Digital Sanskrit Buddhist Canon

Ṣaṣṭhamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version षष्ठमः
CHAPTER 6

TRILOKAVIJAYA-MAHA-MANDALA-VIDHI-VISTARA

Hymn of 108 names of Mahacakravartin

atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamāgamya, bhagavantaṃ sarvatathāgatamahācakravartinamanena nāmāṣṭaśatenādhyeṣitavantaḥ|

vajrasatva mahāvajra vajranātha susādhaka|
vajrābhiṣeka vajrābha vajraketu namo ['stute]||1||
hāsavajra mahādharma vajrakośa mahāvara|
sarvamaṇḍalarājāgrya niḥprapañca namo'stu te||2||
vajrakarma mahārakṣa caṇḍayakṣa mahāgraha|
vajramuṣṭi mahāmudra sarvamudra namo'stu te||3||
bodhicitta mahābodhe buddha sarvatathāgat|
vajrayān mahājñāna mahāyāna namo'stu te||5||
sarvārtha sarvatatvārtha mahāsatvārtha sarvavit|
sarvajña sarvakṛtsarva sarvadarśi namo'stu te||5||
vajrātmaka suvajrāgrya vajravīrya suvajradhṛk|
mahāsamaya tatvārtha mahāsatya namo'stu te||6||
vajrāṅkuśa mahākāma surate sumahāprabha|
vajraprabha prabhodyota buddhaprabha namo'stu te||7||
vajrarājāgrya vajrāgrya vidyāgryāgrya narottama|
vajrottama mahāgryāgrya vidyottama namo'stu te||8||
vajradhāto mahāguhya vajraguhya suguhyadhṛk|
vajrasūkṣma mahādhyāna vajrakārya namo'stu te||9||
buddhāgrya buddhavajrāgrya buddhabodhe mahābudha|
buddhajñāna mahābuddha buddhabuddha namo'stu te||10||
buddhapūjā mahāpūjā satvapūjā supūjaka|
mahopāya mahāsiddhe vajrasiddhi namo'stu te||11||
tathāgatamahākāya tathāgatasarasvate|
tathāgatamahācitta vajracitta namo'stu te||12||
buddhādhipa jinājñākṛdbuddhamitre jināgraja|
mahāvairocana vibho[śāstā]śāntaraudra namo'stu te||13||
tathāgatamahātatva bhūtakoṭe mahānaya|
sarvapāramitājñāna paramārtha namo'stu te||14||
samantabhadra caryāgrya māra mārapramardaka|
sarvāgrya samātājñāna sarvatraga namo'stu te||15||
buddhahuṃkara huṃkara vajrahuṃkara dāmaka|
viśvavajrāṅga vajrogra vajrapāṇe namo'stu te||16||
vandyaḥ pūjyaśca mānyaśca satkartavyastathāgataiḥ|
yasmādvajradṛḍhaṃ cittaṃ vajrasatvastvamucyase||17||
tvadadhīnā hi saṃbodhi pitā tvaṃ sarvadarśināṃ|
saṃbhūtāḥ saṃbhaviṣyanti tvāmāsādya tathāgatāḥ||18||
anena stotrarājena stuyādvai subhaktitaḥ|
yo gāyaṃstu stuyātso'pi bhavedvajradharopamaḥ||19||
adhyeṣayāmastvānnātha sarvabuddhavaśaṅkaraṃ|
sarvasatvārthakāryārthamutpādaya kulaṃ svakam||20|| iti||

Subjugation of Mahesvara and his retinue
atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvatathāgatādhyeṣaṇavacanamupaśrutya, tadvajraṃ svahṛdi pratiṣṭhāpya, tān sarvatathāgatān āhūyaivamāha| “bhāgavantaḥ sarvatathāgatā na pratipadyāmi”|| sarvatathāgatā prāhuḥ| “ko hetuḥ ?”|| vajradharaḥ prāha| “santi bhagavantaḥ satvāḥ maheśvarā diduṣṭasa] tvā, ye yuṣmābhirapi sarvatathāgatairavineyāḥ, teṣāṃ mayā kathaṃ pratipattavyam !”||

atha bhagavān vairocanastathāgataḥ [sarvatathāga]tādhiṣṭhānena sarvatathāgatamahopāyajñānavajrannāma samādhiṃ samāpannaḥ| samanantarasamāpanne cātha tāvadeva sa[rvatathāga]tāḥ sakalākāśadhātuparamāṇurajaḥ samavasaraṇa[spharaṇa] tāya sumerugirimūrdhni vajramaṇiratnakūṭāgāre[punaḥ] samājamāgamya, sarvatathāgatasamatāmadhyālambhya, bhagavato vairocanasya śrīvatsahṛdaye praviṣṭāḥ|

atha bhagavān vairocanastathāgataḥ sarvatathāgatahṛdayamātmānamadhiṣṭhāya sarvavajrasamatayā aśeṣānavaśeṣasatvadhātuparitrāṇasarvahitasukhottamasiddhihetoḥ sarvaduṣṭavinayāya ca, sarvatathāgatamahākaruṇopāyasamādhijñānamadhyālambhya, sarvatathāgatamahākarūṇopāyakrodhasamaya vajraṃ nāma samādhiṃ samāpannaḥ| samanantarasamāpanne cātraitasminneva kṣaṇe sarvatathāgatahṛdayebhyaḥ sarvatathāgatasamayannāma sarvatathāgatahṛdayaṃ niścacāra huṃ||

athāsmin viniḥsṛtamātre vajrapāṇihṛdayavajrātsa eva bhagavān vajradharaḥ samantajvālāgarbhāḥ sabhrukuṭibhrūbhaṅgotkuñcitalalāṭavikaṭadaṃṣṭrākarālamukhāḥ vajrāṅkuśakoṣapāśādivajrajvālānnipradīptapraharaṇavyagrakarāḥ anekavidhavarṇālaṅkāravicitraveṣadharāḥ vajrapāṇivigrahā viniścaritvā, sarvalokadhātuṣu sarvaduṣṭavinayaṅkṛtvā, bhagavato vairocanasya sarvato vajradhātumahāmaṇḍalayogena candramaṇḍalāśritā bhutvedamudānamudānayiṃsuḥ||

aho hyupāyavinayaṃ mahopāyavatāmahaṃ|
yatsatvopāyavinayātkrodhatvaṃ yānti nirmalā|| iti||

atha bhagavān vairocanastathāgataḥ sarvatathāgatāprapañcadharmatāmadhyālambhya, sarvatathāgatamahākrodhavajrasamayavajrādhiṣṭhānannāma samādhiṃ samāpadyemaṃ sarvatathāgatavajra-huṅ-karannāma sarvatathāgatahṛdayaṃ vidyottamamabhāṣat|
oṃ suṃbha nisuṃbha huṃ|
gṛhṇa gṛhṇa huṃ|
gṛh ṇāpaya huṃ|
ānaya hoṃ bhagavan|
vajra huṃ phaṭ||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyo bhagavānvajrapāṇirviniḥsṛtya, sarvalokadhātuprasarameghasamudrebhyo yāvantaḥ sarvatathāgatāḥ sabodhisatvaparṣadmaṇḍalāḥ samādhiṣṭhāyākṛṣya, vajrasamayamahāmaṇḍale praveśya, samayairbadhvā, punarapyekaghano mahāvajrakrodhakāyo bhūtvā, bhagavato [vairo]canasya hṛdaye sthitvemamudānamudānayāmāsa|

aho hi bodhicaittasya sarvato bhadratānaghā|
yatsatvavinayādyāti krodho'pi ramaṇīya [tām|| iti]||

atha sa mahāvajrakrodhakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ purataścandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayā[māsa]||

atha bhagavān sarvatathāgatasamayākarṣaṇavajrannāma samādhiṃ samāpadyedaṃ sarvatathāgatasamayāṅkuśannāma sarvatathāgatahṛdayaṃ svahṛ[daya]n niścacāra huṃ ṭakki jjaḥ||

athāsmin viniḥsṛtamātre sarvalokadhātuprasarameghasamudreṣu yāvantastrailokyādhipatayo maheśvarādayaste sa[rve sa]rvalokasanniveśagaṇaparivṛtāḥ aśeṣānavaśeṣāḥ sarvatathāgatasamayavajrāṅku śenākṛṣṭāḥ samānā yena sumerugirimūrdhā [yena] ca vajramaṇiratnaśikharakūṭāgārastenopasaṃkramya, bhagavato vajramaṇiratnaśikharakūṭāgārasya sarvataḥ parivāryāvasthitā abhūvan||

