Digital Sanskrit Buddhist Canon

Ṣaḍviṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षड्विंशतिमः
CHAPTER 26

SARVA-KALPANUTTARA-TANTRA

atha vajrapāṇirmahābodhisatva imā[mudānamudānayāmāsa|]
durdṛṣṭīnāṃ viraktānāmidaṃ guhyanna yujyate|
sarvasatvahitārthāya vakṣyāmi vidhayastathe-||ti||

athavajrapāṇirmahābodhisatvaḥ [sarvatathāgata] kulopacāravidhivistaramabhāṣat|
tatredaṃ sarvatathāgatakulopacāravidhivistaratantraṃ|

tatrāyaṃ hṛdayopacāravidhi[vistaratantro bhavati]| mahāmaṇḍalaṃ dṛṣṭvā dhūpapuṣpadīpagandhapūjāmudrābhir kṛtvā, tato vajra[vācā jāpamārabhyati|]

tatrāyaṃ jāpavidhirbhavati| yathā sthānasthitaścaturmāsaṃ catuḥsandhyaṃ dhūpādibhiryathāvatpūjāṃ kṛtvā, sarvatathāgatamahāyānābhisamayanāmāṣṭaśatena sarvatathāgatānabhiṣṭutya, caturmudrāpraṇāmayogena praṇamannātmaniryātanapūjā kāryanena mantracatuṣṭayena|

oṃ sarvatathāgatapūjopasthānāyātmānaṃ niryātayāmi sarvatathāgatavajrasatvādhitiṣṭhasva māṃ||
oṃ sarvatathāgatapūjābhiṣekāyātmānaṃ niryātayāmi sarvatathāgatavajraratnābhiṣiñca māṃ||
oṃ sarvatathāgatapūjāpravartanāyātmānaṃ niryātayāmi sarvatathāgatavajradharma pravartaya māṃ||
oṃ sarvatathāgatapūjākarmaṇe ātmānaṃ niryātayāmi sarvatathāgatavajrakarma kuru māṃ||

“tato'viraktaḥ sarvakāmaguṇeṣu sarvāhāraḥ sarvakāmopabhogīhṛdayārthaḥ svamātmānaṃ buddhabimbaṃ purato vāṅmātreṇāpi bhāvayan yathākāmakaraṇīyatayā, aṣṭaśataṃ vajravācā japannāśu prasidhyatī-” tyāha bhagavān vajrasatvaḥ||

“athottamasiddhimicchettataḥ paṭe bhagavantaṃ tathāgataṃ madhye lekhayet| tasya caturmahāsatvamaṇḍalayogena yathābhirucitavarṇābharaṇā mahāsatvāścandramaṇḍalapratiṣṭhitā lekhyāḥ koṇabhāgeṣu kuladevya iti| tataḥ paṭasyodārāṃ pūjāṃ kṛtvā yathāvajjapayogena tāvajjapet yāvanmāsacatuṣṭayaṃ, tataḥ sakalāṃ rātriṃ japet| tataḥ prabhāte sarvatathāgatatatvādīnuttamasiddhīnavāpnotī-” tyāha bhagavān vajradharaḥ|

“athamudrāsādhanamicchettena sarvatathāgatasatvavajrimudrāṃ badhvā paṭasyāgrato vajravācāṃ śatasahasraṃ yathākāmakaraṇīyatayā yathāvad bandhan muñcaṃśca japet| tato'nte sakalāṃ rātriṃ, aviśramato kiñcitkālaṃ muñcan, yathāvacca bandhan japet| tato mudrā jvalatyāviśatyuttiṣṭhati vācaṃ muñcatīti| tato mudrābandhanenotpatati kāmarūpī bhavati antardhāti sarvakarmāṇi ca karoti| sarvamudrāśca bandhamātrā yathāvatsarvakarmāṇi kurvantī-” tyāha bhagavānvajradharaḥ||

“atha samādhayo iṣyet tena sūkṣmavajrādārabdhavya samādhimabhirocet taṃ hṛdayayogato'bhyaset, tāvadyāvac caturmāsaṃ| tato'nte sakalāṃ [rātriṃ paryaṅkāvikṣaptasamāpannena tiṣṭhet| tataḥ prabhāte sarvatathāgatādyāḥ] sarvasiddhaya āmukhībhavanti| tato yādṛśī abhirucistādṛ[śīmavāpnotī-” tyāha bhagavān vajrasatvaḥ||]

atha karmasādhanaṃ bhavati| tathaiva japanmāsamekaṃ sādhayet| tato'nte sakalāṃ rātriṃ ja[pet| tataḥ sarvakarmāṇi sidhyantī-” tyāha bhagavān vajradha]raḥ||

“atha karmāṇi bhavanti| sakṛduccāritenātmaparagrāmanagararakṣa bhavati|| kavacaba[ndhādināveśamapi kṛtvā candanagandhena grahāgraha]spṛṣṭavajrāṅku śaśarahastaratnasūryadhvajadantapaṅktipadmakhaḍgacakrajivhāsarvavajrakavacadaṃṣṭrāmuṣṭi-mudrādinisarvabhāvānāviśayati sakṛjjaptena|| māyākarma ca mayūrapatrapiñcchake vajraṃ cidhvā bandhayet| tatastaṃ mayūrāṅgapiñcchakaṃ satvavajri mudra[yā badhyāt tā]vajjapedyāvat sarvatathāgatamudrā āviśati| tataśca piñcchakān nānādyāni rūpāṇi paśyati| tataḥ prabhṛti tena piñcchakena sarvarūpāṇi vidhivad darśayati| tenaiva piñcchakena sakṛjjapte bhrāmitenātmanaḥ sarvarūpāṇi darśayati| tenaiva piñcchakena laukikāni māyākarmāṇi darśayati| buddhabodhisatvabimbānyapi darśayati| daśasu dikṣu sarvabuddhakṣetreṣu tathāgatāḥ saparṣanmaṇḍalāḥ samārasenādharṣaṇādibuddharddhivikurvitāni kurvanto darśayati| yāvatsarvākāravaropetaṃ buddharūpamātmānaṃ bhavatī-” ti||

“vaśīkaraṇaṃ kartukāmaḥ sarvatathāgatasatvamudrāṃ badhvā tāvajjaped yāvatsā mudrāṃ jvalati| tataḥ prabhṛti mudrābandhena sarvatathāgatānabhyārāgayati vaśīkaroti| kiṃ punaranyāṃ satvān ?||

