Digital Sanskrit Buddhist Canon

Caturthaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version चतुर्थः
CHAPTER 4

VAJRA-KARYA-KARMA-MANDALA-VIDHI-VISTARA

I.4 Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānan nāma samādhiṃ samāpadyemaṃ svavidyottamamabhāṣat oṃ sarvatathāgata vajradhātvanuttarapūjāspharaṇa samaye hūṃ||

atha khalvakṣobhayastathāgatāḥ sarvatathāgatavajrasatvānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemaṃ svavidyottamamabhāṣat oṃ sarvatathāgatavajrasatvānuttarapūjāspharaṇasamaye hūṃ||

atha khalu ratnasaṃbhavastathāgataḥ sarvatathāgatavajraratnānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemaṃ svavidyottamamabhāṣat oṃ sarvatathāgatavajraratnānuttarapūjāspharaṇasamaye hūṃ||

atha khalvamitāyustathāgataḥ sarvatathāgatavajradharmānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānanāma samādhiṃ samāpadyemaṃ svavidyottamamabhāṣat oṃ sarvatathāgatavajradharmānuttarapūjāspharaṇasamaye hūṃ||

atha khalvamoghasiddhistathāgataḥ sarvatathāgatavajrakarmānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemaṃ svavidyottamamabhāṣat oṃ sarvatathāgatavajrakarmānuttarapūjāspharaṇasamaya hūṃ||

atha bhagavān vairocanaḥ punarapi sarvatathāgatapūjāvidhivistarasakaladharmadhātuspharaṇakarmasamayavajrannāma samādhiṃ samāpannaḥ; samanantarasamāpanne cātha tāvadeva sarvatathāgatahṛdayebhyaḥ sa eva bhagavāṃ vajradharaḥ sakaladharmadhātuspharaṇāḥ sarvākāśadhātusamavasaraṇāḥ sarvavici [tra]pūjāvyūhavidhivistarameghasamudradevatā bhūtvā viniḥsṛtya, sarvalokadhātuprasarameghasamudrasarvatathāgataparṣanmaḍaleṣu sarvatathāgatānuttaramahābodhicittotpādanasarvatathāgatakulārāgaṇasamantabhadracaryāniṣpādanamaho bodhimaṇḍapasaṃkramamaṇasarvamāradharṣaṇasarvatathāgata[samatā]bhisaṃbhudhyanasarva-tathāgatamahāmaṇḍalotpādanasakalatrilokavijayasaddharmacakrapravartanāśeṣānavaśeṣasatvadhātvarthakaraṇādini sarvabuddharddhivikurvitāni sandarśayanto'vasthitāḥ||

tāśca pūjāmeghasamudradevatāḥ svamudrāvyagrakarayugalāḥ sarvatathāgatān vidhivatsaṃpūjya, vajradhātumahāmaṇḍalayogena candramaṇḍalāśrito bhūtvedamudānamudānayāmāsuḥ|

aho hi buddhapūjāhaṃ sarvapūjāpravartikā|
yadbuddhatvamahatvaṃ tu sarvabuddhadadanti hi||

atha vajrapāṇiḥ punarapi sarvatathāgatapūjādikarmavidhivistaraṃ vajrakāryannāma karmamaṇḍalamabhāṣat|
oṃ sarvatathāgatasarvātmaniryātanapūjāspharaṇa karmavajri aḥ|
oṃ sarvatathāgatasarvātmaniryātanākarṣaṇapūjāspharaṇa karmāgri jjaḥ||
oṃ sarvatathāgatasarvātmāniryātanānurāgaṇapūjāspharaṇa karmavāṇe hūṃ hoḥ||
oṃ sarvatathāgatasarvātmaniryātanasādhukārapūjāspharaṇa karmatuṣṭi aḥ||

sarvatathāgatasukhasukhā, sarvatathāgatākarṣaṇī, sarvatathāgatānurāgiṇī, sarvatathāgatasaṃtoṣaṇī ceti sarvatathāgatamahāpūjāḥ||

