Digital Sanskrit Buddhist Canon

Saptamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version सप्तमः
CHAPTER 7

KRODHA-GUHYA-MUDRA-MANDALA-VIDHI-VISTARA

Emanation of deities form samadhi
atha bhagavān punarapi vajradhāraṇīsamayasaṃbhavavajrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ sarvavajriṇi vajramāte ānaya sarva vajrasatyena hūṃ jjaḥ||

athāsyāṃ bhāṣitamātrāyāṃ vajrapāṇihṛdayātsa eva bhagavān vajrāpāṇiḥ vajrapāṇisadṛśasarvātmabhāvāḥ samantajvālāgarbhā vajrakrodhasamayamudrā devatā bhūtvā viniḥsṛtya, sarvalokadhātuṣu sarvatathāgatārthān niṣpādya, bhagavato vajrasatvasya guhyabhāryatāpracchādanārtha kāyavākcittavajramudrābimbāni bhūtvā, bhagavato vairocanasya trilokavijayamahāmaṇḍalayogena candramaṇḍalāśritā bhūtvedamudānamudānayiṃsuḥ|

aho hi sarvabuddhānāṃ guhyajñānamanuttaraṃ|
yat tathāgatasaukhyārthaṃ bhāryātvamapi kurvate||ti||
hīḥ||

Delineation of the mandala
atha vajrāpāṇiḥ punarapi svakulasamayamudrāmaṇḍalavajrasamayaguhyannāmamabhāṣat|
athātaḥ saṃpravakṣyāmi vajramaṇḍalamuttamaṃ|
vajradhātupratīkāśaṃ krodhaguhyamiti smṛtaṃ||1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṃ|
pañcamaṇḍalasaṃstheṣu guhyamudrānniveśayet||2||
vajramaṇḍalamadhye'smiṃ buddhabimbanniveśayet|
buddhasya krodhasamayān yathāvattu likhedbudhaḥ||3||
vajravegena niḥkramya vajrapāṇestu maṇḍalaṃ|
tatra madhye likhet tiryak śūlavajraṃ pratiṣṭhitaṃ||4||
jvālāmadhye likhet tasya yathāvadanupūrvaśaḥ|
vajraṃ vajrāṅkuśaṃ caiva vāṇaṃ tuṣṭistathaiva ca||5||
vajra[vege]na cākramya dvitīyaṃ maṇḍalottamaṃ|
vajraratnaṃ likhet caiva cakramadhye pratiṣṭhitaṃ||6||
vajrabhṛkuṭimadhye [vajrasūryaṃ ta]thā dhvajaṃ|
dantapaṃktī tathā vajraitasya pārśveṣu saṃlikhet||7||
vajravegena cākramya tṛtīyaṃ maṇḍa[lottamaṃ|
vajrapadmaṃ likhed divyaṃ padmamadhye prati]ṣṭhitaṃ||8||
jvālāmadhye likhetpadmaṃ khaṅgaṃ cakrantathaiva ca|
vajrajivhāṃ yathāvat tu tasyāḥ pārśveṣu sa[rveṣu||9||
vajravegena cākramya caturtha maṇḍalotta]maṃ|
tiryagvajre likhed vajraṃ vṛtaṃ vajrairmahāprabhaiḥ||10||
tasyāḥ pārśveṣu sarveṣu sarvajvālākulaprabhāḥ|
[viśvavajraṃ sukavacaṃ vajradaṃṣṭramuṣṭiṃ likhet||]11||
koṇeṣu bāhyasaṃstheṣu yathāvattu likhennayaṃ|
ataḥ paraṃ pravakṣyāmi mudrāvidyāḥ samāsataḥ||12||

[siḥ||
oṃ vajrakrodhasamaye siḥ||
oṃ vajra]roṣāṅkuśyānaya sarva siḥ||
oṃ vajraroṣe kāmavajriṇi vaśaṃ me ānaya hi siḥ||
oṃ vajratuṣṭi[krodhe toṣya sarvāṇi siḥ||
vajrasiṃkārama]ṇḍale||]

jiḥ||
oṃ vajrabhṛkuṭikrodhe hara sarvārtha jiḥ||
oṃ vajrajvālāmālaprabhe mahākrodhā[gni jvālaya sarva viroṣe jiḥ||
oṃ vajra]dhvajāgrakeyūramahākrodhe dehi me sarvaṃ jiḥ||
oṃ vajrāṭṭahāsani hasa hasāṭṭāṭṭahāsena [māraya jiḥ||
vajrajiṃkāramaṇḍale||]

diḥ||
oṃ vajraśuddhakrodhe hana māraya duṣṭān diḥ||
oṃ vajratīkṣṇakrodhecchinda vajrakośena sarvān diḥ||
oṃ [vajrahetumahā krodhe praveśa cakra praveśaya sarvān] diḥ||
oṃ vajrajivhe mahākrodhabhāṣe vācaṃ muñca diḥ||
vajradiṃkāramaṇḍale||]

