Digital Sanskrit Buddhist Canon

Viṃśatitamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version विंशतितमः
CHAPTER 20

RATNA-GUHYA-MUDRA-MANDALA-VIDHI-VISTARA

atha bhagavān punarapi sarvatathāgatābhiṣekadhāraṇīsamayasaṃbhavaratnādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ svamudrāmabhāṣat oṃ vajraratnastūpe hūṃ||

atha vajrapāṇirmahābodhisatva imāṃ svakulasaṃbhavāṃ mudrāmabhāṣat oṃ vajrābhiṣekamāle abhiṣiñca samaye hūṃ||
atha vajragarbho bodhisatvo mahāsatva imāṃ svamudrāmabhāṣat oṃ vajraratnābhiṣeke hūṃ||
atha vajranetro bodhisatvo mahāsatva imāṃ svamudrāmabhāṣat oṃ vajradharmābhiṣiñca māṃ||
atha vajraviśvo bodhisatvo mahāsatva imāṃ svamudrāmabhāṣat oṃ sarvābhiṣekapūjāsamaye hūṃ||

Delineation of the mandala
atha bhagavānāryākāśagarbho bodhisatvo mahāsatva idaṃ svakulasamayamudrāmaṇḍalamabhāṣat|
athātaḥ saṃpravakṣyāmi mudrāmaṇḍalamuttamaṃ|
vajradhātupratīkāśaṃ ratnaguhyamiti smṛtaṃ||1||
mahāmaṇḍalayogana sūtrayetsarvamaṇḍalaṃ|
tasya madhye yathānyāyaṃ buddhamudrāṃ samālikhet||2||
paryaṅkasthaṃ maṇiṃ pūrva vajradhātoḥ puro likhet|
maṇimālāṃ maṇīṃ padme maṇiṃ maṇiparīvṛttaṃ||

tatrāsāṃ mudrā bhavanti|
oṃ traḥ||
oṃ maṇisamaye hūṃ||
oṃ maṇiratnābhiṣekamāle hūṃ||
oṃ maṇiratnapadmi hūṃ||
oṃ maṇiratnavṛṣṭisamaye hūṃ||

vajravegena niṣkramya sarvasiddhestu maṇḍale|
vajraratnasya madhye tu mahāratnamaṇiṃ likhet||1||
tasya pārśvaṣu sarveṣu svamudrāmaṇisaṃyutā|
yathāvadanupūrveṇa ratnācāryaḥ samālikhet||2||

tatrāsāṃ mudrā bhavanti|
oṃ sarvārthasiddhiprade mahāvajraratnasamaya maṇi sarvārthān me sādhaya dhāraṇī hū||
oṃ maṇiratnākarṣe hūṃ||
oṃ maṇiratnasamayāṅkuśyākarṣaya maṇikulaṃ jaḥ||
oṃ maṇirāgasamaye hūṃ||
oṃ maṇisārthi hūṃ||

vajravegena cākramya dvitīyaṃ maṇḍalaṃ tathā|
tatra madhye maṇiṃ lekhyaṃ netradvikasamandhitan||1||
tasyāstu sarvapārśveṣu yathāvadanapūrvaśaḥ|
maṇicinhasamopetāḥ svamudrāstu samālikhet||2||

tatrāsāṃ mudrā bhavanti||
oṃ vajramaṇiratnanetrānaya vaśīkuru sarvārthasaṃpadaḥ śīghraṃ dṛṣṭyāṅkuśī hūṃ||
oṃ vajramaṇiratnamāle'bhiṣiñca hūṃ||
oṃ maṇiratnasūrye jvālaya sarva mahātejini hūṃ||
oṃ maṇicandradhvajāgri hūṃ||
oṃ maṇihāse hasa hūṃ||

vajravegena cākramya maṇipadmaṃ samālikhet|
tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ||1||

tatrāsāṃ mudrāṃ bhavanti|
oṃ maṇisamādhipadmini hūṃ||
oṃ maṇiratnatyāgasamaye hūṃ||
oṃ maṇisamayakośe hūṃ||
oṃ maṇisamayacakre hūṃ||
oṃ maṇibhāṣāgri hūṃ||

vajravegena cākramya caturthaṃ maṇḍalottamaṃ|
tatrasthaṃ ratnavṛṣṭyā tu vajraṃ ratnasamandhitaṃ||1||
saṃlikheta yathāvattu karmamudrāparivṛtaṃ|
maṇicinhaprayogaistu yathāvadanupūrvaśaḥ||2||

athāsāṃ mudrā bhavanti|
oṃ ratnavṛṣṭi sādhaya mahāmaṇi hūṃ||
oṃ mahāpūjāsamaye nṛtya aḥ||
oṃ maṇiratnasamayarakṣe haṃ||
oṃ vajramaṇiratna draṃṣṭrākarāle hara hara hūṃ||
oṃ maṇisamayamuṣṭi hūṃ||