atha vajrapāṇistadvajraṃ svahṛdayādgṛhyollālayan sarvāvantaṃ sakalatraidhātukatrilokacakramavalokyaivamāha| “pratipadyata [mārṣā] ssarvatathāgataśāsane, mama cājñāṃ pālayata !”| atha ta evamāhuḥ|” katham pratipadyāmaḥ ?”| bhagavān vajrapāṇirāha|” buddha dharmaṃ ca saṅghaṃ ca śaraṇagamanaṃ pratipattitaḥ, sarvajñajñānalābhāya pratipadyadhvaṃ mārṣā !” iti||

atha yo'smin lokadhātau sakalatrailokyādhipatirmahādevaḥ sarvatrailokyādhipatyagarvito mahākrodhatāndarśayannevamāha| “ahaṃ bho yakṣa trailokyādhipatirīśvaraḥ kartā vikartā sarvabhūteśvaro devātidevo mahādevaḥ; tatkathamahaṃ te yakṣajñāṅkariṣyāmī- ?” ti||

atha vajrapāṇiḥ punarapi vajramullālayannājñāpyati| “bho duṣṭasattva śīghraṃ praviśa maṇḍalaṃ, mama ca samaye tiṣṭha !”|

atha mahādevo devo bhagavantamidamavocat|” ko'yaṃ bhagavannīdṛśaḥ satvo yo'yamīśvarasyaivamājñāndadāti ?”|

atha bhagavān sarvāvantaṃ maheśvarāditrailokyagaṇamāhūyaivamāha|” pratipadyata mārṣāstriśaraṇagamanasamayasaṃvare; māyaṃ vajrapāṇiryakṣaḥ krūraḥ krodhanaścaṇḍo mahābodhisatvaśca vo dīptena vajreṇa sakalameva traidhātukaṃ nāśayed” iti|

atha maheśvaraḥ sakalatrailokyādhipatyatayā svajñānavaśitayā ca bhagavato vajrapāṇerbhayasandarśanārthaṃ mahācaṇḍakrodhatāṃ mahābhairavarūpatāṃ mahājvālotsṛjanatāṃ mahā[rau] drāhāsatāṃ sahagaṇaiḥ sandarśayannevamāha| “ahaṃ bhoḥ sakalatrailokyādhipastvaṃ mamājñāndadāsī-” ti||

atha vajrapāṇistadvajraṃ [sagarvam] ullālayan vihasannevamāha|” pratipadya bho kaṭapūtanamānuṣamānsāhāra citibhasmabhakṣyabhojya śayyāsanaprāvaraṇa mamājñā [mpālaya] !”| atha maheśvaro mahādevaḥ sakalaṃ trailokyaṃ mahākrodhāviṣṭamadhiṣṭhāya, evamāha| “tvamapi mamājñāṃ pālaya, samaye ca prati [padya !” i] ti||

atha vajrāpāṇirmahākrodharājo bhagavantametadavocad| “ayambhagavanmahādevo devaḥ svajñānabalagarvāt maheśvaryā [dhipa] tyāt ca sarvatathāgataśāsane na praṇamati| tatkathamasya kriyata ?” iti||

atha bhagavān sarvatathāgatahṛdayasaṃbhūtaṃ mahāvajrasa [mayaṃ] smārayati oṃ nisumbha vajra huṃ phaṭ||

atha vajrapāṇirmahābodhisatvaḥ svavajrahṛdayamudājahāra huṃ|| athāsmin bhāṣitamātra sakalatraidhātukasannipatitā mahādevādayaḥ sarvatrailokyādhipatayaḥ adhomukhāḥ prapatitāḥ ārtasvaraṃ manvanto bhagavato vajrapāṇeśca śaraṇaṃ gatāḥ| sa ca mahādevo devo bhūmyāṃ prapatito niśceṣṭībhūto mṛtaḥ||

atha bhagavān jānanneva vajrapāṇimevamāha| “pratipadyasva vajrapāṇe asya sakalatrilokacakrasyābhayāya, mā pañcatvamāpādaya”| atha vajrapāṇirmahākrodharājo bhagavato vacanamupaśrutya tāṃ sarvadevādīnāhūyaivamāha|” buddhaṃ dharma saṅghaṃ ca śaraṇaṃ pratipadyata, mamājñākāritāyāṃ ca, yadīṣṭaṃ vaḥ svajīvitam” iti| atha ta evamāhuḥ| “sabuddhadharmasaṅghasamudrāṃccharaṇaṃ gacchāmaḥ, tvacchāsanājñāṃ na jānīma” iti||

atha bhagavān vairocanastathāgatastānāhūyaivamāha| “ayaṃ bho devo'smākaṃ sarvatathāgatādhipatiḥ sarvatathāgatapitā sarvatathāgatājñākaraḥ sarvatathāgatajyeṣṭhaputro bhagavāṃ samantabhadro bodhisatvo mahāsatvaḥ sarvasatvavinayena kāryakaraṇatayā mahākrodharājyatāyāmabhiṣiktaḥ| tatkasmāddhetoḥ ?| santi yuṣmadmadhye mahādevādayo duṣṭagaṇās te sarvatathāgatairapi na śakyāḥ śāntayā pāpebhyo nivārayituṃ| teṣāṃ pāpasatvānāṃ nigrahāya adhitiṣṭhitastadyusmābhirasya samaye sthātavyamityājñā” iti| ta evamāhur| “asmākaṃ bhagavannasmājjīvitavipralāyātparitrāyasva| yāmājñāndāsyati tatkariṣyamaha” iti| bhagavānāha| “haṃ bho mārṣā etameva śaraṇaṃ gacchatāyameva vaḥ paritrāsyati, nānya” iti||

atha te trilokasakalatraidhātukasannipatitāḥ tribhuva [napata] yo yena bhagavān vajradharastenābhimukhā ekakaṇṭhena mahārtān svarānpramuñcata evamāhuḥ| “paritrāyasva bho bhagavan paritrāyasva ato maraṇaduḥkhād” iti||

atha vajrapāṇirmahābodhisatvastāṃ devādīnāhūyaivamāha| “haṃ bho duṣṭāḥ pratipadyata mama śāsane| mā vo [dīptenā] nena vajreṇa ekajvālīkṛtya, sarvāneva bhasmīkuryām” iti| ta evamāhuḥ|“samantabhadrastvaṃ bhagavansarvatathāgatacittotpāda [ḥśāntavinītaḥ] sarvasatvahitaiṣī sarvasatvābhayapradaḥ| tatkathaṃ bhagavannasmākannirdahiṣyatī-?” ti| atha vajrapāṇirmahākrodharajastānevamāha| “[ahaṃ bho] mārṣāḥ samantabhadro yena sarvatathāgatājñākāritvādyuṣmadvidhānāṃ duṣṭasatvajātīyānāṃ pāpacittānāṃ saṃśodhanārthāya, vināśayāmi yadi matsamaye na tiṣṭhata” iti| te prāhur “evamastvi” ti||

atha vajrapāṇirmahākrodharājo maheśvaraṃ muktvānyāndevānāśvāsyotthāpanārthamidam vajrottiṣṭhannāma sarvatathāgatahṛdayamabhāṣat vajrottiṣṭha|| athāsmin bhāṣitamātre maheśvaraṃ muktvā sarve te tridhātukasannipatitāstribhuvanapatayaḥ saparivārāḥ saṃmūrcchitāḥ samānāḥ samāśvastahṛdayā abhūvan divyāni sukhānyanubhavanto vigatabhayacchabhitaromaharṣā bhagavantaṃ vajrapāṇinamavalokayantaḥ samutthitā iti||

atha bhagavān vajrapāṇiṃ bodhisatvamāmantrayāmāsa| “ayaṃ mahāsatvo mahādevo devādhipatirnotthāpitaḥ, tatkimasya jīvitavipraṇāśena kṛtena ?; jīvāpayainaṃ, satpuruṣo'yaṃ bhaviṣyatī-” ti| atha vajrapāṇir “evamastv” iti kṛtvedaṃ mṛta saṃjīvanahṛdayamudājahāra vajrāyuḥ|| athāsmin bhāṣitamātre mahādevo devo mṛtaḥ saṃjīvyotthātumicchati, na śakto vyutthātuṃ| tato bhagavantametadavocat| “kimahaṃ bhagavatā evaṃ śāsyāmi ?”| bhagavānāha| “na tvaṃ pratipadyasvāsya mahāsatpuruṣasyājñāṅkartu| ayameva tena śāsti, nāhaṃ”| maheśvaraḥ prāha| “kinna tvaṃ bhagavaṃcchakto'smāddṛṣṭasatvānparitrātum ?” iti| bhagavānāha| “nāhamasmātsamarthaḥ paritrātuṃ”| āha| “tatkasmāddhetor”| āha| “sarvatathāgatādhipatitvāt”| āha| “nāhaṃ bhagavaṃ bhagavato bhāṣitasyārthamājāne| kintu yatra hi nāma tathāgatānāmapi sarvatraidhātukādhipatīnāmanyo'dhipatistanna jāne ko'yam” iti||

