Digital Sanskrit Buddhist Canon

Trayoviṃśatitamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version त्रयोविंशतितमः
CHAPTER 23

SARVA-KALPOPAYA-SIDDHI-VIDHI-VISTARA-TANTRA

atha vajrapāṇirmahābrodhisatva idaṃ sarvatathāgatamahātatvavidhivistaratantramudājahāra| tatra prathamaṃ tāvat mahāmudrottamasiddhitantraṃ bhavati|

tathāgatamahāmudrāṃ badhvā sarvakhadhātuṣu|
buddhabimbānadhiṣṭhāya svahṛdistu praveśayet||1||
ihaiva janmani varaṃ yadīccheduttamaṃ śivaṃ|
buddhatvaṃ tena kāmedaṃ na cet siddhiryathopari||2||
mahāmudrāṃ samādhāya mahātatvamudāharan|
padaśaḥ sarvamevāhaṃ bhāvayetsatvayogataḥ||1||
ihaiva janmani padaṃ yadīcchet sauritvaṃ śubhaṃ|
ātmanastena kāmedaṃ na cetsiddhiryathopari||2||

atha samayamudrottamasiddhitantraṃ bhavati|
yathā vajradharaḥ siddhastathāhamiti bhāvayan|
buddhasauritvamāpnoti na cetsiddhiryathoparī-||ti||

atha dharmamudrottamasiddhitantraṃ bhavati|
svabhāvaśuddhyā vācā vai sarvadharmā iti brūvan|
buddhasauritvamāpnoti na cetsiddhiryathoparī-||ti||

atha karmamudrottamasiddhitantraṃ bhavati|
sarvasya sarvaśuddhitvātsarvakarmāṇi śodhayan|
buddhasauritvamāpnoti na cetsiddhiryathoparī-||ti||
tathāgatakulottamasiddhayaḥ||

atha vajrapāṇiḥ svakulottamasiddhitantramudājahāra|
buddhājñāṃ sarvasatvārthāt sarvasiddhiprayogataḥ|
sādhayaṃstu mahāmudrāṃ buddhatvamiha janmanī-||ti||

atha samayottamasiddhitantraṃ bhavati|
yathā vajradharaḥ siddhistathāhamiti bhāvayan|
mahāmudrāprayogeṇa kṣaṇātsauritvamāpnuta|| iti||

atha dharmamudrottamasiddhitantraṃ bhavati|
anakṣareṣu dharmeṣu prapañco na hi vidyate|
imaṃ vadaṃstu dharmāgrīṃ bhāvayan sauritāṃ brajed|| iti||

atha karmamudrottamasiddhitantraṃ bhavati|
yatkaroti hi karma vai śubhaṃ vā yadi vāśubhaṃ|
niryātayaṃ jineṣvastu kṣaṇātsauritāṃ vrajed|| iti||

atha vajrapāṇirmahābodhisatvaḥ padmakulottamasiddhitantramudājahāra| tatra prathamantāvanmahāmudrottamasiddhitantraṃ bhavati|
rāgaḥ śuddhaḥ svabhāvena tīrthikairavasanyate|
tasyāvirāgo dharmo'smiṃ mahāyāne tu sidhyatī-||ti||

atha samayamudrottamasiddhitantraṃ bhavati|
abhyasaṃstu mahāmaitrīn samādhidṛḍhayogataḥ|
spharedvidhivadyogāt kṣaṇātsauritvamāpnuyād|| iti||

atha dharmamudrottamasiddhitantraṃ bhavati|
svabhāvaśuddhaḥ saṃrāga iti brūyādimaṃ nayaṃ|
rāgapāramitāprāpte kṣaṇātsauritvamāpnuyād|| iti||

atha karmamudrottamasiddhitantraṃ bhavati|
darśanasparśanābhyāṃ tu śravaṇasmaraṇena vā|
syāmahaṃ sarvasatvānāṃ sarvaduḥkhāntakasthitir|| iti||

atha vajrapāṇirmahābodhisatvo maṇikulottamasiddhitantramudājahāra| tatra mahāmudrottamasiddhitantraṃ bhavati|
sarvabuddhābhiṣeko'haṃ bhaveyaṃ vajragarbhavat|
bhāvayaṃ vibhāvayan vai kṣaṇātsauritvamāpnuta|| iti||

atha samayamudrottamasiddhitantraṃ bhavati|
bhaveyaṃ sarvasatvānāṃ sarvāśāparipūrakaḥ|
ākāśagarbhasadṛśaḥ kṣaṇātsauritvamāpnuta|| iti||

atha dharmamudrottamasiddhitantraṃ bhavati|
ātmanastu samutsṛjya dhanadānān suharṣitaḥ|
vadan dharmamayīṃ mudrāmiha sauritvamāpnuta|| iti||

atha karmamudrottamasiddhitantraṃ bhavati|
dāridrāṇāṃ hitārthāya dhanotpādane tatparaḥ|
udyogātsauritāṃ yāti na cetsiddhiryathoparī-||ti||
sarvakulamudrāṇāṃ buddhabodhisatvottamasiddhyavāptividhivistaraḥ||

