Digital Sanskrit Buddhist Canon

Ekānnaviṃśatimaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version एकान्नविंशतिमः
CHAPTER 19

SARVARTHASIDDHI-MAHAMANDALA-VIDHI-VISTARA

Hymn of 108 names of the mahabodhisattva Akasagarbha
atha khalu sarvatathāgatāḥ punaḥ samājamāgamya, sarvatathāgatābhiṣekaratnaṃ tameva vajradharamāryākāśagarbha mahābodhisatvamanena nāmaṣṭaśatenādhyeṣitavantaḥ|

ākāśagarbhaṃ satvārtha mahāsatva mahādyute|
mahāratna suratnāgrya vajraratna namo'stu te||1||
abhiṣeka mahāratna mahāśuddha mahāśubha|
buddharatna viśuddhāṅga ratnaratna namo'stu te||2||
ākāśākāśasaṃbhūta sarvākāśa mahānabha|
ākāśadhātu sarvāśa sarvāśāgrya namo'stu te||3||
ratnasaṃbhava ratnorṇa buddhorṇa sutathāgata|
sarvaratna susarvāgrya ratnakārya namo'stu te||4||
ratna ratnāgrya ratnogra ratnasarvatathāgata|
ratnottama mahākāśa samākāśa namo'stu te||5||
alaṅkāra mahāśobha śobhākara suśobhaka|
śuddha sarvārtha śuddhārtha dānacarya namo'stu te||6||
dharmaratna viśuddhāgrya saṅgharatna tathāgata|
mahābhiṣeka lokārtha pramodārtha namo'stu te||7||
dāna pradana dānāgrya tyāga tyāgāgrya dāyaka|
sarvasatvārtha tatvārtha mahārthārtha namo'stu te||8||
cintārāja mahāteja dānapāramitānaya|
tathāgata mahāsatva sarvabuddha namo'stu te||9||
tathāgata mahāratna tathāgata mahāprabha|
tathāgata mahāketo mahāhāsa namo'stu te||10||
tathāgatābhiṣekāgrya mahābhiṣeka mahāvibho|
lokanāthatva lokāgrya lokasūrya namo'stu te||11||
ratnādhikādhikatara ratnabhūṣaṇa ratnadhṛk|
ratnāloka mahāloka ratnakīrte namo'stu te||12||
ratnotkara suratnottha maṇe vajramaṇe guṇa|
ratnākara sudīptāṅga sarvaratna namo'stu te||13||
mahātma yaṣṭi ratneśa sarvāśāparipūraka|
sarvābhiprāyasaṃprāpti ratnarāśi namo'stu te||14||
a[bhva]grya vyāpi sarvātma varaprada mahāvara|
vibhūte sarvasaṃpatte vajragarbha namo'stu te||15||
yaḥ kaścid dhārayen nāmnāmidante'ṣṭaśataṃ śivaṃ|
sarvabuddhābhiṣekaṃ tu sa prāpnotyanaghaḥ kṣaṇāt||16||
adhyeṣayāmastvāṃ ratna bhāṣa svadhanasaṃcayaṃ|
sarvabuddhābhiṣekāgryamutpāda niyamakulam||17|| iti||

athākāśagarbho bodhisatvaḥ idaṃ sarvatathāgatavacanamupaśrutya, sarvatathāgatābhiṣekasamayaṃ nāma svahṛdayamabhāṣat oṃ vajraratnaṃ hūṃ||

atha bhagavān vairocanastathāgata idaṃ sarvatathāgatamaṇisamayaṃ nāma vidyottamamabhāṣat oṃ sarva-tathāgatāśā-paripūraṇamahāratna hūṃ||

atha vajrapāṇirmahābodhisatva imaṃ svakulasaṃbhavaṃ vidyottamamabhāṣat oṃ vajra hūṃ traḥ||
atha vajragarbho bodhisatva imaṃ svavidyottamamabhāṣat oṃ maṇi hūṃ||
atha vajranetro bodhisatva imaṃ svakulasaṃbhavaṃ vidyottamamabhāṣat oṃ padma hrīḥ||
atha vajraviśvo bodhisatvo mahāsatva imaṃ svavidyottamamabhāṣat oṃ viśvaratna hūṃ||

