Digital Sanskrit Buddhist Canon

Ekādaśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version एकादशमः
CHAPTER 11

TRILOKACAKRA-MAHA-MANDALA-VIDHI-VISTARA

atha bhagavantaḥ sarvatathāgatāḥ punarapi samājamāpadya jānanneva vajrapāṇiṃ mahābodhisatvamevamāhuḥ| “pratipadyasva vatsa sarvatathāgatājñākāritayai imaṃ maheśvarakāyamataḥ svapādatālāt mokṣum !” iti| atha bhagavāṃ vajrapāṇistāṃstathāgatānevamāha| “ahaṃ bhagavadbhiḥ sarvaduṣṭadamakaḥ krodha ityabhiṣiktaḥ| tanmayāyaṃ vyāpāditaḥ, tatkathamasya mokṣāmī ?” ti|

atha sarvatathāgatā maheśvarasya sarvatrilokādhipateḥ śarīrasya jīvitasaṃjananahetoridaṃ mṛtavijñānākarṣaṇahṛdayaṃ svahṛdaye [bhyo niścaranti|] oṃ vajrasatva hūṃ jjaḥ||

athāsya mudrābandho bhavati|
guhyāṅkuśī dṛḍhīkṛtya samāntyāsu prasāritā|
mṛtasya mūrdhni sandhāya [punarjīvitaṃ prāpsyata|| iti||]

athāsmin viniḥsṛtamātre sa bhagavān [bhasmeśvaranirghoṣas] tathāgato bhasmacchatrāyā lokadhātor [āgamya, tasya] maheśvara[sya kāye praviṣṭvā, idamudānamudānayāmāsa|]

aho hi sarvabuddhānāṃ buddhājñānamanuttaraṃ|
yanmṛto'pi hi kāyo'yaṃ jīvadhātutvamāgata|| iti||

[atha vajrapāṇir] mahābodhisatva idaṃ pādoccārannāma hṛdayamudājahāra oṃ vajra muḥ||
athāsya mudrābandho bhavati|

vajrakrodhāṅgulī[mutthāpayitvāgrāsaṅgaṃ sthite|]
parivartya[dvayorvajrayoradhastātsamuddhared|| iti||]

athāsmin bhāṣitamātre mahāvajradharapādamūlān mahādevo [muktayitvā punaḥ saṃjīvīkṛtaḥ|] atha maheśvara[kāyaṃ tena tathāgatena saṃ]jīvamadhiṣṭhāya, svayauvarājyatāyāmatraiva lokadhātau sarvasatva[hitārthañca duṣṭa]vinayārthaṃ ca pratiṣṭhāpitavāniti||

atha tato vajrapāṇi caraṇatalādimāṃ candrapādānnāma sarvatathāgatabodhicittamudrāṃ [viniḥsṛtaḥ|] oṃ candrottare samantabhadrakiraṇī mahāvajriṇi hūṃ||

athāsya mudrābandho bhavati|
vajrabandhaṃ dṛḍhīkṛtya kaniṣṭhāṅguṣṭha [samotthā|
samotthitvā susāritā candraprabheti] kīrtitā||

athāsyāṃ viniḥsṛtamātrāyāṃ tata eva pādatalāc candrottara eva tathāgato [niścacāra, tasya maheśvarasya śire vajrapāṇi pādāvakrānte tadardhacandramūrdhanabhiṣikto, vajrapāṇervāmapārśve sthitaḥ| tataḥ] sarvatathāgatai [rvajrapāṇermitrasya pāṇau] vajraśūlaṃ datvā, vajravidyottamo vajravidyottama iti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajravidyottamo bodhisattvo [mahāsattvaśca] tena vajraśūlena cakraparivartanagatyā nṛtyopahārapūjāṃ kurvannidamudānamudānayāmāsa|

aho hi sarvabuddhānāṃ bodhicittamanuttaraṃ|
yatpādāgrasparśenāpi buddhatvaṃ prāpyate mayā|| iti||