atha vajrapāṇirmahābodhisatvaḥ punarapi sarvatathāgata[samayasi]ddhitantramudājahāra| tatrāyaṃ sarvatathāgatasamayasiddhitantraṃ bhavati|
yasya rāgasamāpattistasya rāgeṇa śodhayet|
iti buddhanmahāmudrā jñānasya samayaḥ smṛtaḥ||

atha tathāgatakulasamayasiddhitantraṃ bhavati|
kāmānāmavirāgastu samayaḥ sumahānayaṃ|
tathāgatakulaśuddho'nātikramyo jinairapi||

atha vajrakulasamayasiddhitantraṃ bhavati|
akrodhasyāpi satvārthānmahākrodhapradarśanaṃ|
mahāvajrakule tveṣa samayo duratikramaḥ||

atha padmakulasamayasiddhitantraṃ bhavati|
svabhāvaśuddhijñānena tasya kāryaṃ sa karoti|
mahāpadmakule tveṣa samayo duratikramaḥ||

atha ratnakulasamayasiddhitantraṃ bhavati|
alpatve vā bahutve vā yathābhirucitaṃ punaḥ|
avaśyo divasaḥ kāryo dānena samayo hyayam|| iti||
sarvakulasamayavidhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatadharmamudrājñānasiddhitantramudājahāra| tatreyaṃ sarvatathāgatadharmasiddhitantra bhavati|
buddho dharma iti khyāta ityuktvā dharmatākṣaraṃ|
buddhadharmamahāmudrājñānasya paramanayaṃ||

tatredaṃ tathāgatakuladharmasiddhitantraṃ|
rāgācchraddhatarannāsti dharmaḥ sarvasukhapradaḥ|
tathāgatakulepyeṣa dharmaḥ siddhikaraḥ paraḥ||

tatredaṃ vajrakuladharmasiddhitantraṃ|
buddhājñācchodhanārthādvā satvatrāṇārthatastathā|
akrodho'pi hi saṃduṣṭānmārayaṃcchuddhimāpnute||

tatredaṃ padmakuladharmasiddhitantraṃ|
aliptaṃ salilaiḥ padmaṃ tathā rāgo na duṣyati|
iti brūvannakāryāṇi kurvaṃ pāpairna lipyate||

tatredaṃ maṇikulasiddhitantraṃ|
dānātsamo na dharmo'sti pratipattyā bravīti hi|
mahāmaṇikule dharmaḥ na cetsiddhiryathoparī-||ti||
sarvakuladharmasiddhividhivistaratantram|| ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulakarmasiddhitantramudājahāra| tatredaṃ tathāgatakarmasiddhitantraṃ bhavati|
buddhatvaṃ sarvasatvānāṃ bodhisatvatvameva ca|
yathāvadvinayaṃ caiva karmamudrāgrasiddhidā||

tatredaṃ tathāgatakulakarmasiddhitantraṃ bhavati|
caturvidhābhiḥ pūjābhiḥ sadā yogāccaturvidhaṃ|
catuḥkālayogena kurvan karmāṇi sādhayet||

tatredaṃ vajrakulakarmasiddhitantram|
duṣṭasatvopaghātāya yadyatkārya karoti saḥ|
karmavajrakule'pyeṣa sarvasiddhipradāyakaḥ||

tatredaṃ padmakulakarmasiddhitantraṃ|
bhayātmanāmabhayado yathāvadvinayastathā|
etatpadmakule karma buddhasiddhipradāyakaṃ||

atha maṇikulakarmasiddhitantraṃ|
abhiṣekastathā dānaṃ sarvāśāparipūrayaḥ|
buddhānāṃ dehināṃ caiva karma sarvārthasādhakam|| iti||
sarvakulakarmasiddhividhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakuladharmatāmudrājñānatantramudājahāra| tatredaṃ tathāgatadharmatājñānasiddhitantraṃ bhavati|

vajrasatvasamādhistu buddhānāṃ dharmatā smṛtā|
etadbuddhasya buddhatvaṃ na buddho bhavate'nyataḥ||

tatredaṃ tathāgatakuladharmatājñānasiddhitantraṃ|
bhāvayaṃstu mahāmudrāṃ sādhayetsarvasiddhayaḥ|
tathāgatakule'pyeṣa dharmatottamasiddhidā||

tatredaṃ vajrakuladharmatājñānasiddhitantraṃ||
baddhābhiḥ samayāgryābhiḥ sarvakarmāṇi sādhayet|
mahāmudrāprayogeṇa vajrasiddhimavāpnuyāt||

tatredaṃ padmakuladharmatājñānasiddhitantraṃ|
dharmamudrāprayogeṇa dharmamudrāḥ pravartayet|
anayā sādhayaṃ dharmān dharmatāvajradharmiṇaḥ||

