāma kiṁcit khalu yat kathaṁ tat

saṁsthānam āśritya bhaviṣyatīha|| 6.155

 

yatheṣṭam etat tava tadvad eva

hetor asatyasya samāśrayeṇa|

asatyarūpaṁ khalu kāryajātam

utpadyate sarvam apīty avaihi|| 6.156

 

etena rūpādiṣu kumbhabuddhis

tathāsthiteṣv ity api naiva yuktam|

rūpādayaś cāpi na santy ajātās

teṣāṁ na saṁsthānam ato 'pi yuktam|| 6.157

 

na tattvato naiva ca lokataś ca

sa saptadhā yady api yāti siddhim|

svāṅgāny upādāya vinā vicāraṁ

prajñapyate lokata eva caiṣaḥ|| 6.158

 

aṅgī sa evāvayavī sa kartā

rathaḥ sa eveti jane niruktiḥ|

siddho 'py upādātṛtayā janānāṁ

mā saṁvṛtiṁ nāśaya lokasiddhām|| 6.159

 

(20)

 

yaḥ saptadhā nāsti kathaṁ tu sa syād

ity asya sattāṁ labhate na yogī|

tattvāvatāro 'pi sukhena vāta

itīṣyatām evam ihāsya siddhiḥ|| 6.160

 

sattvaṁ rathasyāsti na cet tadānīṁ

vināṅgināṅgāny api santi nāsya|

dagdhe rathe 'ṅgāni yathā na santi

dhīvahnidagdhe 'ṅgini tadvad aṅgam|| 6.161

 

ātmāpy upādātṛtayā tatheṣṭaḥ

skandhān upādāya jagatpratītyā|

dhātūṁs tathā cāyatanāni ṣaḍḍhā

karmāpy upādānam asau ca kartā || 6.162

 

nānityatā cāsya na nityatā ca

na jāyate naśyati naiva cāyam|

na śāsvatatvādi ca vidyate 'sya

tattvaṁ na cānyatvam avastusattvāt 6.163

 

ayaṁ sa ātmā jagatāṁ pravṛttā

yasmin ahaṁkāramatiḥ sadaiva|

yat tasya tasmin mamakārabuddhir

udeti mohād avicārabuddhyā|| 6.164

 

akartṛkaṁ karma ca nāsti yasmād

ātmānam ātmīyam ato vinā 'sat|

ātmānam ātmīyam ataḥ sa śūnyaṁ

paśyan vimuktiṁ samupaiti yogī|| 6.165

 

ghaṭapaṭakaṭasenāḥ kānanaṁ paṅktivṛkṣā

gṛhaśakaṭamaṭhādyā ye ca kecit padārthāḥ|

vyavaharati jano 'yaṁ yais tathā tān pratīhi

vivadati sa munīndro yan na lokena sārddham|| 6.166

 

avayavaguṇarāgā lakṣāṇānīndhanādyā

avayaviguṇiraktā lakṣyam agnyādayo 'rthāḥ|

vihitarathavicārāt saptadhā santi naite

sati tu taditarasmin santi lokaprasiddhyā|| 6.167

 

janayati yadi hetur janyam evaṁ sa hetur

na janayati phalaṁ cet tadvināhetukaḥ syāt|

phalam api sati hetau jāyate yena tasmāt

kathaya bhavatu pūrvaṁ kiṁ kuto yad yataḥ
syāt||
6.168

 

(21)

 

janayati yadi hetuḥ prāpya kāryaṁ tadā te

na janakaphalabhedaḥ syāt tayor aikyaśakteḥ|

pṛthag ayam aviśiṣṭo 'hetubhiḥ syāc ca hetur

dvayam idam avadhūyānyāsatī kalpanā ca|| 6.169

 

phalam atha tava hetur no karotīty ato 'sat

phalam iti phalahīno 'hetuko san na hetuḥ|

dvayam idam api māyāsaṁnibhaṁ yena tasmād

bhavati na mama doṣo laukikāḥ santi cārthāḥ|| 6.170

 

