Digital Sanskrit Buddhist Canon

Ṣoḍaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षोडशमः
CHAPTER 16

SAKALA-JAGAD-VINAYA-MAHA-MANDALA-VIDHI-VISTARA

Hymn of 108 names of Avalokitesvara
atha sarvatathāgatāḥ punaḥ samājamāgamya, [tameva vajradharaṃ] bhagavantaṃ sarvadharmeśvaramavalokiteśvaramanena nāmāṣṭaśatenādhyeṣitavantaḥ|

padmasatva mahāpadma lokeśvara maheśvara|
avalokiteśa dhīrāgrya vajradharma namo'stu te||1||
dharmarāja mahāśuddha satvarāja mahāmate|
padmātmaka mahāpadma padmanātha namo'stu te||2||
padmo[dbhava] supadmābha padmaśuddha suśodhaka|
vajrapadma supadmāṅga padmapadma namo'stu te||3||
mahāviśva mahāloka mahākārya mahopama|
mahādhīra mahāvīra mahāśaure namo'stu te||4||
satvāśaya mahāyāna mahāyoga pitāmaha|
śambhu śaṅkara śuddhārtha buddhapadma namo'stu te||5||
dharmatatvārtha saddharma śuddhadharma sudharmakṛt|
mahādharma sudharmāgrya dharmacakra namo'stu te||6||
buddhasatva susatvāgrya dharmasatva susatvadhṛk|
satvottama susatvajña satvasatva namo'stu te||7||
avalokiteśa nāthāgrya mahānātha vilokita|
ālokaloka lokārtha lokanātha namo'stu te||8||
lokākṣarākṣaramahā akṣarāgryākṣaropama|
akṣarākṣara sarvākṣa cakrākṣara namo'stu te||9||
padmahasta mahāhasta samāśvāsaka dāyaka|
buddhadharma mahābuddha buddhātmaka namo'stu te||10||
buddharūpa mahārūpa vajrarūpa surūpavit|
dharmāloka sutejāgrya lokāloka namo'stu te||11||
padmaśrīnātha nāthāgra dharmaśrīnātha nāthavān|
brahmanātha mahābrahma brahmaputra namo'stu te||12||
dīpa dīpāgrya dī[pogra dīpā]loka sudīpaka|
dīpanātha mahādīpa buddhadīpa namo'stu te||13||
buddhābhiṣikta buddhāgrya buddhaputra mahābudha|
buddhābhiṣeka mūrdhāgrya buddhabuddha [namo'stu] te||14||
buddhacakṣormahācakṣordharmacakṣormahekṣaṇa|
samādhijñāna sarvasva vajranetra namo'stu te||15||
yaivaṃ sarvātmanā gauṇaṃ nāmnāmaṣṭaśataṃ tava|
bhāvayetstunuyād vāpi lokaiśvaryamavāpnuyāt||16||
adhyeṣayāma tvāṃ vīra prakāśaya mahāmune|
svakaṃ tu kulamutpādya dharmamaṇḍalamuttamam||17|| iti||

athāryāvalokiteśvaro bodhisatvo mahāsatvaḥ sarvatathāgatādhyeṣaṇavacanamupaśrutya, yena bhagavāṃcchākyamunistathāgataḥ tenābhimukhaṃ sthitvā, tadvajrapadmaṃ svahṛdi pratiṣṭhāpyedamudānamudānayāmāsa|

aho hi paramaṃ śuddhaṃ vajrapadmamidaṃ mama|
pitāhamasya ca suto'dhitiṣṭha kulaṃ tvidam|| iti||

Emanation of the deities from samadhi
atha bhagavān vairocanastathāgataḥ sarvatathāgatavajradharmasamayasaṃbhavādhiṣṭhānapadmannāma samādhiṃ samāpadyedaṃ sarvatathāgatadharmasamayaṃ nāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra hrīḥ||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ padmākārā anekavarṇarūpaliṅgeryapathā raśmayo viniḥsṛtya, sarvalokadhātuṣu rāgādīni viśuddhadharmatājñānāni saṃśodhya, punarapyāgatyāryāvalokiteśvarasya hṛdaye praviṣṭā iti||

atha bhagavān sarvatathāgatadharmasamayannāma svavidyottamamabhāṣat oṃ vajrapadmottama hrīḥ||
atha vajrapāṇirmahābodhisatva idaṃ svavidyottamamabhāṣat oṃ vajra huṃ phaṭ||
atha vajragarbho bodhisatva idaṃ svavidyottamamabhāṣat oṃ vajraratnottama traḥ||
atha vajranetro bodhisatva idaṃ svavidyottamamabhāṣat oṃ vajravidyottama hrīḥ||
atha vajraviśvo bodhisatva idaṃ svavidyottamamabhāṣat oṃ vajraviśvottama aḥ||

atha khalvavalokiteśvaro bodhisatvo mahāsatvaḥ sarvarūpasaṃdarśanaṃ nāma samādhiṃ samāpadyedaṃ sarvajagadvinayasamayannāma svahṛdayamabhāṣat oṃ huṃ hrīḥ hoḥ||

athāsmin bhāṣitamātre āryāvalokiteśvarahṛdayāt sa eva bhagavāṃ vajradharaḥ āryāvalokiteśvararūpadhāriṇaḥ padmapratiṣṭhāḥ padmamudrācinhadhārivicitravarṇarūpaveṣālaṅkārāḥ tathāgatādisarvasatvamūrtidhārā mahābodhisatvavigrahā bhūtvā viniḥsṛtya, sarvalokadhātuṣu sarvasatvānāṃ yathā vaineyatayā svarūpāṇi sandarśyāśeṣānavaśeṣasatvadhātuvinayaṃ kṛtvā, punarapyāgatya, vajradhātumahāmaṇḍalayogena bhagavataḥ śākyamunestathāgatasya sarvataścandramaṇḍalāśritā bhūtvedamudānamudānayiṃsuḥ|

aho hi sarvabuddhānāmupāyaḥ karuṇātmanāṃ|
yatra hyu pāyavinayād devā api bhavanti hi||

