Digital Sanskrit Buddhist Canon

Caturviṃśatitamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्विंशतितमः
CHAPTER 24

SARVA-KULA-KALPA-GUHYA-VIDHI-VISTARA-TANTRA

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgataguhyasiddhitantramudājahāra| tatrādita eva sarvatathāgatottamasiddhiguhyatantraṃ|
buddhabodhisamādhintu bhāvayan susamāhitaḥ|
sukhena labhyate bodhiriti cintyāvabudhyatī-||

tyāha bhagavān sarvatathāgataḥ||
tatredaṃ tathāgatakulottamasiddhiguhyatantraṃ|
satvavajrāṃ hṛdi badhvā bhāryā me tvamiti priyā|
dṛḍhībhava iti prokte sarvamudrāstu sādhayet||1||
anena vidhiyogena asiddhāpi svakarmabhiḥ|
guhyabhāryāmiti proktvā sutarāṃ siddhimāpnuyād||

ityāha bhagavān satvavajraḥ||
tatredaṃ vajrakulottamasiddhiguhyatantraṃ|
yathā tathā hi kupito vajra-huṃ-kāramudrayā|
mārayan sarvabuddhāṃstu bhayāt siddhi[ndadaṅkared||

ityāha] bhagavān sarvatathāgatahuṅkāraḥ||
tatredaṃ padmakulottamasiddhiguhyatantraṃ|
samādhimudrāṃ sandhāya nirīkṣan vajradṛṣṭinā|
svadāraṃ paradāraṃ vā priyāṃ siddhimavāpnuyate-||

tyāha bhagavān padmarāgaḥ||
tatredaṃ maṇikulottamasiddhiguhyatantraṃ|
dvayendriyasamāpattyā sukhamagramiti brūvan|
svendriyaṃ sarvabuddhānāṃ niryātya laghu sidhyatī-||

tyāha bhagavān maṇirāgaḥ||
sarvakulottamasiddhiguhyatantraḥ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamayasiddhiguhyatantramudājahāra| tatredaṃ tathāgatasamayasiddhiguhyatantraṃ|
samayastvamiti proktvā rāgayetsarvayoṣitaḥ|
ma virāgaya satvārthaṃ dhruvaṃ buddhāṃ sa rāgayed||

ityāha bhagavān mahāvairocanaḥ||
tatredaṃ tathāgatakulasamayasiddhiguhyatantraṃ|
rāgo hi nāvamantavyo rāgayetsarvayoṣitaḥ|
vajriṇo guhyasamayamidaṃ rakṣaṃstu sidhyatī-||

tyāha bhagavān vairocanaḥ||
tatredaṃ vajrakulasamayasiddhiguhyatantraṃ|
mārayanmārayellokaṃ kāyavākkarmasatkriyaiḥ|
hūṃ-kāraistu viśuddhyarthaṃ samayo hyarthasiddhida||

ityāha bhagavān trilokavijayaḥ|
tatredaṃ padmakulasamayasiddhiguhyatantraṃ|
rāgaḥ śuddhātmanāṃ śuddho hyaśuddhastīrthyayogināṃ|
śuddhātmanāṃ tu samayaṃ pālayan siddhimāpnuyād||

ityāha bhagavānavalokiteśvaraḥ||
tatredaṃ maṇikulasamayasiddhiguhyatantraṃ|
badhvā vajramaṇiṃ pūrvaṃ vajragarbhasamādhinā|
duṣṭānāṃ tu harannarthān samayaḥ siddhido bhaved||

i]tyāha bhagavān vajraratnaḥ||
sarvakulasamayasiddhiguhyavidhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatadharmasiddhiguhyatantramudājahāra| tatredaṃ tathāgatadharmasiddhiguhyatantraṃ|
svabhāvaśuddhiṃ dharmāṇāṃ bhāvayan susamāhitaḥ|
sarvakāryāṇi kurvan vai bodhīṃ siddhimavāpnute-||

