Digital Sanskrit Buddhist Canon

Daśamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel version दशमः


CHAPTER 10 MAHA-KALPA-VIDHI-VISTARA Emanation of deities form samadhi atha bhagavān punarapi sarvatathāgatavajrasamayamudrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ sarvavidyottamamabhāṣat oṃ sarvatathāgatavajrasamaye hūṃ|| atha vajrapāṇirmahābodhisatva imāṃ svavajrasasayamudrāmabhāṣat huṃ vajri maṭ|| atha vajragarbho bodhisatva imāṃ svaratnasamayamudrāmabhāṣat huṃ bhṛkuṭivajre raṭ|| atha vajranetro bodhisatvo mahāsatva imāṃ svadharmasamayamudrāmabhāṣat hūṃ padmavajri triṭ|| atha vajraviśvo bodhisattvo mahāsatva imāṃ svakarmasamayamudrāmabhāṣat hūṃ vajrakarmāgri kṛṭ|| Delineation of the mandala atha vajrapāṇirmahābodhisatvaḥ punarapīdaṃ trilokavijayacaturmudrāmaṇḍalamabhāṣat| athātaḥ saṃpravakṣyāmi mudrāmaṇḍalamuttamaṃ| vajradhātupratīkāśaṃ krodhavajramiti smṛtaṃ||1|| mahāmaṇḍalayogena sūtrayet sarvamaṇḍalam| trilokavijayādyāṃstu likhedbuddhasya sarvata|| iti||2|| Mudra athātra caturmudrāmaṇḍale mahāmaṇḍalayogenākarṣaṇādividhivistaraṃkṛtvā praveśya caturmudrāmaṇḍalaṃ guhyamudrājñānaṃ śikṣayet| svayaṃ likhya caturmudrāmaṇḍalaṃ śuddhadharmatāṃ| uccārayaṃ striyā sārdhaṃ saṃvasaṃ siddhirāpyate||1|| svayaṃ likhya caturmudrāmaṇḍalaṃ śuddhadharmatāṃ| uccārayan rāgeṇa strīṃ nirīkṣaṃ siddhirāpyate||2|| svayaṃ likhya caturmudrāmaṇḍalaṃ śuddhadharmatāṃ| pravartayaṃ striyaṃ kāntāṃ paricumbaṃstu sidhyati||3|| svayaṃ likhya caturmudrāmaṇḍalaṃ śuddhadharmatāṃ| uccārayaṃ samāliṅgetsarvasiddhiravāpyate||4|| tatraitāḥ śuddhadharmatāmudrā bhavanti| oṃ sarvatathāgataviśuddhadharmate hoḥ|| oṃ vajraviśuddhadṛṣṭi jjaḥ|| oṃ svabhāvaviśuddhamukhe huṃ|| oṃ sarvaviśuddhakāyavāṅmanaḥkarmavajri han|| tataścaturmudrāmaṇḍalaguhyarahasyamudrāṃ śikṣayet| praviśya maṇḍalamidaṃ pañcabhiḥ kāmasadguṇaiḥ| ramayan paradārāṇi sutarāṃ siddhimāpnute|| athāsyā hṛdayaṃ bhavati ho vajrakāma|| tato yathāvad vajrākrāntitriśūlamudrādyāḥ catasraḥ samayamudrāḥ savidhivistarāḥ śikṣayitvā, tena caturmudrāprayogeṇa vajravādyatūryatālān niryātya, vajrasatvasaṃgrahahṛdayagītiṃ gāyatā mudrāpratimudropamudrājñānamudrābhirnṛtyopahārapūjā kāryati| tatreyaṃ nṛtyopahārapūjā bhavati| vajranṛtyaprayogeṇa vajrakrodhāṅgu lidvayaṃ| vajrahuṃkāramudrāṃ tu hṛdye tu nibandhayet||1|| tathaiva nṛtyan vāmāṃ tu gṛhya dakṣiṇamuṣṭinā| parivartya lalāṭo tu niveśyāgryā mukhena ta||2|| tataiva nṛtyanmuktvā tu samakuḍmalasandhite| agryāñjaliṃ hṛdi sthāpya namedāśayakampitaiḥ||3|| vajrakrodhāṅgulī samyaguttāramukhasandhite| parivartya tathoṣṇīṣe tu tarjanī mukhasusthitā||4|| iti|| II.6 Ekamudra-mandala a[tha vajrapā]ṇirmahābodhisatvaḥ punarapīmaṃ svavajrasamayakrodhasamayamabhāṣat huṃ|| Delineation of the mandala athāsya maṇḍalaṃ bhavati| athātaḥ saṃpravakṣyāmi guhyamaṇḍalamuttamaṃ| vajradhātupratīkāśaṃ vajrahuṃkarasaṃjñitaṃ||1|| mahāmaṇḍalayogena bāhyamaṇḍalamālikhet| tasya madhye likhetsamyagvajriṇaṃ candramaṇḍale||2|| savajra vajrahuṃkāramahāmudrākaragrahaṃ| pratyālīḍhasusaṃsthānaṃ yathāvad varṇarūpiṇam|| iti||3|| Mudra athātra guhyamaṇḍale sarvasiddhividhivistaraṃ kṛtvā, vajrahuṃkāraguhyamudrājñānamudīrayet| praviśya maṇḍalamidaṃ trilokavijayāṅgulīṃ| sādhaye tu bhage bidhvā sarvakarma susidhyati|| athāsya sādhanahṛdayaṃ bhavati huṃ vajrasamaya kṛta|| tato vajrahuṃkārahasyasādhanamudrājñānaṃ śikṣayet| praviṣṭvā maṇḍalaṃ samyag mahāmudrāgrasaṃsthitaḥ| saṃvasan vajrahuṃkāraḥ sarvakarmakaro bhaved|| iti|| tatrāsyāḥ sādhanahṛdayaṃ bhavati huṃ vajrasamaya huṃ|| tato yathāvan mudrābandhacatuṣṭayaṃ śikṣayet| tathaiva siddhayaḥ saṃbhavantīti|| yathā maṇḍale evaṃ paṭādiṣu likhitānāṃ sarvapratimāsvapi sāmānyā siddhiriti| atha vajrapāṇiḥ sarvatathāgatānāhūyaivamāha| “adhitiṣṭhata bhagavantaḥ sarvatathāgatā mame[daṃ kulaṃ ye ca] sarvasatvā yathākāmakaraṇīyatayā sarvasiddhīḥ prāpnuyur” iti|| atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamāgamyāsya trilokavijayakalpasyādhiṣṭhānāyedamūcuḥ| sādhu te vajrasatvāya vajraratnāya sādhu te| vajradharmāya te sādhu sādhu te vajrakarmaṇe|| subhāṣitamidaṃ sūtraṃ vajrayānamanuttaraṃ| sarvatathāgataṃ guhyaṃ mahāyānābhisaṃgraham|| iti|| sarvatathāgatavajrasamayānmahākalparājān mahākalpavidhivistaraḥ samāptaḥ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project