Digital Sanskrit Buddhist Canon

Aṣṭamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version अष्टमः
CHAPTER 8

VAJRA-KULA-DHARMA-JNANA-SAMAYA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatavajrakulasamādhijñānamudrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemaṃ savidyottamamabhāṣat oṃ sarvatathāgatasūkṣmavajrakrodha hūṃ phaṭ|

atha vajrapāṇirmahākrodharājā trilokavijayasūkṣmavajravidyottamamabhāṣat oṃ sūkṣmavajrakrodhākrama hūṃ phaṭ||
atha vajragarbho [bodhi] satva imaṃ trilokavijayasūkṣmavajravidyottamabhāṣat oṃ sūkṣmavajraratnākrama hūṃ phaṭ||
atha vajranetro bodhisatva imaṃ trilokavijayasūkṣmavajravidyottamamabhāṣat oṃ sūkṣmavajrapadmakrodhākrama hūṃ phaṭ||
atha vajraviśvo bodhisatva imaṃ trilokavijayasūkṣmavajravidyottamamabhāṣat oṃ sūkṣmavajrakarmakrodhākrama hūṃ phaṭ||

atha vajrapāṇirmahābodhisatvaḥ punarapi svakulamutsādya, vajradhātumahāmaṇḍalayogena sanniveśyaitāni svahṛdayānyabhāṣat|
oṃ vajrasatva sūkṣmajñāna krodha hūṃ phaṭ||1||
oṃ sūkṣmavajrāṅkuśākarṣaya mahā-krodha hūṃ phaṭ||2||
oṃ vajrasūkṣmarāgakrodhānurāgaya tīvraṃ hūṃ phaṭ||3||
oṃ sūkṣmavajratuṣṭikrodha hūṃ phaṭ||4||
oṃ sūkṣmavajrabhṛkuṭikrodha hara hara hūṃ phaṭ||5||
oṃ vajrasūkṣmajvālāmaṇḍalakrodha sūrya jvālaya hūṃ phaṭ||6||
oṃ sūkṣmavajradhvajāgrakrodha sarvārthān me prayaccha śīghraṃ hūṃ phaṭ||7||
oṃ vajrasūkṣmahāsakrodha ha ha ha ha hūṃ phaṭ||8||
oṃ sūkṣmavajradharmakrodha śodhaya hūṃ phaṭ||9||
oṃ sūkṣmavajracchedakrodha chinda bhinda huṃ phaṭ||10||
oṃ sūkṣmavajrakrodha mahācakra chinda pātaya śiraḥ praviśya hṛdayaṃ bhinda hūṃ phaṭ||11||
oṃ sūkṣmavajrahūṃkārakrodha hana pātaya vāṅmātreṇa hūṃ phaṭ||12||
oṃ sūkṣmavajrakarmakrodha sarvakarmakaro bhava sarvakāryāṇi sādhaya hūṃ phaṭ||13||
oṃ vajrasūkṣmakavacakrodha rakṣa rakṣa hūṃ phaṭ||14||
oṃ sūkṣmavajrayakṣakrodha hana bhakṣaya sarvaduṣṭān cintitamātreṇa vajradaṃṣṭra hūṃ phaṭ||15||
oṃ sūkṣmavajramuṣṭikrodha bandha bandha hūṃ phaṭ||16||

Delineation of the mandala
atha vajrāpāṇiḥ punarapīdaṃ vajrakulasūkṣmajñānasamayamaṇḍalamudājahāra|
athātaḥ saṃpravakṣyāmi dharmamaṇḍalamuttamaṃ|
vajradhātupratīkāśaṃ krodhajñānamiti smṛtaṃ||1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṃ|
tasya madhye likhedbuddhaṃ jñānavajrasya madhyagaṃ||2||
buddhasya sarvapārśveṣu mudrāstā eva saṃlikhet|
vajravegena niṣkramya maṇḍalānāṃ catuṣṭaye||3||
trilokavijayābhyāṃstu yathāvat tu niveśayet|
teṣāṃ tu sarvapārśvebhyo vajrakrodhān yathāvidhir||4|| iti||

Initiation into the mandala
athātra vajrakulasūkṣmajñānamaṇḍale yathāvad vidhivistaro bhavati|
tatrādita eva tāvatpraveśya brūyād“adya tvaṃ sarvatathāgatavajrakrodhatāyāṃ vajrapāṇinā bhagavatābhiṣi[ktaṃ] tatsādhu; pratipadyasvāśeṣānavaśeṣasatvadhātuparitrāṇa yāvat sarvatathāgatahitasukhottamasiddhyavāptiphalahetorvajrakrodhe[ṇa sarva]satvānapi saṃśodhananimittaṃ mārayituṃ; kaḥ punarvādaḥ sarvaduṣṭān” iti| idamuktvā mukhabandhaṃ muñcet| tataḥ sarvamaṇḍalaṃ darśayitvā, [vajraṃ] yathāvatpāṇau datvā, tato vajrakrodhasūkṣmajñānāni śikṣayet|

sūkṣmavajraṃ dṛḍhīkṛtya vajrahuṃkārayogataḥ|
huṃkāraṃ yojayedyasya tasya naśyati jīvitaṃ||1||
sūkṣmavajraṃ dṛḍhīkṛtya spharayeta yathāvidhi|
yāvattaḥ spharate taṃ tu tāvannaśyatyasau ripuḥ||2||
sūkṣmavajravidhiṃ yojya vajrahuṃkārayogataḥ|
spharayet krodhavān yāvat tāvat satvān vināśayet||3||
tathaiva saṃharet tattu yāvadiccheta yogavān|
sarvaṃ vāpi hi niḥśeṣa punaradayāt tu jīvitam||4|| iti||