tyāha bhagavān vajradhātuḥ||
tatredaṃ tathāgatakuladharmasiddhiguhyatantraṃ|
sarvasatvānurāgaśca viṣayeṣvavirāgitā|
rāmārāmaṇaśuddhistu guhyadharmaḥ susiddhida||

ityāha bhagavān vajraguhyaḥ||
tatredaṃ vajrakuladharmasiddhiguhyatantraṃ|
nāsāhuṃkārayogena sarvaduṣṭāṃstu mārayan|
sūkṣmavajrasamādhisthaḥ parāṃ siddhimavāpnuyād||

ityāha bhagavān dharmahuṃkāraḥ||
tatredaṃ padmakuladharmasiddhiguhyatantraṃ|
sūkṣmavajraprayogeṇa rāmayetsarvayoṣitaḥ|
dharmasiddhimavāpnoti vajradharmasamādhine-||

tyāha bhagavānavalokiteśvaraḥ|
tatredaṃ maṇikuladharmasiddhiguhyatantraṃ|
dvayendriyasamāpattyā sarvāśā paripūrayan|
yoṣitāṃ vā priyāṇāṃ vā siddhimāpnotyanuttarām|

ityāha bhagavān vajraratnaḥ||
sarvakuladharmasiddhiguhyavidhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmasiddhiguhyatantramudājahāra| tatredaṃ tathāgatakarmasiddhiguhyatantraṃ|
vajrasatvasamādhistho buddhānusmṛtibhāvakaḥ|
strīkāyaṃ praviśanyonyā vaśīkuryāttu yoṣita||

ityāha bhagavān vairocanaḥ||
tatredaṃ tathāgatakulakarmasiddhiguhyatantraṃ|
vajrasatvasamādhistho bhagena praviśaṃstathā|
striyā kāye spharetsamyag niśceṣṭāmapi rāgayed||

ityāha bhagavān vajrarāgaḥ||
tatredaṃ vajrakulakarmasiddhiguhyatantraṃ|
vajrahuṃkāramudrāṃ vai badhvā tu susamāhitaḥ|
praviśaṃstu bhage kruddhaḥ manasā sa tu pātayed||

ityāha bhagavān vajrasamayaḥ||
tatredaṃ padmakulakarmasiddhiguhyatantraṃ|
dharmakarmamayīmudrāṃ badhvā padmasamādhinā|
bhagena praviśan rakṣedapi sarvāstu yoṣita||

ityāha bhagavān vajrapadmaḥ|
tatredaṃ maṇikulakarmasiddhiguhyatantraṃ|
karmavajramaṇiṃ badhvā vajraratnasamādhinā|
bhagena praviśan strīṇāṃ kṣaṇādāviśya nartatī-||

tyāha bhagavān vajraratnaḥ||
sarvakulakarmasiddhiguhyavidhivistaratantraṃ||

athavajrapāṇirmahābodhisatvaḥ sarvatathāgatamaṇḍalaśuddhisiddhiguhyatantramudājahāra| tatredaṃ sarvatathāgatacakraśuddhisiddhiguhyatantraṃ bhavati|

dharmacakrasamākāraṃ kuryādvā guhyamaṇḍalaṃ|
mudrā bhāryā parivṛtaṃ tatra buddhanniveśayet||1||
praviṣṭvaiva hi tadguhyaṃ brūyādbuddhasya tatkṣaṇāt|
“bhāryā hyetāstava vibho dadasva mama sarvada”||2||
evaṃ brūvaṃstu sarveṣu kulamudrā nayeṣu ca|
guhyasiddhimavāpnoti buddhānāmasamatviṣām||3||