atha bhagavān vajrapāṇirmahābodhisatvaḥ punarapi mahādevamāhūyaivamāha| “na pratipa[dyasi kiṃ] duṣṭasatva mamājñāṅkartum ?” iti| atha mahādevo vajrasatvavacanamupaśrutya kupitaścaṇḍībhūtastathā patita eva punarapi mahāraudrarūpatāṃ darśaya[nne]vamāha| “maraṇamapyutsahāmi; na ca tavājñāṅkariṣyāmi”||

atha vajrapāṇirmahābodhisatvo mahākopatāṃ sandarśayansvakramatālādida [manuca] ran niścacāra oṃ pādākarṣaṇa vajra hūṃ||

atha bhagavataścaraṇatālātsamantajvālā garbhākṛtabhrukuṭīdaṃṣṭrākarālamahāvaktro vajrā nucaro bhagavato vajrapā] ṇeḥ purataḥ sthitvājñāṃ mārgayāmāsa||

atha vajrāpāṇirmaheśvarasaṃśodhananimittamevamāha oṃ pādākarṣākarṣasya sarvavajradharānucara [kaṇḍa kaṇḍa va] jra hūṃ jaḥ||

athaivamukte mahādeva umādevīsahitaḥ ūrdhvapādo nagnaḥ sarvajagadbhirupahasyamānaḥ pādākarṣaṇavajrānucareṇa bhagava [to vajrapā]ṇeḥ purataḥ pādatāle sthāpita iti|

atha vajrapāṇirbodhisatvo bhagavantametadavocat| “ayaṃ bhagavan duṣṭasatvaḥ sapatnīkaḥ kiṃ karomi ?” [iti]| bhagavānāha oṃ vajrākrama hoḥ|| athaivamukte vajrapāṇirmahābodhisatvo mahādevaṃ vāmapādākrāntaṃ kṛtvā, dakṣiṇena comā [yāḥ stanau pīḍa]yannidaṃ svahṛdayamudājahāra oṃ vajrāviśa hanaya traṃ traṭ||

athāsmin bhāṣitamātre mahādevaḥ samāviṣṭvā, svakarasahasreṇa mukha[saha]stramahanat| atha vajramaṇiratnaśikharakūṭāgārasya bāhyataḥ sarvatribhuvanairmahānādo muktaḥ| “ayaṃ so'smākamadhipatiranena mahātmanā [śāsyata” iti]||

atha bhagavān mahādevasyopari mahākaruṇāmutpādya, idaṃ sarvabuddhamaitrīhṛdayamabhāṣat oṃ buddha maitrī vajra rakṣa haṃ||

athāsmin bhāṣitamātre mahādevasya tadāveśaduḥkhamupaśāntaṃ| tacca vajrapāṇipādatalasparśamanuttarasiddhyabhiṣekasamādhivimokṣadhāraṇī jñānābhijñāvāptaye yāvat tathāgatatvāya saṃvṛtta iti| atha mahādevo bhagavatpādatalasparśātsarvatathāgatasamādhidhāraṇīvimokṣasukhānyanubhavanta mahādevakāyaṃ vajrapāṇipādamūle nipātayitvā, adhastād dvātriṃśadgaṅgānadīvālukopamalokadhātuparamāṇurajaḥ samā lokadhātavo'tikramya, bhasmacchatrā nāma lokadhātustatra bhasmeśvaranirghoṣo nāma tathāgata utpannaḥ| atha tasmānmahādevakāyādidamudānaṃ niḥ sṛtavān|

aho hi sarvabuddhānāṃ buddhajñānamanuttaraṃ|
pātayitvākṣarapade nirvṛttau sthāpayanti hi|| iti||

atha vajrapāṇirmahābodhisatvastānanyān nārāyaṇādān sarvatrilokādhipatīnevamāha| “praviśadhvaṃ mārṣā asminsarvatathāgatavajrasamayamahāmaṇḍale; praviṣṭvā sarvatathāgatasamayamanupālayata !” | ta evamāhuḥ| Ïyathā jñāpayasi tathā kurma” iti||

atha vajrapāṇirmahābodhisatvastāṃstribhuvanasanniveśānāhūyaivamāha| “pratigṛṇhata mārṣāḥ punastriśaraṇagamanaśikṣāsamayasaṃvaraṃ, mama ca samaye tiṣṭhata !”| ta evamāhuḥ “evamastviti| kintu vayaṃ tava samayam [akovidāḥ]”|

atha vajrapāṇiḥ svasamayamanuprādāt| bodhicittaṃ samutpadya yathā ca kramataḥ para [m| bodhyarthāya yathābalaṃ yata]dhvaṃ susamāhitāḥ||

atha vajrapāṇirmahābodhisatvaḥ teṣāṃ devādīnāṃ, “praveśamahāsamayamudrāṃ bandhāna” iti kṛtvā, bandhayanti sma, anena [mahāsamaya-] mudrāhṛdayeneti|

oṃ vajra samaya gṛhṇa bandha samayaṃ,
vajrasatva samayamanusmara sarvatathāgatasamayastvaṃ|
dṛḍhī me bhava, sthiro me bhava, [āhāryo me bhava, apratihā]ryo me bhava,
sarvakarmasu ca me cittaśreyaḥ kuru|
ha ha ha ha hūṃ||

athāsminnuccāritamātre sakalatraidhātukatribhuvanajanasaniveśasya [vajrakrodha-terintiri-mudrāpāṇibhyāmāviśya bandhato dṛḍhībhūteti||

New names of Sarva deities
atha vajrapāṇiryathāvatpraveśayitvā, sarvamahāmaṇḍalaṃ yathānupūrveṇa deśayitvā, vajraratnābhiṣekairabhiṣicya, vajracinhāni ca karebhyo datvā, vajranāmābhiṣekairabhiṣicya, sarvatathāgatasatvārthatāyāṃ sthāpayāmāsa| atha sarvatrailokyādhipatīnāṃ karma bhavati| tadyathā, maheśvarāya krodhavajraḥ, nārāyaṇāya māyāvajraḥ, sanatkumārāya vajraghaṇṭaḥ, brahmaṇe maunavajraḥ, indrāya vajrāyudhaḥ, iti vidyārājyakā ityabhiṣiktāḥ| tato'ntarīkṣacarāṇāṃ sarvadevādhipa[tīnāmanuprādāt|] tadyathā, amṛtakuṇḍale vajrakuṇḍaliḥ, indave vajraprabhaḥ, mahādaṇḍāgrāya vajradaṇḍaḥ, piṅgalāya vajrapiṅgalaḥ, ityevamādāya vajrakrodhā ityabhiṣiktāḥ| tata ākāśacarāṇāṃ sarvadevādhipatīnāmanuprādāt| tadyathā, madhumattāya vajraśauṇḍaḥ, madhukarāya vajramālā, jayāya vajravaśī, jayāvahāya vijayavajra, ityevamādyā gaṇapataya ityabhiṣiktāḥ| tato bhaumānāṃ sarvadevādhipatīnāmanuprādāt| tadyathā, kośapālāya vajramusalaḥ, vāyave vajrānilaḥ, agnaye vajrānalaḥ, kuberāya vajrabhairavaḥ, ityevamādayo dūtā ityabhiṣiktāḥ| tataḥ pātālādhipatīnāṃ sarvadevānāmanuprādāt| tadyathā, varāhāya vajrāṅkuśaḥ, yamāya vajrakālaḥ, pṛthvīcūlikāya vajra-vināyakaḥ, varuṇāya nāgavajraḥ, ityevamādyāśceṭakā ityabhiṣiktāḥ||

