Digital Sanskrit Buddhist Canon

Advayasiddhiḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Other Version
    N/A
advayasiddhiḥ

om namaḥ śrī vajrasattvāya |
prakṛti-prabhāsvaraṃ nāthaṃ sarvajñaṃ tribhavodbhavam
praṇamya śirasā vajramīṇsitārtha phalapradam |
deśakāla tithivāra nakṣatraimaṇḍalaivinā
vakṣye'haṃ vajrasattvasya saṃkṣepāt sādhanaṃ param ||1||
niyama vratopavāsai - rakṣaroccāraṇa-bhāvanaiḥ
atattva yogīna siddhayet kalpakoṭiśatairapi ||2||
viṇvajrodaka vījādyai rnāsikābhyantarod bhavaiḥ
pūjayet satataṃ mantrī ātmānaṃ tattva bhāvanaiḥ ||3||
jananī bhaginīścaiva duhitṛ bhāgineyikān
prajñopāya vidhānena pūjayet yogavidsadā ||4||
ekāṅga vikalāṃ hīnāṃ śilpinīṃ śvapacikāṃ tathā
yoṣitāṃ pūjayennityaṃ jñānavajraprabhāvanai ||5||
tatvasyemāni mantra vījapadāni bhavanti - om āḥ huṃ
yena yena hi vadhyante jantavo raudra karmaṇā
sopāyena tu tenaiva mucyante bhava vandhanāt ||6||
samayānaharahaḥ kuryāddivyāna pañcakulod bhavān
pūjayecca pradīpādyaiḥ sakṣīrairviśvasambhavaiḥ ||7||
prātphulla nayano mantrī nityaṃ prahasitānanaḥ
cittamāropya saṃvodhau bhāvayeta jñānasāgaraṃ ||8||
yāvantaḥ sthirācalābhāvāḥ saṃtyatra tribhavālaye
sarvete tattvayogena draṣṭavyā vajradhṛk tathā ||9||
paravādinaśca ye kacilliṃga bhedai rvyavasthitā
tepyatra nāvamantavyā vajrasattva vikurvite ||10||
sarvān samarasīkṛtya bhāvānnairātmyaniḥsṛtān
bhāvayet satataṃ mantrī dehaṃ prakṛta nirmalaṃ ||11||
gandhamālyādibhivastrai dhūpanaivedyake stathā
gītavādyaistathā nṛtyai sopāyaibhajate vibhuḥ ||12||
na kaṣṭa kalpanāṃ kūryyānnopavāsaṃ na ca kriyāṃ
snānaṃ śaucaṃ na caivātra grāma dharma vivarjanaṃ ||13||
na cāpi vandayedyevān kāṣṭha pāṣāṇa mṛṇmayān
pūjā masyevakāyasya kūryānnitya samāhitaṃ ||14||
makṣikāchardi sammiśraiḥ viṇmūtrādyaiśca bhāvitai
pañca pradīpa saṃyuktaiḥ pūjayedvajradhāriṇam ||15||
abalā svayaṃbhūkusumaiḥ sakṣīrai viśvasambhavaiḥ
pūjayedyevatāṃ tena dehasthāṃ tatva bhāvanaiḥ ||16||
parasva haraṇaṃ kuryāt paradārā niṣevanaṃ
vaktavyaṃ ca mṛṣāvākyaṃ sarvabuddhāṃścadhātayet ||17||
śaila mṛṇmaya caityādīn na kuryān pustakeratiṃ
na maṇḍalāni svapne'pi kāyavākcittakarmaṇā ||18||
jugupsānaiva kurvīta sarvavastuṣu mantravit
vajrasattvaḥ svayaṃ tatra sākṣādrupeṇa saṃsthitaḥ ||19||
gamyāgamya vikalpaṃ tu bhakṣyā bhakṣyaṃ tathaivaca
peyā peyaṃ tathā mantrī kuryyānaiva samāhitaḥ ||20||
vairocana samudbhūtān sarvaprāṇyeva saṃbhavān |
prāṇavān guhyatatvajño bhokṣayet siddhihetunā ||21||
sarva varṇa samudbhutā jugupsā naiva yoṣitaḥ
saiva bhagavatī prajñā saṃvṛtyā rūpamāśritā ||22||
nā tithirnaca nakṣatraṃ nopavāsovidhiyate
advaya jñāna yuktasya siddhirbhavati saugatī ||23||
vahunātra kimuktena yadbhavadupalabdhikaṃ
tatsarvaṃ tatvayogena draṣṭavyaṃ tatvavedinā ||24||
hastyaśva khara gāvoṣṭra pradīpaṃ śvānasambhavaṃ
mahāpradīpa sammiśra bhokṣayed yogavid sadā ||25||
na cādhyāsaktiṃ kurvīta ekasminnapi yogavit
samatā cittayogena bhāvanīyo bhavārṇṇavaḥ ||26||
utpatti sthiti nirodhañca asaṃpṛkta pṛthag janaiḥ
tasya bhāvetu saṃsāro nānyatra pralayodbhavaḥ ||27||
dinaṃ tu bhagavānvajrī naktaṃ prajñā vidhīyate
evaṃ tu bhāvayed yogī laghusiddhimavāpnuyāt ||28||
yattadvyaktaṃ rūpaṃ tu sarvasattveṣu saṃsthitaṃ
guruvaktrāt paraṃtatvaṃ prāpyate nātra saṃśayaḥ ||29||
apratiṣṭhita nirvāṇaṃ ninirmittaṃ nirālayaṃ
vyāpakaṃ sarvasatveṣu saṃvodhi paramaṃ padaṃ ||30||
evaṃ matvā tu vai yogī yo bhāvayed vuddhimān sadā
sa sidhyati na sandeho mandaṃ puṇyopi mānavaḥ ||31||
ācāryāt parataraṃ nāsti trailokya sacarācarai
yasya prasādāt prāpyante sidhyo'nekadhāvudhaiḥ ||32||
vajrasatvaḥ sarvaijñeyaḥ sarvavuddhai namaskṛtaḥ
ācāryāḥ paramodevaḥ pūjanīyaḥ prayatnata ||33||
sa eva tathatārūpī lokānugraha hetunā
rūpamāśritya saṃvṛtyā saṃsthito yogapīṭhake ||34||
mṛtyureṣa vikalpoyaṃ na bhāvaḥ sarvavastuṣu
hanyate savikalpena pṛthagjana vijṛmbhitaiḥ ||35||

śrī madoḍiyāna vinirgatā mahāyoga -
pīṭhāgatā akhila yogatantra tatvagarbhā śrī lakṣmīmukha kamalād
vinisṛtā svādhiṣṭhān kramodayā sādhanopāyikā ||

|| samāpteti ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project