dūṣyaṁ vidūṣayati dūṣaṇam āpya caitad

aprāpya ceti nanu caiṣa tavāpi doṣaḥ|

svaṁ pakṣam eva vinihaṁsi vadan yadaivaṁ

dūṣyaṁ tadāsi na hi dūṣayituṁ samarthaḥ|| 6.171

 

jātyantaraiḥ svavacane 'pi samaprasaṅgair

nyāyaṁ vinā 'pavadase sakalān padārthān|

yasmāt tato na khalu sajjanasaṁmato 'si

vaitaṇḍiko 'si ca yato 'sti na te svapakṣaḥ|| 6.172

 

aprāpya dūṣayati dūṣaṇam eva yasya

prāpyātha dūṣyam iti vā niyamena pakṣaḥ|

syāt tasya doṣa udito 'yam ayaṁ tu pakṣo

nāstīti naiṣa mama sambhavati prasaṅgaḥ|| 6.173

 

dṛṣṭā yathā grahaṇakādiṣu te viśeṣā

ādityamaṇḍalagatāḥ pratibimbake 'pi|

nāprāpya cāpya ca raviṁ pratibimbajātaṁ

yuktaṁ pratītya ca bhaved vyavahāramātram|| 6.174

 

yadvad vyalīkam api tat svamukhopaśobhā-

saṁpādane bhavati tadvad ihāpy avaihi|

hetoḥ svasādhyagatam ity upapattihīnāt

prajñāmukhoparacanaṁ prati dṛṣṭaśakteḥ|| 6.175

 

prāptyādiyuktyupanayo hi bhaved yadi syād

dhetuḥ svasādhyagamakaḥ khalu vastusiddhaḥ|

 

(22)

 

sādhyasvarūpam api vastuta eva gamyam

etac ca nāsti tava kevalam eva khedaḥ|| 6.176

 

nirvastukā gamayituṁ sakalāḥ padārthāḥ

śakyā yathātisukaraṁ na tathā svabhāvaḥ|

śaktaḥ sukhena khalu bodhayituṁ pareṣāṁ

lokaṁ kim aṅga lapasīha kutarkajālam|| 6.177

 

śeṣaṁ ca dūṣaṇam avetya puropadiṣṭaṁ

prāptyādipakṣaparihārakṛte 'tra dehi|

vaitaṇḍikatvam api nāsti yathā tathoktaṁ

prāg eva śeṣam avagaccha diśānayaiva|| 6.178

 

nairātmyam etad dvividhaṁ niruktaṁ

dharmātmabhedena jagadvimukteḥ|

tad eva bhitvā bahuśo 'pi bhūyas

tathā vineyebhya uvāca śāstā|| 6.179

 

śūnyatāḥ ṣoḍaśākhyāya saprapañcāḥ samāsataḥ|

catasraḥ punar ākhyātā mahāyāne ca tā matāḥ|| 6.180

 

cakṣur vai cakṣuṣā śūnyam asyaiṣā prakṛtir yataḥ|

evaṁ śrotraṁ mano jihvā ghrāṇaṁ kāyaś ca
kathyate||
6.181

 

akūṭasthāvināśitvam upādāyāsvabhāvatā|

yā ṣaṇṇāṁ cakṣurādīnāṁ sā matā
'dhyātmaśūnyatā||
6.182

 

rūpaṁ rūpeṇa vai śūnyam asyaiṣā prakṛtir yataḥ|

evaṁ śabdā rasā gandhā dharmāḥ spraṣṭavyam eva
ca||
6.183

 

rūpāder niḥsvabhāvatvaṁ bahirdhāśūnyatā matā|

ubhayor asvabhāvatvaṁ bahirdhādhyātmaśūnyatā|| 6.184

 

(23)

 

dharmāṇāṁ niḥsvabhāvatvaṁ śūnyatety ucyate
budhaiḥ|

sā cāpi śūnyatā śūnyā śūnyatārūpato matā|| 6.185

 

