Digital Sanskrit Buddhist Canon

Pañcamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version पञ्चमः
CHAPTER 5

EPILOGUE OF THE SARVA-TATHAGATA-MAHAYANABHISAMAYA
NAMA MAHA-KALPA-RAJA

1.5 Emanation of deities
atha bhagavān vairocanastathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādya, asya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṃgrahārthamidaṃ sarvatathāgatamudrāhṛdayamabhāṣat oṃ sarvatathāgatamuṣṭi vaṃ||

atha khalvakṣobhayastathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṃgrahārthamimāṃ sarvatathāgatamudrāmabhāṣat oṃ vajrasatvamuṣṭi aḥ||

atha ratnasaṃbhavastathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṃgrahārthamimāṃ sarvatathāgatamudrāmabhāṣat oṃ vajraratnamuṣṭi traṃ||

athāmitāyustathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṃgrahārthamimāṃ sarvatathāgatamudrāmabhāṣat oṃ vajradharmamuṣṭi khaṃ||

athāmoghasiddhistathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṃgrahārthamimāṃ sarvatathāgatamudrāmabhāṣat oṃ vajrakarmamuṣṭi hāṃ||

Delineation of the mandala
atha vajrapāṇirmahābodhisatvaḥ svādhiṣṭhānena bhagavato vairocanasya tathāgatasya sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṃgrahāyedaṃ vajrasiddhinnāma caturmudrāmaṇḍalamabhāṣat|
athātaḥ saṃpravakṣyāmi mudrāmaṇḍalamuttamaṃ|
vajradhātupratīkāśaṃ vajrasiddhiriti smṛtaṃ||1||
mahāmaṇḍalayogena sūtrayeta vicakṣaṇaḥ|
buddhabimbanniveśyādau likhenmudrācatuṣṭayaṃ||2||
candramaṇḍalamadhyeṣu vajramudrādayo likhed|| iti||3||

Initiation into the mandala
athātra vajrasiddhimudrāmaṇḍala ākarṣaṇādividhivistaraṅkṛtvā tathaiva praveśyaivaṃ bruyāt| “na tvayā kasyacidimaṃ rahasyapaṭalamudghāṭayitavyaṃ| tatkasya hetoḥ ? santi satvā durdṛṣṭayaḥ pāpakarmāṇo hīnavīryā vaikalyarahitāḥ citrakarmaṇyanabhijñāḥ; te vajradhātvādiṣu sarvatathāgatakulamaṇḍaleṣu mahatsviti kṛtvā hīnavīryatayā na praviśante| teṣāmarthāyedaṃ vajrasiddhimudrāmaṇḍalaṃ sarvatathāgatakulamaṇḍalasamayabhūtamaśeṣānavaśeṣasatvadhātuparitrāṇasarvahitasukhasaumanasyānubhavanārtha yāvat sarvatathāgatavajrottama-siddhinimittamadhiṣṭhitamiti| na tvayaiṣāṃ sarvatathāgatakulasamayamudrārahasyānāṃ na pratyabhiśraddhānīyaṃ| mā te narakatiryakpretopapattiḥ syāt, viṣamāparihāreṇa vākālamaraṇaṃ syād” ityuktvā, mukhabandhaṃ muktvā maṇḍalaṃ darśayet|

Mudra
tataḥ sarvatathāgatamudrāsamayaṃ brūyāt|
yāṃ yāṃ mudrāṃ tu badhnīyādya[sya ya]sya mahātmanaḥ|
japaṃstu hṛdayārthena bhāvayettaṃ svamātmanā||1||
anena jñānayogena siddhiṃ yānti mahātmanāṃ|
sarvamudrāstu sarveṣāṃ vajrapā [ṇerva] co yathā||2||

tataḥ sarvamudrārahasyaṃ bruyāt|
vidārya svendriyaṃ gṛṇhedvajramuṣṭigraheṇa tu|
tena mudrāṃ spṛśedyāṃ tu sā vaśaṃ yāti tatkṣaṇāt||

tataḥ sarvamudrādharmatāṃ bruyāt|
sūkṣmavajravidhiṃ yojya jñānamudrāṃ tu bandhayet|
anena vidhiyogena jñānamudrāṃ vaśannayet||

tataḥ sarvamudrākarma bruyāt|
gītanṛtyarasāhāravihārādisukhāni tu|
niryātayaṃstu buddhebhyaḥ karmamudrāvaśannayed|| iti||

tataḥ sarvamaṇḍalasādhikārahasyamudrājñānaṃ śikṣayet|
stabdhaliṅgaḥ svayaṃbhūtvā nipadyetpaṭake site|
liṅgaṃ caityamadhiṣṭhāya vajradhāturahaṃ svayaṃ||1||
vajrabandhaṃ dṛḍhīkṛtya madhyamotthasamāṅkurā|
kanyasāgryā mukhotthānānsamayaḥ samayāgrīṇāṃ||2||
sūkṣmavajraprayogeṇa bhāvayetsa samāhitaḥ|
maṇḍalaṃ sūkṣmavajrāṃ tu samādhivaśitāṃ nayan||3||
vajramudrādvikaṃ badhvā gṛṇhed vajrantayordṛḍham|
kaniṣṭhāgrā nibandhena vajrakāryāgramaṇḍala||4|| iti||