Delineation of the mandala
atha bhagavānavalokiteśvaro bodhisatvo mahāsatvaḥ svakulamutpādya, sarvatathāgatebhya sarvasatvābhayārthaprāptyuttamasiddhivajradharmatājñānābhijñāvāptiphalahetorniryā[tya, sarvajaga]dvinayaṃ nāma mahāmaṇḍalamabhāṣat|

athātaḥ saṃpravakṣyāmi mahāmaṇḍalamuttamam|
vajradhātupratīkāśaṃ jagadvinayaṃ saṃjñitaṃ||1||
catu[raśraṃ] caturdvāraṃ catustoraṇaśobhitaṃ|
catuḥsūtrasamāyuktaṃ paṭṭasragdāmabhūṣitaṃ||2||
sarvamaṇḍalakoṇeṣu dvāraniryūhasandhiṣu|
khacitaṃ vajraratnaistu sūtrayedbāhyamaṇḍalaṃ||3||
tasyābhyantarataḥ sūtraṃ caturaśraṃ parikṣipet|
dvitīyaṃ dvārakoṇaṃ tu padmākāraṃ prakalpayet||4||
aṣṭastambhaprayogeṇa padmamaṣṭadalaṃ likhet|
tasya kesaramadhye tu buddhabimbanniveśayet||5||

tatredaṃ buddhapraveśahṛdayaṃ bhavati buddha hūṃ||
buddhasya sarvato lekhyāḥ padmamadhye pratiṣṭhā|
vajraṃ ratnaṃ tathā padmaṃ viśvapadmaṃ tathaiva ca||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ||
huḥ||
dhīḥ||
kṛḥ||

vajravegena niṣkramya jagadvinayamaṇḍalaṃ|
tatra lokeśvaraḥ kāryaḥ sarvarūpānsamutsṛjan||1||
tasya pārśveṣu sarveṣu vajragarvādiyogataḥ|
buddhādayo mahāsatvāṃ padmacinhadharāṃ likhet||2||

tatraiṣāṃ hṛdayāni bhavanti|
āḥ||
oṃ tathāgatadharma hūṃ|
oṃ vajrapadmāṅkuśa kośadhara vajrasatva hūṃ phaṭ||
oṃ māraya māraya padmakusumāyudhadharāmoghaśara hoḥ||
oṃ padmasaṃbhava padmahasta sādhu hūṃ|

vajravegena cākramya dvitīyaṃ maṇḍalantathā|
tatra madhye samālekhyaṃ jaṭāmadhye tathāgataṃ||1||
tasya pārśveṣu sarveṣu bhṛkuṭyādiprayogataḥ|
padmacinhadharā lekhya yathāvadanupūrvaśaḥ||2||

tatraiṣāṃ hṛdayāni bhavanti|
hūṃ||
oṃ padmabhṛkuṭi traḥ||
oṃ padmasūrya jvala hūṃ||
oṃ padmamaṇi ketudhara candra pralhādayāvalokiteśvara dehi me sarvārthān śīghraṃ samaya hūṃ||
oṃ padmāṭṭahāsaikadaśamukha haḥ haḥ haḥ haḥ hūṃ||

vajravegena cākramya tṛtīyaṃ maṇḍalantathā|
samāpannaṃ mahāsatvaṃ likhet padmapratiṣṭhitam||1||
tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ|
padmālokādiyogena mahāsatvān nirveśayet||2||

tatraiṣāṃ hṛdayāni bhavanti|
dha||
oṃ tārā padmavalokaya māṃ samayasatva hūṃ||
oṃ padmakumāra padmaśaktidhara khaṅgena cchinda cchinda hūṃ phaṭ||
oṃ padma nīlakaṇṭha śaṃkhacakragadāpadmapāṇi vyāghracarmanivasan kṛṣṇasarpakṛtayajñopavītājinacarmavāmaskandhottarīya nārāyaṇa[rūpadha]ra trinetra muṃcāṭṭahāsaṃ praveśaya samayān dehi me siddhimavalokiteśvara hūṃ||

oṃ brahma padmasaṃbhava japa japa padmabhāṣa hūṃ||
vajravegena cākramya caturthamaṇḍalaṃ tathā|
tatra padmaṃ caturvaktraṃ padmaśūladharaṃ likhet||1||
tasya pārśveṣu sarveṣu vajranṛtyādiyogataḥ|
padmacinhadharā lekhyā mahāsatvā yathāvidhi||2||

tatraiṣāṃ hṛdayāni bhavanti|
trīḥ||
oṃ padmanaṭṭeśvara naṭṭa naṭṭa pūjaya sarvatathāgatān vajrakarmasamayākarṣaya praveśaya bandhayāveśaya sarvakarmasiddhiṃ me prayacchāvalokiteśvara hūṃ||
oṃ abhayaṃdadāvalokiteśvara rakṣa bandha padmakavacaṃ samaya haṃ||
oṃ mahāpracaṇḍa viśvarūpa vikaṭapadmadaṃṣṭrākarāla bhīṣaṇavaktra trāsaya sarvān padmayakṣa khāda khāda dhik dhik dhik dhik||
oṃ padmamuṣṭi samaya[stva] bandha hūṃ phaṭ||

vajravegena cākramya sarvakoṇeṣu saṃlikhet|
vajralāsyādiyogena padmalāsyādidevatāḥ||

