Digital Sanskrit Buddhist Canon

Dvādaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वादशमः
CHAPTER 12

SARVA-VAJRA-KULA-VAJRA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatavajradhāraṇīsamayasaṃbhavādhiṣṭhānannāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ vajrasāvitre svāhā||

atha vajrāpāṇirmahābodhisatvaḥ punarapīmaṃ svavidyottamāmabhāṣat oṃ vajradhāri hūṃ|| vajravikrame hūṃ phaṭ||
atha vajragarbho bodhisattvo mahāsatva imāṃ svavidyottamāmabhāṣat oṃ vajraratnagotre svāhā||
atha vajranetro bodhisatvo mahāsatva imāṃ svavidyottamāmabhāṣat oṃ vajrapadmanetre hūṃ phaṭ||
atha vajraviśvo bodhisatvo mahāsatva imāṃ svavidyottamāmabhāṣat oṃ vajrakarmakari hūṃ||
atha vajravidyottamo bodhisattva imāṃ svavidyottamāmabhāṣat oṃ vajraśūlāgre svāhā||
atha vajramāyo vidyārāja imāṃ svamudrāmabhāṣat oṃ vajracakre hūṃ||
vajraghaṇṭovāca oṃ vajraghaṇṭike hūṃ||
maunavajrovāca oṃ vajradaṇḍakāṣṭhe hūṃ||
vajrāyudhovāca oṃ vajre hūṃ||
vidyārājasamayamudrāḥ||

atha vajrakuṇḍalirvajrakrodha imāṃ samayamudrāmabhāṣat oṃ jvālāvajre hūṃ||
atha vajraprabha uvāca oṃ vajrasaumye hūṃ||
vajradaṇḍovāca oṃ vajradaṇḍe hūṃ||
vajrapiṅgalovāca oṃ vajrabhīṣaṇe hūṃ||
vajrakrodhasamayamudrāḥ||

atha vajraśauṇḍaḥ svasamayamudrāmabhāṣat oṃ vajrameda hūṃ||
vajramālovāca oṃ vajramāle hūṃ||
vajravaśyuvāca oṃ vajravaśe hūṃ||
vijayavajrovāca oṃ vajrāparājite hūṃ||
vajragaṇapatisamayamudrāḥ||

atha vajramusalaḥ svasamayamudrāmudājahāra oṃ vajramusala-grahe hūṃ||
vajrānilovāca oṃ vajrapaṭe hūṃ||
vajrānalovāca oṃ vajrajvāle hūṃ||
vajrabhairavovāca oṃ vajragrahe hūṃ||
vajradūtasamayamudrāḥ||

atha vajrāṅkuśovāca oṃ vajradaṃṣṭre hūṃ||
vajrākālovāca oṃ vajramāraṇi hūṃ||
vajravināyakovāca oṃ vajravighne hūṃ||
nāgavajrovāca oṃ vajrahāriṇi hūṃ||
vajraceṭasamayamudrāḥ||

Delineation of the mandala
atha vajrapāṇiḥ punarapīdaṃ sarvavajrakulavajramaṇḍalamabhāṣat|
athātaḥ saṃpravakṣyāmi vajramaṇḍalamuttamaṃ|
caturaśramuttaradvāraṃ sūtrayed bāhyamaṇḍalaṃ||1||
tasyābhyantaratastatra pūrvadvārantathaiva ca|
tasya madhye yathāyogaṃ buddhabimbanniveśayet||2||
trilokavijayādyāstu catasrastasya sarvataḥ|
maṇḍalasya tathā śreṣṭha vajramudrāḥ samālikhet||3||
tāsāṃ sarveṣu pārśveṣu kulamudrāḥ samālikhet|
vajraśauṇḍādayaścaiva catvāro dvārarakṣakāḥ||4||
bhīmāṃ śriyaṃ sarasvatīṃ durgāṃ koṇeṣu vāmataḥ|
bāhyakoṇeṣu mudrā vai āsāmeva tu saṃlikhet||5||
bāhyamaṇḍaleṣu punaryathāvaddevīḥ saṃlikhet|
ataḥ paraṃ pravakṣyāmi yathāvadvidhivistaram|| iti||6||

Initiation into the mandala
athatra vajramaṇḍale yathākāmakaraṇīyatayā vajrāṅku śādibhiḥ samayakarma kṛtvā, vajradhārimudrāṃ yathāvad badhvā, brūyān “na kasyacittvayā adṛṣṭasamayastaitāḥ samayamudrāḥ purato vaktavyāḥ, na ca rahasyabhedaḥ kartavyaḥ||”||

tatastatkarmavajraṃ vajradhārimudrāyāmupari sthāpya, yathāvatpraveśayet| praveśya tadvajraṃ tathaiva kṣipet| yatra patati sāsya samayamudrā vaśya bhavati ā|| tayā sarvakarmāṇi karoti||

tato mukhabandhaṃ muktvā, maṇḍalaṃ yathāvad darśayitvā, samayamudrārahasyaṃ brūyāt|
etāḥ samayamudrāste sarvakarmakarāḥ śubhāḥ|
mātaraśca bhaginyaśca bhāryā duhitaro'nugā|| iti||

tatrāsyā hṛdayaṃ bhavati oṃ sarvavajragāmini sarvabhakṣe sādhaya guhyavajriṇi hūṃ phaṭ||
“anayā sakṛjjaptayā sarvastriyo vaśīkṛtyopabhoktavyāḥ, adharmo na bhavati| yathābhirucittaśca sarvabhujtva sādhyāḥ| tataḥ sarvaśuddhicittatāmavetya, sarvamudrāmanasottamānyapi sarvakarmāṇi kurvantī” tyāha bhagavān vajradharaḥ||

Mudra
ataḥ samayamudrāḥ śikṣayitavyāḥ||
samayakrodhāṅgulī mūrdhni hṛdaye vajradṛḍhīkṛtā|
mukhorṇā ca mukhoddhāntā mūrdhni sthāpya dvidhikṛte||ti||1||
vāmavajrāgrabandhena triśūlāṅgantu pīḍayet|
anayā bandhayā samyak sidhyed vidyottamaḥ svayam||2||
sarvavajrakulānāṃ tu vāmavajrāgrasaṃgraham|
mudrābandhaṃ pravakṣyāmi samayānāṃ yathāvidhi||3||
cakrā sarvāṅgasaṃpīḍā ghaṇṭā mudrā tathaiva ca|
tathaivoṅkāramudrā tu siṃhakarṇaparigrahā||4||
mudrārājanikāḥ||

jvālā parigrahā caiva prabhā saṃgrahameva ca|
daṇḍamuṣṭigrahā caiva mukhataḥ parivartitā||
krodhasamayāḥ||

pānamudrā ca mālā ca vajrā ca ṣṭaṃbhanāmitā|
mūrdhasthā caiva gaṇikā maṇḍaladvārapālikāḥ||
gaṇikāsamayāḥ||

bāhuṃsaṃkocacakrā tu pṛṣṭhataḥ parivartitā|
jvālā sphuliṅgamokṣā ca vidāritamukhasthitā||
dūtīsamayāḥ||

dvyantapraveśitamukhī pīḍya caiva prapātanī|
bāhuveṣṭanaveṣṭā ca sahasā hāriṇī tathe||ti||
ceṭīsamayā||

sarvatathāgatavajrasamayān mahākalparājāt sarvavajrakulavajramaṇḍalavidhivistaraḥ parisamāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project