tatredaṃ maṇikuladharmatājñānasiddhitantraṃ|
karmamudrāprayogeṇa karmavajraṃ hṛdi sthitaṃ|
bhāvayaṃ dharmatāmetāvāpnoti svakarmatām|| iti||
sarvakuladharmatājñānasiddhitantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulajñānasiddhitantramudājahāra| tatredaṃ tathāgatajñānasiddhitantraṃ bhavati|
vajrasatvasamādhisthaḥ candravajraprayogataḥ|
yathā varṇau tu tau vetti tathā lokaṃ tu vetti saḥ||1||
śuddhe śuddhamiti jñeyaṃ pāṇḍare tu prabhāsvaraṃ|
rakte raktaṃtare kruddhaṃ yādṛgvarṇa tadātmakaṃ||2||

tatredaṃ tathāgatakulajñānasiddhitantraṃ|
mahāmudrāṃ samādhāya candramaṇḍalasaprabhāṃ|
svayaṃ kāyaṃ yathā vetti tathā vedyaṃ jaganmanaḥ||

tatredaṃ vajrakulajñānasiddhitantraṃ|
ākāśe vānyadeśe kruddhaḥ sanmaṇḍalāni tu|
yādṛśāni tu paśyedvai vijñeyantādṛśanmanaḥ||

tatredaṃ padmakulajñānasiddhitantraṃ|
sūkṣmamakṣarapaṅiktarvā paśyannākāśabhūmiṣu|
yādṛgvarṇa samāsena vetti cittaṃ sa tādṛśaṃ||

tatredaṃ maṇikulajñānasiddhitantraṃ|
sarvalokaṃ nirīkṣan vai pratibhāso hi yādṛśaḥ|
paśyate tādṛśaṃ caiva jagaccittaṃ tu lakṣayed|| iti||
etameva samāpattyo gamanāgamanāni tu|
kurvantyaśca bhramantyo vā yathā paśyettathāgamaḥ||1||
yasya yasya ca satvasya samāpattyā tu cintayet|
tasya tasya tathā caiva sarvacittāni budhyatī-||2||

tyāha bhagavān vajradharaḥ||
sarvakulajñānavidhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulasiddhijñānatantramudājahāra| tatredaṃ tathāgatasiddhijñānatantraṃ|
satvādhiṣṭhānayogena buddhabimbātmabhāvanā|
anena jñānayogena buddhasiddhimavāpnuyāt||

tatredaṃ tathāgatakulasiddhijñānatantraṃ|
ākāśe vā'nyadeśe vā śvetapītābhamaṇḍalān|
svamudrāsatvamātmānaṃ sākṣādiva sa paśyati||

tatredaṃ vajrakulasiddhijñānatantraṃ|
tādṛśeṣveva bimbeṣu madhye śyāmaṃ niryacchati|
siddhirvajrakulasyāgrā bhavecchīghraṃ yadicchati||

tatredaṃ padmakulasiddhijñānatantraṃ|
tānyevākāśanīlāni padmākārāṇi paśyati|
mahāpadmakule vidyāsiddhaya saṃbhavanti hi||

tatredaṃ maṇikulasiddhijñānatantraṃ|
ākāśe vānyadeśe vā ta evākāśanirmalāḥ|
sphuranto raśmimaṇḍāni paśyat si[ddhimavāpnuyā]d|| iti||
vajrasatvādayaḥ satvācaścandramaṇḍalasaprabhāḥ|
prāg darśayanti cātmānaṃ siddhikāle svarūpataḥ||
sarvakula[siddhijñānavi]dhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulābhijñāsiddhijñānamudrātantramudājahāra|
tatredaṃ tathāgatā[bhijñāsiddhijñāna] tantraṃ|
vajrasatvasamādhisthaḥ sarvakāye tathāgatān|
bhāvayan bodhisatvāṃśca darśayetkāyatastathā||

tatredaṃ tathāgatakulābhijñāsiddhi[tantraṃ]|
vajrasatvamahāmudrāṃ badhvā tu susamāhitaḥ|
pañcābhijñāmavāpnoti vidhinānena sādhakaḥ||

tatredaṃ divyacakṣujñānaṃ bhavati|
mahāmudrāṃ samādhāya cakṣurvijñānamāvahet|
tena yaccintayet kiṃcit sudūrāpi paśyatī-||

tyāha bhagavān vajrasatvaḥ||
mahāmudrāṃ samādhāya śrotravijñānamāvahet|
tena yaccintayetkāryaṃ sudūrasthaṃ śṛṇoti hī-||

tyāha bhagavān vajradharaḥ||
mahāmudrāṃ samādhāya manovijñānamāvahet|
tena ya satvamudvīkṣet cittaṃ jānāti tasya saḥ||1||
mahāmudrāṃ samādhāya ātmano vā parasya vā|
manasā paśyate rūpaṃ yato janma sa āvahed||2||

ityāha bhagavān vajrapāṇiḥ||
atha ṛddhividhijñānasiddhirbhavati|
mahāmudrāṃ samādhāya yāṃ yāṃ ṛddhimabhīṣyati|
yatra vā tatra vā tadvai saṃdarśayetsamādhine-||