tatraitā mudrā bhavanti|
oṃ padmalāsye rāgaya mahādevi rāgapūjāsamaye hūṃ||
oṃ padmamāle'bhiṣiñcābhiṣekapūjāsamaye hūṃ||
oṃ padmagīte gāda gītapūjāsamaye hūṃ||
oṃ padmanṛtye nṛtya sarvapūjāpravartanasamaye hūṃ||

vajravegena niḥkramya bāhyamaṇḍalasannidhau|
catasraḥ padmadhūpādyāḥ pūjādevyaḥ samālikhet||

tatraitāḥ pūjāmudrā bhavanti|
oṃ padmadhūpapūjāsamaye pralhādaya padmakūladayite mahāgaṇi padmarati hūṃ||
oṃ padmapuṣpapūjāsamaye padmavāsini mahāśriye padmakulapratīhāri sarvārthān sādhaya hūṃ||
oṃ padmadīpūjāsamaye padmakulasundari mahādūtyāloka saṃjanaya padmasarasvati hūṃ||
oṃ padmagandhapūjāsamaye mahāpadmakulaceṭi kuru sarvakarmāṇi me padmasiddhi hūṃ||

tato gaṇādayaḥ sarve padmadvāracatuṣṭaye|
samālekhyā yathāvattu teṣāṃ ca hṛdayārthata|| iti||

tatreṣāṃ hṛdayāni bhavanti|
oṃ hayagrīva mahāpadmāṅkuśākarṣaya śīghraṃ sarvapadmakulasamayān padmāṅkuśadhara hūṃ jjaḥ||
oṃ amoghapadmapāśa krodhākarṣaya praveśaya mahāpaśupatiyamavarūṇakuberabrahmaveṣadhara padmakula samayān hūṃ hūṃ||
oṃ padmasphoṭa bandha sarvapadmakulasamayān śīghraṃ hūṃ vaṃ||
oṃ ṣaḍmukha sanatkumāraveṣadhara padmaghaṇṭayāveśaya sarvapadmakulasamayān sarvamudrāṃ bandhaya sarvasiddhayo me prayaccha padmāveśa aḥ aḥ aḥ aḥ aḥ||

Initiation into the mandala
athātra sarvajagadvinayapadmamaṇḍalavidhivistaro bhavati|
tatrādita eva padmācāryo vajrapadmasamayamudrāṃ badhvā yathāvatpraviśya, vajradhātumahāmaṇḍalayogena karma kuryādimairhṛdayaiḥ oṃ padmasphoṭādhitiṣṭha aḥ||

tatastathaivājñāmājya, tathaiva samayamudrayā svayamabhiṣicya, padmavigrahaṃ gṛhya, svapadmanāmoccārya, padmāṅkuśādibhiśca karma kṛtvā, tatastābhireva dharmamudrābhirmahāsatvāṃ sādhayet| tatastathaiva siddhiriti||

tataḥ padmaśiṣyān praveśayet| tatrāditaḥ padmaśiṣyāya śapathahṛdayaṃ dadyāt| “padmasatvaḥ svayante'dya iti kartavyam”|

tato[ājñāpa]yāt| “na kasyacittvayedaṃ guhyavidhivistaramākhyeyaṃ; mā te narakapatanaṃ bhavet, viṣamāparihāreṇa ca kālakriye” ti||

tataḥ samaya[mudrāṃ bandhaye]d anena hṛdayena oṃ vajrapadmasamayastvaṃ||
tataḥ śvetavastrottarīyaḥ śvetaraktakena mukhaṃ vadhvā praveśayedanena hṛdayena oṃ padmasamaya hūṃ||
tato yathāvatkarma kṛtvā, padmavigrahaṃ pāṇau dātavyaṃ oṃ padmahasta vajradharmatāṃ pālaya|| tena vaktavyaṃ “kīdṛśīmā vajradharmate-”ti| tato vaktavyaṃ|

yathā raktamidaṃ padmaṃ gotradoṣairna lipyate|
bhāvayet sarvaśuddhiṃ tu tathā pāpairna lipyate||

iyamatra dharmatā||

Mudra
tataḥ padmakulamudrājñānaṃ śikṣayet|
padmaṃ tu hṛdaye likhye padmabhāvanayā hṛdi|
padmaśriyaṃ vaśīkuryāt kiṃ punaḥ strījano'varaḥ||1||
buddhabimbaṃ lalāṭe tu likhyābhīkṣṇaṃ tu bhāvayet|
tayā bhāvanayā śīghramabhiṣekamavāpnute||2||
buddhabimbaṃ mukhe vidhvājivhāyāṃ tu prabhāvayet|
svayaṃ sarasvatī devī mukhe tiṣṭhatyabhīkṣṇaśaḥ||3||
padmamuṣṇīṣamadhye tu sthāpayitvā samāhitaḥ|
bhāvayan padmamuṣṇīṣe khegāmī sa vaśannayed|| iti||4||

tatraitāni hṛdayāni bhavanti|
padmaśriyaṃ vaśamānaya hoḥ||
padmābhiṣekaṃ prayaccha vam||
padmasarasvatī śodhaya hūṃ||
padmordhvagān vaśīkuru jjaḥ||