ityāha bhagavān buddhaḥ||
tatredaṃ tathāgatakulasarvamaṇḍalasiddhiguhyatantraṃ|
vajradhātupratīkāśaṃ maṇḍalaṃ tu samālikhet|
tathāgatakulānāṃ tu sarveṣāṃ paramannayaṃ||
[siddhikāmastvāśu] brūyātpravi[ṣṭaiva tanmaṇḍalaṃ]|
surate samayastvaṃhoḥ, vajrasatvādya sidhya māṃ||2||
idaṃ japaṃstu hṛdayaṃ sādhayet sarvasiddhayaḥ|
[tatvacodanayoge]na tuṣṭaḥ sa tvāśu sidhyatī-||

tyāha bhagavān vajrasatvaḥ||
tatredaṃ vajrakulasarvamaṇḍalasiddhiguhyatantraṃ|
trilokavijayākāraṃ sarvavajrakulasya hi|
sarvamaṇḍalayogaṃ tu saṃlikheta vicakṣaṇaḥ||1||
taṃ praviṣṭvaiva śīghraṃ vai brūyātsiddhiṃ tu yācayan|
“rāgāttvamasi saṃbhūta”, evaṃ sarveṣu sidhyatī-||2||

tyāha bhagavān vajrahuṃkāraḥ||
tatredaṃ padmakulamaṇḍalasiddhiguhyatantraṃ|
jagadvinayayogena sarvapadmakuleṣu vai|
maṇḍalāni likhetprajñastaṃ praviṣṭvaiva vāgvadet||1||
“rāgadharma mahāpadma prasidhya laghu me vibho”|
evamuktvā tu sarveṣu maṇḍaleṣu sa sidhyatī-||2||

tyāha bhagavānavalokiteśvaraḥ||
tatredaṃ maṇikulamaṇḍalasiddhiguhyatantraṃ|
sarvārthasiddhiyogena maṇḍalāni samālikhet|
mahāmaṇikulānāṃ tu taṃ praviṣṭvaiva vāgvadet||1||
“sarvābhiprāyasiddhīnāṃ rāgāśāsiddhiruttamā|
sidhya sidhya mahāsatva bhagavan sarvasiddhaye”||2||
evaṃ brūvaṃstu sarveṣu maṇḍaleṣu praveśataḥ|
mahāsiddhimavāpnoti pūjāguhyamanuttaraṃ||3||
tataḥ prabhṛti siddhātmā sādhayan siddhayaḥ sadā|
yadā na laghu siddhiḥ syāt sidhyante tatvacodanair||4||

ityāha bha[gavān vajrasatvaḥ||]
sarvakulamaṇḍalasiddhiguhyavidhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasarvamudrāguhyasiddhitantramudājahāra| tatredaṃ tathāgatamudrāguhyasiddhitantraṃ|
tathāgatamahādevyaḥ priyāḥ sarvasukhapradāḥ|
satyānuparivartinyā vāssatyaiḥ sāpi tā yanna sidhyata||

ityāha bhagavān buddhaḥ||
tatredaṃ tathāgatakulamahāmudrāguhyasiddhitantraṃ|
mahāmudrāṃ tu vai badhvā yathāvadanupūrvaśaḥ|
idaṃ tatvaṃ rahasyaṃ ca vajravācā vadetvayaṃ||1||
vajrasatvaḥ svayamahaṃ tvamme bhāryā hṛdi sthitā|
sarvakāyaṃ pariṣvajya vajragarve samutkṣipa||2||
vajragarvā mahādevī tatvacodānurāgitā|
sarvakāye dṛḍhībhūtvā yathāvatsidhyate laghur||3||

ityāha bhagavān vajragarvāpatiḥ||
tatredaṃ vajrakulasamayamudrāguhyasiddhitantraṃ|
“sidhya sidhyādya samaye samayo'haṃ tvaṃ priyā mama”|
iti codanayā śīghramanuraktā prasidhyatī-||