“tato yathāvad vajrasatvādimahāmudrābandhacatuṣṭayaṃ śikṣayitvā, yathāvad vajradhātumahāmaṇḍalavidhivistara iti, yathāvajrasiddhicaturmudrāmaṇḍalamevamakṣobhayādīni sarvamaṇḍalāni caturmudrāmaṇḍalayogena likhet| svābhiḥ svābhirmudrābhiḥ sarvasiddhayo dadantīti| evampaṭākuḍyākāśasarvasthānābhilikhitāni sarvasiddhayo dadantīti||

maṇḍalakalpanātprabhṛti keṣāṃcittasminneva maṇḍalapraveśe siddhiryathābhirucitā, keṣāṃcittata ārabhya divasena, keṣāṃcid divasacatuṣṭayet, keṣāṃcicchoḍaśāhāt, keṣāṃcitpañcānantaryakāriṇāmapi yathākāmaṃ sukhataḥ sarvakāryāṇi kurvatāṃ sarvānurāgasarvarasāhāravihārasukhānyanubhavatāṃ varṣeṇottamā siddhiriti bhagavatā nidiṣṭeti||

1.6 Emanation of the deity from samadhi
atha bhagavān vairocanaḥ punarapi sarvatathāgatottamasiddhisamayavajrannāma samādhiṃ samāpadyemaṃ sarvatathāgatamahāyānābhisamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrasatva||

Delineation of the mandala
atha bhagavān vajrapāṇirmahābodhisatvaḥ aśeṣānavaśeṣasatvadhātuparitrāṇasarvahitasukhasaumanasyānubhavanārthaṃ yāvatsarvatathāgatasarvottamasiddhaye idaṃ mahāyānābhisamayamaṇḍalamabhāṣat|
athātaḥ saṃpravakṣyāmi satvamaṇḍalamuttamaṃ|
vajradhātupratīkāśa vajrasatvamiti[smṛtaṃ]||1||
mahāmaṇḍalayogena sutrayedbāhyamaṇḍalaṃ|
candramaṇḍalamadhye tu vajrasatvanniveśayed||2|| iti||

Initiation into the mandala
tato yathāvadākarṣaṇa [praveśādiṃ kṛ]tvā sarvatathāgatasiddhijñānānyutpādayet||

tatra prathamantāvadvaktavyaṃ “na tvayā kasyacidadṛṣṭasamayasyaiṣāṃ rahasyānāma[kovi]dasya vaktavyaṃ| mā te sarvāpāyopapattaye bhaveyu, rviṣamāparihāreṇākālamaraṇaṃ vā syād” iti||

tato vajrasatvottamasiddhisādhanajñānaṃ śikṣayet|
pūrṇacandramaṇḍalārūḍho mahāmudrāparigrahaḥ|
vajrasatvaṃ svamātmānaṃ bhāvayaṃ sidhyate laghu||riti||

tataḥ sarvamaṇḍalaguhyasamayajñānaṃ śikṣayet|
virāgasadṛśaṃ pāpamanyannāsti tridhātuke|
tasmātkāmavirāgitvaṃ na kāryaṃ bhavatā punaḥ||

mahāsamaya han phaṭ||

tataḥ śapathahṛdayaṃ dadyādevaṃ| sarvatathāgatakulamaṇḍaleṣu vidhivistareṣu samayasaṃvarandātavyaṃ||
tato vajrasatvamahāmudrādibandhacatuṣṭayaṃ śikṣayet| tathaiva siddhaya iti| evaṃ paṭādiṣu sarvapratimāsu ca manīṣitavidhānena sarvasiddhayo dadanti| evaṃ yathā vajradhātumahāmaṇḍalavidhivistara iti||

Mudra
atha sarvatathāgatāḥ punarapi samāhajāmāgatya, bhagavate sarvatathāgatādhipataye mahābodhicittāya vajrasatvāya mahāvajrapāṇaye vajratuṣṭyānena hṛdayena sādhukāramadaduḥ oṃ||
sādhu te vajrasatvāya vajraratnāya sādhu te|
vajradharmāya te sādhu sādhu te vajrakarmaṇe||1||
subhāṣitamidaṃ sūtraṃ vajrayānamanuttaraṃ|
sarvatathāgataṃ guhyaṃ mahāyānābhisaṃgrahaṃ||2||
vajrasatvasya nāmāpi sarvasiddhikaraṃ paraṃ|
sādhyamānastu śuddhyā vai sukhairbuddhatvamāpnuyāt||3||
vajradharmaprayogeṇa sarvakāmasukhaiḥ sukhaṃ|
sādhayejjanmanīhaiva sukhamakṣayamavyayam||4||iti|

sarvatathāgatatatvasaṃgrahātsarvatathāgatamahāyānābhisamayo nāma mahākalparājā samāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project