Digital Sanskrit Buddhist Canon

Saṅgītamālikā

Technical Details
  • Text Version:
    Devanagari
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

यशोधराविषये 


डक्टरश्वीयतीन्द्रविमल-चतुर्धुरीणेन विरचिता

सङ्गीतमालिका

तत्र प्रथमं सङ्गीतम्

श्रीश्रीयशोधरा-स्तुतिः 

जननि जगदाधार-भक्तचित्त-प्रसादिके।

अवगुण्ठनहारिके पुत्रसन्न्यासकारिके।

तुभ्यं नमः॥१।११६॥

जननि यशोधरे सुयशोविशाले 

पापतापहारिणि काञ्चनप्रोज्ज्वले 

सुगतमोहिनि प्रसूनसुकोमले 

देहि ते पदं मातयतिपतिभाले॥२।११७॥

विफले श्रुतिफले प्रागता भूतले 

प्रेमपथविहारिणि पुण्यविमले

कवित्वसुमधुरे शास्त्रसमुज्ज्वले 

यतिर्नौति पुनस्तव पदकमले॥३।११८॥

बिम्बसुन्दरि गोपेऽम्ब भद्दकच्चे(१)सुभद्दके।

नमस्तुभ्यं दयासारे फिम्पे(२) राहुलमातृके॥

तुभ्यं नमः॥४।११९॥


द्वितीय-सङ्गीतम्

यशोधरा-जन्म

"नमो भगवतोरहतो सम्मा संबुद्धस्य"

कपिलवास्तुनगरे चन्द्रकरधारासारे 

समागतो यदा तथागतः।

वैशाखपूर्णिमातिथौ पापतापौ चिरधौतौ

देवगीति "र्जातो रणञ्जहः"॥

तदा त्वमपि जननि भवदुःखनिवारिणि

गोपा विषमविरहभीता।

यशोधरा यशोभागा विश्वजन-मनोलोभा

संजाता मनोरमा-दुहिता॥

[आसीस्त्वं रामावतारे जगज्जननी सीता वसुन्धरासुता 

गोपारूपा पुनरपि त्वमागता

युगे युगे पापहरण-मानसा माता। ]

छन्दकश्चिरसारथिः जातो हयो मनोगतिः

कण्टको जन्मान्तरानुचरः।

अन्ये लीलासहचरा धरित्रीपवित्रीकरा

(अहो) महोल्लासश्चिरशुभकरः॥

सममेव आगताः सर्वे ते प्रियपरिकराः॥

(सद्यः) लीलाप्रकीर्तने मातराशीर्वादान् ददस्व नः।

तथागतं त्वया साकं यतिर्नौति पुनः पुनः॥


तृतीयं सङ्गीतम्

विवाहवासरे यशोधरा


श्रीबुद्धैक-जीविते जननि नमऽस्तु ते।

विवाहवासरसज्जिते सुस्मिते नमोऽस्तु ते॥१॥१२४॥

विधातुः परमा सृष्टिर्बुद्धैकशरणा परा।

"ब्यलंकरोमि मारं न त्वामिति" भाषणतत्परा॥२॥१२५॥

हताश-सुन्दरानन्द-देवदत्तविमानिके।

बद्धवंशमहाभूतिर्मैत्रेयागमसूचिके॥३॥१२६॥

धर्मसङ्घ-महाशक्ति-महोन्मेषणाकारिके।

दण्डपाणि-महामाया-परमानन्द-दायिके॥४॥१२७॥

यन्त्रनिष्पेषिते मर्त्ये हिंसाद्बेषप्रपूरिते।

सद्बुद्धिं देहि पुत्रेभ्यो मातर्गोपे धराहिते॥५॥१२८॥

कलियुगपावनि महाजननि नमस्तुभ्यं नमोऽस्तु ते।

सुताधमस्य यतीन्द्रस्य सुगोपायै नमोऽस्तु ते॥६॥१२९॥


चतुर्थं सङ्गीतम्

सुखदो जननी-नियत-विकाशः।

क्लेष्टे भुवने सत्य-प्रकाशः॥१॥१३०॥

अहो धरित्र्या गुरु-सन्त्रासः॥२॥२३२॥

आणवकचूर्णहासो दानवेयसमुल्लासो

रुस-स्फुटनिको(१)ऽन्तक विलासः॥३॥१३२॥

जनन्या भवतु परमोल्लासः।

कषाय-भुवने हितप्रकाशः॥४॥१३३॥

प्रपञ्चित-पञ्चशीलं जगज्जनपुण्यमूलं

वर्धयतु दिशि वरसौभ्रात्रम्।

पञ्चस्कन्धनिवारकं चतुरार्यसत्यादिकं

करोतु विश्वं सततपवित्रम्॥५॥१३४॥

सिंहलब्रह्मश्याम - चीनकम्बोजनीपन् -

भूमिपुञ्जं सत्यधर्मजितम्।

विलसतु मातृगानैः पुत्रजागरणतानैः 

भवतु भारतं दुहितृ-नन्दितम्॥६॥१३५॥

प्रसरतु पुण्यं ध्यानबृंहितम्।

कर्मभुवि लसतु पुण्यमविरतम्॥१३६॥

वरदेऽयि जननीमणे देशे मम पुण्यधने

घटतां भ्रातृद्रोहविनाशः।

मातर्विश्वस्य पराश्वासः॥८॥१३७॥


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project