“atha laukikottamasiddhayaḥ sādhayitukāmena tenādita eva tathaiva japatā māsamekamaṣṭasāhasrikeṇa japtavyaḥ| tato'nte mudrāṃ badhvā tathaiva sakalāṃ rātriṃ japet, yāvanmudrā jvalati| tataḥ prabhṛti mudrābandhena laukikasiddhividyādharasiddhīnāmekataro bhavatī-” tyāha bhagavāṃ vajradharaḥ||

tathāgatakulopacāravidhivistaraḥ parisamāptaḥ||

atha vajrakulopacāravidhivistaro bhavati|

“tatrādita eva pūrvamevaṃ kuryāt| tathaiva yathākāmakaraṇīyatayā, akṣaralakṣaṃ japet| asya sakalāṃ rātriṃ japet| tataḥ prabhṛti sarvasatvanigrahānugrahakṣamo bhavatī-” tyāha bhagavāṃ vajradharaḥ||

atha sādhayitumicchet tena yathāvatpaṭaṃ citrāpayitavyaḥ| tatastathaiva pūjāṃ kṛtvā māsamekaṃ sarvakāmabhojī yathākāmakaraṇīyatayā, aṣṭasāhasrikeṇa jāpena catuḥsandhya vajravācā japet, tāvadyāvanmāsānte paṭasyodārāṃ pūjāṃ kṛtvā vajra-huṃkāramahāmudrāṃ badhvā tāvajjapedyāvattasmāt mudrāṃ bandhāt, huṃkāraśabdo viniḥsṛtaḥ| tataḥ prabhāte maheśvarādayo devādhipatayaḥ sagaṇaparivārāḥ puraḥsthitvājñāṃ mārgayanti| tato vidyādhareṇaivaṃ vaktavyaṃ “yadāhaṃ brūyāmāgacchatedaṃ kuruta tadā bhavadbhirāgatya mamājñā kārye-”ti| tataḥ prabhṛti sakalatrilokādhipatirbhavati| yathecchayā ca muhūrtamātreṇa sakalaṃ tribhuvanamājñāpayan bhramati| punarapyeti ca, nigrahānugrahaṃ kurvaṃ, divyāni ca trilokabhogāni copabhuñjan yathākāmakaraṇīyatayā, sarvasurādhipatiyoṣitādyāḥ sarvayoṣitā ārāgayitvopabhuñjati| na ca tasya kaścit kiṃcicchaknoti kartuṃ, huṃkāreṇa ca sarvaduṣṭade[vādīn pramarditvā tatastāvatkalpaśatasahasrān jīvatī-” tyāha bhagavān vajradharaḥ||

“atha mudrāsādhanamicched] yathāvajjapaṃ kṛtvā māsānte vajra-huṃ-kārasamayamudrāṃ badhvā sakalāṃ rātriṃ japet| tataḥ prabhāte mudrāḥ siddhā bhavanti| tato yathāvan mudrābandhena huṃkāraprayuktena ākāśagamanaviśvasaṃdarśanāntardhānamāyāsandarśanasarvāveśanākarṣaṇavaśīkaraṇa-sarvatuṣṭisaṃjananasarvaratnābhiharaṇamahātejojvālāsandarśanaratnavṛṣṭisandarśana-mahāṭṭahāsapramuñcanasarvasatvasaṃśodhanacchindanabhindanaṛtucakra-parivartanayathāvattatvollāpanasarvakarmapravartanarakṣajaṃbhanastaṃbhanatrāsanamāraṇa-sarvasatvamudraṇakāmaratikriyāpravartanābhiṣekasarvabhāvagāyāpananṛtyāpanāhvāyanapraveśanasphoṭanāveśanādīni sarvakarmāṇi karotī-” tyāha bhagavān vajradharaḥ||

“atha sūkṣmajñānasādhanamicchet tena vajra-huṃ-kārasamādhimabhyasatā tathaiva jāpayogena māsaṃ sādhayitavyaṃ| tato'nte 'nenaiva samādhinā sakalāṃ rātriṃ japet| tāvad yāvat prabhāte pañcābhijñā bhūtvā sarvasatvānugrahanigrahakṣamo bhavatī-” tyāha bhagavān vajradharaḥ||

“atha karmasādhanamicchet tena tathaiva japatā māsamekaṃ sādhayitavyaṃ| tato'nte sakalāṃ rātriṃ japet| tataḥ sarvakarmāṇi sidhyantī” tyāha bhagavān vajradharaḥ|| tataḥ karmāṇi bhavanti sakṛduccāritena manīṣitayā rakṣādīni sarvakarmāṇi karoti||

vajrakulopacārasiddhividhivistaraḥ [parisamā]ptaḥ|| ||

atha padmakulopacāravidhivistaro bhavati|

“tatrādita eva tāvacchatasahasraṃ japet, pūrvamevākṛtā bha[vati]tataḥ sādhanaṃ bhavati| paṭe bhagavān sarvajagadvinayādyāḥ kartavyāstasya sarvapārśveṣu caturmaṇḍalayogena mahāsatvacatuṣṭayaḥ kāryaḥ ante ca devyaḥ| tataḥ sa eva jāpavidhivistaro māsānte sakalāṃ rātriṃ japet| tataḥ sarvajagadvinayo bhagavānāgacchati, yathākālaṃ vareṇābhipracārayatī-” ti āha bhagavān vajradharaḥ||

“atha mudrāsādhanamicchet tena tathaiva padmavajrimudrābandhaṃ kṛtvā yathāvan mucyāṣṭasāhasrikeṇa jāpena catuḥsandhyaṃ japet| tataḥ sakalāṃ rātriṃ mudrābandhena japet| prabhāte siddhirbhavati| tato mudrābandhena yathāvat sarvajagadvinayaṃ karotī-” tyāha bhagavānavalokiteśvaraḥ||

“atha samādhinayasādhanamamicchet tena tathaiva māsānte sakalāṃ rātriṃ yathābhirucitena samādhinā jāpo dātavyaḥ| tataḥ prabhāte sarvasamādhaya āmukhībhavantī-”tyāha bhagavān vajradharmaḥ||

atha karmasādhanamicchet tathaiva japanmāsānte sakalāṃ rātriṃ japet| tataḥ sarvakarmakṣayo bhavatī-” tyāha bhagavāṃ vajradharaḥ||

padmakulopacāravidhivistaraḥ parisamāptaḥ|| ||

atha maṇikulopacāravidhivistaro bhavati||

“tatrādita eva sarvatathāgatapraṇāmacatuṣṭayaṃ kṛtvā śatasahasraṃ japet| tatastathaiva paṭe bhagavāṃ sarvārthasiddhiṃ caturmudrāmaṇḍalayogena likhet| tatastathaiva pūjāṃ kṛtvā tathaiva sādhayet| māsānte sakalāṃ rātriṃ japet| tataḥ prabhāte bhagavāṃ sarvatathāgatābhiṣekaratnaḥ ākāśagarbho bodhisatva āgatyābhiṣekaṃ dadāti| tenābhiṣekeṇa trisāhasramahāsāhasre lokadhātau vidyādharacakravartī bhavatī-” tyāha bhagavān vajradharaḥ|

“atha mudrāsādhanamicchet tena tathaiva dharmavajriprayogeṇa vajraratnamudrā yathāvatsādhyā sarvāśākarmakarī bhavatī||

“atha maṇijñānamicchet sādhayituṃ tena tathaiva vajraratnodbhavasamādhiryathānukramato bhāvayitavyaḥ| niḥsvabhāvādākāśātkathaṃ ratnasaṃbhava iti, ratnācca kathaṃ bodhisatvakāyasaṃbhava iti| imaṃ samādhiṃ catuḥsaṃdhyaṃ bhāvya japed, yathopari tato māsānte tenaiva samādhinā [sakalāṃ rā]triṃ japet| tataḥ prabhāte sarvatathāgatairāgatya yathābhirucito'bhiṣicyata” ityāha bhagavanākāśagarbhaḥ||

