Digital Sanskrit Buddhist Canon

Pañcaviṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चविंशतिमः
CHAPTER 25

SARVA-KALPA-GUHYOTTARA-TANTRA-VIDHI-VISTARA

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatadharmottamasiddhitantramudājahāra| tatredaṃ tathāgatadharmottamasiddhitantraṃ
buddhadharmasamādhiṃ tu bhāvayan susamāhitaḥ|
buddhānusmṛtiyogena siddhimāpnotyuttamām||

ityāha bhagavāṃstathāgataḥ|
tatredaṃ tathāgatakuladharmottamasiddhitantraṃ|
sarvasatvasamādhisthaḥ bhāvayan susamāhitaḥ|
rāgānusmṛtiyogena prāpnuyāt siddhimuttamām||

ityāha bhagavān sarvatathāgatasamādhiḥ||
tatredaṃ vajrakuladharmottamasiddhitantraṃ|
trilokavijayākāraṃ bhāvayan puratastathā|
vajrapāṇibalo bhūtvā trilokavijayī bhaved||

ityāha bhagavān vajrasatvaḥ||
tatredaṃ padmakuladharmottamasiddhitantraṃ|
jagadvinayadharmaṃ tu bhāvayan puratasta[thā|]
sarvākāravaropetaṃ vinayaṃ prakaroti sa||

ityāha bhagavān vajradharmaḥ||
tatredaṃ maṇikuladharmottamasiddhitantraṃ|
sarvārthasiddhirā[kāraṃ bhāvayan puratastathā|
sarvākāravaropetamarthasaṃpatsa lapsyate-||

tyāha bhagavān vajrapāṇiḥ||
sarvakuladharmottamasiddhividhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatadharmasamayasiddhitantramudājahāra| tatredaṃ tathāgatadharmasamayasiddhitantraṃ|
buddhā[nusmṛ]timāṃ bhūtvā vajra vajra iti brūvan|
sūkṣmavajraprayogeṇa buddhasiddhimavāpnute-||

tyāha bhagavān buddhaḥ||
tatredaṃ tathāgatakuladharmasamayasiddhitantraṃ|
vajrasatvasamādhintu bhāvayan sūkṣmavajrataḥ|
vajrasatvatvamāpnoti vajrasatvamudāharanna||

ityāha bhagavān vajrasatvaḥ||
tatredaṃ vajrakuladharmasamayasiddhitantraṃ|
trilokavijayākāran saṃsmaran puratastathā|
huṃ huṃ huṃ humiti procya siddhimāpnotyanuttarām||

ityāha bhagavān vajrahuṃkāraḥ|
tatredaṃ padmakuladharmasamayasiddhitantraṃ|
jagadvinayarūpaṃ tu bhāvayan sūkṣmavajrataḥ|
śudhya śudhya iti procya uttamāṃ siddhimāpnute-||

tyāha bhagavān vajradharmaḥ|
tatredaṃ maṇikuladharmasamayasiddhitantraṃ|
sarvārthasiddhirūpaṃ tu bhāvayan sūkṣmavajrataḥ|
sidhya sidhya iti procya arthasiddhiḥ parā bhaved||

ityāha bhagavān maṇidharmaḥ||
sarvakuladharmasamayasiddhividhivistaratantraṃ||

atha vajrāpāṇirmahābodhisatvaḥ sarvatathāgatasaddharmajñānasiddhitantramudājahāra| tatredaṃ sarvatathāgatasaddharmajñānasiddhitantra|
anakṣaraṃ tu saddharmaṃ samādhijñānasaṃbhavaṃ|
akārastena dharmāṇāmanutpāda iti smṛtaḥ||1||
anena mudrāprayogeṇa bhāvayan prajñayā tataḥ|
sarvākṣaramayaṃ jñānaṃ sidhyate saugataṃ kṣaṇād||2||

ityāha bhagavān āryamañjuśrīsarvatathāgataḥ||
tatredaṃ tathāgatakulasaddharmajñānasiddhitantraṃ|
sarvatathāgataṃ tatvamidaṃ sūtraṃ tu śraddadhan|
dhārayan vācayan śrāddhaḥ siddhimāpnotyanuttarām||

