Digital Sanskrit Buddhist Canon

Bhadracaryādeśanā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Miroj Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Bhadracaryādeśanā

I


yāvata keci daśad-diśi loke

sarva-triyadhva-gatā nara-siṁhāḥ

tān ahu vandami sarvi aśeṣān

kāyatu vāca manena prasannaḥ|


(1)


II


kṣetra-rajopana-kāya-pramāṇaiḥ

sarva-jināna karomi praṇāmam

sarva-jinābhimukhena manena

bhadra-carī-praṇidhāna-balena|


III


eka-rajāgri rajopama-buddhā

buddha-sutāna niṣaṇṇaku madhye

evam aśeṣata dharmata-dhātuṁ

sarvādhimucyami pūrṇa jinebhiḥ|


(2)


IV


teṣu ca akṣaya-varṇa-samudrān

sarva-svarāṅga-samudra-rutebhiḥ

sarva-jināna guṇān bhaṇamānas

tān sugatān stavamī ahu sarvān|


V


puṣpa-varebhi ca mālya-varebhir

vādya-vilepana-chatra-varebhiḥ


(3)


dīpa-varebhi ca dhūpa-varebhiḥ

pūjana teṣu jināna karomi|


VI


vastra-varebhi ca gandha-varebhiś

cūrṇa-puṭebhi ca meru-samebhiḥ

sarva-viśiṣṭa-viyūha-varebhiḥ

pūjana teṣu jināna karomi|


VII 


yā ca anuttara pūja udārā

tān adhimucyami sarva-jinānām

bhadra-carī-adhimukti-balena

vandami pūjayamī jina sarvān|


(4)


VIII


yac ca kṛtaṁ mayi pāpu bhaveyyā

rāgatu dveṣatu moha-vaśena

kāyatu vāca manena tathaiva

taṁ  pratideśayamī ahu sarvam|


IX


yac ca daśad-diśi puṇya jagasya

śaikṣa-aśaikṣa-pratyekajinānām

buddha-sutān' atha sarva-jinānāṁ

taṁ anumodayamī ahu sarvam|


(5)


X


ye ca daśad-diśi loka-pradīpā

bodhi vibudhya asaṅgata prāptāḥ

tān ahu sarvi adhyeṣami nāthāṁś

cakru anuttaru varttanatāyai|


XI


ye'pi ca nirvṛti darśitu-kāmās

tān abhiyācami prāñjali-bhūtaḥ

kṣetra-rajopama-kalpa sthihantu

sarva-jagasya hitāya sukhāya|


(6)


XII


vandana-pūjana-deśanatāya

modan'-adhyeṣana-yācanatāya

yac ca śubhaṁ mayi saṁcitu kiṁcid

bodhayi nāmayamī ahu sarvam|


(7)


XIII


pūjita bhontu atītaku buddhā

ye ca dhriyanti daśad-diśi loke

ye ca anāgata te laghu bhontu

pūrṇa-manoratha bodhi-vibuddhā|


XIV


yāvata keci daśad-diśi kṣetrās

te pariśuddha bhavantu udārāḥ

bodhi-drumendra-gatebhi jinebhir

buddha-sutebhi ca bhontu prapūrṇāḥ|


(8)


XV


yāvata keci daśad-diśi sattvās

te sukhitāḥ sada bhontu arogāḥ

sarva-jagasya ca dharmiku artho

bhontu pradakṣiṇu ṛdhyatu āśā|


XVI


bodhi-cariṁ ca ahaṁ caramāṇo

bhavi jāti-smaru sarva-gatīṣu

sarvasu janmasu cyuty-upapattī

pravrajito ahu nityu bhaveyyā|


(9)


XVII

sarva-jinān' anuśikṣayamāṇo

bhadra-cariṁ paripūrayamāṇaḥ

śila-cariṁ vimalāṁ pariśuddhāṁ

nityam akhaṇḍam acchidra careyam|


XVIII


deva-rutebhi ca nāga-rutebhir

yakṣa-kumbhāṇḍa-manuṣya-rutebhiḥ

yāni ca sarva-rutāni jagasya

sarva-ruteṣv ahu deśayi dharmam|


(10)


XIX


peśalu pāramitāsv abhiyukto

bodhiyi cittu ma jātu vimuhyet

ye'pi ca pāpaka āvaraṇīyās

teṣu parikṣayu bhotu aśeṣam|


XX


karmatu kleśatu māra-pathāto

loka-gatīṣu vimuktu careyam

padma yathā salilena aliptaḥ

sūrya śaśī gagane'va asaktaḥ|


(11)