“atha kāmasādhana [micchet] tathaiva japatā māsānte sakalāṃ rātriṃ japet| tataḥ prabhāte bhagavānākāśagarbhaḥ sarvārthasādhako bhavatīti| tataḥ sarvakarmāṇi kuryād” ityāha bhagavānāryavajradharaḥ||

maṇikulopacāravidhivistaraḥ parisamāptaḥ||

atha sarvakulopacārasādhāraṇavidhivistaro bhavati||
tatrādita eva ca sarvahṛdayopacāravistaraḥ|

“hṛdayamanīṣitāni sarvatathāgatānāṃ sidhyantām” ityuccārya hṛdayaṃ yathābhirucito japya sādhanavidhiḥ kartavya iti||

tatrāyaṃ mudropacāravidhiḥ| “sarvamudrā me bhogyā bhavantī-” tyuktvā samayamudrāṃ badhvā yathābhirucito yathāśaktyā japet| tato yathāvatsiddhiriti||

tatrāyaṃ sarvamantropacāravidhiḥ| “niḥprapañcā vāksiddhirbhavatu, sarvatathāgatasamādhayo me ājāyantām” ityuktvā mantraṃ yathābhirucito japet, eṣā siddhiriti||

tatrāyaṃ vidyopacāravidhiḥ| “avidyāndhā ca te me satvāḥ sarvatathāgatāśca vidyādhigamasaṃvarabhūtā” ityuktvā vidyāṃ yathābhirucito japya sādhanamāvahed” ityāha bhagavānāryavajradharaḥ||

“atha sarvahṛdayamudrāmantravidyānāṃ yathākāmakaraṇīyatayā vajrajāpavidhivistaro bhavati| yasya satvasya hṛnmudrāṃ mantraṃ vidyāṃ tu sādhayet| jāpārthatastamātmānaṃ satvaṃ vā sādhya sidhyatī-”tyāha bhagavān vajrasatvaḥ||

sarvakulasādhāraṇajāpavidhivistaraḥ parisamāptaḥ|| ||

atha sarvakulasādhāraṇasiddhividhivistaro bhavati||

tatrādita eva tathāgatakulasiddhayaḥ| tadyathārthaniṣpattisiddhiḥ ṛddhisiddhirvidyādharatvaṃ mahāsiddhiśceti||

“tatrārthaniṣpattirbhavati| yatrā nidhiśaṅkā bhavet tatra mudrāṃ badhvā svasamādhinā tannidhisthānaṃ vajradṛṣṭyā nirīkṣayet| yadi vajrākāramuttiṣṭhatvaṃ paśyati tathā jñātavyaṃ nidhiratrāstīti| tato vajrasphoṭasamayamudrāṃ badhvotkhanya yathākāmakaraṇīyatayā gṛṇhīyādacirāt prāpnotī-” tyāha bhagavān vajrasatvaḥ||

“tatra ṛddhisiddhiniṣpattirbhavati| yāṃ mudrāṃ sādhayed “vajrasiddhir|” ityuktvā ṛddhisiddhiścaturvidhā bhava[nti tadyathā] jalasyoparicaṃkramaṇaniṣīdatādikaṃ tathāgatādisarvarūpasaṃdarśanaṃ yāvadabhirucistāvad adreṣyatvaṃ| ākāśagāmī ca yojanasahasramūrdhvamutpatyadhastācca gacchati| sarvādiśaśca yojanasahasrād yathābhirucitavegaḥ paribhramyāgacchati| yojanasahasrādarśena sarvasatvamanīṣitāni jñānāti| sarvabhāvāni ca cakṣuṣā paśyati śrotreṇa śṛṇoti| sarvadikṣu sa yojanasahasrādarśena mano'bhirucitāḥ sarvastriyo'ṅge samutkṣipyānayati| sarvahiraṇyasuvarṇamaṇimuktādayaśca sarvārthānapaharati, na cāsya kaścit kiṃcit chaknoti kartuṃ| yad vajreṇāpyadṛśyo bhavati| kiṃ punaranyaiḥ ?| daśapuruṣasahasrabalī nityārogyavān nityaṃ sarvakāmopabhojī sadāyauvano divyarūpī sarvatathāgatān savajrasatvāṃ paśyan pūjayaṃścānuttaravajrasiddhiścatvārivarṣasahasrāṇi jīvatī-” tyāha bhagavān sarvatathāgatavajraṛddhiḥ||

tatrāyaṃ vajravidyādharasiddhiniṣpattirbhavati| mudrān sādhayaṃ “vajravidyādhara” iti kuryāt, siddhayā vajravidyādharacakravartī bhavati| sarvakāmopabhogī sahasrabuddhakṣetramekakṣaṇena paribhramyāgacchati| sarvasukhāni paribhuṃkte| dviraṣṭavarṣavayuḥ ākuñcitakuṇḍalakeśadhārī mahāvajravidyādharaḥ sarvatathāgatān savajrasatvān paśyan mahākalpasthāyī bhavatī-” tyāha bhagavān sarvatathāgatavidyādharaḥ||

tatra mahāsiddhiniṣpattirbhavati| svamudrāṃ hṛdayārthataḥ sādhayan| svamudrā satvarūpī bhavatya, ekakṣaṇena daśasu dikṣu sarvalokadhātuṣu viśvarūpī viśvakriyāpravartakaḥ, sarvatathāgatān savajrasatvāṃ dṛṣṭvā sarvākāravaropetābhiḥ sarvatathāgatapūjābhiḥ saṃpūjyāśeṣānavaśeṣasatvārthaṃ ca kṛtvā punarapyāyāti| sarvalokadhātusarvakāmasarvasukhasaumanasyāni sarvākāravaropetānyupabhuñjan, vajrasatvasamo mahābodhisatvaḥ aśeṣānavaśeṣamahākalpāyurbhavatī-” tyāha bhagavān sarvatathāgatasiddhiḥ|

tatraitā vajrakulasiddhayaḥ| tadyathā trilokavijayasiddhiḥ sarvābhiṣekasiddhiḥ sarvasukhasaumanasyasiddhiḥ uttamasiddhiriti||

“tatra trilokavijayasiddhirbhavati| trilokavijayamudrāṃ badhvā maheśvaraṃ [vāmapa]denākramya sādhayet| tataḥ sā pratimā nādaṃ muñcati| tato huṃkāraḥ prayoktavyaḥ| huṃkāre prayuktemātre maheśvarādayaḥ sarvatrailokyādhipatayaḥ saparivārā; sādhakasya purata āgatvā ājñāvaśyavidheyā bhavanti| tataḥ prabhṛti sarvatrilokādhipatirvajradharo bhavati| ākāśena gacchati sakalatrilokacakraṃ parikramyāgacchati, duṣṭadevādayaśca sarvasatvān huṃkāreṇa damayati| sarvatathāgatavajrahuṃkārarūpī sakalatrilokamājñayā vartayan sarvatathāgatān savajrasatvān paśyannārāgayaṃśca varṣahasrān jīvatī-”tyāha bhagavān vajrahuṃkāraḥ||