tyāha bhagavān mahābodhicittaḥ||
tatredaṃ vajrakulābhijñāsiddhitantraṃ||

trilokavijayāgrīṃ vai badhvā tu susamāhitaḥ|
pañcābhijñānavāpnoti vidhinānena sādhakaḥ||1||
kruddhaḥ saḥ sarvakāryāṇi yathāvadanupūrvaśaḥ|
divyacakṣvādiyogena sarvābhijño bhavet kṣaṇād||2||

ityāha bhagavān vajrasatvaḥ||
tatredaṃ padmakulābhijñāsiddhitantraṃ|
jagadvinayamudrāgrīṃ sandhāya susamāhitaḥ|
pañcābhijñāmavāpnoti vidhinānena sādhakaḥ||1||
rāgasaktastu vidhivadyathānukramatastathā|
divyacakṣvādiyogena sarvābhijño bhaviṣyati-||2||

tyāha bhagavān lokeśvaraḥ||
tatredaṃ maṇikulābhijñāsiddhitantraṃ|
sarvārthasiddhisanmudrāṃ badhvā tu susamāhitaḥ|
pañcābhijñāmavāpnoti vidhinānena sādhakaḥ||1||
buddhapūjāṃ prakurvanvai yathānukramatastathā|
divyacakṣvādiyogena pañcābhijñāṃ sa paśyatī-||

tyāha bhagavānākāśagabhaḥ||
sarvakulābhijñājñānavidhivistaratantraḥ||

atha bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulasatyasiddhitantramudājahāra| tatra tathāgatasatyasiddhitantraṃ bhavati|
satyānuparivartinyā vācā tu śapathakriyā|
pālayaṃstu mahāsatyaṃ laghu buddhatvamāpnuyād||

ityāha bhagavān buddhaḥ||
tatredaṃ tathāgatakulasatyasiddhitantraṃ|
samaye śapathā kāryā tathāgatakulodgatā|
pālayan vajrasatyaṃ tu siddhimagryāmavāpnuta||

ityāha bhagavān vajradharaḥ|
tatredaṃ vajrakulasatyasiddhitantraṃ|
vajradhāryāsu śapathāṃ kṛtvā tu duratikramān|
pālayetsatyametaddhi yadicchet siddhimuttamām||

ityāha bhagavān vajradharaḥ|
tatredaṃ padmakulasatyasiddhitantraṃ|
saddharme śapathāṅkṛtvā mahāpadmakulottamaṃ|
pālayetsatyasamayaṃ yadicchet siddhimuttamām||

ityāha bhagavān [vajradha]rmaḥ||
tatredaṃ maṇikulasatyasiddhitantraṃ|
buddhapūjāsu śapathāṃ kṛtvā tu duratikramān|
pālayeduttamaṃ satyamabhiṣekaṃ sa lapsyatī||
[tyāha bhagavān] buddhapūjaḥ||
sarvakulaśapathasiddhitantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamayatatvasiddhitantramudājahāra| tatredaṃ sarvatathāgatasamayatatvasiddhitantraṃ bhavati|

samayastvamiti prokte sarvamudrān kuleṣvapi|
svayaṃ badhvā dṛḍhaṃ yānti tataḥ paścādasādhitā||

ityāha bhagavān mahāsamayasatvaḥ||
tatredaṃ tathāgatakulasamayatatvasiddhitantraṃ|
suratastvamiti prokte sarvamudrā asādhitāḥ|
svayaṃ badhvā tu sidhyante tatvacodān mahātmana||

ityāha bhagavān mahāsamayasatvaḥ||
tatredaṃ vajrakulasamayatatvasiddhitantraṃ|
ekahuṃkāramātreṇa sarvamudrāḥ samāsataḥ|
svayaṃ bandhed vandhayedvāpi svayaṃ vāpi parasya ve-||ti||

tatredaṃ padmakulasamayatatvasiddhitantraṃ|
sarvaśuddha iti prokte svato vāpi parasya vā|
strīsaṅgādyāstu saṃyogā na mokṣaṃ yānti sarvaśa|| iti||

tatredaṃ maṇikulasamayatatvasiddhitantraṃ||
oṃkāreṇaiva sidhyante sarvamudrāḥ samāsataḥ||
sarvalokeṣu caivāgryāḥ pūjāścaiva svayaṃbhuvām|| iti||
sarvakulasamayatatvasiddhimudrāvidhivistaratantraṃ||

atha bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatasiddhimudrātantramudājahāra| tatra sarvatathāgatasiddhitantraṃ bhavati|
buddhamudrāṃ tu saṃdhāya tathāgatamanusmaran|
sādhayan sidhyate śīghraṃ buddhabodhirapi sthirā||

tatredaṃ tathāgatakulasiddhitantraṃ|
vajrasatvamahāmudrāṃ badhvā tu paribhāvayan|
purato vajrasatvaṃ ca siddhiḥ śīghratarā bhavet||

