Digital Sanskrit Buddhist Canon

Aṣṭādaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टादशमः
CHAPTER 18a

KARMA-MANDALA-VIDHI-VISTARA

atha bhagavān punarapi sarvatathāgatadharmakarmasamayasaṃbhavādhiṣṭhānapadmaṃ nāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ sarvatathāgatakarmāgra hūṃ||

atha vajrapāṇirimāṃ svakulakarmasaṃbhavāṃ svavidyottamāmabhāṣat oṃ hūṃ dhīḥ||
atha vajragarbho bodhisatva imāṃ svavidyottamāmabhāṣat oṃ ratnakarmasamaye hūṃ||
atha vajranetro bodhisatva imāṃ svavidyottamāmabhāṣat oṃ padmakarmi hūṃ||
atha vajraviśvo bodhisatva imāṃ svavidyottamāmabhāṣat oṃ viśvakarmi hūṃ||
athāryāvalokiteśvaro bodhisatvo mahāsatva idaṃ svakarmamaṇḍalamabhāṣat|

athātaḥ saṃpravakṣyāmi karmamaṇḍalamuttamaṃ|
vajradhātupratīkāśaṃ padmakarmamiti [smṛtaṃ||]1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṃ|
buddhasya sarvataḥ sarvāḥ padmacinhadharā likhed|| iti||2||

tatrāsāṃ vidyāhṛdayāni bhavanti|
oṃ padmabhūriṇī huṃ||1||
oṃ viśvakarmeśvari hūṃ||2||
oṃ tathāgateśvaryābhiṣekakarmavidye hūṃ||3||
oṃ dharmakarmeśvari jñānapūjāsamaye hūṃ||4||
oṃ amogha[karmeśvari hūṃ]||5||
oṃ padmakarmabuddhe hūṃ||6||
oṃ padmakarmavajriṇi hūṃ||7||
oṃ padmakāmini māraṇapūjākarmasamaye hūṃ||8||
oṃ padmakarmatuṣṭi hūṃ||9||
oṃ padma[karma bhṛ]kuṭi hūṃ traḥ||10||
oṃ padmakarmasūrye hūṃ||11||
oṃ padmakarmadhvaje hūṃ||12||
oṃ padmakarmahāse haḥ||13||
oṃ padmakarmatāre hūṃ||14||
oṃ padmakarmakumāri hūṃ||15||
oṃ padmakarmanārāyaṇi hūṃ||16||
oṃ padmakarmabrāhmi hūṃ||17||
oṃ padmakarmanṛtyeśvari hūṃ||18||
oṃ padmarakṣakarmasamaye hūṃ||19||
oṃ mahā-pracaṇḍi ghātani padmadaṃṣṭrākarmakari hūṃ||20||
oṃ padmakarmamuṣṭi ghātaya hūṃ||21||
oṃ ratipūje hūṃ jaḥ||22||
oṃ abhiṣekapūje hūṃ hoḥ||23||
oṃ gītapūje hūṃ dhaḥ||24||
oṃ nṛtyapūje hūṃ vaḥ||25||
oṃ dhūpapūje aḥ||26||
oṃ puṣpapūje hūṃ traḥ||27||
oṃ ālokapūje hūṃ dhīḥ||28||
oṃ gandhapūje hūṃ vaṃ||29||
oṃ hayagrīve ānaya hūṃ jaḥ||30||
oṃ amoghapāśakrodhe pīḍaya hūṃ phaṭ||31||
oṃ padmaśaṅkalabandhe hūṃ phaṭ||32||
oṃ padmaghaṇṭāveśaya hūṃ phaṭ||33||

athātra karmamaṇḍale ākarṣaṇādividhivistaraṃ kṛtvā, yathāvatpraveśyaivaṃ vadet| “na tvayā kulaputra kasyacidayaṃ vaktavyaḥ mā te narakapatanaṃ bhaved” iti|

Jnana
tato jñānānyutpādayediti| tataḥ pāpadeśanājñānaṃ śikṣayediti|
lokeśvaramahāmudrāṃ bhāvayan susamāhitaḥ|
pāpāni deśayecchīghraṃ sarvapāpān samādhayet||1||
samayāgrīn samādhāya lokeśvarasamādhinā|
deśayan sarvapāpānyānantaryāṇi śodhayet||2||
lokeśvarasamādhintu bhāvayan susamāhitaḥ|
deśayet sarvapāpāni sarvapāpapraṇāśanaṃ||3||
badhvā caikatamāṃ samyak karmamudrāṃ samāsataḥ|
deśayetsarvapāpāni sarvakarmaviśodhanam|| iti||4||

athaiṣāṃ hṛdayāni bhavanti|
o sarvapāpasaṃśodhana mahāpadma||
o savānantaryaśodhana samayapadma||
o sarvapāpapraṇāśana dharmapadma||
o sarvakarmāvaraṇaviśodhaka karmapadma||

