Digital Sanskrit Buddhist Canon

Tṛtīyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version तृतीयः
CHAPTER 3

VAJRA-JNANA-DHARMA-MANDALA-VIDHI-VISTARA

Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatasūkṣmavajrajñānamudrāsamayamaṇḍalādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ sūkṣmavajrajñānasamaya hūṃ||

atha khalvakṣobhyaḥ tathāgataḥ sarvatathāgatavajrasatvasūkṣmajñānasamayamaṇḍalādhiṣṭhānan nāma samādhiṃ samāpadyemāṃ svavidyottamamabhāṣat oṃ vajrasatva sūkṣmajñānasamaya hūṃ||

atha khalu ratnasaṃbhavastathāgataḥ sarvatathāgatavajraratnasūkṣmajñānasamayamaṇḍalādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ svavidyottamamabhāṣat oṃ vajraratna sūkṣmajñānasamaya hūṃ||

atha khalvamitāyustathāgataḥ sarvatathāgatavajradharmasūkṣmajñānasamayamaṇḍalādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ svavidyottamamabhāṣat oṃ vajradharma sūkṣmajñānasamaya hūṃ||

atha khalvamoghasiddhistathāgataḥ sarvatathāgatavajrakarmasūkṣmajñānasamayamaṇḍalādhiṣṭhānannāma samādhiṃ samāpadyemāṃ svavidyottamamabhāṣat oṃ vajrakama sūkṣmajñānasamaya hūṃ||

atha bhagavān vairocanaḥ sarvatathāgatasūkṣmajñānavajraṃ nāma samādhiṃ samāpannaḥ, samanantarasamāpanne ca bhagavatyatha tāvadeva sarvatathāgatahṛdayebhyaḥ sūkṣmajñānavajraraśmayo viniścaritvā, sarvalokadhātavo'vabhāsya sarvasatvānāṃ, sarvatathāgatasūkṣmajñānavajrasamādhisamāpattīn dṛḍhī kṛtya punarapyekadhyībhūtvā, samādhijñānavajrakāyatāmadhyālambyaikaghanastathāgatajñānaḥ saṃbhūya, bhagavato vairocanasya hṛdaye praviṣṭaḥ||

atha vajrapāṇiḥ sarvatathāgatajñānahṛdayebhyaḥ praviṣṭvedaṃ sarvatathāgatasūkṣmajñānamahāsamayavajramabhāṣat sūkṣmavajra||

athāsmin bhāṣitamātre sarvatathāgatahṛdayebhyo vajrapāṇirviniḥsṛtya, sarvatathāgatasūkṣmajñānavajrabimbamātmānamadhiṣṭhāya, sarvatathāgatanāsikāgreṣu sthitvedamudānamudānayāmāsa|

aho hi sarvabuddhānāṃ sūkṣmavajramahaṃ mahat|
yanmahatvātsa sūkṣmo'pi traidhātukamapi sphared|| iti||

athedamuktvā bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatanāsikāgrebhyaḥ susūkṣmavajrajñānanimittaspharaṇatāya sarvatathāgatakāyebhyaḥ spharitvā, sakaladharmadhātuspharaṇatāyogena sarvākāśadhātuṃ susūkṣmavajrajñānanimittaiḥ saṃspharya, sakalākāśadhātuvispharitasarvatathāgatajñānavajrabimbamātmānamadhiṣṭhāyāvasthitaḥ||

atha tasminneva kṣaṇe sarvatathāgatāḥ sarvatathāgatajñānavajramadhye vajradharmatāmadhyālambya, sarvatathāgatasūkṣmajñānavajrādhiṣṭhānannāma samādhiṃ samāpadyāvasthitāḥ||

atha tataḥ sarvatathāgatajñānavajrātsarvatathāgatasamādhijñānahṛdayaṃ niścacāra vajranābhi tathāgata hūṃ||

athāsmin viniḥsṛtamātre bhagavān vajrapāṇiḥ punarapi sūkṣmajñānapraveśayogena sarvatathāgatakāyeṣu praviṣṭvā, hṛdaye vajrabimbāni bhūtvāvasthitāḥ|