imāni padmakulamudrājñānāni||
kuḍye vāpyatha vākāśe bhāvayan padmamuttamaṃ|
anayā sarvasatvānāṃ vaśikaraṇamuttamam||1||
ākāśe vānyadeśe vā bhāvayan padmamuttamaṃ|
yadā paśyet tadā gṛhṇed rucyānadṛśyatāṃ vrajet||2||
kuḍye vāpyatha vākāśe viśvapadmaṃ samādhayet|
paśyaṃ gṛṇhedyathā taṃ tu viśvarūpī tadā bhavet||3||
ākāśe vānyadeśe vā vajrapadmaṃ tu bhāvayet|
taṃ tu gṛhṇaṃ kṣaṇāccaiva padmavidyādharo bhavet||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ sarvajagadvaśitā jñānapadmāviśa aḥ||
oṃ jñānapadma tiṣṭhādṛśyaṃ kuru vaṃ||
oṃ samādhi viśvapadma tiṣṭha vaiśvarūpyaṃ darśaya bhagavan ḍhaḥ|
oṃ samādhi vajrapadma tiṣṭhottiṣṭha śīghraṃ hrīḥ||

lokeśvaraṃ samālikhya maṇḍalādiṣu sarvataḥ|
purastasya samākarṣet hayagrīvāgryamudrayā||1||
lokeśvaraṃ samālikhya maṇḍalādiṣu tasya vai|
amoghapāśamudrayā vaśīkuryājjagatsa tu||2||
lokeśvaraṃ samālikhya maṇḍalādiṣu sarvataḥ|
purastasya bandhanīyāt padmasphoṭāgramudrayā||3||
lokeśvaraṃ samālikhya maṇḍalādiṣu tasya vai|
purataḥ padmaghaṇṭayā sarvāveśanamuttamam|| iti||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ padamāṅkuśākarṣaya sarvamahāsatvān hūṃ jaḥ||
oṃ amoghapāśa krodha hūṃ hoḥ||
oṃ padmasphoṭa vaṃ||
oṃ padmaghaṇṭāveśaya sarvaṃ aḥ||

catuḥpadmamukhaṃ satvaṃ bhāvayetsvayamātmanā|
svamātmānantataḥ siddho bahurūpī bhavetkṣaṇāt||1||
bhāvayan padmapadmantu svamātmānantathātmanā|
vajradharmasamādhisthaḥ prāpnoti padmamakṣaraṃ||2||
lokeśvarajaṭāmadhye bhāvayan svayamātmanā|
buddhabimbaṃ svamātmānamamitāyusamo bhavet||3||
bhāvayan svayam[ātmanā viśva]rūpasamādhinā|
viśvarūpasamādhistho lokeśvarasamo bhavet|| iti||4||

tatraiṣāṃ hṛdayāni bhavanti|
padmaviśva||
dharmakāyapadma||
buddhābhiṣe[ka||
lokeśva]ra||

tato mahāmaṇḍalasarvamudrājñānaṃ śikṣayet|
tatra praveśaṃ tāvan mahāmudrājñānaṃ bhavati|

candramaṇḍalamadhyasthāṃ yathā lekhyānusārataḥ|
padma[prati]ṣṭhāṃ satvānsvaṃ bhāvayetsvayamātmane||ti||

athāsāṃ karma bhavati||
badhvā buddhamahāmudrāmamitāyusamo bhavet|
vajrapadmaṃ samādhāya lokeśvara[samo] bhavet||1||
buddhābhiṣekāṃ badhvā vai sugataiḥ so'bhiṣicyate|
padmapadmā samādhiṃ tu dadyād viśvā suviśvatāṃ||2||
vaiśvarūpyaṃ vaineyāṃstu buddha ratnābhiṣekadā|
padmasatvi samādhintu padmakrodheśvarīṃ śriyaṃ||3||
vajralokeśvarī siddhimuttamāṃ padmarāgiṇī|
buddheśvarī tu buddhatvaṃ vajrapadmā susiddhidā||4||
kāmeśvarī surāgitvaṃ dadyāttuṣṭintu sādhutā|
bhṛkuṭiḥ krodhaśamanī padmasūryā sutejadā||5||
padmacandrā mahākāntiṃ dadyād hāsā suhāsatāṃ|
tārayā cottarā siddhiḥ saubhogyaṃ padmakhaṅgayā||6||
nīlakaṇṭhā mahākarṣā siddhiṃ paṇḍaravāsinī|
padmanarteśvarī siddhimabhayā abhayandadā||7||
pracaṇḍā duṣṭadamanī padmamuṣṭiḥ susādhikā|
lāsyā ratiṃ dhanaṃ mālā sarvaṃ gītā sukhaṃ nṛtyā||8||
dhūpā lhādaṃ śubhaṃ puṣpādīpā dṛṣṭiṃ gandha sugandhatāṃ||9||
hayagrīvā samā[karṣaṇā]moghā tu vaśaṅkarī|
padmasphoṭā mahābandhā sarvāveśā tu ghaṇṭike-||10||ti||