XXI


sarvi apāya-dukhāṁ praśamanto

sarva-jagat sthāpayamānaḥ

sarva-jagasya hitāya careyaṁ

yāvata kṣetra-pathā diśa tāsu|


XXII


sattva-cariṁ anuvartayamāno

bodhi-cariṁ paripūrayamāṇaḥ

bhadra-cariṁ ca prabhāvayamānaḥ

sarvi anāgata-kalpa careyam|


(12)


XXIII


ye ca sabhāgata mama caryāye

tebhi samāgamu nityu bhaveyyā

kāyatu vācatu cetanato vā

eka-cari-praṇidhāna careyam|


XXIV


ye'pi ca mitrā mama hita-kāmā

bhadra-carīya nidarśayitāraḥ

tebhi samāgamu nityu bhaveyyā

tāṁś ca ahaṁ na virāgayi jātu|


(13)


XXV  


dhārayamāṇu jināna sad-dharmaṁ

bodhi-cariṁ paridīpayamānaḥ

bhadra-cariṁ ca viśodhayamānaḥ

sarvi anāgata-kalpa careyam|


XXVI


saṁmukha nityam ahaṁ jina paśye

buddha-sutebhi parīvṛtu nāthān

teṣu ca pūja kareya udārāṁ

sarvi anāgata-kalpa-m-akhinnāḥ|


(14)


XXVII


sarva-bhaveṣu ca saṁsaramāṇaḥ

puṇyatu jñānatu akṣaya-prāptaḥ

prajña-upāya-samādhi-vimokṣaiḥ

sarva-guṇair bhavi akṣaya-kośaḥ|


XXVIII


eka-rajāgri rajopama-kṣetrā

tatra ca kṣetri acintiya buddhān

buddha-sutāna niṣaṇṇaku madhye

paśyiya bodhi-cariṁ caramāṇaḥ|


(15)


XXIX


evam aśeṣata sarva-diśāsu

vāla-patheṣu triyadhva-pramāṇān

buddha-samudr'  atha kṣetra-samudrān

otari cārika-kalpa samudrān|


XXX


eka-svarāṅga-samudra-rutebhiḥ

sarva-jināna svarāṅga-viśuddhim

sarva-jagasya yath' āśaya-ghoṣān

buddha-sarasvatim otari nityam|


(16)


XXXI

teṣu ca akṣaya-ghoṣa-ruteṣu

sarva-triyadhva-gatāna jinānām

cakra-nayaṁ parivartayamāno

buddhi-balena ahaṁ praviśeyam|


XXXII


eka-kṣaṇena anāgata sarvān

kalpa-praveśa ahaṁ praviśeyam

ye'pi ca kalpa triyadhva-pramāṇās

tān kṣaṇa-koṭi-praviṣṭa careyam|


(17)


XXXIII 


ye ce triyadhva-gatā nara-siṁhāṁs

tān ahu paśyiya eka-kṣaṇena

teṣu ca gocarim otari nityaṁ

māya-gatena vimokṣa-balena|


XXXIV


ye ca triyadhvasu kṣetra-viyūhāṁs

tān abhinirhari eka-rajāgre

evam aśeṣata sarva-diśāsu

otari kṣetra-viyūha jinānām|


(18)


XXXV


ye ca anāgata loka-pradīpās

teṣu vibudhyana cakra-pravṛttim

nirvṛti-darśana niṣṭha-praśāntiṁ

sarvi ahaṁ upasaṁkrami nāthān|


XXXVI


ṛddhi-balena samanta-javena

yāna-balena samanta-mukhena

carya-balena samanta-guṇena

maitra-balena samanta-gatena


(19)


XXXVII


puṇya-balena samanta-śubhena

jñāna-balena asaṅga-gatena

prajña-upāya-samādhi-balena

bodhi-balaṁ samudānayamānaḥ|


XXXVIII


karma-balaṁ pariśodhayamānaḥ

kleśa-balaṁ parimardayamānaḥ

māra-balaṁ abalaṁ karamāṇaḥ

pūrayi bhadra-carī-bala sarvān|


(20)


XXXIX


kṣetra-samudra viśodhayamānaḥ

sattva-samudra vimocayamānaḥ

dharma-samudra vipaśyayamāno

jñāna-samudra vigāhayamānaḥ|


XL


carya-samudra viśodhayamānaḥ

praṇidhi-samudra prapūrayamāṇaḥ

buddha-samudra prapūjayamānaḥ

kalpa-samudra careyam akhinnaḥ|


(21)


