Digital Sanskrit Buddhist Canon

Caturdaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्दशमः
CHAPTER 14

SARVA-VAJRA-KULA-KARMA-MANDALA-VIDHI-VISTARA

atha bhagavān punarapi sarvatathāgatakarmasamayodbhavavajrādhiṣṭhānannāma samādhiṃ samāpadyemāṃ svavi[dyottamāmabhāṣat| oṃ vajra] karmapravartani samaye hūṃ||

atha vajrapāṇiḥ punarapi svakarmottamamabhāṣat [oṃ vajravilāse pūjaya hūṃ||]
atha vajagarbhaḥ svakarmottamamabhāṣat oṃ vajrābhiṣeke'bhiṣiñce hūṃ||
atha vajranetraḥ svakarmottamamabhāṣa[t oṃ vajragīte gāhi hūṃ||]
atha vajraviśvo bodhisatvaḥ svakarmavidyottamamabhāṣat oṃ vajranṛtye nṛtya hūṃ||
atha vajravidyottama [imāṃ svakarmasamayāmabhāṣat] oṃ vajravidyottama nṛtya nṛtya vikurva vikurva huṃ phaṭ||
atha vajrakrodhavajrāgni mahādevīmāṃ svakarmasama[yāmabhāṣat oṃ vajrakrodha] vajrāgne jvālaya triśūlaṃ bhinda hṛdayaṃ vajreṇa hūṃ phaṭ||

atha vajrahemā mahādevīmāṃ svakarmasaṃmayāmabhāṣat[oṃ vajraheme cchinda cakreṇa] vajriṇi hūṃ phaṭ||
atha vajrakaumārīmāṃ svakarmasamayāmabhāṣat oṃ vajrakaumārī śīghramāveśaya ghaṇ[ṭāśabdena] vajrapāṇipriye vajrasamayamanusmara raṇa raṇa hūṃ phaṭ||

atha vajraśāntirmahādevīmāṃ svakarmasamayāmabhāṣat oṃ vajraśā[nta japa ja]pākṣamālayā sarvān māraya śānta dṛṣṭyā hūṃ phaṭ|

atha vajramuṣṭirmahādevīmāṃ svakarmasamayāmabhāṣat oṃ vajramuṣṭi [hana hana] vajreṇa bhinda bhinda pīḍaya pīḍaya sarvaduṣṭahṛdayāni oṃ suṃbha nisuṃbha hūṃ phaṭ||
vidyārājanikāḥ||

atha [vajrāmṛtakrodhā imāṃ svakarmasamayāmabhāṣat oṃ vajrāmṛte sarvaduṣṭān gṛhṇa bandha hana paca vidhvaṃsaya vināśaya bhinda cchinda bhasmīkuru mūrdhantānuya [vajreṇa ye ketu-mamamukasya] vidhnavināyakāstān dāmaya dīptakrodhavajriṇi hūṃ phaṭ||

atha vajrakāntiḥ svakarmasamayāmabhāṣat oṃ vajrakānti mā[raya saumya-rūpe pra]dīptarāgeṇa śīghraṃ sphoṭaya hṛdayaṃ vajradharasatyena mahājyotsnākarāle śītaraśmivajriṇi hūṃ phaṭ||

atha vajradaṇḍāgrā svakarmasa[mayāmabhāṣat] oṃ vajradaṇḍāgre ghātaya huṃ phaṭ||

atha vajramekhalā mahākrodhā imāṃ svakarmasamayāmabhāṣat oṃ vajramekhale kha[na khana śabdena vaśīku]ru duṣṭyā māraya bhīṣaṇi hūṃ phaṭ||

krodhavidyāḥ||

athavajravilayā svakarmasamayāmabhāṣat oṃ vajravi[laye cchinda sina bhinda va]jriṇī mādayonmādaya piva piva hūṃ phaṭ||

atha vajrāśanā svakarmasamayāmabhāṣat oṃ vajrāśane bha[kṣaya sarvaduṣṭān vajradaśani śaktidhāri]ṇi mānuṣamāṃsāhāre nararucirāśubhapriye majjavasānulepanaviliptagātre ānaya sarvadhanadhānyahiraṇyasuva[rṇādīni saṃkrāmaya baladevarakṣi]ṇi hūṃ phaṭ||

atha vajravasanā svakarmasamayamabhāṣat oṃ vajravasane ānaya sarvavastrānnapānādyu pa[karaṇāni śīghraṃ vaśīkuru enaṃ] me prayacchāviśāviśa satyaṃ kathaya vajrakośadhāriṇi hūṃ phaṭ|

atha vajravaśī svakarmasamayāmabhāṣat oṃ [vajravaśī ānaya vaśīkuru sarvastriya] sarvapuruṣān dāsīkuru ṛddhān prasādaya vyavahārebhyo'pyuttāraya vijayakari vajrapatākādhāriṇi huṃ [phaṭ||

vajragaṇikāḥ||

atha vajra] dūtīmāṃ svakarmasamayāmabhāṣat oṃ vajradūti ānaya sarvān maṇḍalaṃ praveśayāveśaya bandhaya sarvakarmā[ṇi me kuru śīghraṃ śīghraṃ laghu laghu] trāsaya māraya rāveṇa vajrakhaṅgadhāriṇi huṃ phaṭ||

