Digital Sanskrit Buddhist Canon

Navamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version नवमः
CHAPTER 9

VAJRA-KULA-KARMA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi
atha bhagavān sarvatathāgatavajrakarmasamayasaṃbhavādhiṣṭhānannāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ sarvatathāgata karmeśvari hūṃ||

athavajrapāṇirmahābodhisatvaḥ punarapīmāṃ svavidyottamāmabhāṣat oṃ sarvatathāgatadharmadhātuspharaṇamahāpūjākarmavidhivistarasamaye trilokavijayaṃkari sarvaduṣṭān dāmaya vajriṇi hūṃ||

atha vajragarbho bodhisatvaḥ punarapīmāṃ svavidyottamāmabhāṣat oṃ sarvatathāgatākāśadhātusamavasaraṇamahāpūjākarmavidhivistarasamaye hūṃ||

atha vajranetro bodhisatvaḥ punarapīmāṃ svavidyottamāmabhāṣat oṃ sarvatathāgatadharmadhātuspharaṇamahāpūjākarmavidhivistarasamaye hūṃ||

atha vajraviśvo bodhisatvaḥ punarapīmāṃ svavidyottamāmabhāṣat oṃ sarvatathāgatasarvalokadhātuvividhamahāpūjākarmavidhivistarasamaye hūṃ||

atha vajrapāṇirmahābodhisatvaḥ punarapi svakulapūjāvidhivistaradevatāḥ svahṛdayādutpādya, sarvalokadhātuṣu sarvatathāgatākarṣaṇavaśīkaraṇānurāgaṇasarvakarmasiddhikāryakaraṇatāsanniyojanādīni sarvatathāgatarddhivikurvitāni kṛtvā, punarapi bhagavato vairocanasya vajradhātumahāmaṇḍalayogena caṇdramaṇḍalānyāśrityāvasthitā iti|

Delineation of the mandala
atha vajrapāṇirmahābodhisatva idaṃ vajrakarmasamayavidhivistarakarmamaṇḍalamabhāṣat|
athātaḥ saṃpravakṣyāmi karmamaṇḍalamuttamaṃ|
vajradhātupratīkāśaṃ karmavajramiti smṛtaṃ||1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṃ|
madhyamaṇḍalasaṃstheṣu buddhabimban niveśayet||2||
buddhasya sarvapārśveṣu samayāgryo niveśayet|
vajravegaiḥ samākramya maṇḍalānāṃ catuṣṭaye||3||
catvāro vajranāthādyā yathāvattu niveśayet|
teṣāṃ sarveṣu pārśveṣu mahāsatvyo niveśayed||4|| iti||

athātra karmamaṇḍale vajrakarmamudrā bhavanti|
oṃ vajrasatvasiddhijñānasamaye huṃ jjaḥ||1||
oṃ vajrākarṣaṇakarmajñānasamaye huṃ jjaḥ||2||
oṃ vajraratirāgakarmajñānasamaye huṃ jjaḥ||3||
oṃ vajrasādhukarmajñānasamaye huṃ jjaḥ||4||
oṃ vajrabhṛkuṭī vaśīkuru huṃ||5||
oṃ vajrasūryamaṇḍale vaśīkuru huṃ||6||
oṃ vajradhvajāgrakeyūre vaśīkuru huṃ||7||
oṃ vajrāṭṭahāse vaśīkuru huṃ||8||
oṃ vajrapadmarāge rāgaya huṃ||9||
oṃ vajratīkṣṇarāge rāgaya huṃ||10||
oṃ vajramaṇḍalarāge rāgaya huṃ||11||
oṃ vajravāgrāge rāgaya huṃ||12||
oṃ vajrakarmasamaye pūjaya huṃ||13||
oṃ vajrakavacabandhe rakṣaya huṃ||14||
oṃ vajrayakṣiṇi māraya vajradaṃṣṭrāyā bhinda hṛdayamamukasya huṃ phaṭ||15||
oṃ vajrakarmamuṣṭi siddhya siddhya huṃ phaṭ||16||

Ritual
athātra karmamaṇḍale yathāvad vidhivistaraṃ kṛtvā, vajrakulakarmajñānānyutpādayet|
tatrādita eva śāntikarmādijñānaṃ śikṣayet|
samidbhirmadhurairagniṃ prajvālya susamāhitaḥ|
vajrakrodhasamāpattyā tilāṃ hutvā aghāndahet||1||
taireva tu samidbhistu prajvālya tu hutāśanaṃ|
taṇḍulāṃstu juhvan nityaṃ gṛhapuṣṭirbhaved dhruvaṃ||2||
samidbhirmadhuraiścāpi agniṃ prajvālya paṇḍitaḥ|
dūrvāpravālāṃ saghṛtān juhvannāyuḥ pravardhate||3||
taireva tu samidbhistu prajvālya tu hutāśanaṃ|
kuśapravālāṃstailena juhvan rakṣā tu śāśvatam|| iti||4||