New names of Saiva goddesses
tatastrailokyādhipatiḥ sarvadevīnāṃ vajraratnābhiṣekeṇābhiṣicya, svacinhebhyo vajrādhiṣṭhāpya, [vajra] nāmābhiṣekeṇābhiṣicya, sarvatathāgatasatvārthatāyāṃ pratiṣṭhāpayāmāsa| tadyathā, umāyai krodhavajrāgniḥ, rukmiṇyai [vajrasauvarṇī], ṣaṣṭhyai vajrakaumārī, brahmāṇyai vajraśāntiḥ, indrāṇyai vajramuṣṭiri, tyevamādyā vajrarājanikā ityabhiṣiktāḥ| tato'ntarīkṣacarīṇāṃ [sarvamā] tṛṇāmanuprādāt| tadyathā, amṛtāyai vajrāmṛtā, rohiṇyai vajrakāntiḥ, daṇḍahāriṇyai daṇḍavajrāgrā, jātāhāriṇyai vajra[mekhalā], ityevamādyā vajrakrodhinya ityabhiṣiktāḥ| tataḥ khecarīṇāṃ sarvamātṝṇāmanuprādāt| tadyathā, māraṇyai vajravilayā, [aśanā]yai vajrāśanā, vasanāyai vajravasanā, ratyai vajravaśā, ityevamādyā gaṇikā ityabhiṣiktāḥ| tato bhūcarīṇāṃ sarvamātṝṇāmanuprādāt| tadyathā, śivāyai vajradūtī, vāyavyai vegavajriṇī, āgnedhryāyai vajrajvālā, kuberyai vajravikaṭā, ityevamādyā vajradūtya ityabhiṣiktāḥ| tataḥ pātālavāsinīnāṃ sarvamātṝṇāmanuprādāt| vārāhyai vajramukhī, cāmuṇḍāyai vajrakālī, cchinnanāsāyai vajrapūtanā, vāruṇyai vajramakarī, ityevamādyā vajraceṭya ityabhiṣiktāḥ||

atha vajrapāṇirmahābodhisatvaḥ teṣāṃ sarvapraviṣṭānāmbuddhajñānāni niṣpādya, sarvamudrābandhāni śikṣayitvā, vajrasamayānyanuprādāt anena śapathahṛdayena|
ayaṃ vajro mahāvajrassarvabuddhairadhiṣṭhitaḥ|
samayavyatikramātkṣipraṃ bhasmīkuryatkulāni tu||
oṃ hana samaya huṃ phaṭ

Mudra
tato hṛdayagrahaṇamudramanuprādāt|
vajramudrādvikaṃ badhvā tarjanyaṅkuśabandhitaṃ|
valitodvalitaṃ kuryādyastu kāryārthacintakaḥ||1||
tasya yuṣmābhiḥ purataḥ sthātavyaṃ kāryasiddhaye|
mā vo jīvitanāśāya bhavetsamayo hyayam||2||
vajrabandhaṃ dṛḍhīkṛtya kuñcitāgryā suyantritaṃ|
sandhāyāṅguṣṭhayugalaṃ pīḍayenmadhyamādvayaṃ||3||
ayaṃ vaḥ samayo hanyād yadiṃ kaścidatikramet|
bandhaṃ samayamudrāyā vajravidyādharasya tu||4||
kaniṣṭhāṅga libandhantu vajramudrādvikasya tu|
pṛṣṭhato'grāṅgu ligrastaṃ parivartya śire sthitaṃ||5||
vajravidyādharābandhaḥ samayā'yaṃ mahātmanaḥ|
yastu krodho nirīkṣeta stheyantasya purastathā||6||
vajrarakṣāṃ dṛḍhāṃ badhvā vajrabandhaṃ tu pīḍayet|
bhaumānāṃ samayo hyeṣa sarvasatvābhirakṣakaḥ||7||
yastu kaścitparitrārthe bandhetkrodhasamanvitaḥ|
rakṣāyai[ya]sya satvasya sthātavyaṃ tasya pṛṣṭhataḥ||8||
vajramudradvikaṃ badhvā vamavajrāgrapīḍitā|
valitodvalitaṃ kṛtvā sphoṭayetkanyasāṅgali||9||
ya[di krodhaṃ samāviśet] prayuñcet samayohya|
tasya yuṣmābhiḥ purataḥ stheyaṃ sarvāgrasiddhaya|| iti||10||
granthitaṃ vajrabandhena dṛḍhantarjanī [yogena]|
madhyamāṅguṣṭhamukhayorvajramudrāṃ parikṣipet||11||
parivartya lalāṭe tu sthāpya yastu samāvhayet|
tasya stheyaṃ puraḥ śaśvad yadi jīvi[taṃ sthāpayed||12 i]ti||

athāsāṃ sakalatrilokahṛdayagrahaṇasamayamudrāṇāṃ samayagrahaṇahṛdayāni bhavanti|
oṃ valitodvalita vajrākarṣaya[huṃ jjaḥ||] vajravalitamudrāyā devākarṣaṇahṛdayaṃ|
huṃ vajrāgra pīḍaya samaya huṃ|| antarīkṣacarāṇaṃ||
oṃ vajramālāgra vaṃ|| māladhāriṇī [nāṃ|]
oṃ vajrabandha haṃ|| bhūcarāṇāṃ|
oṃ vajra pātāla bhaṃja bhaṃja huṃ phaṭ|| pātālanivāsināṃ|
oṃ herūka vajra samaya sarva-duṣṭa samaya mudrā prabhaṃjaka huṃ phaṭ|| sarvamātṝṇāmiti||

atha bhagavān vajrapāṇirbhagavantametadavocat| “ahaṃ bhagavaṃ sarvatathāgatairduṣṭadamaka ityabhiṣiktaḥ, tatsādhvājñāpayaiṣāṃ sarvaduṣṭamaṇḍalabandhānāṃ kathaṃ pratipadyāmi”|

atha bhagavānidamupaśrutya evamāha| oṃ vajra suṃbha nisuṃbha huṃ phaṭ||
atha vajrapāṇirmahābodhisatvaḥ sarvasatvaparitrāṇārthamidaṃ sarvamaṇḍalākarṣaṇahṛdayamabhāṣat|
oṃ vajra samayākarṣaya sarva-maṇḍalān vajra-dhara satyaṃ mātikrama huṃ phaṭ||
vajrāṅkuśadvayaṃ hṛdaye parivartitaṃ|
argāṅkuśīdvayā bāhyamaṇḍalākarṣaṇaṃ paraṃ||

athāsmin bhāṣitamātre sarvamaṇḍalāni sarvataḥ sumerugirimūrdhni bādhyataḥ parivāryāvasthitāni|

atha bhagavān vajrapāṇistāṃ sarvamaṇḍalasanniveśānāhūyaivamāha| “pratipadyata mārṣāḥ prāṇātipātavairamaṇyasamayasaṃgrahaṇam !” iti| atha tairbāhyamaṇḍalasamayasatvairbhagavāṃ vijñapto, “vayaṃ bhagavan mānsāhārā dṛṣṭasatvatayā ojohāreṇa jīvikāṃ kalpayāmaḥ; tadājñāpayatu bhagavān kathamasmābhirjīvitavyam” iti|

atha vajrapāṇirmahābodhisatva imaṃ duṣṭavajrakrodhamabhāṣat| oṃ duṣṭavajrakrodha hana daha paca vidhvaṃsaya vikira sarvaduṣṭasamayamudrāmaṇḍalān bhaṃja bhaṃja marda marda khāda khāda paramantrān vajra samaya huṃ phaṭ||

vajra krodhāṅgulī samyagnakhasandhānaveṣṭite|
sandhayenmukhato gāḍhāṃ mudreyaṃ duṣṭanāśanī||ti||

athāsmin bhāṣitamātre sarvaduṣṭamaṇḍalāni ekadhyībhūtvānekāni vidhvansitāni vikīrṇāni, samayamudrābandhāḥ sphoṭitāḥ| te ca duṣṭasamayasatvā dahyamānāḥ pacyamānā mahānto mahārauravāntāntān khān muñcanto, yena bhagavān mahāvajradharastenāñjalayo badhvaivamāhuḥ| “paritrāyasva bhagavan, yena vayaṃ prāṇān na parityajāmaḥ !”|

atha vajrapāṇiḥ punarapi bhagavantametadavocat| “ājñāpayasva bhagavan kathameṣāṃ duṣṭamaṇḍalānāṃ pratipadyāmi”|
atha bhagavānidamuvāca oṃ nisuṃbha hana daha paca gṛhṇa bandha huṃ phaṭ||

atha vajrapāṇirmahābodhisatva i[maṃ] vajrakrūrakrodhamabhāṣat oṃ mahāvajrakrūrakrodha pātaya sarvaduṣṭamaṇḍalān, vināśaya sarvaduṣṭasamayān, vikira vidhvaṃ[saya spho]ṭaya bhaṃjaya sarvaduṣṭasamayamudrābandhān, gṛh ṇa hana daha paca sarvaduṣṭasamayasatvān, vajra samaya huṃ phaṭ||

athāsmin bhāṣitamātre sarvaduṣṭasamayamudrāmaṇḍalāni punarapyekadhyībhūtvā mahāsāgare prapatitānīti||