XLI


ye ca triyadhva-gatāna jinānāṁ

bodhi-cari-praṇidhāna-viśeṣāḥ

tān ahu pūraya sarvi aśeṣān

bhadra-carīya vibudhyiya bodhim|


XLII


jyeṣṭhaku yaḥ sutu sarva-jinānāṁ

yasya ca nāma samantatabhadraḥ

tasya vidusya sabhāga-carīye

nāmayamī kuśalaṁ imu sarvam|


(22)


XLIII


kāyatu vāca manasya viśuddhiś

carya-viśuddhy atha kṣetra-viśuddhiḥ

yādṛśa nāmana bhadra-vidusya

tādṛśa bhotu samaṁ mama tena|


XLIV


bhadra-carīya samanta-śubhāye

mañjuśirī-praṇidhāna careyam

sarvi anāgata-kalpa-m -akhinnaḥ

pūrayi tāṁ kriya sarvi aśeṣām|


(23)


XLV


no ca pramāṇu bhaveyya carīye

no ca pramāṇu bhaveyya guṇānām

apramāṇa cariyāya sthihitvā

jānayi sarvi vikurvitu teṣām|


XLVI


yāvata niṣṭha nabhasya bhaveyyā

sattva aśeṣata niṣṭha tathaiva

karmatu kleśatu yāvata niṣṭhā

tāvata-niṣṭha mama praṇidhānam|


(24)


XLVII 


ye ca daśad-diśi kṣetra anantā

ratna-alaṁkṛtu dadyu jinānām

divya ca mānuṣa saukhya viśiṣṭāṁ

kṣetra-rajopama-kalpa dadeyam|


XLVIII


yaś ca imaṁ pariṇāmana-rājaṁ

śrutva sakṛj janayed adhimuktim

bodhi-varām anuprārthayamāno

agru viśiṣṭa bhaved imu puṇyam|


(25)


XLIX


varjita tena bhavanti apāyā

varjita tena bhavanti kumitrāḥ

kṣipru sa paśyati taṁ amitābhaṁ

yasy imu bhadra-cari-praṇidhānam|


L


lābha sulabdha sujīvitu teṣāṁ

sv-āgata te imu mānuṣa janma

yādṛśa so hi samantatabhadras

te'pi tathā na-cireṇa bhavanti|


(26)


LI


pāpaka pañca anantariyāṇi

yena ajñāna-vaśena kṛtāni

so imu bhadra-cariṁ bhaṇamānaḥ

kṣipru parikṣayu bhoti aśeṣam|


LII


jñānatu rūpatu lakṣaṇataś ca

varṇatu gotratu bhoti-r-upetaḥ

tīrthika-māra-gaṇebhir adhṛṣyaḥ

pūjitu bhoti sa sarva-triloke|


LIII


kṣipru sa gacchati bodhi-drumendra

gatva niṣīdati sattva-hitāya

budhyati bodhi pravartayi cakra

dharṣayi māru sa-sainyaku sarvam|


(27)


LIV 


yo imu bhadra-cari-praṇidhānaṁ

dhārayi vācayi deśayito vā

buddha vijānati yo'tra vipāko

bodhi viśiṣṭa ma kāṅkṣa janetha|


LVI


sarva-triyadhva-gatebhi jinebhir

yā pariṇāmana varṇita agrā

tāya ahaṁ kuśalaṁ imu sarvaṁ

nāmayamī vara-bhadra-carīye|


(28)


LVII


kāla-kṛyāṁ ca ahaṁ karamāṇo

āvaraṇān vinivartiya sarvān

saṁmukha paśyiya taṁ amitābhaṁ

taṁ ca sukhāvati-kṣetra vrajeyam|


(29)


LVIII 


tatra gatasya imi praṇidhānā

āmukhi sarvi bhaveyyu samagrāḥ

tāṁś ca ahaṁ paripūrya aśeṣān

sattva-hitaṁ kari yāvata loke|


LIX


tahi jina-maṇḍali śobhani ramye

padma-vare rucire upapannaḥ

vyākaraṇaṁ ahu tatra labheyyā

saṁmukhato amitābha-jinasya|


LX


vyākaraṇaṁ pratilabhya ca tasmin

nirmita-koṭi-śatebhir anekaiḥ

sattva-hitāni bahūny ahu kuryāṁ

dikṣu daśasv api buddhi-balena|


(30)


LXII


bhadra-cariṁ pariṇāmya yad-āptaṁ

puṇyam anantam atīva viśiṣṭam

tena jagad vyasanaugha-nimagnaṁ

yātv amitābha-puriṁ varam eva|


LXI


bhadra-cari-praṇidhāna paṭhitvā

yat kuśalaṁ mayi saṁcitu kiṁcit

eka-kṣaṇena samṛdhyatu sarvaṁ

tena jagasya śubhaṁ praṇidhānam|


(31)


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project