tatredaṃ vajrakulasiddhitantraṃ|
badhvā tu samayāgrīṃ vai vajrasatvasamādhinā|
bhāvayan vajrasatvaṃ ca siddhistu dviguṇā bhavet||

tatredaṃ padmakulasiddhitantraṃ|
badhvā dharmamayīṃ mudrāṃ lokeśvarasamādhinā|
bhāvayan lokanāthaṃ ca siddhistu dviguṇā bhavet||

tatredaṃ maṇikulasiddhitantraṃ|
karmamudrāṃ samādhāya vajragarbhasamādhinā|
bhāvayan vajragarbhaṃ ca siddhistu dviguṇā bhavet||
sarvakulasiddhividhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasarvasiddhisādhanatantramudājahāra| tatredaṃ sarvatathāgatasiddhisādhanatantraṃ|
ātmano vātha parato buddhānusmṛtisādhakaḥ|
badhvā vai sarvamudrāstu tataḥ sidhyanti tatkṣaṇād||

ityāha bhagavān buddhaḥ||
tatredaṃ tathāgatakulādisarvasiddhisādhanatantraṃ|
sādhayetsarvamudrāstu kāmo'hamiti bhāvayan|
vajrajāpaprayogeṇa sarvasiddhyagrasādhanam||

ityāha bhagavān vajrasatvaḥ||
tatredaṃvajrakulasarvasiddhisādhanatantraṃ|
vajrabimbaṃ svamātmānaṃ bhāvayan [susamāhitaḥ]|
badhnīyātsarvamudrāstu siddhiṃ yānti hi tatkṣaṇād||

ityāha bhagavān sarvatathāgatavajraḥ||
tatredaṃ padmakulasarvasiddhisādhanatantraṃ|
padmabimbaṃ sva[mātmānaṃ] bhāvayan svayamātmanā|
sarvajñānamayī siddhirmahāpadmakule smṛte-||

tyāha bhagavānavalokiteśvaraḥ||
tatredaṃ maṇikulasarvasiddhisādhanatantraṃ|
bhāvayetsvayamātmānaṃ maṇiratnaṃkaro jvālaṃ|
sarvapūjāmayī siddhirmahāmaṇikule smṛte-||

tyāha bhagavānākāśagarbhaḥ||
sarvakulottamasiddhividhivistaratantraḥ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatādhiṣṭhānamudrāsiddhitantramudājahāra|
tatredantathāgatādhiṣṭhānasiddhitantraṃ|
vajradhātvīśvarīṃ mudrāṃ badhvā tu susamāhitaḥ|
hṛdyūrṇāyāṃ gale mūrdhni sthāpya buddhairadhiṣṭhyat||

ityāha bhagavān buddhaḥ||
tatredaṃ tathāgatakulādhiṣṭhānasiddhitantraṃ bhavati|

satvavajrīn dṛḍhīkṛtya vajrasatvasamādhinā|
hadyūrṇāyāṃ tathā kaṇṭhe mūrdhni sthāpyādhitiṣṭhyate|

ityāha bhagavān vajrasatvaḥ||
tatredaṃ vajrakulādhiṣṭhānasiddhitantraṃ|
vajrahūṃkāramudrāṃ vai badhvā tu susamāhitaḥ|
hṛdyūrṇākaṇṭhamūrdhasthā samādhiṣṭhāni tatkṣaṇād||

ityāha bhagavān vajranāthaḥ||
tatredaṃ padmakulādhiṣṭhānasiddhitantraṃ|
vajrapadmāṃ dṛḍhīkṛtya lokeśvarasamādhinā|
hṛdyūrṇākaṇṭhamūrdhasthā svadhiṣṭhāpaya kalpata||

ityāha bhagavānavalokiteśvaraḥ|
tatredaṃ maṇikulādhiṣṭhānasiddhitantraṃ|
mahāvajramaṇiṃ badhvā vajragarbhasamādhinā|
hṛdyūrṇākaṇṭhamūrdhasthā svadhiṣṭhānāya kalpayed||

ityāha bhagavān vajragarbhaḥ||
sarvakulādhiṣṭhānavidhivistaratantraḥ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatābhiṣekamudrāsiddhitantramudājahāra| tatredaṃ tathāgatābhiṣekasiddhitantraṃ|
sajraratnāṃ samādhāya lalāṭe tu pratiṣṭhitāṃ|
kṛtvā tu vajraratnebhyāmabhiṣikto jinerbhaved||

ityāha bhagavān buddhaḥ||
tatredaṃ tathāgatakulābhiṣekasiddhitantraṃ|
vajradhātvīśvaryādyābhirbuddhamudrābhiragrataḥ|
samārabhya catuḥpārśvamālayā tvabhiṣicyatī-||ti||

tatredaṃ vajrakulābhiṣekasiddhitantraṃ|
vajrābhiṣekamālāṃ tu sandhāya ca lalāṭagān|
tayā mālābhiṣekeṇa vajriṇā so'bhiṣicyatī-||ti||