atha tebhyaḥ sarvatathāgatasatvavajrebhya idaṃ mahājñānahṛdayacatuṣṭayaṃ niścacāra|

vajrātmaka||
hṛdvajrāṅkuśa||
tiṣṭha rāgavajra praviśa hṛdayaṃ||
aho vajratuṣṭi||

vajrasatvajñānamudraḥ, sarvatathāgatasamājādhiṣṭhānajñānamudraḥ, sarvatathāgatānurāgaṇajñānamudraḥ, mahātuṣṭijñānamudraśceti| sarvatathāgatamahāvajrasamādhayaḥ||

atha vajrapāṇiḥ sarvatathāgatahṛdayaḥ punarapi sūkṣmajñānapraveśayogena svahṛdayaṃ praviṣṭvā hṛdaye vajrabimbamātmānamadhiṣṭhāyāvasthitaḥ||

atha tato vajravigrahādidaṃ hṛdayacatuṣṭayaṃ niścacāra|
vajraratnātmaka||
hṛdaya vajrasūrya||
tiṣṭhavajradhvajāgra vaṃ||
hṛdayavajrahāsa||

sarvatathāgatavajrābhiṣekajñānamudraḥ, mahāprabhāmaṇḍalavyūhajñānamudraḥ, sarvatathāgatāśāparipūraṇajñānamudraḥ, sarvatathāgatamahāhāsajñānamudra iti| sarvatathāgataratnasamādhyaḥ||

atha vajrapāṇiḥ punarapi sūkṣmavajrajñānapraveśayogena svahṛdayaṃ vajrahṛdayaṃ praviṣṭvā vajrabimbamātmānamadhiṣṭhāyāvasthitaḥ||

atha tato vajrabimbādidaṃ hṛdayacatuṣṭayaṃ niścacāra|
vajrapadmātmaka||
hṛdvajrakośa||
tiṣṭha vajracakra hṛdayaṃ praviśa||
vajrajivhāgra hṛdaya||

sarvadharmasamatājñānamudraḥ, sarvatathāgataprajñājñānamudraḥ, mahācakrapraveśajñānamudraḥ, sarvatathāgatadharmavāgniḥprapañcajñānamudra iti| sarvatathāgatadharmasamādhayaḥ||

atha vajrapāṇiḥ punarapi svahṛdayavajrahṛdayavajrāt susūkṣmajñānapraveśayogena tadvajrahṛdayaṃ praviṣṭvā, punarapi sūkṣmavajrabimbamātmānamadhiṣṭhāyāvasthitaḥ||

atha tataḥ sūkṣmavajrabimbādidaṃ hṛdayacatuṣṭayaṃ niścacāra|
sarvavajrātmaka||
hṛdvajrakavaca||
tiṣṭha vajrayakṣa hṛdaya||
vajramuṣṭihṛdaya||

sarvatathāgataviśvakarmajñānamudraḥ, duryodhanavīryajñānamudraḥ, sarvamāramaṇḍalavidhvaṃsanajñānamudraḥ, sarvatathāgatabandhajñānamudra iti| sarvatathāgatakarmasamādhayaḥ||

atha bhagavān vajrapāṇiḥ punarapi susūkṣmajñānanimittaspharaṇayogena sarvatathāgatakāyebhyo niḥkramya, vajrapāṇimahābodhisattvakāyaḥ saṃbhūya, punarapi vajrasatvādimahābodhisatvavigrahāṇi bhūtvā, svāni svāni cinhāni hṛdayeṣu pratiṣṭhāpya, vajradhātumahāmaṇḍalasanniveśayogena candramaṇḍalānyāśritya svahṛdayasamādhayaḥ samāpadyāvasthitā iti||