athāryākāśagarbho bodhisa[tvo mahāsatvaḥ] sarvatathāgatābhiṣekaratnaṃnāma samādhiṃ samāpannaḥ; samanantarasamāpanne cātha tāvadeva sarvatathāgatahṛdayebhyo vajramaṇiratnaraśmayo niścaritāḥ| te sarvalokadhātavo'vabhāsya sarvasatvān sarvatathāgatābhiṣekairabhiṣicya, punarapyekadhyībhūtvā, bhagavata ākāśagarbhasya mahābodhisatvasya hṛdaye'nupraviṣṭā iti|

atha tat ākāśagarbhahṛdayātsa eva bhagavān vajrapāṇiḥ samantaraśmijvālāgarbhā vicitravajramaṇiratnābhiṣekādyābharaṇālaṅkārālaṅkṛtakāyā mahavajramaṇiratnacinhamudrāvyagrakarā mahābodhisatvakāyā bhūtvā viniḥsṛtya, sarvalokadhātuṣu mahāratnavarṣādibhiḥ ratnotpattibhiḥ santoṣya, punarāgatya, bhagavato vairocanasya sarvato vajradhātumahāmaṇḍalayogena candramaṇḍalāśritā bhūtvedamudānamudānayiṃsuḥ|

aho hi sarvabuddhānāṃ sarvaratnasamuccayaṃ|
vajraratnakulaṃ tvedaṃ saṃbhūtaṃ jagadarthata|| iti||

Delineation of the mandala
athākāśagarbho bodhisatvo mahāsatva iti svakulamutpādya, sarvatathāgatebhyaḥ sarvāśāparipūrye niryātyedaṃ sarvārthasiddhinnāma mahāmaṇḍalamabhāṣat|

athātaḥ saṃpravakṣyāmi mahāmaṇḍalamuttamaṃ|
vajradhātupratīkāśaṃ sarvasiddhiriti smṛtaṃ||1||
caturaśraṃ caturdvāraṃ catuṣtoraṇaśobhitaṃ|
catuḥsūtrasamāyuktaṃ paṭṭasragdāmabhūṣitaṃ||2||
sarvamaṇḍalakoṇeṣu dvāraniryūhasandhiṣu|
khacitaṃ vajraratnaistu sūtrayedbāhyamaṇḍalaṃ||3||
tasyābhyantarataḥ kāryaṃ vajraratnasamaṃ puraṃ|
aṣṭastaṃbhāgrayogena sūtraṇaṃ tatra kārayet||4||
pañcamaṇḍalaśobhaṃ tu nānāratnākarojjvalaṃ|
svamudrāparivāraṃ tu tatra buddhanniveśayet||5||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ buddharatna hūṃ||
oṃ vajramaṇi hūṃ||
oṃ vajraratnāṅkura hūṃ||
oṃ vajraratnapadma hūṃ||
oṃ ratnapadmavarṣa hūṃ||

vajravegena cākramya sarvāśāsiddhimaṇḍalaṃ|
tatrasthaṃ vajragarbha tu likhedratnavarapradaṃ||1||
tasya pārśveṣu sarveṣu ratnamudrā samandhitāḥ|
mahāsatvāḥ samālekhyā yathāvadanupūrvaśaḥ||2||

athaiṣāṃ hṛdayāni bhavanti|
oṃ sarvārthasiddhiprada hūṃ||
oṃ vajramaṇicinhākāśagarbha bhagavan sidhya sidhya hūṃ||
oṃ ratnāṅkuśākarṣaya sarvārthānānaya śīghraṃ sarvatathāgatasatyamanusmara hūṃ||
oṃ maṇirāga vaśīkuru sarvārthanānayākāśagarbha hūṃ||
oṃ ratnatuṣṭi hūṃ||