ityāha bhagavān vajrasatvaḥ|
tatredaṃ vajrakulasaddharmajñānasiddhitantraṃ|
pāpasatvahitārthāya buddhājñākaraṇāya ca|
duṣṭānāṃ vinayārthāya māraṇena tu sidhyatī-||

tyāha bhagavān vajrakulaḥ||
tatredaṃ padmakulasaddharmajñānasiddhitantraṃ|
svabhāvaśuddhimāgamya paramārthamiti smṛtaṃ|
bhāvayannidamādyaṃ tu dharmeṇāśu prasidhyatī-||

tyāha bhagavānavalokiteśvaraḥ||
tatredaṃ maṇikulasaddharmajñānasiddhitantraṃ|
sarvasatvārthadānaṃ ca sarvāśāparipūraye|
imaṃ maṇikule dharma bhāvayannāśu sidhyatī-||

tyāha bhagavān dharmaratnaḥ||
sarvakulasaddharmajñānasiddhividhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamādhikarmasiddhitantramudājahāra| tatredaṃ tathāgatasamādhikarmasiddhitantraṃ|
samādhikarma buddhānāṃ buddhabodhiprasādhakaṃ|
idaṃ bhāvayamānastu parāṃ siddhimavāpnuyād||

ityāha bhagavān buddhaḥ||
tatredaṃ [tathāgata] kulasamādhikarmasiddhitantraṃ||
vajrasatvasamādhīnāmuttamaṃ karmabhūri ca|
sarvasatvakaraṃ viśvamiti bhāvena sidhyatī-||

tyāha bhagavān vajraḥ||
tatredaṃ vajrakulasamādhikarmasiddhitantraṃ|
pāpaśuddhinimittaṃ hi sarvapāpapradāmakaṃ|
māraṇaṃ sarvasatvānāṃ śraddadhānāttu sidhyatī-||

tyāha bhagavān vajrī||
tatredaṃ padmakulasamādhikarmasiddhitantraṃ|
sarvapāpaviśuddhātmā sarvaśuddhyā karoti saḥ|
sarvakāryāṇi karmeyamiti bhāvena sidhyati||

ityāha bhagavān padmaḥ||
tatredaṃ maṇikulasamādhikarmasiddhitantraḥ|
sarvāśināṃ daridrāṇāṃ sarvāśāḥ paripūrayan|
sarvārthasiddhiḥ sarvātmā sidhyate nātra saṃśaya||

ityāha bhagavān ratnadhvajaḥ||
sarvakulasamādhikarmasiddhividhivistaratantraḥ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasūkṣmajñānasiddhitantramudājahāra| tatredaṃ tathāgatasūkṣmajñānasiddhitantraṃ bhavati|
sūkṣmavajravidhiṃ śāśvat yojayaṃ sarvabhāvataḥ|
sarvākāravaropetāṃ pañcābhijñāmavāpnuyād||

ityāha bhagavān buddhaḥ||
tatredaṃ sarvatathāgatakulasūkṣmajñānasiddhitantraṃ|
nānācāryasya nānyasya nāśiṣyasyāsutasya vā|
purataḥ prakāśayenmudrāḥ siddhirāsāṃ suguhyata||

ityāha bhagavān vajradharaḥ|
tatredaṃ vajrakulasūkṣmajñānasiddhitantraṃ|
sūkṣmavajraprayogeṇa nāsā huṃ-kārayogataḥ|
vajrakrodhasamādhisthaḥ sarvakāryāṇi sādhayed||

ityāha bhagavān vajraḥ||
tatredaṃ padmakulasūkṣmajñānasiddhitantraṃ|
vajradṛṣṭiṃ samādhāya sūkṣmavajraprayogataḥ|
mahāpadmasamādhisthaḥ rāgasiddhimavāpnuyād||