tyāha bhagavān vajrasatvaḥ||
tatredaṃ padmakuladharmamudrāguhyasiddhitantraṃ|
“budhya budhya mahāsatvi bhāryā me tvamatipriyā”|
iti codanayā śīghramanuraktā tu sidhyatī-||

tyāha bhagavān vajradharmaḥ||
tatredaṃ maṇikulakarmamudrāguhyasiddhitantraṃ|
“sarvakarmakarī bhāryā tvaṃ me sidhyādya vajriṇi”|
iti codanayā śīghramanuraktā tu sidhyatī-||

tyāha bhagavānākāśagarbhaḥ||
sarvakulasarvamudrā[guhyasi]ddhividhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamayaguhyasiddhitantramudājahāra| tatredaṃ tathāga[tasamayagu]hyasiddhitantraṃ|
tīrthikānāṃ hitārthāya buddhabhāryā pragopitā|
lekhyā mudrā prayogeṇa iti vijñeya sidhyatī-||

tyāha bhagavān sarvatathāgata[samayaḥ||]
tatredaṃ tathāgatakulasamayaguhyasiddhitantraṃ|

sarvasatvamanovyāpī sarvasatvasukhapradaḥ|
sarvasatvapitā caiva kāmo'graḥ samayāgriṇām||

ityāhurbhagavantaḥ sarvatathāgatāḥ||
idaṃ tatsarvabuddhānāṃ rahasyaṃ paramādbhutaṃ|
vijñeya śraddadhacchddho duḥsādhyo'pi hi sidhyatī-||

tyāha bhagavān vajradharaḥ||
tatredaṃ vajrakulasamayaguhyasiddhitantraṃ|
rāgaśuddhyai viraktānāṃ tīrthyadṛṣṭikṛtātmanāṃ|
māraṇaṃ samayaṃ tvagramidaṃ vijñeyaṃ sidhyatī-||

tyāha bhagavān vajradharaḥ||
tatredaṃ padmakulasamayaguhyasiddhitantraṃ|
mahābhūtodbhavaṃ sarvaṃ, kathaṃ tvaśucirucyate ?|
tīrthikānāṃ vināśāya dhruvaṃ siddhimavāpnuyād||

ityāha bhagavān vajranetraḥ||
tatredaṃ maṇikulasamayaguhyasiddhitantraṃ|
strīprasaṅgāttu ratnānāṃ saṃcayaḥ kriyate yadā|
striyo hyanuttaraṃ ratnamiti cintyate sidhyatī-||

tyāha bhagavānājñākaraḥ||
sarvakalasamayaguhyasiddhividhivistaratantraḥ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatapūjāguhyasiddhitantramudājahāra| tatrāyaṃ tathāgatapūjāguhyasiddhitantraḥ|
strībhiḥ parivṛto bhūtvā parihāsakriyā sukhaṃ|
niryātya buddhapūjāyāṃ pūjāsiddhimavāpnuyād||

ityāha bhagavān buddhaḥ|
tatredaṃ tathāgatakulapūjāguhyasiddhitantraṃ|
surataśramakhinnastu tatsaukhyaṃ suratodbhavaṃ|
catuḥpraṇāme pūjāyāṃ niryātya laghu sidhyatī-||

tyāha bhagavān vajradharaḥ||
tatredaṃ vajrakulapūjāguhyasiddhitantraṃ|
huṃkārasamayāṃ badhvā pariṣvajya striyaṃ janaṃ|
tatpariṣvaṅgasaukhyaṃ tu niryātya hi sa sidhyatī-||

tyāha bhagavān vajrahuṃkāraḥ||
tatredaṃ padmakulapūjāguhyasiddhitantraṃ|
lokeśvaramahaṃ bhāvya priyāvaktraṃ nirīkṣanvai|
tannirīkṣaṇasauravyaṃ tu niryātya hi sa sidhyatī-|