atha vajrapāṇirmahābodhisatvaḥ, tato vajrakrodhasamādhervyutthāya, bhagavantame[tāṃ vācamuvāca]| “ahaṃ bhagavaṃ sarvatathāgatairvajraṃ pāṇibhyāṃ datvā vajrapāṇitvenābhiṣiktaḥ|| tadeṣāṃ devādīnāṃ bāhyavajrakulānāmasmiṃ trilokavijayamahāmaṇḍale sthānaviniyogaṅkariṣyāmi| yena te satvā avaivartikā bhaviṣyanti anuttarāyāṃ samyaksaṃbodhāv” iti||

atha bhaga[vān vairocanas] tathāgato'rhan samyaksaṃbuddha idaṃ sarvatathāgatoṣṇīṣamudājahāra oṃ vajrasatvoṣṇīṣa huṃ phaṭ||

athāsmin bhāṣitamātre sarvatathāgatoṣṇī[ṣemyo viniḥsṛto bhagavadvajrapāṇivigrahaḥ, nānā]varṇaraśmayo bhūtvā, sarvalokadhātavo'vabhāsya, punarapi bhagavato vajrapāṇermūdham [anupariveṣṭitāḥ, sarvatathāgatoṣṇīṣatejorāśiṃ bhūtvā] sthitaḥ| atha tatastejorāśita idaṃ sarvatathāgatoṣṇīṣaṃ niścacāra| oṃ namassarvatathāga[toṣṇīṣa] tejorāśi anavalokitamūrdha hūṃ jvāla dhaka vidhaka dara vidara huṃ phaṭ||

atha vajrapāṇirbodhisatvo mahāsatva idaṃ svavidyottamamudā[jahāra]oṃ nisuṃbha vajra huṃ phaṭ||
tataḥ punarapi vajrapāṇiḥ svahṛdayādidaṃ hṛdayamudājahāra oṃ ṭṭakki jjaḥ||
atha vajragarbho bodhisatvo mahāsatva idaṃ svavidyottamamabhāṣat oṃ vajra ratnottama jvālaya huṃ phaṭ||
atha vajranetro bodhisatvo mahāsatva idaṃ svavidyottamamabhāṣat oṃ svabhāvaśuddha vajrapadma śodhaya sarvān vidyottama huṃ phaṭ||

atha vajraviśvo bodhisattvo mahāsatva imaṃ svavidyottamamabhāṣat oṃ vajrakarmottama vajradhara samayamanusmara suṃbhanisuṃbhākarṣaya praveśayāveśaya bandhaya samayaṃ grahaya sarvakarmāṇi me kuru mahāsatva huṃ phaṭ||

atha vajravidyottamo bodhisatvo mahāsatva idaṃ svahṛdayaṃ bhagavato vajrapāṇeḥ pādavandanīyaṃ niryātayāmāsa oṃ suṃbha nisuṃbha vajravidyottama huṃ phaṭ||

atha krodhavajro vidyārājo bhagavataścaraṇayornipatyeda svahṛdayamadāt huṃ vajraśūla||
atha māyāvajro vidyārājedaṃ svahṛdayamabhāṣat oṃ vajramāya vidarśaya sarva huṃ phaṭ||
atha vajraghaṇṭo vidyārājaḥ svahṛdayamadāt oṃ vajraghaṇṭa raṇa raṇa huṃ phaṭ||
atha maunavajraḥ svahṛdayamadāt oṃ vajramauna mahāvrata huṃ phaṭ||
atha vajrāyudhaḥ svahṛdayamadāt oṃ vajrāyudha dāmaka huṃ phaṭ||
vidyārājanakāḥ||

atha vajrakuṇḍalirvajrakrodho bhagavate vajrapāṇaye idaṃ svahṛdayaṃ pādavandanīyaṃ niryātayāmāsa| oṃ vajrakuṇḍali mahāvajrakrodha guhṇa hana daha paca vidhvaṃsaya| vajreṇa mūrdhānaṃ sphālaya bhinda hṛdayaṃ vajrakrodha huṃ phaṭ||
atha vajraprabho vajrakrodha idaṃ svahṛdayamadāt| oṃ vajraprabha māraya saumyakrodha huṃ phaṭ||
atha vajradaṇḍo vajrakrodhaḥ svahṛdayamadāt| oṃ vajradaṇḍa tanuya sarvaduṣṭān mahākrodha huṃ phaṭ||
atha vajrapiṅgalo vajrakrodha idaṃ svahṛdayamadāt| oṃ vajrapiṅgala bhīṣaya sarvaduṣṭān bhīmakrodha huṃ phaṭ||
vajrakrodhāḥ||