“tatrāyaṃ sarvābhiṣekasiddhimudrāṃ sādhayan| sarvatathāgatābhiṣekaratnamudrayā pūrvamātmānamabhiṣicya sādhayet| tatastasya siddhasya caturvidhamabhiṣeko bhavati| vajrābhiṣeko ratnābhiṣeko dharmābhiṣekaḥ karmābhiṣekaśceti| tatra vajrābhiṣeke labdhe sarvatathāgatānāṃ vajradharo bhavati| ratnābhiṣeke sarvaratnādhipatirbhavati| dharmābhiṣeke dharmarājā bhavati| karmābhiṣeke laukikarokottarasarvakarmasiddhimavāpnotī-”tyāha bhagavāṃ sarvatathāgatābhiṣekaḥ||

“tatreyaṃ sarvasukhasaumanasyasiddhir, yaduta guhyapūjābhirnityaṃ sarvatathāgatapūjāṃ kurvan, sarvatathāgatasarvasukhasaumanasyasiddhimavāpnotī-“tyāha bhagavāṃ sarvatathāgatasarvasukhasaumanasyaḥ||

“tatreyamuttamasiddhiḥ, yaduta vajradharasamo'ham” ityāha bhagavāṃ vajradharaḥ||

tatraitāḥ padmakulasiddhayaḥ| tadyathānurāgaṇavaśīkaraṇarakṣapadmasidviśceti||

“tatrānurāgaṇasiddhirbhavati, yathāvatpadmarāgabhāvanayā sarvatathāgatādisarvasatvānurāgaṇakṣamo bhavati| svalokeśvarānusmṛtyā tathaiva sarvasatvavaśīkaraṇasamartho bhavati| maitryaspharaṇasamādhinā sarvajagadrakṣāvaraṇaguptakṣamo bhavati| svaṃ padmasamādhinā padmaṃ hastena gṛhya sādhayaṃ lokeśvararūpī sarvākāravaropetaścaturvarṣahasraṃ jīvatī-” tyāha bhagavān sarvatathāgatapadmaḥ||

tatraitā maṇikulasiddhayaḥ| tadyathā sarvakulābhiṣekasiddhiḥ, mahātejastvaṃ, sarvāśāprapūraṇaṃ, ratnasiddhiśceti||

“tatra sarvatathāgatābhiṣekasiddhiḥ| yaduta svābhiṣekaniryātanā pradīpadānaṃ dānapāramitāpāripūriḥ, yathāśakyaratnasādhanaṃ catvābhiḥ siddhibhiḥ sarvatathāgatāṃ pūjayannacirāt sidhyatī-” tyāha bhagavāṃ sarvatathāgataratnaḥ||

sarvakulasādhāraṇasiddhividhivistaraḥ [parisamā]ptaḥ||

“atha sarvakalpopāyasiddhitantramanuvyākhyāsyāmī-” tyāha bhagavānanādinidhanasatvaḥ||

[tatrādita eva hṛdayopāyasiddhitantraṃ|]
yathā vinayo loko hi tādṛśī siddhiriṣyate|
upāyastatra mudrā hi sarvasiddhipradaṃ mahat||

tatrāyaṃ mudropāyasiddhitantraṃ|
virāgavinayo loko mudrāsiddhistu rāgajā|
upāyo bhāvanā tatra sarvasiddhikarī varā||

tatredaṃ mantropāyasiddhitantraṃ|
loko'yaṃ satyavibhraṣṭo mantrasiddhirna iṣyate|
upāyo niḥprapañcastu sarvasiddhikaraḥ paraḥ||

tatredaṃ vidyopāyasiddhitantraṃ|
avidyābhiniviṣṭo'yaṃ vidyāsiddhirna iṣyate|
upāyastatra caudārāṃ sarvasiddhipradaṃ varam|| iti||
sarvakalpopāyasiddhitantraṃ|| ||

“atha sarvakalpapuṇyasiddhitantramanuvyākhyāsyāmī-” tyāha bhagavāṃ sarvatathāgataḥ||

tatrādita eva svahṛdayapuṇyasiddhitantraṃ|
kṛtvā caturvidhāṃ pūjāṃ mahāpuṇyamavāpnute|
buddhapūjāgrapuṇyā hi sidhyate nātraṃ saṃśaya|| iti||

tatredaṃ mudrāpuṇyasiddhitantraṃ|
rakṣaṃstu samayaṃ guhyaṃ mahāpuṇyamavāpnute|
apuṇyo'pi hi sidhyeya śīghraṃ samayarakṣaṇād|| iti||

tatredaṃ mantrapuṇyasiddhitantraṃ|
buddhānāmādivacanairmahāpuṇyamavāpnuyāt|
dharmadānādapuṇyo'pi śīghraṃ siddhimavāpnute||

tatredaṃ vidyāpuṇyasiddhitantraṃ|
dānamagryaṃ hi puṇyānāṃ dadanpuṇyamavāpnute|
dānapāramitā pūrṇaḥ śīghraṃ buddhatvamāpnute-||ti||
sarvakalpapuṇyasiddhitantraṃ|| ||

“atha sarvakalpaprajñāsiddhitantramanuvyākhyāsyāmi||
tatrādita eva hṛdayaprajñāsiddhitantraṃ|

a-akṣarapraveśena sarvākṣaravijānanā|
svavaktraparavaktraṃ tu bhāvayaṃ siddhimāpnuyād||
ityāha bhagavān mañjuśrīrmahābodhisatvaḥ||
tatredaṃ mudrāprajñāsiddhitantraṃ|
prajñā nairvedhikī nāma samādhiriti kīrtitā|
tayā tu mudrāḥ sidhyante bhāvayaṃ sidhyati kṣaṇād||

ityāha bhagavān prajñāgryaḥ||
tatredaṃ mantraprajñāsiddhitantraṃ||
prajñāghoṣānugā nāma samādhitvātprapañcataḥ|
taya bhāvitayā śīghraṃ mantrasiddhimavāpnuyād||

ityāha bhagavān vajrabuddhiḥ||
tatredaṃ vidyāprajñāsiddhitantraṃ|
vidyāmantraviśeṣāṇāṃ viśeṣo nahi vidyate|
prajñayā bhāvayannevamāśu siddhirdhruvā bhaved||

ityāha bhagavān sarvatathāgataprajñājñānaḥ||
sarvakalpaprajñāsiddhividhivistaratantraṃ|| ||