tyāha bhagavān padmanetraḥ||
tatredaṃ maṇikulapūjāguhyasiddhitantraṃ|
karmamudrādharo bhūtvā sarvābharaṇabhūṣitaḥ|
striyaṃ pariṣvajya pūjāyāṃ vibhūtiṃ niryātya sidhyatī-||

tyāha bhagavān vajraratnaḥ||
sarvakulapūjāguhyasiddhividhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgataguhyapūjāsiddhitantramudājahāra| tatredaṃ tathāgataguhyapūjāsiddhitantraṃ|
ramayan paradārāṇi yathā[ka]ścinna vedayet|
bhāvayan buddhamātmānaṃ pūjayā siddhimāpnuyād||

ityāha bhagavān buddhaḥ||
tatredaṃ tathāgata[kula]guhyapūjāsiddhitantraṃ|
vajralāsyāṃ samādhāya vajramālāṃ tu bandha[yet]|
vajragītāṃ tato badhvā pūjayed vajranṛtyayā||
kā[maratyābhiṣekā]gryā nṛtyagītasukhātsukhaṃ|
nānyadasti hi teneyaṃ guhyapūjā niruttarā||

tatredaṃ vajrakulaguhyapūjāsiddhitantraṃ||
yathāvad vidhiyogena pūja[yed] guhyapūjayā|
trilokavijayaṃ bhāvya pūjāsiddhima vāpnuyād||

ityāha bhagavān vajraguhyaḥ|
tatredaṃ padmakulaguhyapūjāsiddhitantraṃ|
ya[thāvad gu]hyayogena dharmamudrā supūjayan|
jagadvinayamudrāsthaḥ pūjāsiddhimavāpnute-||

tyāha bhagavānavalokiteśvaraḥ||
tatredaṃ maṇikulaguhyapūjāsiddhitantraṃ|
yathāvad guhyayogena karmamudrā susādhayan|
sarvārthasiddhiyogena pūjāsiddhimavāpnute-||

tyāha bhagavān vajragarbhaḥ||
sarvakulaguhyapūjāvidhivistaratantraṃ||

atha bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulodghāṭanaguhyasiddhitantramudājahāra| tatredaṃ tathāgatatatvotpattisiddhiguhyatantraṃ|
samādhijñānasaṃbhūtaṃ buddhatvaṃ hi samāsataḥ|
satvarāgaṇayogena śīghramāpnotyanuttaram||

ityāha bhagavāṃstathāgataḥ|
tatredaṃ tathāgatakulamahātattvodghāṭanasiddhiguhyatantraṃ|
anādinidhanaḥ satvaḥ ākāśotpattilakṣaṇaḥ|
samantabhadraḥ sarvātmā kāmaḥ sarvajagatpatiḥ||1||
yaccittaṃ sarvasatvānāṃ dṛḍhatvāt satvanucyate|
samādhānād vajrasamo niścayairyāti vajratāṃ||2||
satvādhiṣṭhānayogena vajrasatvaḥ punarbhavet|
sa eva bhagavān satvo vajrakāyastathāgataḥ||3||
svacittaprativedhādibuddhabodhiryathāvidhi|
sa eva bhagavān sarvatathāgatakulaṃ bhaved||

ityāha bhagavānanādinidhanasatvaḥ||
tathāgatakulaṃ saiva saiva vajrakulaṃ smṛtaṃ|
saiva padmakulaṃ śuddhaṃ saivoktaṃ maṇisatkulam||

ityāha bhagavān sarvatathāgatacakraḥ||
sarvakulotpādanaguhyasiddhividhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamudrācinhābhidhānasiddhiguhyatantramudājahāra| tatredaṃ tathāgatacinhābhidhānasiddhiguhyatantraṃ bhavati|
sa eva bhagavān satvo vajrasatvo hṛdi sthitaḥ|
samādhānātsamādhistu buddhabodhiprasādhaka||

