Digital Sanskrit Buddhist Canon

Saṅgītamālikā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

yaśodharāviṣaye 


ḍakṭaraśvīyatīndravimala-caturdhurīṇena viracitā

saṅgītamālikā

tatra prathamaṁ saṅgītam

śrīśrīyaśodharā-stutiḥ 

1

janani jagadādhāra-bhaktacitta-prasādike |

avaguṇṭhanahārike putrasannyāsakārike |

tubhyaṁ namaḥ ||1|116||

2

janani yaśodhare suyaśoviśāle 

pāpatāpahāriṇi kāñcanaprojjvale 

sugatamohini prasūnasukomale 

dehi te padaṁ mātayatipatibhāle ||2|117||

viphale śrutiphale prāgatā bhūtale 

premapathavihāriṇi puṇyavimale

kavitvasumadhure śāstrasamujjvale 

yatirnauti punastava padakamale ||3|118||

3

bimbasundari gope'mba bhaddakacce(1)subhaddake |

namastubhyaṁ dayāsāre phimpe(2) rāhulamātṛke ||

tubhyaṁ namaḥ ||4|119||


dvitīya-saṅgītam

yaśodharā-janma

"namo bhagavatorahato sammā saṁbuddhasya"

kapilavāstunagare candrakaradhārāsāre 

samāgato yadā tathāgataḥ |

vaiśākhapūrṇimātithau pāpatāpau ciradhautau

devagīti "rjāto raṇañjahaḥ" ||

tadā tvamapi janani bhavaduḥkhanivāriṇi

gopā viṣamavirahabhītā |

yaśodharā yaśobhāgā viśvajana-manolobhā

saṁjātā manoramā-duhitā ||

[āsīstvaṁ rāmāvatāre jagajjananī sītā vasundharāsutā 

gopārūpā punarapi tvamāgatā

yuge yuge pāpaharaṇa-mānasā mātā | ]

chandakaścirasārathiḥ jāto hayo manogatiḥ

kaṇṭako janmāntarānucaraḥ |

anye līlāsahacarā dharitrīpavitrīkarā

(aho) mahollāsaściraśubhakaraḥ ||

samameva āgatāḥ sarve te priyaparikarāḥ ||

(sadyaḥ) līlāprakīrtane mātarāśīrvādān dadasva naḥ |

tathāgataṁ tvayā sākaṁ yatirnauti punaḥ punaḥ ||


tṛtīyaṁ saṅgītam

vivāhavāsare yaśodharā


śrībuddhaika-jīvite janani nama'stu te |

vivāhavāsarasajjite susmite namo'stu te ||1||124||

vidhātuḥ paramā sṛṣṭirbuddhaikaśaraṇā parā |

"byalaṁkaromi māraṁ na tvāmiti" bhāṣaṇatatparā ||2||125||

hatāśa-sundarānanda-devadattavimānike |

baddhavaṁśamahābhūtirmaitreyāgamasūcike ||3||126||

dharmasaṅgha-mahāśakti-mahonmeṣaṇākārike |

daṇḍapāṇi-mahāmāyā-paramānanda-dāyike ||4||127||

yantraniṣpeṣite martye hiṁsādbeṣaprapūrite |

sadbuddhiṁ dehi putrebhyo mātargope dharāhite ||5||128||

kaliyugapāvani mahājanani namastubhyaṁ namo'stu te |

sutādhamasya yatīndrasya sugopāyai namo'stu te ||6||129||


caturthaṁ saṅgītam

sukhado jananī-niyata-vikāśaḥ |

kleṣṭe bhuvane satya-prakāśaḥ ||1||130||

aho dharitryā guru-santrāsaḥ ||2||232||

āṇavakacūrṇahāso dānaveyasamullāso

rusa-sphuṭaniko(1)'ntaka vilāsaḥ ||3||132||

jananyā bhavatu paramollāsaḥ |

kaṣāya-bhuvane hitaprakāśaḥ ||4||133||

prapañcita-pañcaśīlaṁ jagajjanapuṇyamūlaṁ

vardhayatu diśi varasaubhrātram |

pañcaskandhanivārakaṁ caturāryasatyādikaṁ

karotu viśvaṁ satatapavitram ||5||134||

siṁhalabrahmaśyāma - cīnakambojanīpan -

bhūmipuñjaṁ satyadharmajitam |

vilasatu mātṛgānaiḥ putrajāgaraṇatānaiḥ 

bhavatu bhārataṁ duhitṛ-nanditam ||6||135||

prasaratu puṇyaṁ dhyānabṛṁhitam |

karmabhuvi lasatu puṇyamaviratam ||136||

varade'yi jananīmaṇe deśe mama puṇyadhane

ghaṭatāṁ bhrātṛdrohavināśaḥ |

mātarviśvasya parāśvāsaḥ ||8||137||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project