atha vajrapāṇirmahābodhisatvaḥ punarapi bhagavantametadavocat| “ahaṃ bhagavatā sarvaduṣṭadamanāyādhyeṣitaḥ| tadeṣāṃ ḍākinīgrahādīnāṃ sarvagrahāṇāṃ kathaṃ pratipadyāmi ?|”

atha bhagavānidamavocat oṃ hana hana vajra huṃ phaṭ||

atha vajrapāṇirmahābodhisatvaḥ punarapi sarvaḍākinyādiduṣṭagrahākarṣaṇahṛdayamabhāṣat oṃ vajrākarṣaya śīghraṃ sarvaduṣṭagrahān vajradharasatyena huṃ jaḥ||

athāsmin bhāṣitamātre ḍākinyādayaḥ sarvaduṣṭagrahāḥ sumerugirimūrdhni bāhyato maṇḍalībhūtvāvasthitā iti||

atha vajrapāṇirmahābodhisatvaḥ tāṃ ḍākinyādīn sarvaduṣṭagrahānāhūyaivamāha| “pratipadyata mārṣāḥ prāṇātipātavairamaṇyaśikṣāsamayasaṃvare; mā vo vajreṇādīptena pradīptenaikajvālībhūtena kulāni nirdaheyam”|

atha te ḍākinyādayaḥ sarvaduṣṭagrahā yena bhagavān tenāñjalim badhvā bhagavantaṃ vijñāpayāmāsuḥ|” vayaṃ bhagavan mānsāśinas, tadājñāpayasva kathaṃ pratipattavyam” iti|

atha bhagavān vajrapāṇimevamāha “pratipadyasva vajrapāṇe eṣāṃ sarvānāṃ mahākaruṇāmutpādyopāyandātum” iti|

atha vajrapāṇirmahākāruṇika idaṃ sarvasatvamaraṇanimittajñānamudrāhṛdayamabhāṣat oṃ vajra pratigṛhaṇa hṛdayamākarṣaya, yadyayaṃ satvo māṃsādatvena mriyate, tadasya hṛdayanniṣkramatu, samaya huṃ jjaḥ||

athāsya mudrābandho bhavati|
vajrabandhaṃ samādhāya bāhubhyāṃ suhṛdaṃ hṛdi|
vajrāṅgulimukhābhyāntu svakakṣau tu samutkarṣed|| iti||

anayā mudrayā bhavadbhiḥ sarvasatvahṛdayānyapakṛṣya bhoktavyānī-”ti|
atha te ḍākinyādayaḥ sarvaduṣṭagrahā huluhuluprakṣveḍitāni kṛtvā svabhavanaṃ gatā iti||

atha bhagavān vajrapāṇiḥ punarapi bhagavantametadavocat| “ahaṃ bhagavadbhiḥ sarvatathāgataiḥ sarvaduṣṭadamaka iti kṛtvādhyiṣṭaḥ| tadājñāpayatu me bhagavān jvarādīnāṃ vyādhīnāṃ kiṅkaromi|”|

atha bhagavānāha oṃ huṃ phaṭ||

atha vajrapāṇirmahābodhisatvaḥ sarvajvarādyākarṣaṇahṛdayamudājahāra oṃ vajra samayānaya sarva-[duṣṭa]-jvarādīnnāśayaṃ huṃ phaṭ||

athāsmin bhāṣitamātre jvarādayaḥ sarve sumerugirimūrdhni bāhyataḥ parivāryavasthitā abhūvan|

atha vajrapāṇistān jvarādīnāhūyaivamāha| “pratipadyata mārṣāḥ satvopaghātavairamaṇyaśikṣāgrahaṇasaṃvare !”| atha ta evamāhu| “vayaṃ bhagavan satvau [jo'pa]hṛtya jīvikāṃ kalpayāmaḥ| tatsādhu bhagavānājñāpayatu kathaṃ pratipadyāmaha” iti|

atha vajrapāṇirmahābodhisatva idaṃ svakarmaviśuddhijñānamudrāhṛdayamudājahāra oṃ vajrakarma viśodhaya sarvāvaraṇāni buddhasatyena samaya hūṃ||

athāsya mudrābandho bhavati|

vajrāñjaliṃ dṛḍhīkṛtya tarjanīdvayakuñcitāṃ|
subandhitasamāṅguṣṭhyayantritā pāpahāriṇī|| iti||

iyaṃ mudrā yasya jvarādisarvavyādhispṛṣṭasya karmato darśayet, tadyuṣmābhirapasartavyaṃ; mā vo jīvitanāśo bhaved” iti| atha ta “evamastv” iti kṛtvā prakrāntā iti||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatānevamāha| “ahaṃ bhagavadbhiḥ sarvāvaraṇanīvaraṇakarmāvaraṇaviśuddhihetoḥ svahṛdayebhyo viniḥsṛṣṭaḥ| tadājñāpayatu me bhagavantaḥ eṣānnarakādīnāṃ sarvāpāyānāṃ kathaṃ pratipattavyam” iti|

bhagavānāha oṃ kṣapaya vajra svāhā||

atha vajrapāṇirmahābodhisatvaḥ rauravādisarvāpāyagaticakrākarṣaṇahṛdamabhāṣat oṃ sarvāpāyakarṣaṇa viśodhana vajrasamaya huṃ phaṭ||

athāsmin bhāṣitamātre rauravamahārauravādayaḥ sarvāpāyasanniveśāḥ sumerugirimurdhni bāhyataḥ parivāryāvasthitāḥ|

atha vajrapāṇirmahābodhisatvaḥ tānapāyabhūmipatitān sarvasatvānāhūyaivamāha|” gṛhṇata mārṣāstriśaraṇagamanasaṅkaṭāt !| eṣa vayaṃ buddhaṃ dharma saṃghaṃ tvaṃ ca śaraṇaṃ gacchāma” iti|

atha vajrapāṇiḥ sarvāpāyasphoṭanahṛdayamudājahāra oṃ vajrapāṇi visphoṭaya sarvāpāyabandhanāni pramokṣaya sarvāpāyagatibhya sarvasatvān sarvatathāgatavajra samaya traṭ||

athāsya mudrābandho bhavati|
vajrabandhaṃ dṛḍhīkṛtya madhyamādvayasandhitā|
caturantyamukhāsaktā pāpasphoṭeti kīrtitā||

atha te tryapāyagaticakrāntarasthitāḥ sarvasatvā vajrapāṇisakāśādimāṃ mudrāṃ dṛṣṭvā, sarvadurgatibhyaścyutvā, bhagavato vairocanasya pādamūle upapannāḥ| te cāpāyā mahāsamudre patitā iti|

atha vajrapāṇirmahābodhisattvaḥ punarapi bhagavantametadavocat| “ahaṃ bhagavannaśeṣānavaśeṣatvadhātuparitrāṇasarvahitasukhānubhavanārtha yāvatsarvatathāgatatvottamasiddhiphalāvāptihetoḥ sarvatathāgatasiddhivajraṃ datvā, sarvatathāgatairadhyiṣṭaḥ| tatsādhu ājñāpayantu me bhaga[vantaḥ] sarvatathāgatā athaiṣāṃ manuṣyāṇāṃ kiṅkaromī-” ti|

atha sarvatathāgatāḥ punaḥ samājamāgamyedamavocan oṃ vajrapāṇi mahā[maṇḍale] praveśaya, sarvān duṣṭaraudrān nivāraya, pāpebhyaḥ pramokṣaya, durdṛṣṭiparyāpannān viśodhaya nāśaya vināśaya ha ha ha ha hūṃ||

atha vajrapāṇiḥ sarvatathāgatājñāvacanamupaśrutya, aśeṣānavaśeṣasatvadhātuparitrāṇasarvahitasukhottamasiddhinimittaṃ yāvat sarvatathāgatajñānābhijñāvāptiphalahetoridaṃ sarvatathāgatamahāvajrasamayabhūtaṃ trilokavijayannāma mahāmaṇḍalamabhāṣat|

athātaḥ saṃpravakṣyāmi mahāmaṇḍalamuttamaṃ|
vajradhātupratīkāśaṃ sarvasiddhikaraṃ paraṃ||1||
trilokavijayannāma samayaṃ vajrasaṃbhavaṃ|
buddhabodhipravartāraṃ sarvaduṣṭavināśanaṃ||2||

tatrānena mantraṇa sūtrayet oṃ vajrasamaya sūtraṃ mātikrama||
caturastraṃ caturdvāraṃ catustoraṇaśobhitaṃ|
catuḥsūtrasamāyuktaṃ paṭṭamālāsuśobhitaṃ||1||
sarvamaṇḍalakoṇeṣu dvāraniryūhasandhiṣu|
svacittaṃ vajraratnaistu sūtrayedbāhyamaṇḍalaṃ||2||
tasyābhyantarataḥ prājño vajraratnavibhūṣitaṃ|
caturastraṃ caturdvāramaṣṭastambhasatoraṇaṃ||3||
vajrastambhāgrasaṃstheṣu pañcamaṇḍalamaṇḍitaṃ|
sūtrayenmaṇḍalastatra sūtraṃ raṅgaiḥ prapūrayet||4||