atha vajraśauṇḍo gaṇapatirbhagavate vajrapāṇaye idaṃ hṛdayanniryātayati sma| oṃ vajraśauṇḍa mahāgaṇapati rakṣa sarvaduṣṭebhyo vajradharājñāṃ pālaya huṃ phaṭ|

atha vajramāla idaṃ svahṛdayamadāt| oṃ vajramāla gaṇapataye mālayākarṣaya praveśayāveśaya bandhaya vaśīkuru māraya huṃ phaṭ||

atha vajravaśī svahṛdayamadāt| oṃ vajravaśī mahāgaṇapate vaśīkuru huṃ phaṭ||
atha vijayavajro gaṇapatiḥ svahṛdayamadāt| oṃ vajravijaya vijayaṃ kuru mahāgaṇapati huṃ phaṭ||
gaṇapa[tayaḥ||]

atha vajramusalo vajradūta idaṃ svahṛdayaṃ vajrapāṇaye niryātayāmāsa| oṃ vajramusala kṛṭṭa kuṭṭa sarvaduṣṭān vajradūtahuṃ phaṭ||
[atha vajrā]nilo dūtaḥ svahṛdayamadāt| oṃ vajrānila mahāvegānaya sarvaduṣṭān huṃ phaṭ||
atha vajrānalo dūtaḥ svahṛdayamadāt| oṃ vajrānala mahādūta jvālaya sarva bhasmīkuru sarvaduṣṭān huṃ phaṭ||
atha vajrabhairavo dūtaḥ svahṛdayamadāt| oṃ vajrabhairava vajradūta bhakṣaya sarvaduṣṭān mahāyakṣa huṃ phaṭ||
dūtāḥ||

atha vajrāṅkuśo vajraceṭa idaṃ svahṛdayaṃ bhagavate vajrapāṇaye niryātayāmāsa| oṃ vajraṅkuśākarṣaya sarva mahāceṭa huṃ phaṭ||
atha vajrakālaḥ svahṛdayamadāt| oṃ vajrakāla mahāmṛtyumutpādaya huṃ phaṭ||
atha vajravināyakaḥ svahṛdayamadāt| oṃ vajravināyakāsya vighnaṃ kuru huṃ phaṭ||
atha nāgavajra idaṃ svahṛdayaṃ bhagavate vajrāpāṇaye pādavandanīyaṃ niryatayāmāsa| oṃ nāgavajrānaya sarvadhanadhānyahiraṇyasuvarṇamaṇimuktālaṅkārādīni sarvopakaraṇāni vajradhara samayamanusmarakaḍḍha gṛhṇa bandha hara hara prāṇān mahāceṭa huṃ phaṭ||
ceṭāḥ||

atha vajrapāṇirmahābodhisatva idaṃ sarvavajrakulākarṣaṇasamayamudājahāra oṃ vajrāṅkuśākarṣaya huṃ||
tataḥ praveśanasamayamudājahāra huṃ vajrapāśākaḍḍha huṃ||
tataḥ samayabandhamudājahāra huṃ vajrasphoṭa vaṃ||
tataḥ karmahṛdayamudājahāra oṃ vajrakarma sādhaya kṛt||

Delineation of the mandala
atha vajrapāṇiridaṃ sarvavajrakulamahāmaṇḍalamabhāṣat|
athātaḥ saṃpravakṣyāmi mahāmaṇḍalamuttamaṃ|
dharmacakrapratīkāśaṃ sūtraye sarvamaṇḍalaṃ||
tatredaṃ sūtraṇahṛdayaṃ bhavati oṃ vajrasūtrākarṣaya sarvamaṇḍalān huṃ||
maṇḍalasya tu madhye vai vidhvā khadirakīlakaṃ|
tatastu sūtraṃ dviguṇaṃ kṛtvā tena prasūtrayet||
tatredaṃ kīlakahṛdayaṃ| oṃ vajrakīla kīlaya sarvavidhnān bandhaya hūṃ phaṭ||

