Digital Sanskrit Buddhist Canon

Saptadaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तदशमः
CHAPTER 17

JNANA-MANDALA-VIDHI-VISTARA

atha bhagavān punarapi sarvatathāgatadharmasamayajñānasamayasaṃbhavādhiṣṭhānan padmannāma samādhiṃ samāpadmamāṃ svavidyottamāmabhāṣat oṃ dharmasamādhijñānatathāgata hūṃ||

atha vajrapāṇirmahābodhisatva imaṃ svakuladharmasaṃbhavaṃ svavidyottamamabhāṣat oṃ vajradharma hūṃ||
atha vajragarbho bodhisatvo mahāsatva imaṃ svavidyottamamabhāṣat oṃ ratnadharma hūṃ|
atha vajranetro bodhisatvo mahāsatva imaṃ svavidyottamamabhāṣat oṃ dharmadharma hūṃ||
atha vajraviśvo bodhisatvo mahāsatva imaṃ svavidyottamamabhāṣat oṃ karmadharma hūṃ||

Delineation of the mandala
athāryāvalokiteśvaro bodhisatvo mahāsatva idaṃ svadharmamaṇḍalamabhāṣat|
athātaḥ saṃpravakṣyāmi jñānamaṇḍalamuttamaṃ|
vajradhātupratīkāśaṃ dharmajñānamiti smṛtaṃ||1||
mahāmaṇḍalayogena sutrayet sarvamaṇḍalaṃ|
tasya madhye samālekhyaṃ jñānavajratathāgataṃ||2||
tasya pārśveṣu sarveṣu mahāsatvā yathāvidhi|
viśveśvarādayo lekhyāḥ samāpannāḥ samāhitā||3|| iti||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ jñānabuddha hūṃ||1||
oṃ jñānaviśveśvara hūṃ||2||
oṃ jñānabuddhamukuṭa hūṃ||3||
oṃ jñānadharmeśvara hūṃ||4||
oṃ jñānāmogheśvara hūṃ||5||
oṃ jñānapadmabuddha hūṃ||6||
oṃ jñānapadmarājadhara hūṃ||7||
oṃ jñānapadmamāra hūṃ||8||
oṃ jñānapadmatuṣṭi hūṃ||9||
oṃ jñānapadmabhṛkuṭi hūṃ||10||
oṃ jñānapadmasūrya hūṃ||11||
oṃ jñānapadmacandra hūṃ||12||
oṃ jñānapadmahāsa hūṃ||13||
oṃ jñānapadmatāra hūṃ||14||
oṃ jñānapadmakumāra hūṃ||15||
oṃ jñānapadmanārāyaṇa hūṃ||16||
oṃ jñānapadmabhāṣa hūṃ||17||
oṃ jñānapadmanṛtyeśvara hūṃ||18||
oṃ jñānapadmarakṣa hūṃ||19||
oṃ jñānapadmayakṣa hūṃ||20||
oṃ jñānapadmamuṣṭi hūṃ||21||
oṃ jñānapadmalāsye hūṃ||22||
oṃ jñānapadmamāle hūṃ||23||
oṃ jñānapadmagīte hūṃ||24||
oṃ jñānapadmanṛtye hūṃ||25||
oṃ padmajñānadhūpe hūṃ||26||
oṃ padmajñānapuṣpe hūṃ||27||
oṃ padmajñānadīpe hūṃ||28||
oṃ padmajñānagandhe hūṃ||29||
oṃ padmajñānāṅkuśa hūṃ||30||
oṃ padmajñānāmoghapāśa hūṃ||31||
oṃ padmajñānasphoṭa hūṃ||32||
oṃ padmajñānāveśa hūṃ||33||