vajravegena cākramya ratnāmālasya maṇḍalaṃ|
tatra madhye likhet samyagratnamālādharaṃ paraṃ||1||
tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ|
mahāsatvāḥ samālekhyā maṇicinhāgrapāṇayaḥ||2||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ ratnadṛṣṭi traḥ||
oṃ sarvatathāgatābhiṣekaratnamāla hūṃ||
oṃ maṇisūrya hūṃ||
oṃ cintāmaṇidhvaja sarvāśāprapūrakākāśagarbha hūṃ||
oṃ ratnāṭṭahāsa hasa ha ha hūṃ||

vajravegena cākramya ratnapadmasya maṇḍalaṃ|
tatrasthaṃ tu samālekhyaṃ ratnapadmadharaṃ vibhuṃ||1||
tasya pārśveṣu sarveṣu mahāsatvān samālikhet|
maṇicinhān samāsena yathāvadanupūrvaśaḥ||2||

tatraiṣāṃ hṛdayāni bhavanti||
oṃ ratnapadma hūṃ||
oṃ [tyāgasamādhijñāna] garbha hūṃ||
oṃ ratnakośāgrya hūṃ||
oṃ maṇicakra pravartaya hūṃ||
oṃ ratnabhāṣa hūṃ||

vajravegena cākramya ratnavṛṣṭestu maṇḍalaṃ|
tatra lekhyaṃ mahāsatvaṃ ra[tnavṛṣṭiṃ pravarṣa]yan||1||
tasya pārśveṣu sarveṣu mahāsatvān yathāvidhi|
ratnacinhasamopetān mudrāhastān samāsataḥ||2||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ ratnavṛṣṭi varṣaya sarvārthasaṃpado bhagavan maṇihasta hūṃ||
oṃ maṇipūjā samaya hūṃ||
oṃ maṇibandha kavaca hūṃ||
oṃ maṇidaṃṣṭrākarāla mahāyakṣa hara hara sarvārthān bhīṣāpaya hūṃ||
oṃ maṇiratna bandha samaya hūṃ||

vajravegena cākramya koṇabhāgeṣu sarvataḥ|
ratnalāsyādayo lekhyā yathāvadanupūrvaśaḥ||

tatrāsāṃ mudrā bhavanti|
oṃ ratnarati hūṃ||
oṃ ratnamāle hūṃ||
oṃ ratnagīte hūṃ||
oṃ ratnanṛtye hūṃ||

vajravegena niḥkramya bāhyamaṇḍalamuttamaṃ|
bāhyamaṇḍalakoṇeṣu dhūpapūjādayo likhet||

tatrāsāṃ mudrā bhavanti|
oṃ dhūparatne||
oṃ puṣpamaṇi||
oṃ ratnāloke||
oṃ maṇigandhe||

dvārapālāstu kartavyā dvāramadhyacatuṣṭaye|
ataḥ paraṃ pravakṣyāmi maṇḍale vidhivistaraṃ||

athātra hṛdayāni bhavanti|
oṃ sarvaratnākarṣa āryāruṇa mahāsatva bhagavantaṃ ākāśagarbha codayākarṣaya śīghraṃ hoḥ jaḥ||
oṃ sarvaratnapraveśasamaya praveśaya samayān mahāmaṇirājakulaṃ ratnapāśa hūṃ||
oṃ maṇibandha hūṃ vaṃ||
oṃ maṇiratnāveśa aḥ||

Initiation into the mandala
athātra mahāmaṇḍale svayaṃ maṇiratnācāryo yathāvat praviśya, vidhivistaramātmanaḥ kṛtvā, tato ratnādhiṣṭhitakalaśodakena maṇiśiṣyānabhiṣicya, vajramaṇisamayamudrāṃ bandhayedanena hṛdayena oṃ vajramaṇi samaya vaṃ||

tato yathāvarṇaprāptitayā vastramuttarāsaṅgaṃ kṛtvā, tādṛśenaivākṣiṇī badhvā, praveśayedanena hṛdayena oṃ hūṃ maṇirājakulaṃ||

tataḥ praveśya vaktavyaṃ “na tvayedaṃ kasyacid vaktavyaṃ; māte sarvajanmasu dāridryaduḥkhānmokṣe na bhaven, narakavāsaśca dṛḍho bhaved” ityuktvā, samayaṃ sphoṭayet; mahāyānābhisamayaṃ coccārayet|

tataḥ samāviṣṭasya vajravācā paripṛcchet| ”kutra mahānidhirasti?| kathaṃ vā prāpyate|”

tato bhagavānākāśagarbho bodhisatvaḥ sarvaṃ jalpāpayatītya; uktamātre mukhabandhaṃ muktvā, mahāmaṇḍalaṃ darśayet, sarvatathāgatābhiṣekasamayaṃ codāharet, yāvad bhagavāṃstathāgatastu gata iti| tato yathāvibhavataḥ pūjān kṛtvā, sarvakāryāṇi sādhayediti|