“atha kalpasaṃbhārasiddhitantramanuvyākhyāsyāmī-” tyāha bhagavān vajrapāṇiḥ||
tatrādita eva sarvahṛdasaṃbhārasiddhitantraṃ|
sarvapūjāṃ prakurvāṇaḥ saṃ[bhāraṃ hi] vivardhate|
kuśalānāṃ tu dharmāṇāṃ tataḥ sidhyati saṃbhṛtaḥ||

tatredaṃ mudrāsaṃbhārasiddhitantraṃ|
bahucakrapraveśācca bahumaṇḍala[kalpanāt]|
[saṃbhāra]pūjāmudrāṇāṃ mahāsiddhiḥ pravartate||

tatredaṃ mantrasaṃbhārasiddhitantraṃ|
anumodanādiyogena saddharmapaṭhanāttathā|
bahujāpapradānācca mantrasiddhirdhruvā bhaved|| iti||

tatredaṃ vidyāsaṃbhārasiddhitantraṃ|
avidyāsuprahīṇatvāt dānapāramitānayāt|
saṃbhāraparipūrṇastu śīghraṃ siddhimavāpnute-||ti||
sarvakalpasaṃbhārasiddhitantraṃ|| ||

sarvakalpavidhivistaratantraṃ parisamāptaṃ|| ||

atha vajrapāṇirmahābodhisatvaḥ sarvakulacihnasaṃbhavajñānatantramudājahāra|| tatra kathaṃ vajrasaṃbhavaḥ ?|

sa eva bhagavāṃ satvaḥ sarvacittaḥ svayaṃ prabhuḥ|
kāyavākcittavajrastu dṛḍhaḥ satvaḥ svayaṃbhuvāṃ||
satvānāmuttamaḥ satvo vajrabhāvanayā hṛdi|
vajrasatva iti khyātastu tasmiṃ vajro pratiṣṭhitaḥ||
sa eva jñānayogena buddhānāmasamatviṣāṃ|
niḥkramya hṛdayādviśvo viśvarūpo bhavatyapi||
sarvadhāturajaḥsaṃkhyāḥ sa eva tu jino bhavet|
tebhyo vai vajrakāyebhyo vajrasatvastu saṃbhavet||
tata evādisatvāstu sarvacihnasamudbhavaḥ|
cihnebhyastu mahāsatvāstebhyaḥ sarvamidaṃ nayam|| iti||
ya idaṃ śṛṇuyātkaścicchddadhed dhārayed hṛdi|
bhāvayecca sadā tuṣṭaḥ śīghraṃ siddhimavāpnuyād||

ityāha bhagavān vajrasatvaḥ||
sarvatathāgatatatvasaṃbhavajñānavidhivistaratantraṃ|| ||
atha vajrapāṇirmahābodhisatvaḥ sarvakalpasaṃbhavajñānavidhivistaratantramabhāṣat||
tatrādita eva tāvat sarvatathāgatakalpasaṃbhavajñānantantraṃ bhavati|
buddhānāmavikalpaṃ tu jñānaṃ bhavati śāśvataṃ|
avikalpāttato jñānātkalpanātkalpa ucyate||

tatredaṃ tathāgatakulakalpasaṃbhavajñānatantraṃ|
yatrāvikalpaḥ kalpātmā kalpyate kalpanodbhavaḥ|
vajrasatvo mahāsatvaḥ tena kalpo nirucyate||

tatredaṃ vajrakulakalpasaṃbhavajñānatantraṃ|
yathā likhya hi kalpayante vidhayaḥ kalpasiddhidāḥ|
tena kalpa iti prokto vikalparahitātmabhiḥ||

tatredaṃ padmakulakalpasaṃbhavajñānatantraṃ|
rāgo vikalpasaṃbhūtaḥ sa ca padme pratiṣṭhitaḥ|
tatastu kalpasthāyinyaḥ siddhayaḥ saṃbhavanti hi||

tatredaṃ maṇikulakalpasaṃbhavajñānatantraṃ|
maṇayo hyavikalpāstu prabhāvaiḥ susamucchritāḥ|
evaṃstu siddhayo divyāḥ saṃbhavantyavikalpitāḥ||

ityāha bhagavān vajradharaḥ||
sarvakulakalpasaṃbhavajñānatantraṃ|| ||

atha sarvakalpahṛdayasaṃbhavajñānatantraṃ||
manīṣitavidhānaistu sidhyate tu manīṣitaṃ|
samādhisādhano hṛdsthaḥ hṛdayastu tena cocyate||

atha sarvamudrāsaṃbhavajñānatantraṃ||
duratikramo yathābhedyo rājamudrāgraśāsanaḥ|
mahātmacihnaviśvastu tathā mudreti kīrtitā||

atha mantrasaṃbhavajñānatantraṃ||
anatikrama[ṇo ca] hi durbhedyo guhya eva ca|
mantryate guhyasiddhyatvaṃ mantrastena nirucyate||

atha vidyāsaṃbhavajñānatantraṃ||
avidyāvipraṇāśāya vāgvidyo[ttama]siddhaye|
vidyate vedanāsiddhistena vidyā prakīrtite||

tyāha bhagavān vajradharaḥ||
sarvakalpahṛdayādisaṃbhavajñānatantraṃ| ||

atha sarvakalpajñānotpattitantraṃ||
tatrādita eva hṛdayajñānotpattitantro bhavati||
hṛdayaṃ japya vijñeyamātmano vā parasya vā|
bhavyaṃ bhūtaṃ bhaviṣyaṃ ca yaḥ paśyati śṛṇoti ca||

tatredaṃ mudrājñānotpattitantraṃ bhavati|
mudrāmekatarāṃ badhvā yathāvadvidhinā manaḥ|
kṛtvā nirīkṣellokaṃ tu sarvaṃ jñeyaṃ yathoparī-||ti||

tatredaṃ mantrajñānotpattitantraṃ|
sakṛduccārayanmantraṃ brūyājjihvāṃ svakīntu yaḥ|
bhavyaṃ bhūtaṃ bhaviṣyaṃ ca tatsarvaṃ satyamāvahed||

ityāha bhagavānavalokiteśvaraḥ||
tatredaṃ vidyājñānotpattitantraṃ|
sakṛduccārya vidyāṃ tu vedayenmanasā sa tu|
bhavya bhūtaṃ bhaviṣyaṃ [ca vajravākśāsa]naṃ yathe-||ti||
sarvakalpajñānotpattividhivistaratantraṃ parisamāptaṃ|| ||

atha sarvakulasādhāraṇaguhyakāyavākcittavajramudrāsādhanatantraṃ bhavati||
tatredaṃ tathāgatakulaguhyakāyamudrāsādhanaṃ bhavati|
yathā tathā niṣaṇṇastu paryaṅkena tu sādhayet|
yathā lekhyānusāreṇa mahāsatvaḥ prasidhyatī-||

tyāha bhagavān vajrasatvaḥ||
tatredaṃ vajrakulaguhyakāyamudrāsādhanaṃ bhavati|
pratyālīḍhasusaṃsthānaṃ yathā lekhyānusārataḥ|
sādhayeta susaṃkruddhaḥ sidhyate nātra saṃśaya||

ityāha bhagavān vajrahuṃkāraḥ||
tatredaṃ padmakulaguhyakāyamudrāsādhanaṃ bhavati|
vajraparyaṅkasaṃsthaṃ tu vajrabandhaṃ karadvayaṃ|
samādhikāyo bhūtvā tu sādhayetpadmasaṃbhavam||

ityāha bhagavān padmasatvaḥ||
tatredaṃ maṇikulaguhyakāyamudrāsādhanaṃ bhavati|
utthito vā niṣaṇṇo vā caṅkraman vā yathā tathā|
vajraratnābhiṣekeṇa sidhyate natra saṃśaya||

ityāha bhagavān vajragarbhaḥ|
tatredaṃ tathāgatakulaguhyavāṅmudrāsādhanatantraḥ|
nātisyanditajihvāgradantoṣṭhadvayasaṃyutā|
sādhayetsarvakalpāntu vajravāksvaravarjite-||