tatredaṃ padmakulābhiṣekasiddhitantraṃ|
dharmavajrīṃ samādhāya puraḥ śīrṣe pratiṣṭhitāṃ|
tayābhiṣikto buddhaistu lokeśvarye'bhiṣicyatī-||

tyāha bhagavānavalokiteśvaraḥ||
tatredaṃ maṇikulābhiṣekasiddhitantraṃ|
vajraratnāṅkurāṃ badhvā lalāṭe tu pratiṣṭhitāṃ|
tayābhiṣikto buddhaistu pūjaiśvarye'bhiṣicyatī-||
tyāha bhagavānākāśagarbhaḥ||
sarvakulābhiṣekasiddhitantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamādhisiddhitantramudājahāra| tatredaṃ sarvatathāgatasamādhisiddhitantraṃ|
āhārataḥ sarvabuddhānāṃ mudrāṃ badhvā samāhitaḥ|
japan vai mantravidyāstu śīghraṃ siddhimavāpnute-||

tyāha bhagavān buddhaḥ||
tatredaṃ tathāgatakulasamādhisiddhitantraṃ|
samādhirvajradharmeṇa satvādhiṣṭhānayogataḥ|
hṛnmudrāmandravidyāstu śīghraṃ sidhyanti jāpata||

ityāha bhagavān buddhasamādhiḥ||
tatredaṃ vajrakulasamādhisiddhitantraṃ|
rāgāttvamasi saṃbhūtaḥ krodho'hamiti bhāvayan|
hṛnmudrāmantravidyānāmāśusiddhikaraṃ bhaved||

i[tyāha bhagavā]n vajradharaḥ||
tatredaṃ padmakulasamādhisiddhitantraṃ|
maitrīspharaṇatāyogaḥ sādhayeddhṛdayādayaḥ|
lokeśvarakule jāpaḥ siddhiṃ śīghraṃ[tu dadāti-||

tyā]ha bhagavānāryāvalokiteśvaraḥ||
tatredaṃ maṇikulasamādhisiddhitantraṃ|
sarvākāśasamādhistu bhāvayan susamāhitaḥ|
hṛnmudrāmantravidyāsu sādhayan sarvago bhaved||

ityāha bhagavānākāśagarbhaḥ||
sarvakulasamādhisiddhividhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatapūjāmudrāsiddhitantramudājahāra| tatredaṃ tathāgatapūjāsiddhitantraṃ|
pūrvaṃ dhūpādibhiḥ pūjāṃ kṛtvā tu susamāhitaḥ|
tatastu siddhikāmo vai sādhayan siddhimāpnuyād||

ityāha bhagavān buddhaḥ||
tatredaṃ tathāgatakulapūjāsiddhitantraṃ|
guhyapūjācatuṣṭhena pūjāguhyamudāharan|
ātmaniryātanādyaivāṃ pūjāṃ kurvastu sidhyatī-||

tyāha bhagavān vajrasatvaḥ||
tatredaṃ vajrakulapūjāsiddhitantraṃ|
krodhavajramahāpūjāṃ krodhaguhyamudāharan|
krodhamuṣṭi prakurvan vai śīghraṃ sidhyet kulaṃ mame-||

tyāha bhagavān vajradharaḥ||
tatredaṃ padmakulapūjāsiddhitantraṃ|
gaṃbhīrodārasūtrāntaprayogasamudāhṛtāḥ|
niryātayanmanovāgbhiḥ śīghraṃ siddhimavāpnuyād||

ityāha bhagavānāryāvalokiteśvara|
tatredaṃ maṇikulapūjāsiddhitantraṃ|
cchatradhvajapatākābhiḥ rājapūjābhirarcayan|
sidhyate maṇikulaṃ sarvadadan dānāni vā sidhyatī-||

tyāha bhagavān vajragarbhaḥ||
svādhiṣṭhānādisaṃyukto vajrasatvasamo bhavet|
caturbhiḥ prātihāryastu vajraviśvaṃ samādhayet||

sarvasiddhaya ityāha bhagavān vajrasatvaḥ||
sarvakulādhiṣṭhānābhiṣekasamādhipūjāsiddhividhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatā[bhijñājñā]nasiddhitantramudājahāra| tatredaṃ tathāgatābhijñājñānasiddhitantraṃ bhavati|
kāye buddhasamādhistu svabhijñā saugatī tviyaṃ|
tasyāḥ suprati[veditya]bauddhīṃ siddhimavāpnuyād||

ityāha bhagavān buddhaḥ||
tatredaṃ tathāgatakulābhijñājñānasiddhitantraṃ|
divyacakṣvādayo'bhijñā bhāvayan susamāhitaḥ|
pañcābhijñaḥ svayaṃbhūtvā vajrasatvatvamāpnuyād||

ityāha bhagavān vajrasatvaḥ||
tatredaṃ vajrakulābhijñājñānasiddhitantraṃ|
krodhābhijñāṃ samutpādya sādhayan susamāhitaḥ|
pañcābhijñaḥ svayaṃbhūtvā parāṃ siddhimavāpnuyād||