Mudra
athātra jñānamudrā bhavanti|
vajragarbhamahāmudrāṃ badhvā tu susamāhitaḥ|
nidhānaṃ khanate yatra nidhānaṃ tatra paśyati||1||
badhvā tu samayāgrīm vai nidhānaṃ yatra vidyate|
pīḍayet tatra tāṃ mudrāṃ svayamuttiṣṭhate tadā||2||
vajragarbhasamādhintu bhāvayan susamāhitaḥ|
manasā caiva jānāti nidhānaṃ yatra tiṣṭhati||3||
badhvā karmamayīṃ mudrāṃ vajragarbhasamādhinā|
tāṃ mudramāviśedyatra nidhānaṃ tatra lakṣayet||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ mahāmaṇiratnāviśa hūṃ||
oṃ maṇipīḍa darśaya||
oṃ ratnasamādhi brūhi||
oṃ ratnāveśa darśaya||

mahāmudrāṃ samādhāya yatra kāyaṃ tu veṣṭayet|
tatra ratnanidhānaṃ tu jñātavyaṃ samayātmabhiḥ||1||
badhvā tu samayāgrīm vai yatrāviśya parisphuṭet|
nidhānantatra vijñeyaṃ mahāratnamayaṃ bhaveet||2||
samādhimudrāṃ badhvā vai yadyāviśya svayaṃ punaḥ|
brūyādyatra nidhānaṃ tu mahāratnamayaṃ bhavet||3||
karmamudrāṃ tu badhvā vai yadāviśya paramparaṃ|
hastau bandhe tu samayānnidhintatra vinirdeśed|| iti||4||

tatraiṣāṃ hṛdayāni bhavanti||
oṃ mahāratnakāya darśaya ratnaṃ||
oṃ ākāśagarbha maṇiratna sphuṭa sphuṭa yatra nidhiḥ||
oṃ maṇiratnajñāna svayaṃ brūhi||
oṃ punaḥ samaya bandha darśayasva||

badhvā tu vai mahāmudrāṃ yatrāśaṅkā bhavettathā|
tatra jñānena vijñeyaṃ nidhānaṃ ratnasaṃbhavaṃ||1||
yatra śaṅkā bhavettatra samayāgrīntu bandhayet|
yadā mokṣaṃ svayaṃ yāyānnidhintatra vinirdiśet||2||
samādhimudrāṃ badhvā vai śaṅkā yatra bhaveddhruvā|
jñānamutpādya vijñeyaṃ nidhistatrāsti śāśvataḥ||3||
yatra bhūyo bhavecchaṅkā karmamudrāṃ tu tatra vai|
badhnīyād vidhivattāṃ tu sphuṭejjñeyo nidhiḥ punaḥ||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ nidhijñānāviśa||
oṃ ratnasamaya muñca nidhi bandhān||
oṃ dharmaratna brūhi nidhānaṃ||
oṃ sarvakarmāṇi sphoṭaya darśaya nidhi bandhotkṣipa||

mahāmudrāṃ tu sandhāya nidhānaṃ parimārgayet|
yatrasthasya samāveśo bhavettatra vinirdiśet||1||
badhvā samayāgrīn vai nidhiṃ tu parimārgayet|
yatrastho dṛḍhatāṃ yāyānnidhintatra vinirdiśet||2||
samādhimudrāṃ sandhāya nidhānaṃ parimārgayet|
yatrastho jñānavān bhūyānnidhintatra vinirdiśet||3||
badhvā karmamayīṃ mudrāṃ nidhiṃ tu parimārgayet|
yatrasthaḥ karmamudrāṃ tu bhrāmayet tatra nirdiśet||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ mahāratna parīkṣāviśa||
oṃ ratnasamaya dṛḍha darśaya||
oṃ ratnaparīkṣā jñānāviśa||
oṃ maṇikarma bhrāmaya||