tyāha bhagavān vajravācaḥ|
tatredaṃ vajrakulaguhyavāṅmudrāsādhanatantraṃ|
meghaghūllita-huṃ-kārakrodhagaṃbhīravāksthirā|
krodhasphuṭā mahāvajraṃ vajrakrodhavāgsādhanam||

ityāha bhagavān vajrahuṃkāraḥ||
tatredaṃ padmakulaguhyavāṅmudrāsādhanatantraṃ|
anucchvāsaṃ sūkṣma[śvāsaṃ sūkṣmavācāsusaṃ] sphuṭaṃ|
sidhyate sarvajāpāni samādhijñānagarbhaye-||

tyāha sarvatathāgatasamādhijñānagarbhaḥ||
tatredaṃ maṇikulaguhyavāṅmudrā[sādhana] tantraṃ|
suparisphuṭayā vācā praṇāmaparamaḥ sadā|
japete vinayaiścāpi sarvamāśu prasidhyatī-||

tyāha bhagavān sarvatathāgatapūjāvi[dhivista]rakarmā||
tatredaṃ tathāgatakulaguhyacittamudrāsādhanatantraṃ|
kāmo hi bhagavāṃcchaśvaḥ sarvasatvasukhapradaḥ|
vajrasatvaḥ svayame[va i]ti bhāvyāśu sidhyatī-||

tyāha bhagavān kāmaḥ|
tatredaṃ vajrakulaguhyacittamudrāsādhanatantraṃ|
sarvasatvahitārthāya duṣṭānāṃ [vinayārthāya]|
buddhaśāsanarakṣārthaṃ krodhaḥ siddhikaraḥ para||

ityāha bhagavān sarvatathāgatavajrahuṃkāraḥ|
tatredaṃ padmakulaguhyacittamudrāsādhanatantaṃ|
yathā padmamaliṣṭhaṃ tu vāsadoṣaiḥ surāgavān|
tathā me rāgadoṣaistu bhavedrāgaḥ sa sidhyatī-||

tyāha bhagavān padmarāgaḥ||
tatredaṃ maṇikulaguhyacittamudrāsādhanatantraṃ|
kadā nu sarvasatvānāṃ sarvakāryārthasiddhaye|
ratnavarṣāṇi varṣeyaṃ siddhaḥ sarvāśu sidhyatī-|

tyāha bhagavānāryākāśagarbhaḥ|
tatredaṃ tathāgatakulaguhyavajramudrāsādhanatantraṃ|
utthito vā niṣaṇṇo vā [caṅkramanvā] yathā tathā|
vāmamudrāguhyakaraḥ sarvaṃ kurvaṃ sa sidhyatī-||

tyāha bhagavāṃ sarvatathāgataguhyavajrapā[ṇiḥ||
tatredaṃ vajrakulaguhyavajramudrāsādhanatantraṃ||]
yathā tathā sthitaścaiva kurvan cāpi yathā tathā|
vakrajrodhāṅguliṃ badhvā vastracchannāṃ tu sidhyatī-||

tyāha bhagavā[n sarvatathāgatakrodharājaḥ||
tatredaṃ padmakulagu]hyavajramudrāsādhanatantraṃ|
padmamuṣṭiṃ tu vāmena kareṇācchāditena tu|
badhvā yathā śīghraṃ padma[siddhimavāpnuyād||

ityāha bhagavānavalokiteśva]raḥ||
tatredaṃ maṇikulaguhyavajramudrāsādhanatantraṃ|
ratnamuṣṭiṃ tu badhvā vai vāmācchāditasatka[raḥ|
yathā tathā kriyate vai ratnasiddhimavāpnu] yād||

ityāha bhagavānākāśagarbhaḥ|
tatredaṃ sarvakulaguhyasādhāraṇamudrāsādhanatantraṃ|
mahāmu[drāprayogeṇa svasatvasamādhinā hi|]
vajravāgvajradṛṣṭibhyāmacirātsiddhiruttame-||

tyāha bhagavān sarvatathāgatavajrasatvaḥ||
sarvakulaguhya [kāyavākcittavajramudrāsādhanatantraṃ sa]māptaṃ|| ||

atha bhagavān vajrapāṇiḥ sarvatathāgatanāhūyaivamāha| “pratipadyata bhagavantastathā[gatā idaṃ kalpamadhitiṣṭhanti prativedayanti|”

atha sa]rvatathāgatāḥ punaḥ samājamāgamya, punarapi sādhukārāṇyadaduḥ|
sādhu te vajrasatvāya vajraratnā[ya sādhu te|
vajradharmāya te sādhu sādhu te] vajrakarmaṇe||
subhāṣitamidaṃ sūtraṃ vajrayānamanuttaraṃ|
sarvatathāgataguhyaṃ mahāyānābhisaṃgraham||i[ti||

sarvatathāgatatatvasaṃgra]hāt sarvakalpānuttaratantraṃ parisamāptaṃ|| ||

EPILOGUE OF THE SARVA-TATHAGATA-TATTVA-SANGRAHA

atha vajrapāṇirmahābodhisatvaḥ utthāyāsa[nād bhagavantamanena nāmāṣṭaśatenādhyeṣāmā]sa|
vajradhātu mahāsatva sarvārtha paramārthaka|
śākyarāja mahājñāna vajrātmaka namo'stu te||1||
[satvasaṃbhava tatvārtha satvahetu mahānaya|]
mahāsatvārtha kāryārtha satvasatva namo'stu te||2||
buddhadharma mahādharma dharmacakrapravartaka|
ma[hāvacana vidyāgrya mahāsatva namo'stu te||]3||
mahākarma mahārakṣa sarvakarma prasādhaka|
mahātma satvacaryāgra satvaheto namo'stu te||4||
[sarvapāramitāprāpta sarvajñajñānavedaka|
sarvasa]tva mahopāya mahāprajñā namo'stu te||5||
mahākāruṇikāgryāgrya kāruṇya karuṇātmaka|
sarvadā[na mahāmaitrī sarvakāra namo'stu te||]6||
śākyasiṃha mahāśākya śākyaśākya mahāmune|
vibho mahāvinaya neyārtha vinayāgra namo'stu [te||7||
dharmadhātu samaprāpta dharmadhātu tathāga]ta|
vajranātha mahānātha satvarāśi namo'stu te||8||
mahāprabha mahāloka mahāvīrya mahābala|
ma[hāvīra suvīrāgrya śambhu vīra namo'stu te||]9||
brahman svayaṃbhū bhagavan śākyavīra mahāmune|
sarvātmaka mune śuddha dharmarāja namo'stu te||10||
ā[kāśakāya kāyāgrya trikāyākāyabhā]vaka|
sarvakāya mahākāya vajrakāya namo'stu te||11||
avāca vāca [vācāgrya trivācāvācadarśaka|
sarvavāca] sumahāvāca vajravāca namo'stu te||12||
acitta citta cittāgrya tricittācittadarśaka|
sarvacitta mahācitta [vajracitta namo'stu te||13||
avajra vajra va]jrāgrya trivajrāvajraśodhaka|
sarvavajra mahāvajra vajravajra namo'stu te||14||
sarvavyāpi bhavāgryāgrya su[gatādhipati jaya|
traidhātukamahārāja] vairocana namo'stu te||15||
nāmāṣṭaśatakaṃśca tadyaḥ kaścicchṛṇuyā sakṛt|
paṭhedvā bhāvayedvāpi [sarvo buddhatvamāpnuyāt||16||
adhyeṣayā]mi tvānnātha sarvasatvahitārthataḥ|
mahākāruṇyamutpādya dharmacakraṃ pravartaye-||17||ti||

