Digital Sanskrit Buddhist Canon

Munimatālaṁkāra

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2019
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Munimatālaṁkāra


nanu yad uktaṁ samvṛtyotpattir iti tatra keyaṁ saṁvṛtir nāma|


(1)


niḥsvabhāveṣv api bhāvato bhāveṣu yā viparītākārādhyāropiṇī bhrāntā

buddhiḥ sā saṁvṛtir ucyate| saṁvriyate cchādyata ivāsyām anayā vā tattvam

iti kṛtvā| tathā coktaṁ sūtre-


bhāvā jāyanti saṁvṛtyā paramārthe niḥsvabhāvakāḥ|

niḥsvabhāveṣu yā bhrāntiḥ sā tathyāsaṁvṛtir matā||


iti| tadbhavatvād vā sarva etadupadarśitā vyalīkā bhāvāḥ sāṁvṛtā

ucyante| sā cānādivibhramavāsanāparipākavaśād asato bhāvato bhāvān

sata ivopadarśayanty upajāyate sarvaprāṇabhṛtāṁ yatas tasmād

abhiprāyavaśāt sarva evālīkarūpā bhāvāḥ saṁvṛtisanta ucyante| na

punar eṣāṁ bhāvato bhāvarūpatvam, yathāpratibhāsam atattvāt|

nāpi śaśaviṣāṇavad atyantābhāvarūpatā, avicāraramaṇīyākāreṇa

pratibhāsanāt||


tathā hi māyāpuruṣādau yad bhrāntajñānasamaṁgibhir narair avasthāpitaṁ


(2)


rūpam, tadvat sarvapadārtheṣu yad alīkākārajñānasamāropitaṁ

tat saṁvṛtisatyam iti vyavahriyate| tatraiva ca māyāpuruṣādau

yathānupaplutavijñānair avasthāpitaṁ rūpaṁ tadvat sarvapadārthānāṁ

yat samyakpramāṇapariniścitaṁ rūpaṁ tat paramārthasatyam||


yathā ca bhrāntābhrāntajñānavyavasthāpitarūpasaṁvṛtiparamā-

rthasatyadvayāśrayāt taimirikādyupalabhyeṣu keśādiṣu vijñānavādināṁ

ca grāhyagrāhakākāradvaye saṁvṛtyā sattvaṁ paramārthenāsattvam

ityādivyavasthā pekṣābhedān na virudhyate, tadvat sarvapadārtheṣu||


ato yathoktabhrāntirūpā saṁvṛtir ajanmano'pi bhāvato bhāvān

jāyamānān ivopadarśayati yatas tena tadāśrayavaśāt saṁvṛtyotpadyante

bhāvā ity ucyate| paramārthatas tu notpadyante||


aviparītārthaviṣayatvāt sarvam eva samyakśrutacintābhāvanā-

mayaṁ jñānaṁ paramārtham ucyate| paramo'syārtha iti kṛtvā||


sākṣātpāraṁparyakṛtas tu viśeṣaḥ| tadvaśād ete sarvabhāvā anutpannā

eva pratīyante| samyagjñānasaṁsiddho naiṣām utpāda ity uktaṁ bhavati||


avicāro vā saṁvṛtiḥ| tathā hy aviparītatattvanidhyānapravṛttasamyak-

pramāṇabalabhāvinī cintāmayī prajñā tathā bhāvanāmayy api

sākṣāttattvārthānuvicāritayā tanniṣyandatayā vā vicāra ucyate|

tathārthaparāṅmukhaṁ tu sarvam eva tadviparyayād alīkākāropagrāhi

jñānam avicāraḥ| na tu nirvikalpakaṁ jñānaṁ nāpi vicārābhāvamātram|


(3)