Initiation into the mandala
athātra padmadharmamaṇḍale ākarṣaṇādividhivistaraṃkṛtvā, yathāvat praveśyaivaṃ vadet “na tvayānyasya vaktavyaṃ; mā te narakaṃ patanaṃ bhavet, duḥkhāni ve-” ti|

jnana
tato'sya jñānānyutpādayet|
lokeśvarasamāpattyā hṛdi padmaṃ tu bhāvayet|
prāptapadmasamādhistu śīghramutpatati kṣaṇāt||1||
lokeśvarasamāpattyā lalāṭe padmabhāvanāt|
abhyasan sudṛḍhībhūtaḥ khegāmī bhavate kṣaṇāt||2||
jivhāyāṃ bhāvayan padmaṃ lokeśvarasamādhinā|
saṃsiddho bhavate śīghramākāśena sa gacchati||3||
bhāvayetpadmamuṣṇīṣe lokeśvarasamādhinā|
saṃsiddho bhavate śīghramūrdhvamutpatati kṣaṇāt||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ padmajñānahṛdayāviśa||
oṃ padmajñānābhiṣekāviśa||
oṃ padmajñānavidyottamāviśa||
oṃ padmajñānoṣṇīṣāviśa||

ākāśe vānyadeśe va padmabimbaṃ tu bhāvayet|
anena vidhinā siddho adṛśyo bhavati kṣaṇāt||1||
ākāśe vānyadeśe vā padmabimbaṃ tu bhāvayet|
tatrārūḍhaḥ svamātmānaṃ bhāvayannadṛśyo bhavet||2||
ākāśe vānyadeśe vā padmabimbaṃ tu bhāvayet|
yadā paśyettadā gṛhṇācchīghram [adṛśyo bhavati||]3||
ākāśe vānyadeśe vā padmabimbaṃ tu bhāvayet|
dṛṣṭvā tu bhukṣvā tatpadmamadṛśyo bhavati kṣaṇād|| iti||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ padmākāśa||
oṃ padmaratha||
oṃ padmajñāna gṛhṇa||
oṃ padmarasāyana||

vicitravarṇasaṃsthānaṃ padmabimbaṃ tu pāṇinā|
gṛhya badhvā mahāmudrāṃ sarvarūpadharo bhavet||1||
vicitravarṇasaṃsthānaṃ padmabimbaṃ tu lekhayet|
tatra bhāvayamānastu bahurūpadharo bhavet||2||
vicitravarṇasaṃsthānaṃ padmabimbaṃ [tu bhā]vayet|
ākāśe vānyadeśe vā cchabdarūpī bhaviṣyati||3||
vicitravarṇasaṃsthānaṃ padmabimbaṃ ghaṭāpayet|
tatrārūḍhastu khegāmī kāmarūpī bhaveddhruvam|| iti||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ padmadhara viśvarūpapravartakāviśa||
oṃ viśvapadma pravartaya māṃ||
oṃ samādhiviśvapadmāviśa||
oṃ viśvapadmāsanotkṣipākāśaṃ viśvarūpamadhitiṣṭha māṃ||

badhvā caikavarāṃ samyak mahāmudrāṃ samādhitaḥ|
padmaṃ guhya pradātavyaṃ vaśī[karo'vaśyaṃ bhavet]||1||
badhvā caikavarāṃ samyag[mudrāṃ] samayasaṃjñitāṃ||
tayā gṛhya tu vai padmaṃ dadyād vaśyakaro bhavet||2||
badhvā cakatamāṃ mudrāṃ samādhivihitāṃ śubhāṃ|
jñānapadmaṃ dadedyasya so'sya śīghaṃ vaśībhavet||3||
badhvā caikatamāṃ mudrāṃ karmākhyāṃ samayānvitaḥ|
yasya dadyāt [sa suvaśīḥ] padmadānātkṣaṇād bhaved|| iti||4||

tatraiṣāṃ hṛdayāni bhavanti||
oṃ mahāpadma hoḥ||
oṃ samayapadma hoḥ||
oṃ jñānapadma hoḥ||
oṃ karmapadma hoḥ||

Mudra
tato jñānamaṇḍalamahāmudrājñānaṃ śikṣayet|
dharmamaṇḍalayogena mahāmudrāstu sādhayet|
ataḥ paraṃ saṃpravakṣyāmi samayāgryaḥ prasādhayet||
dharmamaṇḍalayogena padmapadmaṃ tu saṃsthapet|
dharmamuṣṭi dvidhīkṛtya karmamudrā dvidhīkṛtā|| iti||

sarvatathāgatadharmasamayānmahākalparājājjñānamaṇḍalavidhivistaraḥ parisamāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project