atha vegavajriṇi svakarmasamayāmabhāṣat oṃ vegavajriṇī ghu ghu] ghu ghu śabdena māraya vikira vidhvaṃsaya vajrapaṭadhāriṇi huṃ phaṭ||

atha vajrajvālā svakarmasamayāmabhāṣat oṃ vajrajvālaya sa]rvaṃ vajra jvālaya daha daha bhasmīkuru huṃ phaṭ||

atha vajravikaṭā svakarmasamayāmabhāṣat oṃ vajravikaṭe pravikaṭa[daṃṣṭrākarālabhīṣaṇa]vakte śīghraṃ gṛhṇāveśaya bhakṣaya rudhiraṃ piva mahāyakṣiṇi vajrapāśadhāriṇi huṃ phaṭ||
vajradūtya||

atha vajramu[khī vajraceṭī sva]karmasamayāmabhāṣāt oṃ vajramukhi ānaya vajradaṃṣṭri bhayānike pātālanivāsini khana khana khāhi khāhi sarva mukhe [praveśaya sphoṭa]ya marmāṇi sarvaduṣṭānāṃ vajraniśitāsidhāriṇi huṃ phaṭ||

atha vajrakālī svakarmasamayāmabhāṣat oṃ vajrakāli [mahāpreta]rūpiṇi mānuṣamāṃsarudhirapriye ehyehi gṛhṇa gṛhṇa bhakṣaya vajraḍākini vajraśaṅkale sarvadevagaṇamātṛbhūte hara hara [prāṇānamukasya] kapālamālālaṃṅkṛtasarvakāye kiṃ cirāyasi vajrakhaṭvāṅgadhāriṇi pretamānuṣaśarīre śīghramāveśaya praveśaya bandha[ya vaśīkuru māraya vajrarākṣasi hūṃ hūṃ hūṃ hūṃ phaṭ||]

atha vajrapūtanā svakarmasamayāmabhāṣat atha vajrapūtane mānuṣamāṃsavasārudhiramūtrapurīṣaśleṣmasiṃghāṇakare[to garbhakariṇya yāhi] śīghramidamasya kuru vajraśodhanikādhāriṇi sarvakarmāṇi me kuru huṃ phaṭ||

atha vajramakarīmāṃ svakarmasamayāmabhāṣat [oṃ vajramakari gra]sa grasa śīghraṃ śīghraṃ praveśaya pātālaṃ bhakṣaya vajramakaradhāriṇi huṃ phaṭ||
vajraceṭyaḥ||

Delineation of the mandala
atha vajrapāṇiḥ punarapīdaṃ sarvavajrakulakarmamaṇḍala[mabhāṣat||
a]thātaḥ saṃpravakṣyāmi karmamaṇḍalamuttamam|
vajramaṇḍalayogena sūtrayet sarvamaṇḍalam||1||
maṇḍalāgrāṇi sarvāṇi buddhamadhyasthitāni [vai|
anupūrveṇa pa]ṅk tyā vai mahāsatvānniveśayet||2||
tasya madhye sapatnīkaṃ vajravidyottamaṃ svayam|
vajralāsyadibhirguhyanṛtyapūjābhirarcayet||3||
[tatra devī yathākramaṃ] cakramaṇḍalayogataḥ|
svamudrāpratimudrābhirnṛtyamānāstu saṃlikhet||4||
pūjārtha buddhavajribhyāṃ vajranṛtyaprayogataḥ|
[caturaśradvāreṣu vai yathākramaṃ dhū]pādikam|| iti||5||

Mudra
athātra karmamaṇḍale samākarṣaṇādikarma kṛtvā, yathāvad vajradhārikarmasamayamudrāṃ badhvaivaṃ vadet [“na tvayā kasyacidadṛṣṭadevakulasyā]jñātakarmasyedaṃ guhyakarma vaktavyaṃ, mā te samayo vyathed!” iti uktvā, vajrācāryaḥ svakarmavajradhārisamayamudrāṃ bandhayet; krodhadṛṣṭyā nirīkṣannidamuttārayet oṃ vajradhāryāveśaya praveśaya nṛtyāpaya sarvakarmasiddhiṃ prayaccha huṃ a hūṃ a la la la la vajri||

tataḥ svayamāviśya praviśeti, mudrāpratimudrābhirnṛtyopahārapūjāṃ karoti| tataḥ prabhṛti sarvakarmāṇi kāyavāgdṛṣṭimanovajramudrābhirīpsitena karoti|

tato mukhabandhaṃ muktvā, nṛtyopahāramudrājñānaṃ śikṣayet|
buddhavajradharādīnāṃ smayāgryo dvidhīkṛtāḥ|
vajralāsyādipūjāṃ tu vajravidyottamasya vai||1||
sarvāsāṃ caiva vidyānāṃ yathāvadanupūrvaśaḥ|
nṛtyopahārapūjābhiḥ pūjayetkarmamaṇḍalaṃ||2||
vajranṛtyaprayogeṇa mahāmudrāstu saṃkṣipet|
samayāgrya dvidhīkṛtya pratimudrābhimokṣayet||3||
ābhirnṛtyopahāreṇa pūjayaṃ sarvanāyakān|
mahāvajradharādiśca karmasiddhi bhaved dhruvam||4|| iti||

sarvatathāgatavajrasamayānmahākalparājāt sarvavajrakulakarmamaṇḍalavidhivistaraḥ parisamāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project