tataḥ padmakulasamayamudrājñānaṃ bhavati|
vajrabandhaṃ samādhāya samāṅguṣṭhāntyasandhānāt|
mudreyaṃ dharmasamayā buddhadharmapradāyikā||1||
vajrabandhaṃ samādhāya samāgryānāmamadhyamā|
buddhavidyottamasyeyaṃ mudrā buddhatvadāyikā||2||
vajrabandhaṃ samādhāya madhyamā vajrasaṃyutā|
vajravidyottamasyeyaṃ mudrā vajratvadāyikā||3||
sā eva maṇimadhyā tu vajraratnapradāyikā|
madhyakuḍmalayogena padmasiddhipradāyikā||4||
vajrāñjalintu sandhāya vajrakarmakarī bhavet|
dharmavajrāṃ samādhāya samayaḥ sidhyate kṣaṇāt||5||
vajrabandhaṃ samāgrantu buddhasiddhipradāyikā|
ataḥ paraṃ pravakṣyāmi satvamudrā viśeṣataḥ||6||
vajrāñjaliṃ samādhāya samamadhyotthitā tathā|
kaniṣṭhāṅguṣṭhavikacā viśvapadmeti kīrtitā||7||
sā evāṅguṣṭhaparyaṅkā kuñcitāgrāgryavigrahā|
madhyavajrajaṭā mūrdhni jaṭābuddheti kīrtitā||8||
vajrabandhaṃ dṛḍhīkṛtya samāṅguṣṭhamadhastanaṃ|
tarjanīdvayasaṃkocā samudgatā samādhitaḥ||9||
samāñjaliṃ samādhāya tarjanī vajrapīḍitā|
vikasitāṅguṣṭhamukhayormudrāmogheśvarasya tu||10||
vajrabandhaṃ dṛḍhīkṛtya samuttānaṃ tu bandhayet|
samāṅguṣṭhakṛtā padme padmabuddheti kīrtitā||11||
aṅguṣṭhavajrāgrābhyāmaṅkuśaṃ khaḍgameva ca|
antyadvayavikāsā ca madhyānāmāgrakuḍmalā||12||
samāñjaliṃ samādhāya valitāṅguṣṭhakuñcitā|
tarjanyā tarjanīṅgṛhyākarṣayet padmavāṇayā||13||
samāñjalintathottānāṃ bandhayetsādhumudrayā|
sādhukārāṃ [pradadāti] sādhupadmeti kīrtitā||14||
samāñjaliṃ dṛḍhīkṛtya kuñcitāgryā mukhasthitā|
kaniṣṭhābhyāṃ tu vikacā padmabhṛkuṭirucyate||15||
vajrabandhaṃ dṛḍhīkṛtya hṛda[ye tu] prasārayet|
padmasūryeti vikhyātā sarvāṅgu lisumaṇḍalā||16||
samāñjaliṃ dṛḍhīkṛtya tarjanībhyāṃ maṇīkṛtā|
padmaratnadhvajāgrī tu mūrdhni bāhuprasāritā||17||
vajrabandhaṃ śiromūrdhni prasāryāgramukhaiḥ saha|
svamukhenāṭṭahāsena ekādaśamukhī bhavet||18||
samādhipadmāṃ sandhāya samāṅguṣṭhasamutthitā|
padmatārasya mudremaṃ sarvasiddhipradāyikā||19||
padmatārasya mudrā tu padma yogāgryabandhanāt|
padmakhaḍgasya mudreyaṃ khaḍgākāraniyojanāt||20||
kuḍmalāntyamahāpadmāstaccāṅguṣṭhagadā tathā|
kuñcitāgryamahāśaṅkhā vajrabandhena cakritā||21||
vajrāñjaliṃ dṛḍhīkṛtya dakṣiṇauṃkāraveṣṭitā|
vāmagryāṅguṣṭhajāpā tu sarvāgravikacāmbujā||22||
vajrāṅguliṃ samādhāya vāmadakṣiṇatastathā|
nṛtyaṃ salīlavalitā mūrdhnisthā nṛtyapadminī||23||
vajrāñjaliṃ dṛḍhīikṛtya sarvāgrakavacā tathā|
parivartya tu padmena hṛdi sthāpya dṛḍhaṃkarī||24||
vajrāñjaliṃ dṛḍhīkṛtya guhyayakṣaprayogataḥ|
prasāritāñjalipuṭā mukhasthā padmayakṣiṇī||25||
vajramuṣṭiṃ dvidhīkṛtya kuñcayitvā tu madhyame|
svāṅguṣṭhapṛṣṭhanihite padmamuṣṭirudāhṛtā||26||
vajradhātuprayogeṇa vajrāñjalisamutthitā|
sarvapūjāgryadevīnāṃ samayāgryastu bandhayet||27||
vajrabandhaṃ dṛḍhīkṛtya sandhayettarjanīdvayaṃ|
saṃkocātpurataḥ sandhet hayagrīveti kīrtitā||28||
padmāñjaliṃ samādhāya tarjanīgranthibandhanā|
amoghapāśamudreyaṃ tarjanyaṅguṣṭhaśaṅkalā||29||
padmāñjaliṃ samādhāya vajrāveśaprayogataḥ|
aṅguṣṭhābhyāṃ tu saṃpīḍya kaniṣṭhānāmikāntarāv||30|| iti||

atha padmakuladharmamudrājñānaṃ bhavati|
hrī| grī| prī| hī| śrī| sī| dī| hīḥ|
gī| dhī| krī| vī| vi| rī | ṣṭrī| aḥ|
padmamuṣṭiṃ dvidhīkṛtya karmamudrāḥ samādhayed|| iti||

sarvatathāgatadharmasamayān mahākalparājāt sakalajagadvinayamahāmaṇḍalavidhivistaraḥ samāptaḥ||

PADMA-GUHYA-MUDRA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatadharmadhāraṇīsamayasaṃbhavamudrādhiṣṭhānapadmannāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ sarvatathāgatadharmasamaye hūṃ||

atha vajrapāṇirmahābodhisatvaḥ imāṃ svakulasaṃbhavāṃ vidyottamāmabhāṣat oṃ vajrasamaye hūṃ||
atha vajragarbho bodhisatva mahāsatva imāṃ svavidyottamāmabhāṣat oṃ maṇiratnasamaye hūṃ||
atha vajranetro bodhisatva imāṃ svavidyottamāmabhāṣat oṃ padmasamaye hūṃ||
atha vajraviśvo bodhisatva imāṃ svavidyottamāmabhāṣat oṃ karmasamaye hūṃ||
atha bhagavānāryāvalokiteśvaro bodhisatva idaṃ svakulasamayamudrāmaṇḍalamabhāṣat||