[atha bhagavān vairocanaḥ sarvatathāgatadhipatinā]jñāvacanamupaśrutya, sarvatathāgatānāhūyaivamāha| “pratipadyata bhagavantaḥ tathāgatāḥ samā[jamāpantum” iti||

atha sarvatathāga]tāḥ samājamāpadya, imāṃ gāthāmabhāṣanta|
sarvasatvahitārthāya sarvalokeṣu sarvataḥ|
[yathā vinayato viśvaṃ dharmacakraṃ pravartyatām|| iti||]

athāsmin bhāṣitamātre sarvabuddhakṣetreṣu sarvalokadhātuṣu sarvasatvānāṃ purataḥ spharya yāvatsarva[paramāṇurajomaṇḍaleṣu bhagavān śākyamuni]stathāgato dharmacakraṃ pravartayāmāsa||

atha vajrapāṇirmahābodhisatvaḥ punarapīmāṃ gāthamabhāṣa[t|
sarvasatvahitārthāya sarvalokeṣu] sarvataḥ|
yathā vinayato viśvaṃ vajracakraṃ pravartyatām|| iti||

athāsmin bhāṣitamātre tathaiva sarvabuddhakṣe[treṣu yāvat sarvaparamāṇurajomaṇḍaleṣu bha]gavān vajradhātustathāgato vajradhātvādīn sarvavajracakrāṇi pravartayāmāsa||

atha trilokavijayo [mahābodhisatva imāṃ] gāthāmabhāṣat|
sarvasatvahitārthāya sarvalokeṣu sarvataḥ|
yathā vinayato viśvaṃ krodhacakraṃ pravartyatām||[iti||

athāsmin bhāṣitamātre tathaiva] sarvabuddhakṣetreṣu yāvat sarvaparamāṇurajomaṇḍaleṣu bhagavāṃstrilokavijayī tathāgataḥ sarvatathāgatakro[dhacakraṃ pravartayāmāsa||

athāryāva]lokiteśvaro bodhisatva imāṃ gāthāmabhāṣat|
sarvasatvahitārthāya sarvalokeṣu sarvataḥ|
yathā vi[nayato viśvaṃ padmacakraṃ pravartyatām|| iti||]

athāsmin bhāṣitamātre tathaiva sarvabuddhakṣetreṣu yāvat sarvaparamāṇurajomaṇḍaleṣu bhagavāṃ dharmarājā tathāgataḥ padmacakraṃ pravartayāmāsa||

athāryākāśagarbho bodhisatva imāṃ gāthāmabhāṣat|
sarvasatvahitārthāya sarvalokeṣu sarvataḥ|
yathā vinayato viśvaṃ maṇicakraṃ pravartyatām|| iti||

athāsmin[bhāṣitamātre sarvabuddhakṣetrāntargata]sarvasatvāḥ sūkṣmā vā sthūlā vā te sarve sarvatathāgataṃ sumerugirimūrdhni vajramaṇiratnaśikharakūṭāgāre sarvatathā[gatasiṃhāsane sthitvā vajradhātvādīn sarva]cakrāṇi pravartayantaṃ sarvato'drākṣuriti||

atha vajrapāṇirmahābodhisatvaḥ tasyāṃ velāyāmimāṃ gā[thāmabhāṣat|
sarvasatvahitārthāya pra]tipadyasva kāryataḥ|
mānuṣyamavatārāgryaṃ vajracakraṃ pravartyatām|| iti||

atha punarapi bhagavān sarvata[thāgatānāhūyaivamāha| “pratipadyata bha]gavantastathāgatāḥ punaḥ samājamāpantum” iti||
atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamā[padya, vairocanasya hṛdaye praviṣṭā]iti||
atha bhagavān vairocanastathāgataḥ sarvatathāgatakāyavākcittavajramātmānamavabudhya, va[jrapāṇimevamāha| “praviśakulapu]tra tvamapi mama hṛdaye; sarvatathāgatasarvavajrakulasarvamaṇḍalāḥ sarvatathāgatahṛdayeṣu samanupra[viṣṭāḥ”|

atha vajrapāṇirmahābodhisatvaḥ] sarvatathāgatānujñāta imāṃ gāthāmabhāṣat|
sarvasatvahitārthāya pratipadyāmi sarvataḥ|
praveṣṭuṃ sarvabuddhānāṃ kā[yavākcittasya vajra|| iti||

athāsmin bhā]ṣitamātre yāvantastathāgatāḥ sarvalokadhātuparamāṇurajaḥsameṣu sarvalokadhātuṣu tiṣṭhanti te tathā [gatā ekaikena sarvaloka]dhātuparamāṇurajaḥsamāḥ spharaṇakāyāḥ bhagavato vairocanasya hṛdaye praviṣṭāḥ|

atha vajrapāṇirmahābodhisa[tvaḥ sarvatathāgateṣu] bhagavataśca vairocanasya sarvakāyeṣu sarvavākpravartanasthāneṣu sarvacittasantatipravāheṣu sarvavajranayeṣu sarvā[ṅgapratyaṅgeṣu sarvasthāneṣu] sarvalakṣaṇeṣu sarvānuvyañjaneṣu sarvaromakūpeṣu sarvaparamāṇurajomaṇḍaleṣu ca hṛdayeṣu praviṣṭvā sthitā iti||

[atha bhagavānacirābhi] saṃbuddhaḥ sarvatathāgatakāyavākcittavajraḥ sarvatathāgatakāyamātmānamavabudhya, tasmāt sumerugirimūrdhādyena [bodhimaṇḍaṃ tenopajagā]mopetya, bhagavato bodhivṛkṣasyādhastāt lokānuvartanatayā, punastṛṇāni gṛhyedamudānamudānayāmāsa|

a[ho hyagrārtha ātmanaḥ sa]tvārthaḥ satvaśāsināṃ|
yad vineyavaśāddhīrāstīrthadṛṣṭyā vihanti hi||
avineyasya lokasya durdṛṣṭyāndhasya sarvataḥ|
jñā[nābhayā śodhanārthaṃ buddhabo]dhimavāpnuyād|| iti||

atha kāmāvacarā devā bhagavatastatvamajānanto brūvan| “kiṃ bho śramaṇa evaṃ tīvrāṇyevaṃ raudrāṇi bo[dhyārthāya] duḥkhānyutsahasī-” ti|

atha bhagavāṃstāni tṛṇānyāstaryopaviṣṭvā tāṃ devānevamāha| “pratipadyata mārṣā mama bodhiṃ [prāptum” iti|

atha kāmāva]carā devā bhagavato bhāṣitasyārthamajānanto yena śakro devānāmindraḥ tenopajagāmopetya, śakraṃ devānāmindrami[daṃ vṛttāntamārocayā]māsa| atha śakro devānāmindraḥ sarvakāmāvacaradevasaṅghaparivāro rūpāvacarādhipatiṃ mahābrahmāṇamidaṃ [vṛttāntamārocayā]māsa| atha mahābrahmā sarvakāmāvacararūpāvacaradevasahitastrilokādhipatimīśvaraṃ taṃ vṛttāntamāroca[yāmāsa||