tataḥ sarvāvaraṇaparikṣayajñānaṃ śikṣayet|
lokeśvaramahāmudrāṃ bhāvayet susamāhitaḥ|
śudhya śudhya iti procya sarvakarmāṇi śodhayet||1||
badhvā vai karmasamayāṃ lokeśvarasamādhinā|
budhya budhya pravartastu sarvakarmāṇi śodhayet||2||
lokeśvarasamāpattyā dharmamudrāṃ tu bhāvayet|
dhī dhī dhī dhī-ti procyan vai sarvakarmāṇi śodhayet||3||
badhvā vai karmamudrāṃ tu lokeśvarasamādhinā|
hī hī hī hī-ti sandhāya sarvakarmāṇi śodhayed|| iti||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ pāpa kṣapaya padma||
oṃ āvaraṇa kṣapaya padma||
oṃ nīvaraṇa kṣapaya padma||
oṃ karma kṣapaya padma||

tataḥ sarvatathāgatapūjājñānaṃ śikṣayet|
lokeśvaramahāmudrāṃ badhvā tu susamāhitaḥ|
oṃ oṃ oṃ omiti bruyātsarvapūjāpravartanan||1||
badhvā vai samayāgrantu lokeśvarasamādhinā|
bhūrbhūrbhūrbhūriti prokto sarvabuddhān sa pūjayet||2||
lokeśvarasamāpattyā dharmapadmaṃ tu bhāvayet|
he he he he-ti sandhāya sarvabuddhān sa pūjayet||3||
padmakarmamayīmmudrāṃ badhvā gāḍhaṃ samāhitaḥ|
dhe dhe dhe dhe-ti procyan sarvabuddhān sa pūjayed|| iti||4||

tatrāsāṃ hṛdayāni bhavanti|
oṃ oṃkāra mahāpadma||
oṃ bhūkkāra samayapadma||
oṃ hekkāra dharmapadma||
oṃ dhekkāra karmapadma||

tataḥ siddhijñānaṃ śikṣayet|
lokeśvaramahāmudrāṃ badhvā tu susamā[hitaḥ|
hrī hrī hrī hrī-]ti varteta siddhin lokeśvarī bhavet||1||
badhvā vai samayāgrīntu lokeśvarasamādhinā|
śrī śrī śrī śrī-ti sandhāya prāpnuyātsiddhimuttamāṃ||2||
lokeśvarasamāpattiṃ bhāvayan susamāhitaḥ|
dhik dhik dhik dhigiti prokte padmakrodhastu sidhyati||3||
karmamudrāṃ samādhāya mahāpadmamayīṃ [śubhāṃ|
siḥ] siḥ siḥ sī-ti sandhāya padmasiddhimavāpnute-||ti||

athāsāṃ hṛdayāni bhavanti|
oṃ hriḥ sidhya||
oṃ śrīḥ sidhya||
oṃ dhik sidhya||
oṃ [siḥ sidhya||]

Mudra
tataḥ karmarahasyamudrājñānaṃ bhavati|
lokeśvarasamāpattyā ramayan sarvayoṣitaḥ|
aho sukha iti prokte sarvabuddhān sa pūjayet||1||
lokeśvarasamāpattyā ramayansarvayoṣitaḥ|
priye priye-ti vai proke buddhānāṃ bhavati priyaḥ||2||
lokeśvarasamāpattyā ramayan sarvayoṣitaḥ|
[aho rati-ti vai prokte nityaṃ ratiṃ sa prāpnute||3||
lokeśvarasamāpattyā ramayan sarvayoṣitaḥ|
sukha sukha iti prokte tasya sukhaṃ na naśyata|| iti||4||

athāsāṃ] hṛdayāni bhavanti|
oṃ sarvabuddhapūjāpravartana padma||
oṃ prītikara padma hoḥ||
oṃ ratipravartana padma||
oṃ mahāsukha padma dṛḍha han||

[tataḥ karmamahāmudrāṃ] yathāvacchikṣayet| tataḥ sukuḍmalāñjaliṃ samayamudrāṃ vajrakāryaṃ maṇḍalayogena sarvasthāneṣu sthāpayet|

tataḥ padmakula[karmamudrā tra iti] vaktavyāḥ|
karmasamayāṃ dvidhīkṛtya karmamudrāḥ sa sādhayediti||

sarvatathāgatadharmasamayān mahākalparājāt karmamaṇḍala[vidhivistaraḥ samāptaḥ]||

EPILOGUE OF THE SARVA-TATHAGATA-DHARMA-SAMAYA NAMA
MAHA-KALPA-RAJA

atha bhagavān punarapi vajradharmasamayamudrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ svamudrāhṛdaya[mabhāṣat oṃ vajra]dharmapadma hūṃ||

athavajrapāṇiriyaṃ svamudrāhṛdayamabhāṣat atha vajra jīḥ||
atha vajragarbho bodhisatva imāṃ sva[mudrāmabhāṣat oṃ vajraratna]mukuṭe hūṃ||
atha vajranetro bodhisatva imāṃ svamudrāmabhāṣat oṃ dharmapadmi dhīḥ||
atha vajraviśvo bodhi[satva imāṃ svamudrāmabhāṣat oṃ sarva]mukhi hūṃ||