athātaḥ saṃpravakṣyāmi mudrāmaṇḍa[lānuttaraṃ|]
vajradhātupratīkāśaṃ padmaguhyamiti smṛtaṃ||1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṃ|
tasya madhye supadme vai vajradhātvīśvarīṃ likhet||2||
[tasya] sarvapārśveṣu samayāgryo yathopari|
dharmavajryādayo lekhyāḥ svavidyābhiḥ samandhitāḥ||3||

tatrāsāṃ mudrā bhavanti|
oṃ sarva-tathāgata dharmeśvari hūṃ||
oṃ dharma samaye vajra-padmini hūṃ|
oṃ buddhābhiṣeka ratna samaye hūṃ||
oṃ tārā samaye hūṃ||
oṃ viśvamukhe hūṃ||

vajravegena niṣkramya viśvarūpāgryamaṇḍalaṃ|
tatra madhye likhetpadmaṃ padmaistu parivāritaṃ||1||
tasya pārśveṣu sarveṣu padmamudrā pratiṣṭhitāḥ|
padmacinhaḥ samālekhyāḥ svamudrāḥ sugatātmanāṃ||2||

tatrāsāṃ mudrā bhavanti|
hrīḥ||
oṃ padmatathāgate||
oṃ samantabhadra padmavajrāṅkuśakośadhāriṇi hūṃ||
oṃ padmarati|
oṃ padmatuṣṭi||

vajravegena cākramya dvitīye maṇḍale tathā|
buddhābhiṣekā samālekhyā jaṭāmadhye mahāmbujaṃ||1||
tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ|
padmacinhasamopetāḥ samayāgryo niveśayet||2||

tatrāsāṃ hṛdayāni bhavanti|
śrīḥ||
oṃ bhṛkuṭi taṭi vetaṭi padme hūṃ||
oṃ padmajvāle hūṃ||
oṃ somini padme hūṃ||
oṃ padmahāsini ekādaśavaktre diri diri īṭṭe vaṭṭe cale pracale kusumadhare ili praviśa siddhiṃ me prayaccha hūṃ||

vajravegena cākramya tṛtīyaṃ maṇḍalaṃ tathā|
tatra madhye supadme tu padmamudrāṃ niveśayet||1||
tathaiva sarvapārśveṣu yathāvadanupūrvaśaḥ|
padmacinhasamopetāḥ padmasaṃsthāstu saṃlikhet||2||

tatrāsāṃ mudrā bhavanti|
dhīḥ||
oṃ tāre tuttāre hūṃ||
oṃ dhī hūṃ||
oṃ padmacakragadādhāriṇi nīlakaṇṭhe sidhya sidhya huṃ||]
oṃ paṇḍaravāsiniṃ padmasaṃbhave vada vada hūṃ||

vajravegena cākramya catuṣṭhe maṇḍalottame|
padmamadhye likhetpadmaṃ jvālamālākulaprabhaṃ||1||
tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ|
padmacinhāḥ samālekhyāḥ padmamadhyapratiṣṭhitāḥ||2||

tatrāsāṃ mudrā bhavanti|
strīḥ||
oṃ padmanarteśvari pūjaya sarvatathāgatān naṭṭa naṭṭa hūṃ|
oṃ abhaye padmakavacabandhe rakṣa māṃ hūṃ haṃ||
oṃ mahāpracaṇḍi padmayakṣiṇi viśvarūpadhāriṇi bhīṣāpaya sarvaduṣṭān khāda khād huṃ phaṭ||
oṃ padmamuṣṭi aḥ muḥ||

vajravegena cākramya buddhapūjāḥ samālikhet|
padmāṅkuśyādayo mudrāḥ padmacinhaḥ samāsataḥ|| iti||

athāsāṃ mudrā bhavanti|
oṃ padmaratipūje hoḥ||
oṃ padmābhiṣekapūje raṭ||
oṃ padmagītapūje gīḥ||
oṃ padmanṛtyapūje kṛṭ||
oṃ dhūpapadmini huṃ||
oṃ padmapuṣpi hūṃ||
oṃ padmakulasundari dharmāloke pūjaya hūṃ||
oṃ padmagandhe hūṃ||

pūjādevyaḥ|
oṃ padmāṅkuśyākarṣaya mahāpadmakulān hayagrīvasamaye huṃ jaḥ||
oṃ amoghapāśakrodhasamaye praviśa praveśaya sarvasamayān hūṃ||
oṃ padmaśaṅkale vaṃ||
oṃ padmaghaṇṭādhāri śīghramāveśaya samayān ṣaṇmukhi aḥ||

athātra mudrāmaṇḍale ākarṣaṇādividhivistaraṃ kṛtvā, padmaśiṣyān yathāvat [praveśya,] evaṃvaden “na tvayā kasyacid vaktavyaṃ yadatra guhyaṃ, mā te narakapatanaṃ bhavet, duḥkhāni cātrajanmani-” ti|

tataḥ samāveśyaivaṃ vadet| “[te cakṣuḥpathe] kīdṛśo'vabhāsaḥ ? tadyathā vadati tathā siddhir” iti| “tadyadi śvetālokaṃ paśyet tasyottamasiddhijñānaṃ śikṣayet| atha pītaṃ paśyet tasyārthotpattijñānaṃ śikṣayet| atha raktaṃ paśyet tato'nurāgaṇajñānaṃ śikṣayet| atha kṛṣṇaṃ paśyet tato'bhicārakajñānaṃ śikṣayet| atha vicitraṃ paśyet tataḥ sarvasiddhijñānaṃ śikṣayed” iti jñātvā, yathāvanmukhabandhaṃ muktvā, yathābhājanatayā jñānānyutpādayet| mudrājñānaṃ ca śikṣayet|

evaṃ vajradhātvādiṣvapi sarvamaṇḍaleṣu yathābhājanatayā mudrājñānāni śikṣayediṃyaṃ parīkṣā||