atha mahe]śvarastrilokādhipatirnārāyaṇādīn sarvadevādhipatīnevamāha| “pratipadyata mārṣāstathāgato'rhaṃ samyaksaṃbuddho [lokānuvartanatayā pu]naranuttarāṃ samyaksaṃbodhiṃ darśayiṣyati| māmantryā evaṃ vidyen na tathāgato mānuṣo bhavati, devā eva [tathāgatā bhavanti], manuṣe ghaṭayeyuḥ, na tathāgatatva iti| tatsādhu pratipadyata tatra pūjanāya gantu” miti|

atha maheśva[rādidevādhipatayaḥ sthitvā] bodhimaṇḍe, yena ca bhagavān bodhimaṇḍaniṣaṇṇaḥ tenopajagāmopetya ca bhagavataḥ pādau śirasābhivandya, bhagavantamevamāhuḥ| [“pratipadya bha]gavannasmākamanukampāmupādāya, asmāt tṛṇasaṃstarādutthāya, divyeṣvāsaneṣu niṣadyānuttarāṃ samayaksaṃbodhimabhisaṃboddhu”||

atha [bhagavān de]vādhipatīnevamāha| “pratipadyata mārṣā mamānuttarāṃ samayaksaṃbodhi dātu” miti| atha te evamāhur| “na vayaṃ bhagavaṃ samarthā bodhiṃ da[ātuṃ|] yadi vayaṃ samarthā bhavemastadātmanaivābhisaṃbodhimabhisaṃbudhyemahī-” ti||

atha bhagavānidamevārthamuddīpayaṃ bhūyasyā mātrayā i[māṃ gāthā]mabhāṣat|
na sā rūpi na cārūpi na satyaṃ na mṛṣāśuci|
buddhabodhiridaṃ jñānamavabudhya jino bhaved|| iti||

atha te devādhipa[tiyo mu]hūrtaṃ tūṣṇīmbhāvena tasthuḥ|| atha bhagavāṃstatastṛṇāsanādutthāya, tāṃ devānevamāha| “pratipadyata mārṣā īdṛśaṃ jñānamavaboddhuṃ|” [ta e]vamāhur| “na śaktamo bhagavan”||

atha bhagavāṃstasminnevāsane niṣadyemāṃ gāthāmabhāṣat|
manasaḥ prativedyena bodhicittaṃ dṛḍhīkuru|
vajraṃ satve dṛḍhīkṛtvā buddhamātmānubhāvaya||

atha ta evamāhur| “evamastv” iti kṛtvā sarve prakrāntāḥ||

atha bhagavān rātrau prabhātāyāṃ[lokānu]vartanatayā mārāṃ jitvānuttarāṃ samyaksaṃbodhimabhisaṃbudhya, aśeṣānavaśeṣa[satvadhātuṣu sarvasatvahitārthāya, svahṛda]yāvasthitamāryavajrapāṇinamanena nāmāṣṭaśatenābhistauti|
vajrasatva mahāsatva [mahāyāna mahātmaka|
mahāprabha mahāśu]ddha mahānātha namo'stu te||1||
vajrarāja mahāvajra vajra sarvatathāgata|
mahāsatva mahāvīrya mahopāya namo'stu te||2||
vajrarā[ga mahāśuddha sa]rvasaukhya mahāsukha|
sukhāgryānādinidhana mahākāma namo'stu te||3||
vajrasādhu mahātuṣṭi sādhukāra praharṣaka|
mahāharṣa mahāmo[dana] prāmodya namo'stu te||4||
vajraratna mahārāja svabhiṣeka mahāmate|
sarvaratna mahāśobha vibhūṣaṇa namo'stu te||5||
vajrateja ma[hāteja] vajraprabha mahādyute|
jinaprabha mahājvāla buddhaprabha namo'stu te||6||
vajraketu mahāketu mahādhvaja dhanaprada|
ākāśaketo mahā[yaṣṭi tyā]gadhvaja namo'stu te||7||
vajrahāsa mahāhāsa mahāprīti pramodana|
prītivega ratiprīte dharmaprīte namo'stu te||8||
vajradharma mahā[dharma sarva]rdharma suśodhaka|
buddhadharma sudharmāgrya rāgadharma namo'stu te||9||
vajratīkṣṇa mahākośa prajñājñāna mahāmate|
pāpaccheda ma[hākhaḍga bu]ddhaśastra namo'stu te||10||
vajrahetu mahācakra buddhacakra mahānidhi|
sarvamaṇḍala dharmāgra dharmacakra namo'stu te||11||
vajrabhā[ṣa mahābhāṣa] niḥprapañca mahākṣara|
anakṣara mahājāpa buddhavāca namo'stu te||12||
vajrakarma sukarmāgrya mahākarma sukarmakṛt|
guhyapū[ja mahāpūja buddhapūja namo]stu te||13||
vajrarakṣa mahāvarma kavacāgrya mahādṛḍha|
mahārakṣa mahāsāra buddhavīrya namo'stu te||14||
vajrayakṣa mahākrodha sarvaduṣṭabhayānaka|
sarvabuddhamahopāya agrayakṣa namo'stu te||15||
mahāsandhi mahāmudra mahāsamayabandhaka|
mahāmuṣṭe samudrāgrya vajramuṣṭe namo'stu te||16||
vandyo mānyaśca pūjyaśca satkartavyastathāgataiḥ|
yasmādanādinidhanaṃ bodhicittaṃ tvamucyase||17||
tvāmāsādya jināḥ sarve bodhisatvāśca śauriṇaḥ|
saṃbhūtā saṃbhaviṣyanti buddhabodhyagrahetavaḥ||18||
namaste vajrasattvāya vajraratnāya ca te namaḥ|
namaste vajradharmāya namaste vajrakarmaṇe||19||
tvāmabhiṣṭutya nāmāgraiḥ praṇamya ca subhāvataḥ|
yatpuṇyaṃ tena sarvo hi buddhabodhimavāpnuyāt||20||
yedamuccārayetsamyagnāmāṣṭaśatamuttamaṃ|
sakṛdvāraṃ subhaktisthaḥ sarvabuddhatvamāpnuyād||

ityāha bhagavān buddhaḥ||
atha vajrapāṇiṃ mahābodhisatvaṃ te sarvatathāgatā [ekakaṣṭhe]na sādhukārāṇyanuprādān||
sādhu te vajrasatvāya vajraratnāya sādhu te|
vajradharmāya te sādhu sādhu te vajrakarmaṇe||
subhāṣitami[daṃ sūtraṃ] vajrayānamanuttaraṃ|
sarvatathāgataṃ guhyaṃ mahāyānābhisaṃgraham|| iti||

idam [avocadbhagavānāttamanāḥ satathāratāryabodhisatvaśca sarvaḥ svahṛdaye praviśya bhagavataśca vajrasatvasya ca] bhāṣitamabhyanandanniti||

[sarvatathāgatatatvasaṃgrahaṃ nāma mahāyānasū]traṃ samāptam|| ||
||oṃ namo buddhāya||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project