ityāha bhagavān vajradharaḥ||
tatredaṃ padmakulābhijñājñānasiddhitantraṃ|
rāgābhijñāṃ samutpādya bhāvayan susamāhitaḥ|
pañcābhijñaḥ svayaṃbhūtvā śuddhāṃ siddhimavāpnuyād||

ityāha bhagavān vajranetraḥ||
tatredaṃ maṇikulābhijñājñānasiddhitantraṃ|
pūjābhijñāṃ samutpādya bhāvayan susamāhitaḥ|
pañcābhijñaḥ svayaṃbhūtvā sarvasiddhirvarā bhaved||

ityāha bhagavān vajradharaḥ||
sarvakulābhijñājñānasiddhividhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatabodhijñānasiddhitantramudājahāra| tatredaṃ tathāgatabodhijñānasiddhitantraṃ|
vajrasatvasamādhistho buddhānusmṛtimān svayaṃ|
buddhabodhiriyaṃ jñānaṃ bhāvayan siddhimāpnuyād||

ityāha bhagavān buddhaḥ||
tatredaṃ tathāgatakulāmahābodhijñānasiddhitantraṃ|
vajrasatvasamādhistho mahāmudrāṃ tu bhāvayan|
mahābodhiriyaṃ jñānaṃ bhāvayan siddhimāpnuyād||

ityāha bhagavān mahābodhisatvaḥ||
tatrāyaṃ vajrakulamahābodhijñānasiddhitantraḥ|
krodharājasamādhisthaḥ samayāgryā karagrahaḥ|
mahābodhiriyaṃ jñānaṃ bhāvayan siddhimāpnuyād||

ityāha bhagavān vajradharaḥ||
tatredaṃ padmakulamahābodhijñānasiddhitantraṃ|
lokeśvarasamādhistho dharmamudrāṃ japaṃstathā|
mahābodhiriyaṃ jñānaṃ bhāvayan siddhimāpnuyād||

ityāha bhagavānavalokiteśvaraḥ||
tatredaṃ maṇikulamahābodhijñānasiddhitantraṃ|
vajragarbhasamādhisthaḥ karmamudrā sukarmakṛt|
mahābodhiriyaṃ jñānaṃ bhāvayan siddhimāpnuyād||

ityāha bhagavānākāśagarbhaḥ||
sarvakulamahābodhijñānasiddhividhivistaratantraḥ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatānurāgaṇasiddhitantramudājahāra| tatredaṃ tathāgatānurāgaṇasiddhitantraṃ|
satvārthaṃ ca prakurvan vai buddhabodhyarthikaḥ svayaṃ|
buddhānusmṛtimāṃ bhūtvā sarvabuddhānurāgaṇam||

ityāha bhagavān vajrarāgaḥ||
tatredaṃ tathāgatakulānurāgaṇasiddhitantraṃ|
yathā viṣayavāṃ bhūtvā vajrasatva[stu] sādhayet|
tatvacodanayā śīghramanuraktaḥ sa sidhyatī-||

tyāha bhagavān vajrasatvaḥ||
tatredaṃ vajrakulānurāgaṇasiddhitantraṃ|
buddhājñākāritārthaṃ hi duṣṭānāmabhicārukaiḥ|
krodhān satvaviśuddhyarthamidaṃ vajrānurāgaṇam||

ityāha bhagavāṃstrilokavijayaḥ||
tatredaṃ padmakulānurāgaṇasiddhitantraṃ|
rāgāvalokanaṃ maitrīkāruṇya dharmavāditā|
sarvābhayapradānaṃ ca sarvabuddhānurāgaṇamṃ||

ityāha bhagavān vajranetraḥ||
tatredaṃ maṇikulānurāgaṇasiddhitantraṃ|
abhiṣekapradānaṃ ca pradānaṃ dhanasaṃcayaṃ|
tacca buddhārthato yojyamidaṃ buddhānurāgaṇam||

ityāha bhagavānāryākāśagarbhaḥ|
sarvakulānurāgaṇasiddhividhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatavaśīkaraṇasiddhitantramudājahāra| tatredaṃ tathāgata vaśīkaraṇasiddhitantraṃ||
rāgo vai nāvamantaryo viśuddhaḥ sukhadastathā|
savasatvārthato yoga idaṃ buddhavaśaṅkaram||

ityāha bhagavān buddhaḥ||
tatredaṃ tathāgatakulavaśīkaraṇasiddhitantraṃ|
kāmaṃ sevya sukhātmā tu suratastvamiti kurvan|
sādhayed vajrasatvaṃ tu tatvacodavaśīkṛtam||

ityāha bhagavān samantabhadraḥ||
tatredaṃ vajrakulavaśīkaraṇasiddhitantraṃ|
buddhājñān satvaśuddhyarthamabhayārthaṃ ca dehināṃ|
buddhaśāsanarakṣārthaṃ mārayaṃ vaśamānayed||

ityāha bhagavān vajrahuṃkāra||
tatredaṃ padmakulavaśīkaraṇasiddhitantraṃ|
rāgaśuddhiṃ parīkṣat vai padmapatravikāsataḥ|
rañjedvā rāgayeccaiva vinayārthaṃ vaśaṃkaram||