athaiṣāṃ hṛdayamantrāṇi bhavanti|
oṃ sarvapāpadahanavajrāya svāhā||
oṃ vajrapuṣṭaye svāhā||
oṃ vajāyuṣe svāhā||
oṃ apratihatavajrāya svāhā||

samidbhiḥ kaḍakaiḥ pūrva vajrakrodhasamādhinā|
agniṃ [prajvālya] kuñjaistu kaṇṭakairabhikarṣitaḥ||1||
taireva tu samidbhistu prajvālyāgniṃ suroṣavān|
raktapuṣpaphalān cāpi juhvan rāgayate jagat||2||
sami[dbhirapi]kupito hyagniṃ prajvālya yogavān|
ayorajāṃsi hi juhvan vajrabandho bhaviṣyati||3||
taireva tu samidbhistu prajvālyāgniṃ samāhitaḥ|
juhet tiktaphalaṃ krodhān mārimutpādayetkṣaṇāt||4||

tatraiṣāṃ hṛdayāni bhavanti|
huṃ vajrākarṣaya svāhā||
huṃ vajra rāgaya svāhā||
huṃ vajra bandhāya svāhā||
huṃ vajra māraṇāya svāhā||

samidbhiramalaiḥ prajvālya ṛddho hutabhujaṃ budhaḥ|
homamāmlaphalaiḥ puṣpairvaśīkaraṇamuttamaṃ||1||
taireva tu samidbhistu prajvālyāgniṃ samāhitaḥ|
juhuyātkāmaphalāṃ kuddhaḥ kāmarūpitvamāpnuyāt||2||
samidbhistādṛśaireva prajvālya tu hutāśanaṃ|
kāṇḍānyadṛśyapuṣpāṇāṃ juhvaṃ rucyā na dṛśyate||3||
taireva tu samidbhistu prajvālyāgniṃ samāhitaḥ|
ākāśavallīpuṣpāṇi juhvannākāśago bhaved|| iti||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ vajravaśaṃkarāya svāhā||
oṃ kāmarūpavajrāya svāhā||
oṃ adṛśyavajrāya svāhā||
oṃ vajrakhacāriṇī svāhā||

samidbhistiktavīryaistu prajvālyāgniṃ samāhitaḥ|
vajripuṣpā juhet kruddho vajramājñākaraṃ bhavet||1||
tairevaṃ tu samidbhistu prajvālyāgniṃ suroṣavān|
yasya saure juhenmālyaṃ so'pyājñākaratāṃ vajret||2||
samidbhistaistu saṃkruddhaḥ prajvālyāgniṃ samāhitaḥ|
vajrapāṇerjuhenmālyaṃ so'pyājñākaratāṃ vrajet||3||
taireva tu samidbhistu prajvālyāgniṃ suroṣitaḥ|
cīvarāṇi juhet buddho yātyājñākaratāṃ kṣaṇāt||4||

tatraiṣāṃ hṛdayāni bhavanti||
huṃ vajravaśaṃkarāya svāhā||
huṃ saurivaśaṃkaravajrāya svāhā||
huṃ vajrapāṇivaśaṃkarāya svāhā||
huṃ buddhavaśaṃkaravajrāya svāhā||

Mudra
tato rahasyakarmamudrājñānaṃ śikṣayet|
priyayā tu striyā sārdha saṃvasaṃstu bhage'ñjanaṃ|
prakṣipya ghaṭṭayettatra tenāṃjyākṣī vaśaṃ nayet||1||
manaḥśilāṃ bhaga vidhvā vajrabandhena tāṃ pighet|
caturvidhairnimittaistu siddhiścāpi caturvidhā||2||
rocanāṃ tu bhage sthāpya guhyamuṣṭyā nipīḍayet|
[sthā]pitaṃ jvālate tatra bhavedvajradharo samaḥ||3||
kuṅkumaṃ tu bhage vidhvā tadbhagaṃ satvavajrayā|
cchāditaṃ jvālate tantu bhavedvajradharo sama|| iti||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ vajraguhya rativaśaṃkara sidhya huṃ||
oṃ vajraguhya sidhya huṃ||
oṃ guhyavajra sidhya huṃ||
oṃ vajradharaguhya sidhya huṃ||

tato vajrakulakarmamahāmudrājñānaṃ śikṣayet|
vajrakāryaprayogeṇa mahāmudrāḥ samāsataḥ|
vajrakrodhasamāpattyā vajramuṣṭiprayogataḥ||1||
samayāgryastathaivehahuṃkārāṅgu liyogataḥ|
dharmamudrāstathaiveha oṃkārādyai a-akṣaraiḥ||2||
karmamudrāḥ samāsena karmamuṣṭidvidhīkṛtā|
sarvasiddhikarā śuddhā vajrakarmaprayogataḥ||3||

sarvatathāgatavajrasamayāt mahākalparājād vajrakulakarmamaṇḍalavidhivistaraḥ samāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project