tato maṇirahasyamudrājñānaṃ śikṣayet||
dvayendriyasamāpattyā nidhānaṃ parimārgayet|
bhāvayaṃstu mahāmudrāṃ samāveśānnidhiṃ labhet||1||
badhvā tu samayāgrīn vai rāmayaṃstu striyantathā|
yatra mudrā dṛḍhībhūyānnidhintatra vinirdiśet||2||
dvayendriyasamāpattyā nidhānaṃ parimārgayet|
bhāvayan jñānamudrāṃ tu nidhijñānaṃ pravartate||3||
badhvā tu karmamudrāṃ vai dvayendriyasamādhitaḥ|
sphuṭedyatra tu sā mudrā nidhintatra vinirdiśed|| iti||4||

tatraiṣāṃ hṛdayādi bhavanti|
oṃ mahāmaṇi saṃyogaviśa||
oṃ samaya saṃyogadṛḍho me bhava||
oṃ nidhijñānāviśāviśa saṃyoga||
oṃ sarvakarma sphoṭa saṃyoga||

tato mahāmaṇikulasarvamudrājñānaṃ śikṣayet|
atha mahāmudrā bhavanti|

yathālekhyānusāratau bhāvayaṃstu mahāmudrāḥ|
sarvārthottamaṃ si[dhyati candramaṇḍalamadhyasthāḥ||

tato] mahāmudrāṇāṃ [kriyā bhavanti|]
buddhamudrā tu buddhatvaṃ susiddhirvajragarbhayoḥ|
ratnāṅka[śyā samākarṣet maṇirāmayānuramet||1||
maṇyudagryā saṃtoṣakā] maṇidṛṣṭyārthahārikā|
maṇimālābhiṣekā tu maṇisūryā sutejadā||2||
cintāmaṇiryathecchadā ratnahāsārthahārikā|
dharmaratnā[prāptaṃ dharmaṃ tyā] gāgrī lābhamuttamaṃ||3||
ratnakośā mahākośaṃ maṇicakrādhipatyatāṃ|
bhāṣāmārgeṇa siddhistu ratnavṛṣṭirmahādhanaṃ||4||
maṇipūjā supūjyatvaṃ ratnavarmā dṛḍhaṃkarī|
ratnadaṃṣṭrā haredarthaṃ maṇimuṣṭyā tu sidhyati||5||