ityāha bhagavān padmarāgaḥ||
tatredaṃ maṇikulasūkṣmajñānasiddhitantraṃ|
dīptadṛṣṭiḥ susūkṣmā tu vajraratnasamādhinā|
sūkṣmavajraprayogeṇa sarvārthākarṣo bhaved||

ityāha bhagavān vajrapāṇiḥ|
sarvakulasūkṣmajñānasiddhitantraṃ|| ||

atha vajrapāṇīrmahābodhisatvaḥ sarvatathāgatacakṣurjñānasiddhitantramudājahāra| tatredaṃ tathāgatacakṣurjñānasiddhitantraṃ|
yadā mudrā samādhirvā sādhanāyopayujyati|
tadā khe dhātavaḥ śubhrāstārakākārāḥ sa paśyati||1||
tadā jānīta matimāṃ buddhacakṣuridaṃ mama|
tataḥ prabhṛti buddhānāṃ sarvakalpāni sādhayed||2||

ityāha bhagavān buddhaḥ||
tatredaṃ tathāgatakulacakṣurjñānasiddhitantraṃ|
yāvanto bhāvā vidyante sthāvarā jaṃgamāstathā|
teṣāṃ pratibimbāni paśyati khe pradhāvataḥ||1||
āgacchaṃ gacchato vai vajracakṣurviśuddhitāṃ|
jānanvai pūjayā siddhimāpnotyanuttarām||2||

ityāha bhagavān vajrasatvaḥ||
tatredaṃ vajrakulacakṣurjñānasiddhitantraṃ|
savyāpasavyavartibhyo khe taḥ paśyati cakṣuṣā|
ākāśadhātavaḥ śīghraṃ bhramanto aṃbhrasannibhāḥ||1||
tāṃ dṛṣṭvā na hi bibhyeta mudrāstā vajrasaṃbhavāḥ|
teṣāṃ grahaṇato mudrāḥ sidhyante mudracakṣuṣā||2||

ityāha bhagavān vajraḥ||
tatredaṃ padmakula cakṣurjñānasiddhitantraṃ|
śvetāṃ raktāṃ sitāṃ pitāṃ yadā paśyanti maṇḍalān|
tadābhi[prāyaṃ vai] yānti sidhyante vajracakṣuṣā||2||

ityāha bhagavānavalokiteśvaraḥ|
tatredaṃ maṇikulacakṣurjñānasiddhitantraṃ|
ākāśe ratnasaṃkāśā hiraṇyādiṣu sādṛśāḥ|
yadā tu paśyate khe tu khacakṣuḥ sidhyate sade-|

tyāha bhagavān vajragarbhaḥ|
sarvakulacakṣurjñānasiddhividhivistaratantraṃ|| ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmottamasiddhitantramudājahāra| tatredaṃ tathāgatakarmottamasiddhitantraṃ|
karmamaṇḍalayogena pūjayaṃ sarvanāyakān|
rāgasaukhyavipākārthaṃ buddhasiddhimavāpnuyād||

ityāha bhagavān buddhaḥ||
tatredaṃ tathāgatakulakarmottamasiddhitantraṃ|
guhyapūjāṃ prakurvāṇo rāgo'hamiti bhāvayan|
prāpnuyāduttamāṃ siddhiṃ vajrarāgasamadyutim||

ityāha bhagavān kāmaḥ||
tatredaṃ vajrakulakarmottamasiddhitantraṃ|
guhyapūjāṃ prakurvāṇo krodho'hamiti bhāvayan|
prāpnuyāduttamāṃ siddhiṃ trilokavijayopamām||

ityāha bhagavān vajrapāṇiḥ||
tatredaṃ padmakulakarmottamasiddhitantraṃ|
antargatena manasā kāmaśuddhiṃ tu bhāvayan|
svare'to bindubhirbuddhāṃ pūjayaṃ siddhimāpnuyād||

ityāha bhagavānavalokiteśvaraḥ||
tatredaṃ maṇikulakarmottamasiddhitantraṃ|
vajragarvā samādhāya namedāśayakampitaiḥ|
praṇāmaparamo nityamabhiṣekāṃ samāpnuyād||