oṃ namaḥ sarvatathāgatakāyābhiṣekaratnebhyo vajramaṇiṃ oṃ||
oṃ namaḥ sarvatathāgatasūryebhyo vajratejini jvāla hrīḥ||
oṃ namaḥ sarvatathāgatāśāparipūraṇacintāmaṇidhvajrāgrebhyo vajradhvajāgre traṃ||
oṃ namaḥ sarvatathāgatamahāprītiprāmodyakarebhyo vajrahāse haḥ||

mahādhipatinī, mahodyotā, mahāratnavarṣā, mahāprītiharṣā ceti sarvatathāgatābhiṣekapūjāḥ||

oṃ sarvatathāgatavajradharmatāsamādhibhiḥ stunomi mahādharmāgrihrīḥ||
oṃ sarvatathāgataprajñāpāramitānirhāraiḥ stunomi mahāghoṣānuge dhaṃ||
oṃ sarvatathāgatacakrākṣaraparivartādisarvasūtrāntanayaiḥ stunomi sarvamaṇḍale hūṃ||
oṃ sarvatathāgasandhābhāṣabuddhasaṃgītibhirgāyan stunomi vajrāvāce vaṃ||

mahājñānagītā, mahāghoṣānugā, sarvamaṇḍalapraveśā, mantracaryā ceti| sarvatathāgatadharmapūjāḥ||

oṃ sarvatathāgatadhūpameghaspharaṇapūjākarme kara kara||
oṃ sarvatathāgatapuṣpaprasaraspharaṇapūjākarme kiri kiri||
oṃ sarvatathāgatālokajvālaspharaṇapūjākarme bhara bhara||
oṃ sarvatathāgatagandhasamudraspharaṇapūjākarme kuru kuru||

satvavatī, mahābodhyaṅgavatī, cakṣuṣmatī, gandhavatī ceti| sarvatathāgatakarmapūjāḥ||

Delineation of the mandala
athātra vajrakāryakarmamaṇḍalaṃ bhavatyaśeṣānavaśeṣatathāgatapūjāpravartakamiti||
athātaḥ saṃpravakṣyāmi karmaṇḍalamuttamaṃ|
vajradhātupratīkāśaṃ vajrakāryamiti smṛtaṃ||
mahāmaṇḍalayogena buddhabimbānniveśayet|
vajrasatvādiyogena samudrā devatā likhed|| iti||

Initiation into the mandala
athātra vajrakāryakarmamaṇḍalapraveśādividhivistaro bhavati||

tatrādita eva praveśayet vajradhātupraveśayogena| praveśyaivaṃ vadet| “sarvatathāgatapūjāsamayo'yaṃ| tattvayā dinedine etāḥ ṣoḍaśapūjā yathāśaktitaḥ kāryā” iti||

tato mukhabandhaṃ muktvā, karmamaṇḍalaṃ darśayitvā, viśvacinhaṃ pāṇibhyāṃ dadyāt||
tataḥ sarvatathāgatairapi sa pūjyate, kaḥ punarvādo'nyairiti||

Mudra
tato mahabodhicittaniṣpattipūjāmudrājñānaṃ śikṣayet|
bodhicittadṛḍhotpādādbuddho'hamiti cintayan|
ratnā tu pujayannātmā labhed buddhasukhānyapi||1||
bodhicittadṛḍhotpādād buddho'hamiti cintayan|
malādibhiḥ prapūjābhiḥ saṃpūjyātmābhiṣicyate||2||
bodhicittadṛḍhotpādādbuddho'hamiti cintayan|
gītisaukhyaprapūjābhiḥ saṃpūjyātmā sa rāgayet||3||
bodhicittadṛḍhotpādādbuddho'hamiti cintayan|
nṛtyataḥ pūjayannātmā buddhairapi sa pūjyate||4|| iti||

tatremāni hṛdayāni bhavanti|
buddhātmāhaṃ||
buddhamabhiṣiñcāmi||
buddhastutiṅkaromi||
buddhapūjāṅkaromi||