catuḥsūtrasamāyuktaṃ sūtrayeccakramaṇḍalaṃ|
bāhyatastasya niḥkramya dviguṇaṃ tu tathaiva ca||1||
tasyāpi triguṇaṅkuryāt bāhyamaṇḍalasūtraṇaṃ|
vidiśāścārayogena koṇarekhāstu sūtrayed|| iti||2||

sūtraṇavidhiḥ|
tatastu sūtraṇaṃ tattu raṅgaiḥ śuddhaistu pūrayet|
vāmavajramahāmuṣṭyā prāgrekhāṃ tu yathāsukhaṃ||

tatredaṃ raṅgahṛdayaṃ| oṃ vajraraṅga samaya hūṃ||
tato madhyasthito bhūtvā vajrācāryaḥ samāhitaḥ|
manasodghāṭayeccaiva vajradvāracatuṣṭayaṃ||
tatredaṃ dvārodghāṭanahṛdayaṃ| oṃ vajrodghāṭanasamaya praviśa śīghraṃ smara vajrasamaya huṃ phaṭ||

saurvarṇarājate vāpi mṛṇmaye vā sucitrite|
iṣṭake tu caturaśre tu buddhabimbaṃ niveśayet||
tatredaṃ sarvabuddhahṛdayaṃ[bha]vati| oṃ sarvavid||

buddhasya sarvataḥ kuryanmahāsatvacatuṣṭayaṃ|
trilokavijayaṃ kurvan vajrāpāṇiṃ puraḥsthitaṃ||

tatraitāni mahāsatvacatuṣṭayahṛdayāni bhavanti|
oṃ suṃbha nisuṃbha huṃ gṛṇha gṛṇha huṃ gṛṇha pya huṃ ānaya ho bhagavan vajra huṃ phaṭ||1||
oṃ vajrabhṛkuṭi krodhānaya sarvaratnān hīḥ phaṭ||2||
oṃ vajradṛṣṭi krodhadṛṣṭyā māraya huṃ phaṭ||3||
oṃ vajraviśva krodha kuru sarvaṃ viśvarūpatayā sādhaya hūṃ phaṭ||4||

praveśenniṣkramedvāpi sutrādhastānmanogataṃ|
vajravega iti khyātastena rekhāṃ samākramed|| iti||
tatredaṃ vajravegahṛdayaṃ| vajravega||

vajravegena niḥkramya prathamaṃ maṇḍalaṃ tathā|
yathāvadanupūrveṇa vajramāyādayo likhet||
tatraiṣāṃ samayahṛdayāni bhavanti|
oṃ vajracakra hūṃ||1||
oṃ vajraghaṇṭa hūṃ||2||
oṃ vajradaṇḍakāṣṭha hūṃ||3||
oṃ vajrāyudha hūṃ||4||

vajravegena cākramya dvitīyaṃ maṇḍalaṃ tathā|
vajrakuṇḍalipūrvāṃstu vajrakodhānniveśayet||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ prajvalita pradīptavajra hūṃ||1||
oṃ vajrasaumya hūṃ||2||
oṃ vajradaṇḍa hūṃ||3||
oṃ vajravikṛta huṃ||4||

tatastu vajravegena likhed dvāracatuṣṭaye|
vajraśauṇḍādayaḥ sarve yathāvadanupūrvaśaḥ||

tatraiṣāṃ samayahṛdayāni bhavanti|
oṃ vajramada huṃ||
oṃ vajramāle hūṃ||
oṃ vajrārtha hūṃ||
oṃ vajrāśi hūṃ||
vajravegena cākramya tṛtīye maṇḍale likhet|
yathāvadanupūrveṇa sa vajramusalādayaḥ||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ vajramusala hūṃ||
oṃ vajrapaṭa hūṃ||
oṃ vajrajvāla hūṃ||
oṃ vajragraha hūṃ||

vajravegena cākramya caturthe maṇḍale likhet|
vajrāṅkuśādayaśceṭā yathāvadanupūrvaśaḥ||