ityāha āryāvalokiteśvaraḥ||
tatredaṃ maṇikulavaśīkaraṇasiddhitantraṃ|
sarvabuddhābhiṣekārthaṃ vajraratnaṃ dinedine|
śīrṣe sthāpyābhiṣicyatāṃ sarvabuddhān vaśaṃ nayed||

ityāha bhagavānākāśagarbhaḥ||
sarvakulavaśīkaraṇasiddhitantraṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamāraṇasiddhitantramudājahāra| tatredaṃ tathāgatamāraṇasiddhitantraṃ|
apaśyaṃ sarvasatvārtha buddhatatvā na śodhayan|
manasā karmavāgbhyāṃ vā māraṇasiddhimāptayād||

ityāha bhagavāṃstathāgataḥ||
tatredaṃ tathāgatakulamāraṇasiddhitantraṃ|
alābhātsarvasiddhīnāmanudyogātkulasya ca|
āsphoṭamahāvajrasya mārayan laghu sidhyata||

ityāha bhagavān vajrapāṇiḥ||
tatredaṃ vajrakulamāraṇasiddhitantraṃ|
aduṣṭadamanātkrodhādasatvavineyāt tathā|
ātmano duḥkhadānācca huṃkāreṇa tu mārayed||

ityāha bhagavān vajradharaḥ||
tatredaṃ padmakulamāraṇasiddhitantraṃ||
akāruṇyādamaitryāttu duḥsatvānāmaśodhanāt|
ātmanaśca visaṃvādāna mārayan siddhimāpnuyād||

ityāha bhagavānavalokiteśvaraḥ||
tatredaṃ maṇikulamāraṇasiddhitantraṃ|
atyāgādātmano'narthāt arthakārādanarthataḥ|
dāridryāccaiva satvānāṃ mārayan siddhimāpnuyād||

ityāha bhagavān sarvāśāparipūrakaḥ||
kecidaprāptiyogena buddhānāṃ māraṇātmakāḥ|
teṣāmuddharaṇārthāya laghu siddhipradā vayam||

ityāha bhagavānāryasamantabhadraḥ||
sarvakulamāraṇasiddhividhivistaratantraṃ||

atha bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatarakṣāmudrāsiddhitantramudājahāra| tatredaṃ tathāgatarakṣāsiddhitantraṃ|
sarvasatvāparityāgo buddhapūjātmatā sadā|
nityaṃ buddhamanaskāro rakṣeyaṃ paramādbhuta-||

ityāha bhagavān buddhaḥ||
tatredaṃ tathāgatakularakṣāsiddhitantraṃ|
vajrasatve sakṛdvārāṃ nāmamātraparigrahaḥ|
iyaṃ rakṣā tu mahatī śāśvatī siddhidā kṣaṇād||

ityāha bhagavān vajradharaḥ|
tatredaṃ vajrakularakṣāsiddhitantraṃ|
vidyātantreṣu saṃtoṣaḥ trilokavijayātmatā|
bhaktirvai vajrahuṃkāre rakṣeyaṃ svaparasya ve-||

tyāha bhagavān vajrahuṃkāraḥ||
tatredaṃ padmakularakṣāsiddhitantraṃ|
rāgaśuddhirmahāmaitrī satveṣu abhayadānatā|
lokeśanāmajāpaśya rakṣeyaṃ paramādbhute-||

tyāha bhagavān vajradharmaḥ|
tatredaṃ maṇikularakṣāsiddhitantraṃ|
abandhyo divasaḥ kāryo yathā śaktyā prayogataḥ|
tyāgena buddhasatvābhyāṃ rakṣeyaṃ paramādbhūte-||

tyāha bhagavān vajrarakṣaḥ||
sarvakularakṣāsiddhividhivistaratantraṃ||

atha vajrapāṇirmahābodhisatvo bhagavantametadavocat| “pratigṛhāṇa bhagavannidaṃ sarvatathāgatakulatantraṃ| yena sarvasatvāḥ sarvakalpaiśvaryatayādhigamaṃ kṛtvā, śīghramanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyanta” iti||

atha bhagavān vajrapāṇaye bodhisatvāya mahāsatvāya sādhukāramadāt| “sādhu sādhu vajrapāṇe subhāṣitaṃ, pratigṛhīto'smābhiradhiṣṭhitaśce-” ti||

atha sarvatathāgatāḥ punaḥ samājamāgamya, vajrapāṇaye mahābodhisatvāya sādhukārāṇyadadan|

“sādhu te vajrasatvāya vajraratnāya sādhu te||
vajradharmāya te sādhu sādhu te vajrakarmaṇe||
subhāṣitamidaṃ sūtraṃ vajrayānamanuttaraṃ|
sarvatathāgataṃ guhyaṃ mahāyānābhisaṃgraham||” iti||

sarvatathāgatatatvasaṃgrahāt sarvakalpopāyasiddhividhivistaratantraḥ parisamāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project