ityāha bhagavān vajrābhiṣekaratnaḥ||
sarvakulakarmottamasiddhividhividhivistaratantraḥ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmasamayaguhyasiddhitantramudājahāra| tatrāyaṃ tathāgatakarmasamayaguhyasiddhitantraḥ|
kāmādyāḥ sarvasaukhyā me sadaiva hṛdaye sthitāḥ|
aho satvārthānāmavirāgo yatra deśyate||1||
ayaṃ hi karmasamayastathāgatasamādhinā|
bhāvayaṃ pūjayed buddhāmuttamāṃ siddhimāpnuyād||2||

ityāha bhagavān buddhaḥ||
tatrāyaṃ tathāgatakulakarmasamayaguhyasiddhitantraḥ|
samantabhadraḥ kāmo'haṃ sarvasatvasukhapradaḥ|
vajrasatvasamādhisthaḥ pūjayaṃ siddhimāpnuyād||

ityāha bhagavān kāmaḥ||
tatrāyaṃ vajrakulakarmasamayaguhyasiddhitantraḥ|
samantabhadraḥ krodho'haṃ sarvasatvahitaṃkaraḥ|
vajrahuṃkārayogena pūjayaṃ siddhimāpnuyād||

ityāha bhagavān vajrapāṇiḥ||
tatrāyaṃ padmakulakarmasamayaguhyasiddhitantraḥ|
samantabhadro rāgo'haṃ sarvasaukhyapradaḥ svayaṃ|
jagadvinayarūpasthaḥ pūjayaṃ siddhimāpnuyād||

ityāha bhagavān padmarāgaḥ||
tatrāyaṃ maṇikulakarmasamayaguhyasiddhitantraḥ|
samantabhadro rājāhaṃ sarvasatva[mahārthadaḥ|
sarvārthasiddhirūpeṇa] pūjayaṃ siddhimāpnuyād||

ityāha bhagavān sarvārthasiddhiḥ||
sarvakulakarmasamayaguhyasiddhividhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmadharmatottamasiddhitantramudājahāra| tatrāyaṃ tathāgatakarmadharmatottamasiddhitantraḥ|

dakṣiṇāgryābhimukhataḥ kavacaṃ svasamādhinā|
nibadhyoṣṇīṣasaṃsthā tu rakṣātyantaṃ bhaviṣyatī-||

tyāha bhagavān buddhaḥ||
tatrāyaṃ tathāgatakulakarmadharmottamasiddhitantraḥ|
saṃlikhya tu bhagākāraṃ kuḍye meḍhraṃ samucchritaṃ|
yāṃ striyaṃ cintayan mṛduṃ kuryātsāsya vaśībhaved||

ityāha bhagavānāryavajrapāṇiḥ||
tatrāyaṃ vajrakulakarmadharmottamasiddhitantraḥ|
bhūmau yakṣamukhaṃ likhya tasyāgryāṅgu lito nakhaṃ|
nihatya cakṣurdeśe tu samākarṣetstriyo varāḥ||

ityāha bhagavān vajrasatvaḥ||
tatrāyaṃ padmakulakarmadharmottamasiddhitantraḥ|
padmaṃ gṛhya karābhyāṃ tu nirīkṣya rāgaśuddhitāṃ|
vajradṛṣṭyā tu sa strīṇāṃ rāgayedabhitastathe-||

tyāha bhagavān vajradharaḥ||
tatrāyaṃ maṇikulakarmadharmottamasiddhitantraḥ|
vajraratnasamādhistho maṇiṃ gṛhya [dvi]pāṇinā|
ratnahuṃkārayogena mārayetsarvayoṣitaḥ||

ityāha bhagavān vajrahuṃkāraḥ||
sarvakulakarmadharmottamasiddhividhivistaratnatraḥ|| ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmakāryasiddhitantramudājahāra| tatrāyaṃ tathāgatakarmakāryasiddhitantraḥ|
pūjākarmavidhiṃ yojya yadyat kāryaṃ tu cintayet|
tattad vijñāpya mudrāṃ tu sādhayeta vicakṣaṇaḥ||