tataḥ sarvabuddhapūjāmudrājñānaṃ śikṣayet|
kāyavākcittavajrāgryaprayogaiḥ praṇamantathā|
pūjayaṃ sarvabuddhāṃstu vandanīyo bhaved dhruvaṃ||1||
sarvabuddhamahāpuṇyakāyāvākcittavajrajaṃ|
anumodanapūjātmā buddhatvaṃ kṣipramāpnuyāt||2||
ātmāniyatinād divyakāyavākcittavajrataḥ|
sarvapūjābhiḥ saṃbuddhān pūjayāmīti pūjyate||3||
sarva kuśalasaṃbhāraṅkāyavākcittavajrataḥ|
pariṇāmanapūjābhiḥ sarvabuddhasamo bhaved|| iti||4||

tatraitāni bhavanti|
praṇamāmi||
anumode||
buddhapūja||
pariṇāma||

tato dharmapūjāmudrājñānaṃ śikṣayet|
prakṛtiprabhāsvarā dharmā hyādiśuddhāḥ svabhāvataḥ|
pūjito'nena dharmeṇa labhed ratisukhāni tu||1||
a-kārastu mukhaṃ vācyaṃ sarvadharmasamuccaye|
anayā dharmamudrayā sarvaduḥkhāṃśchinatti saḥ||2||
sarveṣāmeva dharmāṇāṃ heturatra tathāgataḥ|
saddharmacakrapūjayā pūjya dharmadharo bhavet||3||
pratiśrutkopamānuktvā sarvadharmā svabhāvataḥ|
anayā dharmapūjayā saṃpūjya svaratāṃ labhet||4||

tatraitāni hṛdayāni bhavanti|
sarvaśuddha||
samantabhadra||
dharmacakra||
niḥprapañca||

tataḥ samādhipūjāmudrājñānaṃ śikṣayet|
kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ|
bhāvayanvajravimbāni vajrātmā bhave[tkṣipraṃ]||1||
kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ|
bhāvayan sarvabuddhāṃstu dharmakāyo bhavellaghu||2||
kāyavākcittavajreṣu sva(kīyāḥparamā)ṇavaḥ|
bhāvayanvajrasatvāṃstu vajrasatvasamo bhavet||3||
kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ|
bhāvayan buddhabimbāni saṃbuddhatvamavāpnuyād|| iti||4||

tatraitāni hṛdayāni bhavanti|
vajrakāya||
dharmakāya||
satvakāya||
buddhakāya||

tato rahasyapūjāmudrājñānaṃ śikṣayet|
sarvakāyapariṣvaṅgasukhapūjā svayaṃbhuvā|
niryātayaṃ bhavecchīghraṃ vajrasatvasamo hi saḥ||1||
dṛḍhānurāgasaṃyogakacagrahasukhāni tu|
niryātayaṃstu buddhānāṃ vajraratnasamo bhavet||2||
dṛḍhapratītisukhasakticumbitāgryasukhāni tu|
niryātayaṃstu buddhānāṃ vajradharmasamo bhavet||3||
dvayendriyasamāpattiyogasaukhyāni sarvataḥ|
niryātayaṃstu pūjāyāṃ vajrakarmasamo bhaved|| iti||4||

tatraitāni guhyamudrāhṛdayāni bhavanti|
rativajra||
rāgavajra||
prītivajra||
kāmavajra||

tataḥ sarvatathāgatapūjākarmamahāmudrājñānaṃ śikṣayet|
hṛtpārśvapṛṣṭhato yogāllalāṭādestathaiva ca|
mukhakarṇaśiraḥpṛṣṭhamūrdhāsāsakaṭisthiteti||

tataḥ sarvatathāgatapūjākarmasamayamudrājñānaṃ śikṣayet|
vajrabandhaṃ dṛḍhīkṛtya mahāmudrāprayogataḥ|
hṛdayādisthānayogena sthāpayanpūjayejjinān|| iti||

tataḥ sarvatathāgatapūjādharmajñānaṃ śikṣayet|
oṃ grayaḥ yyaḥ sā| tri raṃ haṃ naḥ|
khaṃ ṣaṃ hūṃ hi| śa ṇa siḥ saṃ|

karmamudrāḥ samāsena karmamudrā dvidhīkṛtā|| iti||
sarvatathāgatamahāyānābhisamayānmahākalparājādvajrakāryakarmamaṇḍalavidhivistaraḥ parisamāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project