Four Jnana
athottamasiddhiniṣpattijñānaṃ bhavati|
lokeśvaramahāsatvaṃ viśvarūpaṃ svamātmanā|
bhāvayaṃstu mahāmudrāmagryāṃ siddhimavāpnuyāt||1||
buddhābhiṣekasamayāṃ dṛḍhīkṛtvā samāhitaḥ|
bhāvayaṃstu svamātmānamagryāṃ siddhimavāpnute||2||
padmapadmamahāsatvaṃ bhāvayet svayamātmanā|
ātmānamuttamāṃ siddhiṃ prāpnoti susamāhitaḥ||3||
amogheśvaramayīṅkarmamudrāṃ svayambhuvaḥ|
sādhayan vidhivacchīghramagryāṃ siddhimavāpnuyād||4|| iti||

athaiṣāṃ hṛdayāni bhavanti|
oṃ padmasatvo'haṃ sidhya hoḥ||
oṃ buddhābhiṣeko'haṃ sidhya māṃ||
oṃ dharmasamādhirahaṃ sidhya hoḥ||
oṃ amogheśvaro'haṃ sidhya māṃ||

tato'rthaniṣpattijñānaṃ bhavati|
hiraṇyaṃ tu mukhe vidhvā bhāvayetsvayamātmanā|
viśveśvaramahāmudrāmekaṃ bhūyātsahasraśaḥ||1||
suvarṇatolakaṃ gṛhya samayāgryā mahādṛḍhaṃ|
bhāva[yan sva]yamātmānameko bhūyātsahasraśaḥ||2||
muktāphalaṃ mukhe vidhvā bhāvayetsvayamātmanā|
lokeśvaraṃ svamātmānameko bhūyātsahasraśaḥ||3||
sarvaratnāni saṃgṛhya pāṇibhyāṃ karmamudrayā|
bhāvayan svayamātmānameko bhūyātsahasraśa|| iti||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ padmahiraṇyaprada huṃ jjaḥ||
oṃ padmasuvarṇaprada huṃ jjaḥ||
oṃ padmamuktāprada huṃ jjaḥ||
oṃ padmasarvaratnaprada huṃ jjaḥ||

athānurāgaṇajñānaṃ bhavati|
viśveśvaramahāmudrāṃ bhāvayan svayamātmanā|
padmaṃ gṛhya puraḥ sthāti yasya so'syānurajyati||1||
raktapadmaṃ dṛḍhaṃ gṛhya mahāsamayamudrayā|
bhāvayan svayamātmānaṃ rāgayetsarvayoṣitaḥ||2||
bhāvayetsvayamātmānaṃ padmaṃ guhya yathā tathā|
nirīkṣed vajradṛṣṭyā vai sarvalokaṃ sa rāgayet||3||
karmamudrāprayogeṇa padmaṃ gṛhya yathāvidhi|
karābhyāṃ bhrāmayan tantu rāgayet sarvayoṣita|| iti||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ viśveśvara mahāpadma hoḥ||
oṃ samayapadma hoḥ||
oṃ yogapadma hoḥ||
oṃ karmapadma hoḥ||

athābhicārajñānaṃ bhavati|
viśveśvaramahāmudrāṃ bhāvayan ātmanā|
cchindedyasya puraḥpadmaṃ tasya mṛtyuḥ kṣaṇādbhavet||1||
padmaṃ gṛhya dṛḍhaṃ samyak samayāgryā tayaiva hi|
sphoṭayet tantu sudṛḍhaṃ yasya nāmnā sa naśyati||2||
samādhimudrāṃ sandhāya padmaṃ guhya yathā tathā|
yasya nāmnā tu padmaṃ vai cchindetsa tu vinaśyati||3||
karmamudrāprayogeṇa padmaṃ gṛhya yathāvidhi|
sphoṭayedyasya saṃkruddhaḥ sphuṭettasya tu jīvitam|| iti||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ mahāpadma ccheda māraya hoḥ phaṭ||
oṃ samayapadma sphoṭa nāśaya raṭ phaṭ||
oṃ dharmapadma ccheda vināśaya dhṛṭ phaṭ||
oṃ karmapadma sphoṭa sphoṭaya jīvitamasya kṛṭ phaṭ||

Mudra
tato dharmasamayarahasyamudrājñānaṃ bhavati|
padmaṃ tu yoṣitāṃ cintya vajrantasyopari svayaṃ|
rāmayan vajrapadmāgryā samāpattyā tu sidhyati||1||
padmaṃ tu yoṣitāṃ cintya buddhantasyopari svayaṃ|
rāmayan buddhamukuṭāṃ bhāvayan so'sya sidhyati||2||
padmaṃ tu yoṣitāṃ cintya padmaṃ tasyopari svayaṃ|
rāmayan padmapadmāgrī śuddhāṃ siddhimavāpnute||3||
padmaṃ tu yoṣitāṃ cintya viśvantasyopari svayaṃ|
rāmayan viśvapadyāgrī viśvāṃ siddhimavāpnuyād|| iti||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ vajrapadma saṃyoga sādhaya hrīḥ||
oṃ buddhamukuṭa saṃyoga sādhaya śrīḥ||
oṃ padma-padma saṃyoga sādhaya dhīḥ||
oṃ viśvapadma saṃyoga sādhaya strīḥ||