tatraiṣāṃ hṛdayāni bhavanti||
oṃ vajradaṃṣṭra hūṃ||
oṃ vajrāmāraṇa hūṃ||
oṃ vajravidhna hūṃ||
oṃ vajraharaṇa huṃ||

vajravegena niḥkramya bāhyamaṇḍale saṃsthitā|
yathāvadanupūrveṇa saṃlikhetsarvamātaraḥ||1||
vajradvāreṣu sarveṣu dvārapālāsta eva tu|
ataḥ paraṃ pravakṣyāmi yathāvadvidhivistaram||2|| iti||

athātra trilokacakramahāmaṇḍale ākarṣaṇādikarma kṛtvā, svayaṃ vajrācāryo vajrakrodhaterintirimudrāṃ badhvā, evaṃ brūyād, “ahante vajrasamayajñānamutpādayiṣyāmi| tattvayā na kasyacidvaktavyaṃ| mā te viṣamā parihāreṇa kālakriyayā narakapatanaṃ syād,” idamuktvedaṃ śapathahṛdayaṃ dadyāt| vajrakrodhaterintirimudrāṃ badhvā darśayet “ayaṃ vajrakrodhasamayaste sandahet kulan, murdhādārabhya kāyaṃ tu nāśayet, yadyatikramet samayaṃ bandhaya”||

tato vajradhāri karmamudrāṃ bandhayedanena hṛdayena oṃ sarvatathāgata vajradhara gṛhṇa bandha samaya hūṃ||
athāsyā mudrāyā bandho bhavati|
kaniṣṭhāṅguṣṭhabandho tu hastau dvāvadharottarau|
mudreyaṅkarmasamaya[vajrabandheti] kīrtitā||

tato vajraodakenābhiṣiñcedanena hṛdayena oṃ vajrābhiṣekābhiṣiñca vajradharatve samaya gra gra||
tato naktakena mukhaṃ badhvā [praveśayatya] nena hṛdayena oṃ praviśa vajra praveśaya vajra āviśa vajra ādhitiṣṭha vajra hūṃ||
tataḥ praveśya puṣpāṇi kṣipet anena hṛdayena oṃ pratīcchādhitiṣṭha vajra hoḥ|| tato yatra patati so'sya sidhyati|
tato mukhabandhaṃ muktvā, maṇḍalaṃ yathānupūrvato darśayet| na cāsya vaktavyaṃ kiṃ deva iti| tatkasmāddhetoḥ ? santi satvā mithyādṛṣṭayo ye na śraddhāsyanti, kimetadamoghaṃ buddhānāṃ bhagavatāṃ jñānaṃ, yathā tathāgatā vajrakule vajrapāṇinābhiṣiktāstathāgatā eveti samayaḥ| anyatra ye deve bhaktāsteṣāṃ śapathahṛdayaṃ datvā vācyamiti|
tato vajraratnacinhamālābhiṣekaṃ datvā, karmavajraṃ pāṇibhyāmabhiprayacchya, vajranāma kuryāt, yathā vajrasamayamahāmaṇḍala iti||

Mudra
tato mahāmudrābandhaṃ śikṣayet|
vajrabandhaṃ dṛḍhīkṛtya praviṣṭāṅgu ṣṭhasaṃcayaṃ|
kuñcitāgryāṣu gacchannaṃ satvoṣṇīṣeti saṃjñitā||1||
vajrabandhaṃ samādhāya samāṅguṣṭhātmyamadhyamā|
tejorāśīti vikhyātā tejorāśermahātmanaḥ||2||
vajramudrādvikaṃ badhvā kaniṣṭhāṅguṣṭhasandhitaṃ|
gāḍhamaṅkuśabandhena mahāvidyottamasya tu||3||
mahāvidyottamamayīṃ mudrāṃ badhvā suyantritāṃ|
hṛdyaṅgaṣṭhamukhānāṃ tu bandhanāddhṛdayā smṛtā||4||
tāmevānāmamadhyābhiraṅgulībhiḥ suyantritāṃ|
vajraratnaprayogeṇa parivartya mukhasthitā||5||
tāmevottānasaṃsthāṃ svahṛdaye parivartya vai|
catuḥpuṣpā tu nāmena padmavidyottamasya tu||6||
tāmeva mūrdhādārabhya bhramatkāyāgramaṇḍalā|
vajraviśvasya mudreyaṃ vajrakarmaprasādhike||ti||7||
satvavajrāṃ dṛḍhīkṛtya kaniṣṭhā vajrasandhitā|
sarvaviddhṛdayasyāsya mudreyaṃ sarvasādhikā||8||
kaniṣṭhāṅguṣṭhabandhe tu vāmamadhyāṅgulitrike|
triśūle madhyaśūlaṃ tu vajramudrāparigrahaṃ||9||
vajravidyottamasyeyaṃ vajraśūleti kīrtitā|
ataḥ paraṃ pravakṣyāmi māyāvajrādisaṃjñitā||10||