Initiation into the mandala
athātra maṇiguhyamaṇḍale yathāvatkarma kṛtvā, śiṣyāṃ praveya, brūyāt| “na tvayā kasyacidayaṃ nayo vaktavyaḥ| mā te mahādāri dyamakālakriyā narakapatanaṃ syād”, ityuktvā svamaṇisamayajñānānyutpādayet|

Mudra
vajraratnaṃ nabhe likhya vajraratnasamādhinā|
ātmanastu lalāṭe vai sthāpya rājā bhaveddhruvaṃ||1||
vajraratnaṃ samālikhya samayāgrīntu bandhayet|
sthāpyābhiṣekasthāneṣu rājyatvaṃ bhavate dhruvaṃ||2||
vajraratnaṃ samālikhya vajraratnasamādhinā|
tajjñānaratnaṃ saṃsthāpya bhavedrājā svayaṃkṛtaḥ||3||
vajraratnaṃ nabhe likhya karmamudrāṃ tu bandhayet|
svasthāne tatpratiṣṭhāpya bhavedrājā svayaṃ kṛta|| iti||4||

tatraiṣāṃ hṛdayāni bhavanti|
mahāvajraratnābhiṣiñca māṃ||
samayaratnābhiṣiñca māṃ||
dharmaratnābhiṣiñca māṃ||
karmaratnābhiṣiñca mām||

vajraratnaṃ tu hṛdaye mahāmudrāṃ tu bhāvayet|
bhāvayannabhiṣekaṃ tu prāpnoti paramādbhutaṃ||1||
vajraratnaṃ lalāṭe tu bhāvayaṃ susamāhitaḥ|
badhvā vai ratnavajrāntu bhavedrājā tu sarvataḥ||2||
vajraratnaṃ tu jivhāyāṃ vajraratnasamādhinā|
bhāvayannabhiṣekaṃ prāpnuyāddharmarājyatāṃ||3||
vajraratnaṃ svamuṣṇīṣe bhāvayaṃ susamāhitaḥ|
badhvā vai karmamudrāṃ tu bhavedrājā sukarmakṛd|| iti||4||

athāsāṃ hṛdayāni bhavanti|
oṃ vajraratnahṛdayābhiṣiñca hoḥ||
oṃ vajraratnābhiṣeka traḥ||
oṃ vajraratnajñānābhiṣiñca vaṃ||
oṃ vajraratnoṣṇīṣādhītiṣṭhasva māṃ||

paṭādiṣu samālikhya vajraratnaṃ svamātmanā|
bhāvayaṃstu mahāmudrāṃ mahārājā bhavetsa tu||1||
paṭādiṣu samālikhya [vajraratna] manuttaraṃ|
bhāvayetsatvavajrāṃ tu samayānāṃ bhavetpatiḥ||12||
paṭādiṣu samālikhya vajraratnaṃ svamātmanā|
bhāvayaṃ dhyānamudrāṃ tu bhave[ddharmapatirdhruvaṃ]||13||
paṭādiṣu samālikhya vajraratnamanuttaraṃ|
bhāvayetkarmamudrāṃ tu bhavetkarmādhipaḥ svayam|| iti|| ||4||

tatraiṣāṃ hṛdayāni bhavanti|
vajraratna [bimbādhitiṣṭha]||
vajraratnabimba pratiṣṭha||
vajraratnabimbāviśa||
vajraratnabimba kuru||

sauvarṇa vātha raupyaṃ vajraratnaṃ tu bhāvayet|
anyaratnamayaṃ vāpi hṛdi bhāvyābhiṣicyate||1||
sauvarṇamanyaratnaṃ vā vajraratnaṃ tvanuttaraṃ|
sthāpya bhūyo lalāṭe tu bhavedrājā mahādhanaḥ||2||
sauvarṇamanyaratnaṃ vā vajraratnantu bhāvayet|
svamukhe caiva prakṣipya bhavedvācāṃ patistu saḥ||3||
sauvarṇamanyaratnaṃ vā vajraratnantu bhāvayet|
uṣṇīṣe bhāvayaṃ bhūyo sarvakarmapatirbhaved|| iti||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ vajraratnahṛdayābharaṇa hūṃ||
oṃ vajraratnābhiṣeka mahārthaprada||
oṃ vajraratnavācaspate||
oṃ vajraratnamahākarmapate||