tato yathāvat padmakulaguhyamahāmudrājñānaṃ bhavati|
kuḍmalāñjaliragrasya vajrakrodhāṅgulī dvike|
dvayagrā maṇistathā padmaṃ vajrabandhantathaiva||1||
vajrabandhāṃ samānīya samamadhyāṅkuro sthito|
tarjanyānāmasaṃkocā mudrā śākyamunerdṛḍhā||2||
dharmavajrā hṛdisthā tu parivartya lalāṭagā|
samādhiyogā cotsaṅge parivartya tu mūrdhagā||3||
vajradhātvīśvarīmbadhvā caityaṃ padmaprayogataḥ|
saṃdhayenmadhyamābhyāṃ tu buddhapadmeti kīrtitā||4||
sā evāṅguṣṭhavajrā tu dvyagrakhaḍgāṅkuśī tathā|
padvajradharasyaitā guhyamudrāḥ prakīrtitāḥ||5||
sā evāṅguṣṭhamuktā tu tarjanyā tarjanīgrahā|
valitā suratiḥ proktā sādhukāryā tathaiva ca||6||
vajrabandhaṃ dṛḍhīkṛtya samāṅguṣṭhapraveśitā|
kuñcitāgryamukhasthā tu bhṛkuṭyāṃ madhyapadminī||7||
sā eva hṛdaye caiva sūryamaṇḍaladarśikā|
dhvajabandhena sā eva śiraḥpṛṣṭhe prasāritā||8||
vajrabandhaṃ dṛḍhīkṛtya kuñcitāgryāgravigrahā|
tathaiva padmakhaḍgā tu padmayogāgryasandhanāt||9||
vajrabandhaṃ dṛḍhikṛtya vāmāṅguṣṭhapraveśanāt|
śaṅkhamaṅguṣṭhadaṇḍotthāṅgulyagrotthāntyapadminī||10||
sā eva sarvasaṃkocā kaniṣṭhā padmasaṃyutā|
akṣamālāgragaṇanī dakṣiṇāṅguṣṭhayogataḥ||11||
vajrabandhaṃ dṛḍhīkṛtya kaniṣṭhā padmasaṃyutā|
samāgryā padmanetrā tu pranartan parivartitā||12||
vajrabandhaṃ dṛḍhīkṛtya kaniṣṭhā padmasaṃyutā|
kuñcitā[gryaṃ pīḍayantu] dvayaṅguṣṭhakavacīkṛte-||ti||13||
sā evāṅguṣṭhadaṃṣṭrā tu samāṅguṣṭhapraveśitā|
ataḥ paraṃ pravakṣyāmi samayāgryo niruttarāḥ||14||
vajrabandhantale kṛtvā tarjanīpadmasandhitā|
aṅguṣṭhā bandhaparyaṅkā guhyaviśveśvarī smṛtā||15||
tathaiva vajrabandhena kaniṣṭhā madhyasandhitā|
aṅguṣṭhamukhayorvajran paṭṭamadhye tathāgataṃ||16||
tathaiva vajrabandhe tu padmamaṅguṣṭhasandhitaṃ|
kṛtvā tu mukhatoddhāntaṃ sthitotsaṅge samādhinā||17||
tathaiva vajrabandhe tu mukhataḥ samasandhitā|
sarvāṅgulyā dṛḍhīkṛtya tarjanī vajrasaṃyutā||18||
tathaiva vajrabandhe tu tarjanī padmasandhitā|
aṅguṣṭhā bandhaparyaṅkā madhyasaṃkocavigrahā||19||
tathaiva vajrabandhe tu vajramaṅguṣṭhasandhitā|
khaḍgāṅkuśī tathagrābhyāṃ kaniṣṭhā padmasaṃyutā||20||
tathaiva valitāṃ kṛtvā tarjanyaṅguṣṭhasaṃgrahāṃ|
utthitān tarjanīṃ vāmāṃ karṣayet sudṛḍhantathā||21||
sā eva tu samīkṛtvā tarjanyaṅguṣṭhayogataḥ|
sādhukārapradātrī tu padmatuṣṭermahātmanaḥ||22||
tathaiva vajrabandhaṃ tu sarvāgramukhasandhitaṃ|
dvayaṅguṣṭhamukhapīḍantu samāgryā sanniveśitaṃ||23||
sā eva hṛdi sūryā tu mūrdhni padmadhvajīkṛtā|
parivartya ca hāsā tu sthitā padmāṭṭahāsinī||24||
vajravandhantale kṛtvā dharmavajrāgrayogataḥ|
kaniṣṭhāṅga ṣṭhasandhī tu tārāyāḥ samayo hyayaṃ||25||
tathaiva vajrabandhe tu jyeṣṭhābhyāṃ khaḍgapadminī|
talacakrā tathaiveha jāpadātrī tathaiva ca||26||
tathaiva vajrabandhā tu khaṭakadvayamokṣitā|
punaśca hṛdaye bandhe guhyarakṣeti kīrtitā||27||
tathaiva vajrabandhe tu kaniṣṭhā padmasaṃyutā|
tarjanī dṛḍhasaṃkocā vikacāṅguṣṭhadaṃṣṭriṇī||28||
sā eva muṣṭiyogena dvayaṅguṣṭhamukhapīḍitā|
padmaguhyamahāmuṣṭi samayāgrī prakīrtitā||29||
sarvāsāmeva cānyāsāṃ padmalāsyādisaṃjñināṃ|
vajrabandhaṃ tale kṛtvābandhastādṛśa eva hī-||30||ti||

tataḥ padmakulaguhyadharmamudrā bhavanti|
hrāḥ| grā| prā| hā| sra| sā| daḥ| haḥ|
gā| dhā| krā| vā| va| rā| ṣṭra| maḥ|

karmamudrāḥ samāsena muṣṭireva dvidhīkṛte-||ti||

sarvatathāgatadharmasamayān mahākalparājāt padmaguhyamudrāmaṇḍalavidhivistaraḥ parisamāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project