tatrāyaṃ raṅgajāpaḥ oṃ vajracitra samaya hūṃ||
tato madhyasthito bhūtvā vajrācāryaḥ samāhitaḥ|
manasodghāṭayeccaiva vajradvāracatuṣṭayaṃ||

tatrāyaṃ dvārodghāṭanamantraḥ oṃ vajrodghāṭaya samaya praveśaya hūṃ||
sauvarṇe rājate vāpi mṛṇmaye vā sucitrite|
iṣṭake caturastre tu buddhabimbanniveśayet||

tatredaṃ sarvatathāgatākarṣaṇahṛdayaṃ bhavati| oṃ vajra jvālāgnipradīptākarṣaya sarvatathāgatān mahāvajra samaya hūṃ jaḥ||

buddhasya purato vajraṃ jvālāmadhye niveśayet|
jvālāmadhye likhed ratnaṃ padmaṃ viśvāyudhantathā||

athāsāṃ vajrasamayamudrāṇāṃ niveśahṛdayāni bhavanti|
hūṃ satvavajra jvālāmāla hūṃ phaṭ||
oṃ ratnavajra jvālāmāla hūṃ traḥ||
oṃ dharmavajra jvālāmāla hūṃ hrīḥ||
hūṃ karmavajra jvālāmāla hūṃ haḥ||
vajravegena niḥkramya buddhasya puratastathā|
saṃlikhedvidhivatprājño vajrahuṃkāramaṇḍalam||

tatredaṃ vajravegahṛdayaṃ bhavati oṃ vajravegākrama hūṃ||
evaṃ vajradhātvādiṣu sarvamaṇḍaleṣu sūtramākramya, sarvato gacchediti||

athāsya mudrā bhavati|
manotkṣipya rekhāttu vajrasūtramathāpi vā|
praviśanti kramatvāpi bhramyate samayānna saḥ||1||
tatra madhye mahāsatvaṃ va [jrapā]ṇiṃ samālikhet|
mahānīlotpalarucaṃ vajra-hūṃ-kārasaṃgrahaṃ||2||
īṣad daṃṣṭrākarālāsyaṃ saroṣahasitānanaṃ|
pratyālīḍhasa[mākrāntaṃ jvā]lāmālākulaprabhaṃ||3||
vāmapādasamākrāntastena kārya maheśvaraḥ|
dakṣiṇaṃ tu likhetpādamumāstanabharasthitaṃ||4||

tatrāsya hṛda[yaṃ bhavati hūṃ||]
tasya pārśveṣu sarveṣu vajrakrodhānniveśayet|
kruddhadaṃṣṭrākarālāṃstu jvālāmālākulaprabhān||

athaiṣāṃ hṛdayāni bhavanti|
[hūṃ||
oṃ vajrasatva-] krodha hūṃ phaṭ||
oṃ vajrakrodhākarṣaya hūṃ phaṭ||
oṃ vajrakāma krodha rāgāya hūṃ phaṭ||
oṃ vajratuṣṭikrodha sādhu sādhu hūṃ phaṭ||

vajravege[na cā] kramya dvitīyaṃ maṇḍalottamaṃ|
tatrā vajrābhiṣekaṃ tu likhetkrodhaiḥ parivṛtaṃ||

athaiṣāṃ hṛdayāni bhavanti| traḥ||
oṃ vajrabhṛkuṭi krodha hara hara huṃ phaṭ||
oṃ vajrasūrya mahājvālāmāla krodha jvālaya sarva huṃ phaṭ||
oṃ vajra krodha ketu dehi huṃ phaṭ||
oṃ vajrāṭṭahāsa krodha haḥ haḥ haḥ haḥ huṃ phaṭ||

vajravegena cākramya tṛtīyaṃ maṇḍalāttamaṃ|
vajrasenaṃ samālekhyaṃ vṛtaṃ krodhairmahātmabhiḥ||

athaiṣāṃ hṛdayāni bhavanti|
hrīḥ||
oṃ vajradharma krodha vināśaya viśodhaya huṃ phaṭ||
oṃ vajratīkṣṇa krodha cchinda cchinda huṃ phaṭ||
oṃ vajrahetu krodha praviśa praveśaya maṇḍalaṃ sarvā huṃ phaṭ||
oṃ vajrakrodha bhāṣa vada vada huṃ phaṭ||

vajravegena cākramya caturathaṃ maṇḍalottamaṃ|
vajrāveśaṃ samālekhyaṃ vajrakrodhagaṇairvṛtaṃ||

tatraiṣāṃ hṛdayāni bhavanti|
aḥ||
oṃ vajrakarma||
oṃ vajrakavaca krodha rakṣa rakṣa huṃ phaṭ||
oṃ vajrayakṣa krodha khāda khāda huṃ phaṭ||
huṃ vajrakrodha muṣṭi sādhaya samaya huṃ phaṭ||

maṇḍalasya tu koṇeṣu yathāvadanupūrvatā|
vajradhātuprayogeṇa guhyapūjāṃ samālikhet||

athāsāṃ hṛdayamudrā bhavanti|
oṃ vajralāsye rāgaya hūṃ phaṭ||
oṃ vajramāle'bhiṣiñca huṃ phaṭ||
oṃ vajragīte gāda gāda hūṃ phaṭ||
oṃ vajranṛtye vaśīkuru huṃ phaṭ||

vajravegena niḥkramya bāhyamaṇḍalamuttamaṃ|
tatra koṇeṣu kartavyaṃ pūjādevīcatuṣṭayaṃ||

athāsāṃ hṛdayamudrā bhavanti|
oṃ vajradhūpapūjāspharaṇasamaye huṃ phaṭ||
oṃ vajrapuṣpapūjāspharaṇasamaye huṃ phaṭ||
oṃ vajrālokapūjāspharaṇasamaye huṃ phaṭ||
oṃ vajragandhapūjāspharaṇasamaye huṃ phaṭ||

aṅkuśādyāstu kartavyā dvāramadhyacatuṣṭaye|
bāhyamaṇḍalasaṃstheṣu bāhyavajrakulāni tu||

athāsāṃ hṛdayamudrā bhavanti|
oṃ vajrāṅkuśa mahākrodhākarṣaya sarvasamayān hūṃ jjaḥ||
oṃ vajrapāśa mahākrodha praveśaya sarvasamayān huṃ hūṃ||
oṃ vajrasphoṭa mahākrodha bandha bandha sarvasamayān huṃ vaṃ||
oṃ vajrāveśa mahākrodhāveśaya sarvasamayān huṃ aḥ||

Initiation into the mandala
athātra trilokavijayamahāmaṇḍale praveśavidhivistaro bhavati|

tatrādita eva tāvatsvayaṃ vajrā [cāryo va]jrakodhaterintirimudrāṃ badhvā praviśet| praviṣṭvā sarvatathāgatāṃ vijñāpayet| “ahaṃ bhagavantastathāgatāḥ krodhavaśaṃ yāsyāmi [nigrahītavyāṃ] nigrahīṣyāmi saṃgrahītavyāṃ saṃgrahīṣyāmi| tanme bhagavanta ājñāpayantu, kathaṃ pratipadyāmī” ti kṛtvā, vajrakrodhaterintirimudrāṃ sva [hṛdaye ya]thāvatsthāpya, vajrāṅkuśādibhiḥ karmāṇi kṛtvā, punaḥ sarvasamayamudrāṃ bandhayet; tataḥ sarve sānnidhyaṅkalpayanti| tato guhyapūjācatuṣṭayaṃ kṛtvā tathā dhūpādibhiśca||

tato vajraśiṣyāṃ praveśayedanena vidhinā svayaṃ vajrācāryo vajrakodhatirintirimudrāṃ badhvā, śiṣyāya bandhayedanena hṛdayena oṃ gṛṇha vajra samaya huṃ vaṃ||

tato nīlavastrāntarīyanīloṣṇīṣāvabandhaśirāḥ, nīlaraktakena mukhaṃ badhvā, praveśayedanena mantreṇa oṃ vajra samayaṃ praviśāmi|| tataḥ praveśya vajrāveśasamayamudrayāsyāveśamutpādayedanena hṛdayena vajrāveśa aḥ||