nhiḥ||
oṃ sarva mukhe [karmavajriṇi mahākrodhe kuru sarvān nhiḥ||
oṃ vajra] kavacakrodhe rakṣa māṃ nhiḥ||
oṃ vajracaṇḍakrodhe mahāyakṣiṇi vajradaṃṣṭrākarālabhīṣaṇi bhīṣā[paya nhiḥ||
oṃ vajrakrodhe muṣṭibandha nhiḥ||
vajranhiṃ]kāramaṇḍale||]

tataḥ koṇamaṇḍaleṣu vajranṛtyaguhyapūjāvidyāhṛdayāni bhavanti|
vajra hūṃ rkhne||
vajra hūṃ ghūṃ||
vajra hūṃ rte||
vajra hūṃ steṃ||

bahiḥkoṇeṣu tūryapūjāhṛdayāni bhavanti|
vajra tī te||
vajra ṭaṃ ṭaḥ||
vajra dhā dhū||
vajra dhau dhaḥ||

dvārapālānāṃ pūjāhṛdayāni bhavanti|
vajra jaḥ jjaḥ||
vajra hūṃ hūṃ||
vajra vaṃ vaṃ||
vajra aḥ aḥ||

Initiation into the mandala
athāsmin vajrakulaguhyamaṇḍale praveśavidhivistaro bhavati|
tatrādita eva tāvat trilokavijayamahāmaṇḍalapraveśavidhinā praviśya, vajraguhyavajrakulasamayamudrāpratimudropamudrājñānamudrābhiḥ vajradharapūjārtha nṛtyopahāraḥ kartavya iti|

tatredaṃ nṛtyapratinṛtyopanṛtyajñānanṛtyopahāramudrājñānaṃ bhavati|
[tatrādita eva vajradhātusaṃgrahahṛdayaṃ vajragītena gāyan sarvatathāgatānāṃ stotropahāraṅkṛtvā, vajrācāryeṇa satvavajrimudrā sphoṭayitavyā, tato yathā pra[viṣṭa]mudrābhiḥ samāviśanti|

vajranṛtyaprayogeṇa vajrakrodhāṅgulidvayaṃ|
vajrahuṃkāramudrāṃ tu hṛdaye tu nibandhayet||1||
tatastu nṛtyavidhi[nā vajra]krodhāṅkuśena tu|
ākarṣayat sarvabuddhān vajravāṇāṃ parikṣipet||2||
vajravāṇaparikṣepād vajratuṣṭyā tu sādhayet|
muktvā mudrāṃ yathā[vidhi]tālayā caiva bandhayet||3||
anena pūjāvidhinā vajrapāṇintu toṣayet|
tuṣṭaḥ sat sarvakāryāṇi sādhayed rucitaḥ kṣaṇāt||4||

tatraitāni nṛtyahṛdayāni bhavanti|
siddh ya vajra||
ānaya vajra||
rāgaya vajra||
sādhu vajra||

tataḥ pratinṛtyopahāraḥ kartavyaḥ|
tathaiva nṛtyan vāmāṃ tu gṛhya dakṣiṇamuṣṭinā|
parivartya lalāṭo tu niveśyāgryā mukhena tu||1||
tathaiva nṛtyaṃ sūryāntu parivarta samāvhayet|
vajraketuṃ samutkṣipya hased vajrāṭṭahāsayā||2||
anena pūjāvidhinā rājādīn sarvamānuṣān|
vaśitvācca sutejastvād dānāccāśācca toṣayet||3||

tatraitāni pratimudrāhṛdayāni bhavanti|
āhi vajra||
jvālaya vajra||
dehi vajra||
hasa hasa vajra||

tathaiva nṛtyaṃ muktvā tu samakuḍmalasandhite|
agrāṅgulī hṛdi sthāpya namedāśayakaṃpitaiḥ||1||
tathaiva nṛtyaṃ chinded vai vajrakośena nāśakān|
alātacakrabhramayā bhrāmayeccakramaṇḍalan||2||
gāyan vai vajravācā tu pūjayed vajrapāṇinaṃ|
anena pūjāvidhinā sarva bhavati śāśvataṃ||3||

tatraitānyupamudrāhṛdayāni bhavanti||
kāmaya vajra||
cchindaya vajra||
bhrāmaya vajra||
brūhi vajra||

vajrakrodhāṅgulī samyaguttānamukhasandhitā|
parivartya tathoṣṇīṣe tarjanī mukhasaṃsthitā||1||
vajrakarmaprayogeṇa sarvakāryāgramaṇḍalaṃ|
darśayan nṛtyavidhinā hṛdaye pratiśāmayet||2||
tathaiva nṛtyavidhinā vajrarakṣāṃ tu bandhayet|
vajradaṃṣṭre samādhāya vajramuṣṭyā tu pīḍayet||3||
anena pūjāvidhinā sarvakarmakṣamo bhavet|
kṛtvā caturvidhāṃ pūjāṃ mudrāṃ muñced yathāvidhir|| iti||4||