tatraiṣāṃ hṛdayāni bhavanti|
huṃ||
huṃnāśaya vajra||
huṃ vināśaya sarvān vajra||
oṃ sūkṣmavajra pratyānaya śīghraṃ huṃ||

vajraṃ tu yasya satvasya sahabhūtvā mahādṛḍhaṃ|
maitrīspharaṇatāyogātspharan vaireṇa nāśayet||1||
vairaspharaṇatāyogāt kāruṇyaṃ yasya kasyacit|
tena kāruṇyayogena sarvaduṣṭān sa nāśayet||2||
adharmā yadi vā dharmāḥ prakṛtyā tu prabhāsvarāḥ|
evaṃ tu bhāvayaṃ satvāṃ huṃkāreṇa tu nāśayet||3||
durdurūṭā hi ye satvā buddhabodhāvabhājanāḥ|
teṣāṃ tu saṃśodhanārthāya huṃkāreṇa tu nāśayet||4||

tatraiṣāṃ hṛdayāni bhavanti|
vaira vajrakrodha huṃ phaṭ||
karuṇā vajrakrodha huṃ phaṭ||
huṃ viśuddha vajrakrodha hūṃ phaṭ||
huṃ viśodhana vajrakrodha hūṃ phaṭ||

vajrabimbaṃ samālikhya manasā yasya kasyacit|
pātayed gṛhamadhye tu tasya tannaśyate kulaṃ||1||
tathaiva sūkṣmavidhānena hṛdvajraṃ paribhāvayet|
bodhisatvamahābimbaṃ pātayennāśayetkulaṃ||2||
vajrapāṇimahābimbaṃ bhāvayan yatra pātayet|
tad rājyaṃ vividhairdoṣai rājñaiva saha naśyati||3||
sarvākāravaropetaṃ buddhabimbaṃ tu bhāvayan|
pātayedyatra rājye tu tad rājyannaśyate dhruvam||4|| iti||

tatraitāni hṛdayāni bhavanti|
huṃ vajra prapāta||
hūṃ bodhisattva prapāta||
hūṃ vajradhara prapāta||
hūṃ buddha prapāta||

sūkṣmavajraprayogeṇa candrabimbaṃ svamātmanā|
bhāvayaṃ svayamātmānaṃ patedyatra patetsa tu||1||
candre vajraṃ svamātmānaṃ bhāvayaṃ svayamātmanā|
patedyatra susaṃkruddhastatkulaṃ patati kṣaṇāt||2||
vajrapāṇiṃ svamātmānaṃ bhāvayaṃ svayamātmanā|
patedyatra hi taṃ deśamacirād vipraṇaṃkṣyate||3||
buddhabimbaṃ svamātmānaṃ bhāvayaṃ svayamātmanā|
patedyatra tu tad rājyamacireṇaiba naśyati||4|| iti||

tatraitāni hṛdayāni bhavanti|
bodhyagra prapātaya huṃ||
sarvavajra prapātaya huṃ||
vajrasatva prapātaya huṃ||
buddha prapātaya huṃ||

Mudra
tato vajrakuladharmarahasyamudrājñānaṃ śikṣayet|
vajra[krodhasamāpa]tyā svakāyaṃ pariveṣṭayet|
yasya nāmnā sa mriyate saṃveṣṭan vajrahuṃkṛtaḥ||1||
sūkṣmavajraṃ samāpadya sūkṣmanāsikayā sakṛtaḥ|
śvāsahuṃkārayogena trayokyamapi pātayet||2||
sūkṣmavajravidhiṃ yojya kruddhaḥ san vajradṛṣṭitaḥ|
nirīkṣannandhatāṃ yāti maraṇaṃ vātigacchati||3||
bhagena tu praviṣṭyā vai manasā yasya kasyacit|
hṛdayākarṣaṇādyāti vaśaṃ svaṃ vā yamasya ve-||iti 4||

tatraiṣāṃ hṛdayāni bhavanti|
huṃ vajra valita krodha māraya huṃ phaṭ||
oṃ vajra sūkṣma śvāsa viṣaṃ pātaya huṃ phaṭ||
oṃ vajra dṛṣṭi viṣaṃ nāśaya huṃ phaṭ||
huṃ hṛdayākarṣaṇa krodha praviśa kāyaṃ hṛdayaṃ cchinda bhinda kaḍḍhākaḍḍha phaṭ||

tato vajrakuladharmamudrājñānaṃ śikṣayet|
tatra tāvanmahāmudrābandho bhavati|
vajrajñānaprayogeṇa jvālāmālākulaprabhān|
vajrakrodhān svamātmānaṃ bhāvayaṃ siddhyati kṣaṇād|| iti||

tato vajrakuladharmasamayamudrājñānaṃ śikṣayet|
samādhijñānasamayā dvi-huṃ-kārasamandhitā|
yathā sthāneṣu saṃstheyā sarvasiddhipradāvaram|| iti||

tato vajrakuladharmasamayadharmamudrājñānaṃ śikṣayet|
phaṭ saṭ maṭ saṭ raṭ taṭ dhṛṭ haṭ
paṭ traṭ ghaṭ bhaṭ kṛṭ riṭ khaṭ vaṭ

iti ca proktā dharmamudrāḥ samāsata iti||
tato vajrakuladharmasamayakarmamudrājñānaṃ śikṣayet|
dharmamuṣṭiṃ dvidhīkṛtya yathā sthānaprayogataḥ
karmamudrāḥ samāsena siddhiṃ yānti yathāvidhir|| iti||

sarvatathāgatavajrasamayānmahākalparājād vajrakuladharmajñānasamayamaṇḍalavidhivistaraḥ samāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project