śūnyatā śūnyatākhyā yā śūnyatāśūnyatā matā|

śūnyatā bhāvabuddhīnām uktā grāhanivṛttaye|| 6.186

 

sattvabhājanalokasya niḥśeṣavyāpakatvataḥ|

apramāṇopamānena paryantābhāvato diśām|| 6.187

 

mahattvaṁ digbhir evāsāṁ daśānām api śūnyatā|

yā mahāśūnyatā soktā mahāgrāhanivṛttaye|| 6.188

 

paramārtho hi nirvāṇaṁ param etat prayojanam|

tasya yā śūnyatā tena sā paramārthaśūnyatā|| 6.189

 

nirvāṇe bhāvabuddhīnāṁ bhāvagrāhanivṛttaye|

deśitā paramārthajñaiḥ śūnyatā pāramārthikā|| 6.190

 

dhātutrayaṁ niruktaṁ vai saṁskṛtaṁ
pratyayodayāt|

tasya yā śūnyatā tena soktā saṁskṛtaśūnyatā|| 6.191

 

asaṁskṛtaṁ na yasyaitā utpādasthityanityatāḥ|

tena yā śūnyatā tasya soktā 'saṁskṛtaśunyatā|| 6.192

 

anto na vidyate yasya tad atyantaṁ nirucyate|

tasya tenaiva śūnyatvaṁ kathyate
'tyantaśūnyatā||
6.193

 

ādir avaram anto 'graṁ tadabhāvena kathyate|

saṁsāro 'navarāgro hi gatyāgativiyogataḥ|| 6.194

 

svapnābhasya bhavasyāsya yā tenaiva viyuktatā|

śūnyatānavarāgreti saiṣā śāstre nirucyate|| 6.195

 

avakāro 'vakiraṇaṁ choraṇaṁ hi nirucyate|

na tyāgo 'navakāras tu choraṇaṁ yan na
kasyacit||
6.196

 

tenaivānavakāreṇa yā tasyaiva hi śūnyatā|

śūnyatānavakārākhyā tasmād eṣā nirucyate|| 6.197

 

śikṣaiḥ pratyekabuddhaiś ca bodhisatvais
tathāgataiḥ|

svabhāvaḥ saṁskṛtādīnāṁ yato naiva kṛtas tataḥ||
6.198

 

svabhāvaḥ saṁskṛtādīnāṁ prakṛtitvena kathyate|

tayaiva śūnyatā tasyā yā sā prakṛtiśūnyatā|| 6.199

 

(24)

 

dhātavo 'ṣṭādaśa sparśāḥ ṣaṭ tajjā vedanāś ca ṣaṭ|

rūpiṇo 'rūpiṇo dharmāḥ saṁskṛtāsaṁskṛtās tathā|
6.200

 

śūnyatā sarvadharmāṇāṁ yā teṣāṁ tair viyuktatā|

rūpaṇāder abhāvo yaḥ sā svalakṣaṇaśūnyatā|| 6.201

 

rūpaṇālakṣaṇaṁ rūpaṁ vedanānubhavātmikā|

nimittodgrahaṇaṁ saṁjñā saṁskārās tv abhisaṁskṛtiḥ||
6.202

 

viṣayaṁ prati vijñaptir vijñānasya svalakṣaṇam|

duḥkhasvalakṣaṇāḥ skandhā dhātvātmāśīviṣaṁ
matam||
6.203

 

āyadvāratayoktāni buddhair āyatanāni ca |

yaḥ pratītyasamutpādaḥ sa sāmagrīsvalakṣaṇaḥ|| 6.204

 

dānapāramitā tyāgaḥ śīlaṁ cādāhalakṣaṇam|

akopalakṣaṇā kṣāntiḥ vīryasya tv anavadyatā|| 6.205

 

saṁgrahalakṣaṇaṁ dhyānaṁ prajñā cāsaṅgalakṣaṇā|

ṣaṇṇāṁ pāramitānāṁ vai lakṣaṇaṁ kathitaṁ tv
idam||
6.206

 

dhyānāni cāpramāṇāni ye cārūpyāś tathā pare|

akopalakṣaṇā eta uktāḥ samyakprajānatā|| 6.207

 

saptatriṁśad bodhipakṣyā nairyāṇikasvalakṣaṇāḥ|

śūnyatāyā viviktatvaṁ lakṣaṇaṁ nopalambhanāt|| 6.208

 