tataḥ samāviśati| tenāveśena sarvatathāgatairadhiṣṭhyate| sarvaṃ cātītānāgatapratyutpannannimiṣādeva jānāti| avadhyaśca bhavati sarvasatvebhyaḥ, adhṛṣyaḥ| huṃkāreṇa ca sarvasatvanigrahānugrahasamarthībhavati| vajrapāṇiścāsya nityaṃ sarvakāryāṇi sādhayatīti||

tataḥ śapathahṛdayaṃ dadyāt| tato yathāvat mukhabandhaṃ muktvā, mahāmaṇḍalaṃ darśayet| maṇḍale dṛṣṭamātre tu sarvapāpairvimucyate, sakalatrilokavijayasamartho bhavati| huṃkāreṇa ca mahādevādisarvadevākarṣaṇapraveśanabandhanavaśīkaraṇapātanakṣamo bhavati| sarvatathāgatādhiṣṭhānācca vajrapāṇirmahābodhisatvaḥ satatānuddhaḥ svakīyāḥ siddhīrdadāti||

tato'sya vajrābhiṣekeṇābhiṣicya, tīkṣṇasvavajracinhaṃ yathāvat pāṇibhyāṃ dātavyamanena mantreṇa oṃ vajrapāṇi vajrakarmakaro bhava||

tato vajranāmābhiṣekandadyādanena mantreṇa| oṃ vajrakrodha tvāmabhiṣiṃcāmi vajranāmābhiṣekataḥ hevajra nāma|| tato yasya yannāma kuryāt tasya heśabdaḥ prayoktavya iti||

tato jñānānyutpādayet|
vajrabimbaṃ samālikhya hṛdi vālākulaprabhaṃ|
vajrakrodhasamāpattyā sarva āveśayejjagat||1||
vajraratnaṃ lalāṭe tu samālikhya tathaiva ca|
vajrakrodhasamāpattyā sarvasatvān vaśannayet||2||
vajrapadmaṃ gale kṛtvā jvālāmālākulaprabhaṃ|
vajrakrodhasamāpattyā sarvasatvāṃ sa nāśayet||3||
satvavajraṃ pratiṣṭhāpya mūrdhni jvālākula[prabhaṃ]|
vajrakrodhasamāpattyā rakṣet sarvamidaṃ jagat||4||

athāsāṃ jñānamudrāṇāṃ hṛdayāni bhavanti|
huṃ satva vajra krodhāviśa aḥ||
ho ratna [vajrakrodha] traḥ||
huṃ dharma vajrakrodha phaṭ||
haṃ karma vajrakrodha rakṣa||

Mudra
tato devādyākarṣaṇamudrājñānaṃ śikṣayet|
vajrāṅkuśaṃ samā[likhya tāle hūṃka]rasaṃjñitaṃ|
aṅgulīṃ cālayetkruddho devākarṣaṇamuttamaṃ||1||
vajrāṅkuśaṃ samālikhya svapādatalamadhyataḥ|
liṅgamākramya tenaiva de[vā samākarṣe]d dhruvaṃ||2||
vajrāṅkuśaṃ samālikhya svameḍhre tu samutthite|
cālayaṃstu samākarṣedumādyāḥ sarvayoṣitaḥ||3||
vajrāṅkuśaṃ samālikhye gude [ ]kude tathā|
tenākramīta yaṃ devaṃ tasyākarṣaṇamuttamaṃ||4||

tatraiṣāṃ hṛdayāni bhavanti|
oṃ vajra krodhāgrākarṣaya huṃ phaṭ||
oṃ vajra kramāṅkuśakrodhākarṣaya huṃ phaṭ||
oṃ vajra krodhadaṇḍāgrākarṣaya huṃ phaṭ||
oṃ vajrakrodhāsanāgacchākarṣayāmi te vajra samayamanusmara huṃ phaṭ||

tataścaturvidhamudrājñānaṃ śikṣayet|
pratyālīḍhaṃ samāsthāya vajrāveśaprayogataḥ|
kṣaṇāddhuṃkāramātreṇa sarvamāveśayejjagat||1||
vajravācā vadetsamyag caturhuṃkārasaṃyutaṃ|
hṛdayaṃ sarvabuddhānāṃ sarvamapyānayeddhruvaṃ||2||
vajrakrodhasamāpattyā vajrakrodhāgradṛṣṭitaḥ|
mārayeta jagatsarva vajrahuṃkārayogataḥ||3||
manasā varmayetkāyamātmanastu parasya vā|
mahākavacayogena rakṣetsarvamidaṃ jagad|| iti||4||

athaiṣāṃ hṛdayāni bhavanti|
oṃ vajra krodha kāyāveśaya huṃ aḥ||
oṃ vajra vidyottama mahākrodhānaya ho bhagavan vajra huṃ phaṭ||
oṃ vajra krodha dṛṣṭi hana daha paca vināśaya huṅkāreṇa pātaya vajra samaya huṃ phaṭ||
oṃ manodṛḍha vajra kavaca krodha rakṣa huṃ phaṭ||

tataḥ sarvasatvamudraṇamudrājñānaṃ śikṣayet|
vajrakrodhasamāpattyā yasya yasya pariṣvajet|
vajrahuṃkārajāpena mudrito bhavate sa tu||1||
saṃlapanmahatā vācā ṭṭakki hūṃ phaṭ sakṛdvadet|
yasya kruddhaḥ sa dīptena vajreṇābhihato bhavet||2||
vajradṛṣṭayā nirīkṣedvai vajrakrodhasamādhinā|
yasya yasya tu satvasya so so maraṇamāpnuyāt||3||
manasā mārayāmīti vajraṃ hṛdi tu bhāvayet|
huṃkāreṇaiva sarveṣāṃ mudrayatyabhitaḥ svayam|| iti||4||
yasya satvasya yenaiva manasā mudrayatyasau|
ābhirmudrābhirabhyartha sarvakarmāṇi sādhayed|| iti||5||

athaiṣāṃ hṛdayāni bhavanti|
ṭakki aḥ||
ṭakki jjaḥ||
ṭakki huṃ||
ṭakki haṃ||

ekaikayā tu mudrayā caturṣu karmasu catvāri mudrāhṛdayāni prayuñcediti||
tato rahasyakrodhamudrājñānaṃ śikṣayet|
sarvāṅgataḥ pariṣvajya huṃkāramasya yojayet|
dvayendriyasamāpattyā tasya naśyeta jīvitaṃ||1||
cumbaṃstu daśanairoṣṭhaṃ gṛhya huṅkārayogataḥ|
dvayendriyasamāpattyā yasya tasya mukhaṃ patet||2||
huṃ-kāraṃ yaḥ prayuñjīta sukhaṃ hyanubhavannasau|
dvayendriyasamāpattyā yasya so duḥkhamāpnuyāt||3||
huṃkāraṃ yaḥ prayuñjīta sarvāṅgena tu pīḍayan|
dvaye[ndriyasa]māpattyā tasya sarvatanuḥ pated|| iti||4||

athātra hṛdayāni bhavanti|
huṃ aḥ||
huṃ jjaḥ||
huṃ hoḥ||
huṃ haṃ||

tatastrilokavijayamahāmaṇḍalasamayatatvamudrājñānaṃ śikṣayet|
vajradhātuprayogeṇa buddhānusmṛtimān bhavet|
yastu satvahitārthāya sa tu buddhatvamāpnuyāt||1||
maheśvaramumāṃścaiva bhūmau likhya tathākramet|
yathālekhyānusāreṇa satvamudrāṃ samādhayet||2||
anayā baddhamātrayā trilokavijayī sa tu|
siddhavidyo bhavetkṣipraṃ bajrahuṃkārasannibhaḥ||3||
jvālāmaṇḍalamadhyasthā yathā lekhyānusārataḥ|
kāyavākcittavajraistu satvamudrāstu bandhayet||4||
athāsāṃ karma vakṣyāmi vajrakarmamanuttaraṃ|
buddhānusmṛtisaṃsiddhaḥ śīghraṃ buddhatvamāpnuyād || iti||5||
trilokavijayāṃ badhvā trilokavijayī bhavet|
vajrāyuḥ sarvagāmī tu vajrahuṃkārasannibhaḥ||6||
vajrābhiṣekā rājyatvaṃ lokaiśvaryaṃ sudharmiṇī|
karmavajramahākrodhā vajrakarmakarī bhavet||7||
satvakrodhā mahādāḍhryaṃ krodhāṅkuśyā samāvhāna|
rāgayetkrodharāgā tu sādhukrodhā tu tuṣṭidā||8||
bhṛkuṭyā nāśayetsarvaṃ krodhasūryā sutejatāṃ|
ketukrodhā haredarthān aṭṭahāsā tu mārayet||9||
dharmakrodhā hared dharmān cchindedvai krodhavajrayā|
hetukrodhā hared duḥkhān vāggharet krodhabhāṣayā||10||
karmakrodhā sukarmāṇi kuryād rakṣāṃ tu rakṣayā|
krodhayakṣā ripuṃ khādet krodhamuṣṭistu siddhidā|| iti||11||