ityāha bhagavān buddhaḥ||
tatredaṃ tathākulacinhābhidhānasiddhiguhyatantraṃ|
vajraṃ suprativedhatvādaṅkuśaṃ grahamocakaḥ|
sūkṣmavedhitayā vāṇaṃ sādhukārastu tuṣṭitaḥ||1||
ratnastu racanāduktaḥ sūryastejo vidhānataḥ|
ketuḥ samucchrayaḥ proktaḥ smito hāsastu kīrtitaḥ||2||
rāgaśuddhitayā padmaṃ kośaḥ kleśāricchedanāt|
cakro maṇḍalayogāttu vāglāpājjapanucyate||3||
sarvavajraṃ tu viśvatvād varmadurbhedyayogataḥ|
daṃṣṭrā bhīṣaṇayogāttu bandho mudrāprayogataḥ||4||
yathā hi bhagavān śāśvo vajrasatvastu sarvagaḥ|
tathā vajrāṃ tu cihnādi bhāvayanniti sidhyatī-||

tyāha bhagavān sarvatathāgatacinhaḥ|
sarvakulacihnābhidhānasiddhiguhyatantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamudrābandhotpattisiddhiguhyatantramudājahāra| tatredaṃ tathāgatamudrābandhotpattisiddhiguhyatantraṃ|
badhvā vai vajraparyaṅkaṅkarābhyāṃ vajrabandhataḥ|
vajrasatvasamādhisthaḥ śīghraṃ buddhatvamāpnuyād||

ityāha bhagavān buddhaḥ||
[tatre]daṃ tathāgatakulamudrābandhotpattisiddhiguhyatantraṃ|
yathā rājñāṃ svamudrābhiḥ mudryate rājaśāsanaṃ|
mahātmanāṃ svamudrābhirāmudryante tathā janāḥ||1||
kāyavākcittavajrāṇāṃ pratibimbaprayogataḥ|
mahātmanāṃ mahāmudrā iti vijñāya sidhyatī-||2||

tyāha bhagavān mahāmudraḥ||
tatredaṃ vajrakulamudrābandhotpattisiddhiguhyatantraṃ|
yathāhi samayaistīvraiḥ kaścidbandho bhavejjanaḥ|
anatikramaṇīyaistu tathā sarvatathāgatāḥ||1||
baddhā hi vajrabandhāgryamudrāsamayabandhanaiḥ|
nātikramantyāmaraṇāditi vijñāya sidhyatī-||

tyāha bhagavān vajrasamayaḥ||
tatredaṃ dharmakulamudrābandhotpattisiddhiguhyatantraṃ|
anatikramaṇīyā hi vajravāssarvaśo jinaiḥ|
ayaṃ bandha iti jñātvā dharmamasya prasidhyatī-||

tyāha bhagavān vajradharmaḥ||
tatredaṃ karmakulamudrābandhotpattisiddhiguhyatantraṃ|
anatikramaṇīyā hi vajrājñā karmabhūri ca|
ājñāvatastu tatkarma vijñāya laghu sidhyatī-||

tyāha bhagavān vajraḥ||
sarvakulamudrābandhotpattisiddhividhivistaraguhyatantraṃ||

atha khalu bhagavān vajrapāṇiṃ mahābodhisatvamevamāha| “idamapi mayā bhagavan parigṛhītamadhiṣṭhitaṃ ce-” ti||
atha sarvatathāgatāḥ punaḥ samājamāgamya vajrapāṇaye sarvatathāgatadhipataye sādhukārāṇyadaduḥ||

sādhu te vajrasatvāya vajraratnāya sādhu te|
vajradharmāya te sādhu sādhu te vajrakarmaṇe||
subhāṣitamidaṃ sūtraṃ vajrayānamanuttaraṃ|
sarvatathāgataṃ guhyaṃ mahāyānābhisaṃgraham|| iti||

sarvatathāgatatatvasaṃgrahātsarvakulakalpaguhyavidhivistaratantraṃ samāptaṃ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project