Digital Sanskrit Buddhist Canon

Trayodaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version त्रयोदशमः
CHAPTER 13

SARVA-VAJRA-KULA-DHARMA-SAMAYA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi
atha bhagavāṃ punarapi sarvatathāgatadharmasamayasaṃbhavavajrādhiṣṭhānannāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ vajra vit||

atha vajrāpāṇiḥ punarapīdaṃ svadharmasamayamabhāṣat oṃ hana hana hu phaṭ||
atha vajragarbhaḥ svadharmasamayamabhāṣat oṃ hara hara huṃ phaṭ||
atha vajranetraḥ svadharmasamayamabhāṣat oṃ mara mara huṃ phaṭ||
atha vajraviśvaḥ svadharmasamayamabhāṣat oṃ kuru kuru huṃ phaṭ||
atha vajravidyottamaḥ svadharmasamayamabhāṣat oṃ huṃ huṃ phaṭ||

atha māyāvajra uvāca oṃ cchinda cchinda huṃ phaṭ|| oṃ āviśāviśa huṃ phaṭ|| oṃ bhūrbhuvaḥ sva huṃ phaṭ|| oṃ bhinda bhinda huṃ phaṭ||

vidyārājanakāḥ||
oṃ dama dama huṃ phaṭ||
oṃ māraya māraya huṃ phaṭ||
oṃ ghātaya ghātaya huṃ phaṭ||
oṃ bhaya bhaya huṃ phaṭ||

krodhāḥ||
oṃ mada mada huṃ phaṭ||
oṃ bandha bandha huṃ phaṭ||
oṃ vaśībhava huṃ phaṭ||
oṃ jaya jaya huṃ phaṭ||

gaṇapatayaḥ||
oṃ bhyo bhyo huṃ phaṭ||
oṃ ghu ghu huṃ phaṭ||
oṃ jvala jvala huṃ phaṭ||
oṃ khāda khāda huṃ phaṭ||

dūtāḥ||
oṃ khana khana huṃ phaṭ||
oṃ mara mara huṃ phaṭ||
oṃ gṛhṇa gṛhṇa huṃ phaṭ||
oṃ vibha vibha huṃ phaṭ||
ceṭāḥ||

Delineation of the mandala
atha vajrapāṇiḥ punarapīdaṃ sarvavajrakuladharmasamayamaṇḍalamabhāṣat|
athātaḥ saṃpravakṣyāmi mahāmaṇḍalamuttamam|
[triloka]cakrasaṃkāśaṃ saṃlikhetsarvamaṇḍalam||1||
sarve caiva samāpannā buddhavajradharādayaḥ|
dharmamaṇḍalayogena hṛccihnāstu samālikhet||

Initiation into the mandala
athātra [dharmasamaya]maṇḍale yathāvatkarma kṛtvā, vajradhārimudrāṃsu vajraghaṇṭāṃ [baddhaṃ badhyai
]vaṃ bruyāt “na tvayā kasyacidasamayadṛṣṭasyādṛṣṭadevakulasya vaktavyam” iti uktvā, tāṃ ghaṇṭāṃ raṇāpayet evaṃ ca brūyāt, śapathahṛdayaṃ datvā|

yatheyaṃ raṇitaghaṇṭā śabdaścāsya yathā dhruvaḥ|
tathedaṃ karmavajraṃ te nāśaṃ kuryattathā dhruvaṃ||1||
vajrācāryatvagauravyaṃ vajrasrātṛṣvamitratā|
duṣṭamaitrīvirāsaśca yadi kuryādbhavān kadā|| iti||2||

Mudra
tato mukhabandhaṃ muktvā, maṇḍalaṃ darśya, dharmasamayamudrājñānaṃ śikṣayet|

Samadhis of Vidyaraja, Vajrakrodha, Gana, Duta and Ceta
buddhavajradharādīnāṃ yathāvaddharmamaṇḍale|
dhyānaṃ sarvasamatvaṃ hi vajravidyottamasya tu||1||
māyopamaṃ jagadidaṃ duḥkhaṃ gaṇṭhopamaṃ tathā|
nirvāṇaṃ sarvaduḥkhānāṃ vajraṃ bhediṣvanuttaram|| iti||2||

vidyārājasamādhayaḥ||
krodho'grayaḥ satvavinaye saumyatvaṃ māraṇaṃ dhruvam|
daṇḍāt samo na nirghāto mithyādṛṣṭirbhayaṃkaraḥ|| iti||

vajrakrodhasamādhayaḥ||
madāttulyo na dhairyāsti mālātulyanna bandhanam|
striyo hi rāgo jagadvaśaṃkaraḥ dhairyamātrā parājitā|| iti||

gaṇasamādhayaḥ||
prahāro nigrahāgrayo hi sparśānāṃ tu samīraṇaḥ|
tejasāṃ hutabhug jyeṣṭhaḥ bhojanānāṃ tu lohitam|| iti||

dūtasamādhayaḥ||
daṃṣṭrā śuddhaḥ praviṣṭastu mṛtyuḥ sarva pade sthitaḥ|
bhayāttulyo na vighnāsti jalāttulyo na vai rasa|| iti||

ceṭasamādhayaḥ||

sarvatathāgatavajrasamayān mahākalparājāt sarvavajrakuladharmasamayamaṇḍalavidhivistaraḥ samāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project