athātra mahāmaṇḍale samayamudrājñānaṃ bhavati|
vajraratnamayī mudrā sarvabuddhābhiṣekadā|
mahāvajramaṇiṃ badhvā vajraratnaṃ tu sidhyati||1||
vajradvikaṃ maṇīkṛtvā dhanaṃ vajradharāllabhet|
sā evāṅgu ṣṭhavajreṇa maṇiṃ dadyād hṛdi sthitaṃ||2||
kuḍmalāgryā maṇiṃ badhvā lokeśo dhanado bhavet|
vajrakarmamaṇindadyān mahāviśvamaṇidhvajaṃ||3||
vajradhātvagramaṇinā buddharatnatvamāpnuyāt|
samāgragrā pṛṣṭhasaṃkocā vajramaṅguṣṭhabandhataḥ||4||
iyaṃ vajramaṇiḥ proktā vajragarbhasya pāṇitaḥ|
anayā buddhamātrayā mahāvajramaṇiṃ labhet||5||
ratnavajrāṃ samādhāya samamadhyotthitāṅkarāṃ|
anayā baddhamātrayā svabhiṣekāpyavāpnuyāt||6||
sā eva madhyamānāmakaniṣṭhā kuḍmalīkṛtvā|
anayā tu dhanaṃ dadyādavalokitanāmadhṛk||7||
vajraratnaprayogeṇa tarjanyaṅguṣṭhakanyasā|
madhyamābhyāṃ nakhasandhānān samānāmāṅku rotthitā||8||
vajrabandhaṃ dṛḍhīkṛtya tarjanībhyāṃ maṇīkṛtā|
prasāritāṅguṣṭhamukhā hṛdi sarvārthasiddhidā||9||
vajrabandhaṃ samādhāya madhyamā maṇiyojitā|
mudreyaṃ maṇicinhasya maṇiratnapradāyikā||10||
sa evāṅkuśayogena tarjanībhyāṃ samandhitā|
sarvārthakarṣaṇī mudrā maṇiratnāṅkuśī smṛtā||11||
sā eva vali[tāṃ kṛtvā] tarjanyā tarjanī grahā|
vāṇākarṣaṇāyogena karṣayan rāgayejjagat||12||
sā eva sādhukārā tu tarjanyaṅguṣṭhayojitā|
sā evāṅguṣṭhasandhānasaṃcchannāgryāṅgulī tathā||13||
aṅguṣṭhāntarayoścaiva punaragryā mukhe kṣaṇāt|
maṇidṛṣṭistu sā khyātā dṛṣṭyarthānāṃ prahārikā||14||
sarvārthasiddhimālā tu svabhiṣekapradāyikā|
sā eva hṛdaye'ṅguṣṭhamukhasandhānayojitā||15||
hṛdaye maṇisūryā tu mahātejaḥpradāyikā|
mūrdhnisthā ca samānāma patākāgravidāritā||16||
mahāvajramaṇi pūrvaṃ sarvāśāparipūrikā|
sā eva hāsasaṃsthā tu līlayā parivartitā||17||
ratnāṭṭahāsanāmnā vai hāsāt sarvārthakārikā|
sarvāgramaṇipadmā tu dhanahārī samādhinā||18||
sā evāntyādidānā tu mahādānapradāyikā|
adhargatasamāṅguṣṭhatarjanī maṇisaṃsthitā||19||
bhaṇikośā haredarthān jagatāṃ vikrameṇa tu|
vajrabandhāgracakrā tu samāṅgusthapraveśitā||20||
tarjanīmaṇisaṃsthānāccakravartitvadāyikā|
sā evāñjalī mukhabandhe samuddhṛtā||21||
sa tu sandhāya vācā vai svājñayā harate dhanaṃ|
mahāvajramaṇiṃ badhvā ratnavarṣa [pravarṣitā]||22||
sarvāṅgulyupastobhā tu catuḥśo varṣate dhanaṃ|
mahāvajramaṇiṃ badhvā nṛtyannuṣṇīṣamadhyataḥ||23||
saṃpūjya vidhivatsarvai sarvaratnaiḥ saṃpūjyate|
[sarvārthasiddhi] mudrāṃ tu kaṇṭhadeśe pariṣvajet||24||
maṇibandheti vikhyātā rakṣā kavacinī smṛtā|
sā eva sarvasiddhayarthā yakṣayogā mukhasthitā||25||
maṇidaṃṣṭreti [vikhyā]tā bhayātsarvārthahāriṇī|
vajrabandhaṃ dṛḍhīkṛtya kuñcitāgryā suyantritā||26||
saṃgṛhyāṅguṣṭhayoḥ samyag maṇimuṣṭistu siddhidā|
pūjāgrasamayānāṃ tu vajradhātuprayogataḥ||27||
yathāvanmaṇiyogena samayāgryo'tra kalpitāḥ|
madhyamā maṇiyogena tā eva tu vikalpitāḥ||28||

ekāṅkuśyādiyogena sarvakarmaprasādhikā|| iti||
atha mahāmaṇikuladharmamudrājñānaṃ bhavanti, traḥ, graḥ, triḥ, hrīḥ, śrīḥ, iḥ, raḥ haḥ, dhrīḥ dhīḥ, kṛ, vā, ro, ḍhaḥ, ya, aḥ|
ratnamuṣṭiṃ dvidhīkṛtya karmamudrāstu sādhayed|| iti||

sarvatathāgatakarmasamayān mahākalparājāt sarvārthasiddhimahāmaṇḍalavidhivistaraḥ samāptaḥ|
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project