vajrabandhaṃ dṛḍhīkṛtya vāmavajraṃ tu bandhayet|
vajramuṣṭiriti khyātā sarvavajrakuleṣviyaṃ||1||
dvidhīkṛtya tu tadvajraṃ sarvacihnaniveśitaṃ|
sarvavajrakulānāṃ tu mudrāsu ca niveśayet||2||
prasāritāgrā pṛṣṭhasthā jyeṣṭhāṅguṣṭhagrahādhagā|
oṃkāra mūrdhni saṃsthā tu vajra caiva pratiṣṭhitā||3||
vidyārājamahāmudrāgaṇaḥ||

prasāritāśritā pāṇau hastapṛṣṭhe tathaiva vā|
muṣṭisaṃsthā bhujā vā ca mukhataḥ parivartitā||
vajrakrodhamahāmudrāgaṇaḥ||

vāmāṅguṣṭhasusaṃsthā tu mālabandhaprayojitā|
dakṣiṇenārthadāyī ca khaṅgamudrāgramuṣṭimā||
gaṇapatimahāmudrāgaṇaḥ||

dakṣiṇagrastamusalā prasāritabhujā tathā|
dakṣiṇajvālasandarśā vajramuṣṭiprakampitā||
dūtamahāmudrāgaṇaḥ||

sagarvamukhadaṃṣṭrāgrā daṇḍāghātaprapātitā|
bāhusaṃkocalambā ca vāmadakṣiṇahāriṇī||ti||
ceṭamahāmudrāgaṇaḥ||

kalpanaṃ maṇḍale sarve [vāma]vajragraheṇa tu|
ataḥ paraṃ pravakṣyāmi sādhanaṃ karma eva ca||1||
yasya satvasya yā mudrā bhavettasya svamātmanā|
bhāvayantaṃ svamātmānaṃ mudrāsādhanamuttamaṃ||2||
manoṣṇīṣamahārakṣā tejorāśī susiddhadā|
sarvakṛdvajrahuṃkārā sarvākarṣā tu hṛdgate ||ti||3||
buddhamudrāḥ||

sarvavitsarvasiddhistu vajravidyottamā|
vajraśūlā mahāmudrā mahasiddhipradāyikā||1||
māyāvajrasusiddhistu samāveśā tu ghaṇṭikā|
daṇḍakāṣṭhā tu nairvāṇī vajravajrā tu māraṇī||2||
vidyārājanikāḥ||

jvālāgrī duṣṭadamanī saumyāgrī sarvamāraṇī|
daṇḍāgrā ghātanī caiva bhīmākṣī tu bhayaṅkarī||
vajrakrodhāḥ||

madanī madanī tīvraṃ mālā sarvakarī smṛtā|
kāminī priyakārī tu māraṇī sarvamāraṇī||
gaṇamudrāḥ||

musalā duṣṭanirghātā paṭā sūtrapaṭā tathā|
jvālāgrī duṣṭadamanī yakṣiṇī grahalāyikā||
dūtamudrāḥ|

bhakṣaṇī vajradaṃṣṭrā tu māraṇī sarvamāraṇī|
suvighnā vidhnakartrī tu hāriṇī sarvahāriṇī||
ceṭamudrāḥ||

sarvatathāgatavajrasamayān mahākalparājāt trilokacakramahāmaṇḍalavidhivistaraḥ parisamāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project