ityāha bhagavān vajradhātuḥ||
tatrāyaṃ tathāgatakulakarmakāryasiddhitantraḥ|
guhyapūjāvidhiṃ yojya vajrasatvasamādhinā|
yatkāryaṃ vadate tattu śīghraṃ siddhimavāpnuyād||

ityāha bhagavān vajradharaḥ||
tatrāyaṃ vajrakulakarmakāryasiddhitantraḥ|
kulaguhyamahāpūjāṃ kṛtvā krodhasamādhinā|
yatkiñciccintayetprājñaḥ sa śīghraṃ siddhimeṣyatī-||

tyāha bhagavān vajrakrodhaḥ|
tatrāya padmakulakarmakāryasiddhitantraḥ|
kṛtvā tu manasīṃ pūjāṃ lokeśvarasamādhinā|
yatkāryaṃ cintayetprājñaḥ tatsarvaṃ śīghramāpnuyād||

ityāha bhagavān padmadharaḥ||
tatrāyaṃ maṇikulakarmakāryasiddhitantraḥ|
kṛtvā dhūpādibhiḥ pūjāṃ vajragarbhasamādhinā|
yatkāryaṃ cintayetprājñaḥ tatsarvaṃ sidhyati kṣaṇād||

ityāha bhagavān vajragarbhaḥ||
sarvakula[karmakārya]siddhividhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamudrābhāvanā[dhiṣṭhānayoga siddhitantramudājahāra|] tatrāyaṃ tathāgatādhiṣṭhānayogasiddhitantro bhavati|
sūkṣmavajraprayogeṇa buddhayogasamāhitaḥ|
uttamāsi[ddhimāpnuyād] buddhamudrāprasādhaka||

ityāha bhagavān vajrapāṇistathāgataḥ||
tatrāyaṃ tathāgatakulasatvādhiṣṭhānayogasiddhitantraḥ|
satvo hi [sarvātmabhāvaḥ kāye']pyātmani saṃsthitaḥ|
ityadhiṣṭhāya satvo'hamahaṃkāreṇa bhāvayan||

sidhyatītyāha bhagavān sarvatathāgatamahāyānābhisamaya[vajrasatvaḥ||
tatrāyaṃ va]jrakulavajrādhiṣṭhāna[yogasiddhitantraḥ|]
yathā satvastathā mudrā yathā mudrāstathā hyahaṃ|
anena bhāvayogena sarvamudrāḥ su[sādhayed||

ityāha bhagavān vajradharaḥ||
tatrāyaṃ padmakuladharmā]dhiṣṭhānayogasiddhitantraḥ|
dharmamudrāprayogeṇa sūkṣmavajreṇa bhāvanā|
vāṅmudrāṇāṃ [tu tatsarvaṃ mahāsatvasya samādhi||

ityāha bhagavānāryāvalokiteśvaraḥ||]
tatrāyaṃ maṇikulakarmādhiṣṭhānayogasiddhitantraḥ|
sarvabuddhābhiṣekāṇi [pajāsamayasiddhayaḥ|
bhagavāniti bhāvayan vajrakarmāṇi sādhayed||

ityāha bhagavān] vajrakarma||
sarvakulamudrābhāva [nāsiddhitantraṃ|| ||

atha] bhagavan[sarvatathāgatāḥ] punaḥ samājamāgamya, bhagavate sarvatathāgatacakravartine vajrapāṇaye mahābodhisatvāya sādhukārāṇyadaduḥ|
sādhu te vajrasatvāya [vajraratnā]ya sādhu te|
[vajradharmāya te sādhu sādhu te] vajrakarmaṇe||
subhāṣitamidaṃ sūtraṃ vajrayānamanuttaraṃ|
sarvatathāgataṃ guhyaṃ mahāyānābhisaṃ[graham|| iti||]

sarvatathāgatatatvasaṃgrahāt sarvakalpaguhyottaratantravidhivistaraḥ parisamāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project