Digital Sanskrit Buddhist Canon

Pañcadaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चदशमः
CHAPTER 15

EPILOGUE OF THE SARVA-TATHAGATA-VAJRA-SAMAYA
NAMA MAHA-KALPA-RAJA

atha vajrapāṇiḥ sarvavajrakulān sarvasattvārthaṃ [sthitvā] yāvan sanniyojyāvaivartikabhūmau pratiṣṭhāpya, jānanneva bhagavantametadabhāṣat| “ahaṃ bhagavadbhiḥ sarvatathāgataistava guhyadhāritve'bhiṣiktaḥ| [yadā]jñāpayasva kintat tathāgataguhyam!” iti||

atha bhagavān sarvatathāgataguhyavajraṃ nāma samādhiṃ samāpadyedaṃ [sarvatathāgataguhyamabhāṣat|
yathā yathā hi vinayāḥ sarvasatvāḥ] svabhāvataḥ|
tathā tathā hi satvārthaṃ kuryādrāgādibhiḥ śuciḥ||

atha vajrapāṇiridaṃ svaguhyatāmabhāṣat|
[sarvasatvahitārthāya buddhaśāsanahetutaḥ|]
mārayetsarvasatvāstu na sa pāpena lipyate||

atha vajragarbho bodhisatva idaṃ svamaṇiguhyamabhāṣat|
sarvasatvahitā[rthāya buddhakāyapra]yogataḥ||
harastu sarvacintāni na sa pāpena lipyate||

atha vajranetro bodhisatva idaṃ svadharmaguhyamabhāṣat|
rāgaśuddhaḥ sukhā[samaḥ jinagocaradānataḥ|]
sahāya paradārā niṣeve sa puṇyamāpnute||

atha vajraviśvo bodhisatva idaṃ svakarmaguhyamabhāṣat|
sarvasatvahitārthāya buddhaśāsanahetutaḥ|
sarvakarmāṇi kurvan vaṃ sa bahupuṇyamāpnute|| iti||

atha bhagavān vairocanastathāgato bhagavate guhyadhāri[ṇe vajra]dharāya sādhukārairabhiṣṭavet||
sādhu te vajrasatvāya vajraratnāya sādhu te|
vajradharmāya te sādhu sādhu te vajrakarmaṇe||
subhāṣitamidaṃ sūtraṃ vajrayānamanuttaram|
sarvatathāgataṃ guhyaṃ mahāyānābhisaṃgraham|| iti||

sarvatathāgatatvasaṃgrahāt sarvatathāgatavajrasamayo nāma mahākalparājaḥ parisamāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project