tatraitāni hṛdayāni bhavanti|
nṛtya vajra||
rakṣa vajra||
khāda vajra||
bandha vajra||

tataḥ krodhaguhyamudrājñānaṃ śikṣayet|
vajraṃ gṛhya tu pāṇibhyāṃ sphoṭayet kruddhamānasaḥ|
yasya nāmnā tu hṛdayaṃ sphuṭet tasya janasya hi||1||
adhoṣṭhaṃ daśanairgṛhya yasya nāmnā tu pīḍayet|
śirastasya sphuṭecchīghraṃ yadyājñāṃ samatikramet||2||
vajrakrodhamahādṛṣṭyā cakṣuṣī tu nimīlayet|
nirīkṣat yasya nāmnā tu sphuṭet etasya cākṣiṇī||3||
vajrakrodhasamāpattyā hṛdayaṃ svayamātmanā|
pīḍayed vajrabandhena tasya cittaṃ parisphuṭed|| iti||4||

tatraitāni hṛdayāni bhavanti|
hu vajrasphoṭa ṭhaḥ||
hu mukhavajra ṭhaḥ||
hu vajranetra ṭhaḥ||
hu manovajra ṭhaḥ||

tato mahāvajrakulaguhyamudrājñānaṃ śikṣayet| tatra prathamaṃ tāvanmahāmudrābandho bhavati|
kaniṣṭhāṅkuśabandhena vajrakrodhānniveśayet|
vāmatriśūlapṛṣṭhe tu trilokavijayā smṛtā||1||
suprasāritavāmāgryā tathaivottānavārijā|
parivartya tathā caiva vāmavajrā pratiṣṭhite||ti||2||
vajrabandhantale kṛtvā cchādayetkruddhamānasaḥ|
gāḍhamaṅguṣṭhavajreṇa krodhaterintiriḥ smṛtā||3||
kuñcitāgryāṅkuśī caiva tarjanīmukhavajriṇī|
sādhukārā tathāgryābhyāṃ agravajrā mukhasthitā||4||
hṛdaye sūryasaṃdarśā samāgryā mūrdhni saṃsthitā|
parivartya smitasthā tu samāgryā kuḍmalā tathā||5||
khaṅgamuṣṭigrahadvābhyāmagryā cakrā nibandhanaḥ|
samāgryā mukhatoddhāntā tarjanī saṃprasāritā||6||
tarjanī gale bandhā tu tābhyāṃ daṃṣṭrā mukhasthitā|
gāḍhamuṣṭinibandhāśca mahāmudrāḥ prakalpitā||7|| iti||

atha vajrakulaguhyasamayamudrābandho bhavati|
guhyamuṣṭisamudbhūtāḥ samayāgryaḥ prakīrtitāḥ|
tāsāṃ bandhaṃ pravakṣyāmi vajra[bandha]manuttaraṃ||1||
hṛdisthā valitā pārśve vāṇākarṣā tu vāmataḥ|
hṛdayācca samuddhāntā bhṛkuṭiḥ parivartya vai||2||
sūryamaṇḍalasaṃdarśā mūrdhni bāhuprasāritā|
parivartya smitasthā tu mukhamadhyasusaṃsthitā||3||
kośagrapraharākārā cakranikṣepadarśikā|
mukhataśca samuddhāntā mūrdhni kāyāgramaṇḍalā||4||
skandhayorhṛdi pārśvābhyāṃ vajrarakṣākṛtistathā|
daṃṣṭrāsaṃsthānayogācca gāḍhamuṣṭinipīḍitā||5||
bāhyamaṇḍalamudrāstu bandheccihnānusārataḥ|
samayā vajrabandhena tathāsyā vajramuṣṭinā||6|| iti||

atha vajrakulaguhyadharmamudrā bhavanti|
pha ṭṭaḥ| śa ṭṭaḥ| ma ṭṭaḥ| sa ṭṭaḥ|
ra ṭṭaḥ| ta ṭṭaḥ| ghṛ ṭṭaḥ| ha ṭṭaḥ|
pa ṭṭaḥ| tra ṭṭaḥ| ka ṭṭaḥ| dha ṭṭaḥ|
ku ṭṭaḥ| ri ṭṭaḥ| kha ṭṭaḥ| va ṭṭaḥ||

atha vajrakulaguhyakarmamudrābandho bhavati|
karmamudrāḥ samāsena vajramuṣṭirdvidhīkṛtā|
yathā sthāneṣu saṃstheyā krodhaduṣṭyā suroṣavān|| iti||

sarvatathāgatavajrasamayānmahākalparājāt krodhaguhyamudrāmaṇḍalavidhivistaraḥ parisamāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project