atha vajrasamayamudrābandhī bhavati|
vajra[dvikasa]mudbhūtāḥ samayāgryāstu kīrtitāḥ|
tāsāṃ bandhaṃ pravakṣyāmi krodhabandhamanuttaraṃ||1||
bāhuvajraṃ samādhāya kaniṣṭhāṅkuśaṃ bandhitā|
trilokavijayā nāma tarjanīdvayatarjanī||2||
tathaivāgryā mukhāsaṃgānmaṇistu pravikuñcitā|
samotthamadhyapadmā tu madhyāgryadvayavarjite||ti||3||
tarjanīdvayavajrā tu dakṣiṇāṅkuñcitāṅkuśī|
tayaiva grastahuṃkārā sādhukārā tathava hi||4||
dvyagrā saṃsthā bhṛkuṭyāntu hṛdi sūryāgramaṇḍalā|
prasāritabhujā mūrdhni tarjanīmukhahāsinī||5||
tarjanīnakhasaṃsaktā kośamuṣṭistu dakṣiṇā|
samamadhyāgryotthacakrā tu mukhataḥ praviniḥ sṛtāḥ||6||
tarjanīmadhyavajrā ca grīvā veṣṭitatarjanī|
agryādhikamahādaṃṣṭrā grastāgrā vajrā muṣṭine-||ti||7||
vajralāsyādisandhīnāṃ mudrāstā eva huṃkṛtāḥ|
dharmamudrāstu tā eva huṃkāraiḥ sahitāḥ punaḥ||8||

atha vajrasamayadharmamudrā bhavanti|
huṃkāro buddhavajribhyāṃ traḥkāro vajragarbhataḥ|
hrīḥkāro vajrasenasya aḥkāro vajraviśvana|| iti||

[ataḥ paraṃ dharmamudrāḥ samāsata evaṃ bhavanti|]
huṃ heḥ trāṃ taṃ, hi hīḥ deḥ haḥ, dhik khīḥ hūṃ graṃ, kṛ vaṃ dṛ aḥ|
dharmamudrā susiddhāstu vajrakrodhagaṇasya hi|| iti||
tato vajrasamayakarmamudrā bhavanti|
krodhamuṣṭiṃ dvidhīkṛtya vajragarvādiyogataḥ|
karmamudrāḥ samāsena mahavajrakule smṛtāḥ||1||
yasyā [ya]syāstu mudrāyā yadyatpārśvaṃ ca karmaṇaḥ|
tatra tatra tu vai veṣṭya tāṃ tāṃ mudrāṃ prayojayet||2||

sarvamudrāvidhiḥ||
athātra trilokavijayama[hāmaṇḍala]sādhāraṇamudrābandho bhavati|
trilokavijayā mudrā vajrāgrasamayasya tu|
vajrahuṃkāramantrasya sarvasiddhipradā kṣaṇāt||1||
kaniṣṭhāgryāṅkuśairbandhedvajrau dvāvadharottarau|
samayāṅkuśamudreyaṃ sarvamākarṣayetkṣaṇāt||2||
sarvavidyottamānāṃ tu trilokavijayā smṛtā|
[ghātanī caiva] sarvasya sarvakarmakarī tathā||3||
dvivajrāgryāṅgulī samyaksandhāya susamāhitaḥ|
utthāpayenmṛtaṃ sarva vajrottiṣṭheti saṃjñitā||4||
dvivajrāgryāṅgulī samyak vajrabandhena bandhayet|
parivartya sthāpenmūrdhni āyurārogyavardhanī||5||
vajrabandhaṃ dṛḍhīkṛtya samāṅguṣṭhapraveśitā|
tarjanī dṛḍhaṃ saṃkocā valitā pādakarṣaṇī||6||
trilokavijayāṃ badhvā yasya bimbaṃ samākramet|
vāmapādena taṃ satvaṃ māsādardhena siddhyati||7||
vajramudrādvikaṃ badhvā tāḍayeta parasparaṃ|
yasya vai rātvakāyaṃ tu samāviṣṭastu tāḍayet||8||
vajramudrādvikaṃ badhvā kavacaṃ svaṃ parasya vā|
granthanan tarjanībhyāṃ tu rakṣā bhavatī śāśvatī||9||
vajrabandhaṃ tale kṛtvācchādayetkruddhamānasaḥ|
gāḍhamaṅguṣṭha [vajreṇa] siddhyedvajrakulaṃ mahat||10||
satvavajraṃ dṛḍhīkṛtya dvyaṅguṣṭhagrastamadhyame|
kaniṣṭhā vajramukhato tīkṣṇa[āntu samaya]grahāṃ||11||
vajramudrādvikaṃ badhvā kuñcitāgryā nibandhitaṃ|
valitodvalitaṃ kurvan devākarṣaṇamuttamaṃ||12||
vajrabandhaṃ dṛḍhīkṛtya kuñcitāgryā suyantritaṃ|
sandhāyāṅguṣṭhayugalaṃ pīḍya madhye'ntarīkṣiṇāṃ||13||
kaniṣṭhāṅgulimadhyantu vajramudrādvikasya tu|
pṛṣṭhato'gryāṅguligrastaṃ parivartya khacāriṇāṃ||14||
vajrarakṣāṃ dṛḍhīkṛtya vajrabandhaṃ tu pīḍayet|
bhaumānāṃ samayo hyeṣa sarvakṛd duratikramaḥ||15||
vajramudrādvikaṃ badhvā vāmavajrāgryapīḍitā|
antyāṅgulisamāsphoṭā pātātākarṣaṇī tviyaṃ||16||
granthitaṃ vajrabandhena dṛḍhantarjanikādvayaṃ|
madhyamāṅguṣṭhavajraṃ tu duṣṭamudrāprabhañjakaṃ||17||
vajramudrādvayaṃ badhvā hṛdi sthāpya samāhitaḥ|
pīḍayetkrodhamuṣṭiṃ tu bāhyamaṇḍalanāśanī||18||
vāmavajrāṅguliṃ gṛhya dakṣiṇākuñcitāgryayā|
āsphoṭayaṃ susaṃkruddhaḥ sumerumapi pātayet||19||
vāmavajrāṅguliṃ gṛhya dakṣiṇāgryāṅku śena tu|
ākarṣayatsusaṃkruddho grahāṃ sarvān vaśannayet||20||
vajrabandhaṃ samādhāya bāhubhyāṃ sudṛḍhaṃ hṛdi|
vajrāgryābhyāṃ svakukṣau tu kuśaṃstu hṛdayaṃ hṛdi||21||
a[gryāṅgu]limukhābhyāṃ tu pīḍayetkruddhamānasaḥ|
aṅguṣṭhadvayamūlantu jvarākarṣaṇamuttamaṃ||22||
vajrāñjaliṃ dṛḍhīkṛtya tarjanīdvaya [kuñcitā]|
susandhitasamāṅguṣṭhayantritā pāpahāriṇī||23||
agryāṅgu lidvayaṃ badhvā vajramudrādvikāntarāt|
samutkṣipet kṣaṇādūrdhvaṃ patitotkṣe[pakottamaṃ]||24||
vajrabandhaṃ dṛḍhīkṛtya madhyamāmukhasandhitā|
caturantyamukhāsaṅgāt pāpaṃ sphoṭayati kṣaṇāt||25||

atha sarvatathāgatamaṇḍala[sādhana]mudrābandho bhavati|
sūtrayanmaṇḍalaṃ pūrva vajramudrāgraheṇa tu|
sūtraṃ tu dhārayetpaścāt yathāvat sūtraṇaṃ smṛtaṃ||1||
susandhitasamāgryantu vajramudrādvikasya tu|
kṛtvā tu sarvaraṅgāṇi dīptadṛṣṭyā samāvhayet||2||
dvivajrāgryāṅgulī samyak sandhāyottānato dṛḍhaṃ|
vivārayeta saṃkruddho dvāroddhāṭanamuttamam|| iti||3||

atha sarvavajrakulasarvamudrāsādhanaṃ bhavati|
pratyālīḍhakṛtiṅkṛtvā krodhavācā pravartayan|
krodhadṛṣṭyā tu saṃkruddhaḥ sarvakarmāṇi sādhayed|| iti||

sarvatathāgatavajrasamayānmahākalparājāt trilokavijayamahāmaṇḍalavidhivistaraḥ samāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project