Delineation of the mandala
athāryāvalokiteśvaro bodhisatvo mahāsatva idaṃ caturmudrāmaṇḍalamabhāṣat|
[athātaḥ saṃpravakṣyāmi] caturmudrāgramaṇḍalaṃ|
vajradhātupratīkāśaṃ mahāmaṇḍalasannibhaṃ||1||
mudrāmaṇḍalamadhye tu buddhabimbaṃ niveśayet|
tasya pārśveṣu sarveṣu [vajrapadmādiṃ vai likhe]t||2||

Initiation into the mandala
athātra mahāmaṇḍale ākarṣaṇādividhivistaraṅkṛtvā, yathāvat praveśyaivaṃ brūyāt “na tvayedaṃ kasyacid vaktavyaṃ; mā te mahāduḥkhaṃ [bhaved, akāla]maraṇaṃ viṣamakriyaye” ti|

jnana
tato jñānānyutpādayet|
padmaṃ hastena vai gṛhya samājighran prayatnataḥ|
tena gandhena saṃyojya buddhānāṃ tu prasidhya[ti]||1||
buddhabimbaṃ jaṭāmadhye pratiṣṭhāpya samāhitaḥ|
sarvalokaṃ vaśaṃkuryād darśayan garvayā vrajan||2||
padmapadmamahābimbaṃ kārayitvā samādhinā|
upaviśya yathāpāyaṃ manasā sa tu mārayet||3||
caturmukhaṃ tu vai padmaṃ kārayitvā kareṇa tu|
saṃgṛhyāveśanādini bhrāmayan prakaroti saḥ||4||

athaiṣāṃ hṛdayāni bhavanti|
oṃ gandhapūjāgrya sādhaya hrīḥ||
oṃ padmamukuṭa tathāgata vaśīkuru sarvān lokeśvarābhiṣeka samaya hoḥ||
oṃ padmapadma māraya sarvapratyarthikān samādhijñāna dhik||
oṃ viśvapadma sarvakarmakaro bhava lali luli leli hūṃ phaṭ||

Mudra
tato mudrārahasyajñānaṃ śikṣayet|
raktaḥ saṃ sarvakāryāṇi sādhayetsamayo hyayaṃ|
duḥsādhyāpi hi mudrā vai kṣaṇāt sidhyati yogata|| iti||

tatrāsya samayo bhavati oṃ sādhaya padmarāga samaya aḥ||
tato mahāmudrādisarvamudrābandhaṃ śikṣayet||

caturmudrāmaṇḍalavidhivistaraḥ samāptaḥ||

III.6 Ekamudra-mandala
athāryāvalokiteśvaro mahābodhisatva idaṃ sarvajagadvinayaṃnāma hṛdayamabhāṣat| oṃ sarvajagadvinaya mahāsatvāgaccha śīghraṃ vaiśvarūpyaṃ darśaya mama ca sarvasiddhayaḥ prayaccha hrīḥ||

Delineation of the mandala
athāryāvalokiteśvaro mahābodhisatva idaṃ sarvajagadvinayaṃ nāma maṇḍalamabhāṣat|
athātaḥ saṃpravakṣyāmi jagadvinayamaṇḍalaṃ|
mahāmaṇḍalayogena saṃlikhed bāhyamaṇḍalaṃ||1||
tasyābhyantarataḥ padmaṃ tathaiva ca samālikhet|
tatra sarojā visphāri viśvarūpaṃ samālikhed|| iti||2||

Initiation into the mandala
athātra mahāmaṇḍale yathāvad vidhivistareṇa praveśya, tathaivoktvā, sarvajagadvinayajñānaṃ śikṣayet|

Mudra
maṇḍalaṃ tu samālikhya jagadvinayasaṃjñitaṃ|
bhāvayaṃstu mahāmudrāṃ bhaved viśvadharopama|| iti||

tato jagadvinayarahasyamudrājñānaṃ śikṣayet|
viśvarūpasamādhintu bhāvayan susamāhitaḥ|
dvayendriyasamāpattyā maṇḍale tu sa sidhyati||

tato mahāmudrādimudrābandhaṃ śikṣayet| tathaiva siddhayaḥ, evaṃ paṭādiṣviti||
mudrāyāmapyekamudrāmaṇḍalayogena tathaiva siddhaya iti||

atha sarvatathāgatāḥ punaḥ samājamāgamyāvalokiteśvarāya mahābodhisatvāya sādhukārāṇyadadan|
sādhu te vajrasatvāya vajraratnāya sādhu te|
vajradharmāya te sādhu sādhu te vajra[karmaṇe||]1||
subhāṣitamidaṃ sūtraṃ vajrayānamanuttaraṃ|
sarvatathāgataṃ guhyaṃ mahāyānabhisaṃgraham|| iti||

sarvatathāgata-tattvasaṃgrahāt sarvatathāgata-dharmasamayo nāma mahākalparājā parisamāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project