tato maṇikulasamayamudrārahasyajñānaṃ śikṣayet|
mahāvajramaṇiṃ badhvā tanmaṇiṃ strībhage tathā|
praveśya tu mahāmudrāṃ bhāvayan siddhimāpnute||1||
samayāgryā maṇiṃ badhvā strībhage samayagryayā|
bandhayā tu bhavetsiddhirabhiṣekeṣu sarvataḥ||2||
mahāvajramaṇiṃ badhvā dharmamudrāṃ tu bhāvayan|
tanmaṇiṃ strībhage vidhvā bhavetsiddhiranuttarā||3||
karmamudrāmaṇiṃ vidhvā strībhage karmamudrayā|
bandhayā tu bhavetsiddhiḥ sarvakarmasvanuttaram|| iti||4||

tatrāsāṃ hṛdayāni bhavanti|
oṃ mahāsiddhiḥ||
oṃ samayābhiṣekasiddhiḥ||
oṃ dharmasiddhiḥ||
oṃ karmasiddhiḥ||

athātra maṇḍale mahāmudrābandho bhavati|
ratnavajrāṅkurāṃ badhvā madhyānāmāntimāṅgulī|
prasāritāstu saṃdhāya mūrdhni sthāpyāgrasiddhidā||1||
vajrabandhaṃ samādhāya granthitāgryā yuyorṇagā|
dvayaṅguṣṭhānāmikā vajrā parivartyābhiṣekadā||2||
vajraratnaprayogeṇa sā eva parivartitā|
tarjanyagramukhā saṅgādabhiṣekandadāti sā||3||
sā evāṅguṣṭhajyeṣṭhābhyāṃ dharmavajraprayogataḥ|
badhvā lalāṭagā caiva mahādharmābhiṣekadā||4||
karmavajrāṃ samādhāya lalāṭe parivartya vai|
sarvābhiṣekamālāṃ tu sthāpayannabhiṣiñcati||5||
ratnasaṃbhavamudrāṃ tu samayāṃ vajradhātujāṃ|
badhvā ratnapratiṣṭhāṃ tu lalāṭe tvabhiṣicyate||6||
aṅguṣṭhā bandhaparyaṅkā tarjanīdvayasandhitā|
maṇimukhāgryayoḥ kuryānmahāvajramaṇiṃ labhet||7||
vajrabandhaṃ samādhāya maṇimuṣṭiṃ prasārayet|
maṇistu madhyamābhyāṃ tu maṇimālābhiṣekadā||8||
vajrabandhaṃ samādhāya madhyamā maṇiyojitā|
dvyagrānāmavikāsā tu padmaṅkṛtvā tuṃ sidhyati||9||
madhyamābhyāṃ maṇiṃ badhvā sarvāṅgulyaḥ samucchitāḥ|
bhāvayaṃstu maṇīneva bhavet suparivāravān||10||
vajraratnaṃ samādhāya [madhyamāṅ]guṣṭhayogataḥ|
samānāmakaniṣṭhā tu jivhā mukhe maṇipradā||11||
sā eva tarjanī vajrā tatsthā eva tathāṅku śī|
tarjanyā tarjanī karṣā [tābhyantuṣṭipradāyi]kā||12||
madhyamābhyāṃ maṇiṃ badhvā dryagrasaṃkocasaṃsthitā|
badhvānāmāṅgulimukhānaṅguṣṭhadvayacchāditā||13||
sā eva sūryāvartā tu mūrdhni bāhuprasāritā|
maṇiṃ dhvajāgrakeyūrā hāsayogena yojitā||14||
vajrabandhaṃ samādhāya jyeṣṭhānāmamukhocchitā|
tābhiḥ padmaṃ tu saṃbhāvya madhyamāmyāṃ maṇīkṛtā||15||
sā evāntyapradānā tu vajrakośaprayojitā|
vajracakraprayogā tu sā eva mukhatoddhṛtā||16||
vajraratnāṅku rāṃ badhvā sarvāṅgulyaḥ prasārayet|
tāṃ tu mūrdhni pratiṣṭhāpya ratnavṛṣṭistu varṣayet||17||
sā eva cakrayogā tu hṛdi ratnadvidhīkṛtā|
maṇigrahāgradaṃṣṭrā tu muṣṭirmadhyamasandhite||ti||18||

tataḥ samayamudrājñānaṃ śikṣayet|
etā eva mahāmudrāḥ saṃpuṭīkṛtya bandhayet|
guhyaguhyāḥ samāsena siddhindadyuścaturguṇam|| iti||
yathāvad vajraguhye tu sarvakālaṃ na bandhayet|
ataḥ paraṃ pravakṣyāmi dharbhamudrāḥ samāsata|| iti||

traiḥ graiḥ haiḥ saiḥ gryaḥ kha dvyaiḥ haiḥ
dhraiḥ dhyaiḥ kraiḥ vaiḥ krayaiḥ rai yyaḥ maiḥ|

guhyaguhyāgramuṣṭistu dvidhīkṛtya sarvakarmikā|| iti||

sarvatathāgatakarmasamayāt mahākalparājād ratnaguhyamudrāmaṇḍalavidhivistaraḥ samāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project