atas tatprasiddharūpatvāt sarva evālīkarūpo bhāvaḥ sāṁvṛtaḥ||


atha vā lokapratītiḥ saṁvṛtiḥ| sarvalokaprasiddhasya sarvasyaivārthasya

sāṁvṛtatveneṣṭatvāt| na ca sarvo'rtho'pi sarvasyaivendriyasya gocaraḥ

kasyacid eva kaiścid īkṣaṇāt||


ato'tyantaparokṣasya sarvākārapratiniyatakarmaphalāder vyavasthā

sarvajñajñānata evānyasya punar itarajñānato'pi||


yat punaḥ kaiścic chāstrakāraiḥ pratītim ullaṁghya bhāvānāṁ

nityādirūpam upakalpitaṁ tat mithyāsaṁvṛtisad ucyate| pratītito'pi

tasyāsattvāt| yat punaḥ pratītyanusārataḥ prakalpitam, yathā- nāstīha

sattva ātmā ca dharmās tv ete sahetukā iti, tat tathyasaṁvṛtisad ucyate|

tena saty apy ekatra vastuni śāstrakārāṇām anekarūpavyārope vastuno na pa-

rasparaviruddhānekasvabhāvatāprasaṅgaḥ||


māyārtho vā saṁvṛtyarthaḥ| asatyārtho māyārthaḥ| bhrāntajñānarūpe

'pi ca māyārthe jñānasya na vastutāprasaṅgaḥ| alīkākāropagraheṇa tasya

bhāsanāt, satyālīkarūpayoś ca parasparaviruddhatvāt| tenālīkarūpatāyā

api satyatāpatter na bhrāntatā jñānasya bhāvet| nāpi citrarūpatā

virodhāt||


bhrāntatve vāsatyarūpatāyā apy alīkatvān na jñānasya satyatā bhavet|

sarvātmanā tayoḥ parasparam anānātvād ekasyāṅgāṅgibhāvāsaṁbhavāt|


(4)


ato jñānasyāpy alīkatvād antarjñeyanayād asya mahān viśeṣaḥ||


śabda mātraṁ saṁvṛtir ity anabhijñāḥ| na hi śabdamātraṁ saṁvṛtir iti 

kasyāpi saugatasya matam| yad api-


nāmamātram idaṁ sarvaṁ saṁjñāmātre pratiṣṭhitam|

abhidhānāt pṛthagbhūtam abhidheyaṁ na vidyate||


iti sūtre'bhihitam, tatrāpi ye vastubhūtam evābhidhānam abhidheyaṁ

ca tatpṛthagbhūtam api kalpayanti tanmatapratiṣedhāya

kalpanāpratiṣṭhitatvam evābhidhānābhidheyayor upadarśitam| saṁjñā hy

atra kalpanā| kalpanārūpam evābhidhānaṁ nāmaśabdenābhipretam| na

tu śrotrajñānapratibhāsy arthasyāvācakatvāt| tanmātratve ca viśvasya

rūpādivaicitryapratibhāso na bhavet| nāpi skandhādivya vasthā||


yathā ca bahuṣu māyānareṣu naro nara iti sāmānyākārarūpaḥ kalpitaḥ

śabdārtho vyavasthāpyate, tathā paramārthāsvabhāveṣv api bhāveṣu

paramārtho'py adhyāropitarūpeṇa kathyamānaḥ saṁvṛtir eva bhavet, tasya

sarvaprapañcātikrāntatvāt| tathā coktaṁ sūtre-


yadi devaputra paramārthataḥ paramārthasatyaṁ

kāyavāṅmanasāṁ viṣayabhāvam āgacchen na paramārthasatyam

iti saṁkhyāṁ gacchet saṁvṛtisatyam eva tad bhavet| api tu


(5)


paramārthataḥ paramārthasatyaṁ sarvavyavahārātikrāntam|


iti||


kṣaṇikatvaṁ vā bhāvānāṁ saṁvṛtiḥ| teṣāṁ calātmanāṁ sarvabhāvānāṁ

yā māyāvat prakṛtiniḥsvabhāvatālakṣaṇā śūnyatā sa paramārthaḥ,

sarvatathāgatānām utpādānutpādayor api sarvakālam adhiṣṭhitatvān nityaḥ||


(6)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project