śāntatā tv animittasya duḥkhāmohas tu lakṣaṇam|

tṛtīyasya vimokṣāṇāṁ lakṣaṇaṁ tu vimocanam|| 6.209

 

suviniścitarūpāṇi balāni kathitāni ca|

supratiṣṭhitarūpāṇi vaiśāradyāni tāyinaḥ|| 6.210

 

pratibhānādyanācchedalakṣaṇāḥ pratisaṁvidaḥ|

jagaddhitopasaṁhāro mahāmaitrī nirucyate|| 6.211

 

mahākṛpā paritrāṇaṁ duḥkhināṁ muditā khalu|

prāmodyalakṣaṇopekṣā jñeyāsaṁkīrṇalakṣaṇā|| 6.212

 

buddhasyāveṇikā dharmā daśa cāṣṭau ca ye matāḥ|

tair ahāryo yataḥ śāstā tato 'hāryasvalakṣaṇāḥ||
6.213

 

(25)

 

sarvākārajñatājñānaṁ mataṁ pratyakṣalakṣaṇam|

anyat prādeśikatvena na pratyakṣam itīṣyate|| 6.214

 

yal lakṣaṇaṁ saṁskṛtānāṁ yac cāsaṁskṛtalakṣaṇam|

tasya tenaiva śūnyatvaṁ sā svalakṣaṇaśūnyatā|| 6.215

 

asthito vartamāno 'yam atītānāgataṁ na sat|

yatraite nopalabhyante 'nupalambhaḥ sa ucyate||
6.216

 

yā tasyānupalambhasya tatsvarūpaviyuktatā|

sākūṭasthāvināśenānupalambhākhyaśūnyatā|| 6.217

 

nāsti sāṁyogikaṁ rūpaṁ bhāvānāṁ pratyayodayāt|

saṁyogasya tu tenaiva śūnyatābhāvaśūnyatā|| 6.218

 

ucyante bhāvaśabdenapañcaskandhāḥ samāsataḥ|

tair eva śūnyatā teṣāṁ yā soktā bhāvaśūnyatā|| 6.219

 

abhāvo 'saṁskṛtā dharmā nirdiśyante samāsataḥ|

tenābhāvena śūnyatvaṁ tasyaivābhāvaśūnyatā|| 6.220

 

prakṛter niḥsvabhāvatvaṁ svabhāvākhyā tu
śūnyatā|

prakṛtir na kṛtety evaṁ svabhāva iti kathyate 6.221

 

utpāde 'pi hi buddhānām anutpāde 'pi bhāvataḥ|

śūnyatā sarvabhāvānāṁ paro bhāvaḥ prakīrtitaḥ||
6.222

 

bhūtakoṭis tathātvaṁ ca sā parabhāvaśūnyatā|

prajñāpāramitānītāv ity etāḥ saṁprakīrtitāḥ|| 6.223

 

iti matikiraṇasphuṭāvabhāsaḥ

svakaragatāmalakaṁ yathaiva buddhvā|

tribhavam idam aśeṣam ādyajātaṁ

vyavahṛtisatyavaśān nirodham eti|| 6.224

 

janayati karuṇāṁ jagaty anāthe

bhavati nirodhagatāśayaḥ sadaiṣaḥ|

jayati ca sakalān dhiyāta ūrdhvaṁ

sugatavacaḥ prabhavāt sa madhyabuddhān|| 6.225

 

(26)

 

jinaguṇajaladheḥ paraṁ sa pāraṁ

vrajati puraskṛta eṣa janmihaṁsaiḥ|

śubhapavanabalena rājahaṁsaḥ

pṛthusitasaṁvṛtitattvajātapakṣaḥ|| 6.226

 































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































(27)

uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project