Delineation of the mandala
atha vajrāpāṇiḥ punarapi sarvatathāgatasamādhijñānābhijñāniṣpādanārthamidaṃ vajrasūkṣmajñānamaṇḍalamabhāṣata|
athātaḥ saṃpravakṣyāmi dharmamaṇḍalamuttamaṃ|
vajradhātupratīkāśaṃ vajrasūkṣmamiti smṛtaṃ||1||
mahāmaṇḍalayogena mahāsatvānniveśayet|
vajramadhye likhedbuddhaṃ buddhamaṇḍalakeṣvapi||2||
mahāsatvāḥ samālekhyāḥ svamudrāhṛdayantathā|
samādhito niṣaṇṇāstu vajrabandhakaradvayā||3|| iti||

Mudra
athātra vajrasūkṣmadharmamaṇḍala ākarṣaṇādividhivistaro, mahāmaṇḍalayogena praveśādividhivistaraṃ jñānacinhaṃ pāṇibhyāṃ datvā, svacittaparikarmamahāmudrājñānaṃ śikṣayet|

jivhāṃ tālugatāṃ kṛtvā nāsikāgraṃ tu cintayet|
sūkṣmavajrasukhasparśād bhaveccitaṃ samāhitaṃ||1||
sūkṣmavajrasukhasparśanimittaṃ jāyate yadā|
spharayet tannimittantu taccittaṃ sarvataḥ spharet||2||
yathecchāspharaṇāccittaṃ traidhātukamapi spharet|
punastu saṃharet tat tu yāvannāsāgramāgataṃ||3||
tataḥ prabhṛti yatkiñcad bhāvayet susamāhitaḥ|
sarvaṃ caitad dṛḍhīkuryāt samādhijñānakalpitaṃ||4||

athaiṣāṃ hṛdayāni bhavanti|
sūkṣma vajra||
sphara vajra||
saṃhara vajra||
vajra dṛḍha tiṣṭha||
maitrī yasya satvasya saha bhūyāt mahādṛḍhā|
cittaspharaṇayogena sarvasatveṣu tāṃ spharet||1||
maitrīspharaṇayogena kāruṇyaṃ yasya kasyacit|
sarvasatvārthayuktastu spharedvai pratipattitaḥ||2||
prakṛtiprabhāsvarāḥ sarve hyādiśuddhā nabhaḥsamāḥ|
adharmo'pyatha vā dharm [aḥ spha] raṃ bhāvena tuṣyati||3||
durdurūṭasamamukhyā buddhabodhāvabhājayāḥ|
teṣāṃ saṃśodhanārthāya mahopekṣāṃ tu bhāvayed|| iti||4||

tatraitāni hṛdayā [ni bhava]nti|
mahāmaitryā sphara||
mahākaruṇayā sphara||
sarvaśuddha pramoda sphara||
sarvasatvān saṃbodhaya||

tataḥ sarvatathāgatānusmṛtijñānaṃ śikṣayet|
ākāśe vānyadeśe vā sūkṣmavajraprayogataḥ|
utthito vā niṣaṇṇo vā vajrabimbaṃ tu bhāvayet||1||
tathaiva sarvasthāneṣu sukṣmavajraprayogataḥ|
hṛdvajraṃ bodhisatvaṃ tu bhāvayetsusamāhitaḥ||2||
vajrapāṇimahābimbaṃ sarvasthāneṣu bhāvayet|
sūkṣmavajraprayogeṇa yathāvadanupūrvaśaḥ||3||
sarvākāravaropetaṃ buddhabimbaṃ tu sarvataḥ|
yathāvadanupūrveṇa bhāvayetsusamāhita|| iti||4||

tatraitāni hṛdayāni bhavanti|
vajrāmukhībhava||
mahābodhisatvāviśa||
vajrapāṇi darśaya svaṃ rūpaṃ||
buddhānusmṛtyāviśa||
sūkṣmavajraprayogeṇa bhāvayetsvayamātmanā|
candrabimbaṃ svamātmānaṃ bodhicittasya bhāvanā||1||
candramaṇḍalamadhye tu bhāvayetsvayamātmanā|
vajrabimbaṃ svamātmānaṃ satvavajrasya bhāvanā||2||
sūkṣmavajravidhiṃ yojya bhāvayetsvayamātmanā|
satvavajrahṛdātmānaṃ vajrasatvasya bhāvanā||3||
sarvākāravaropetaṃ bhāvayetsvayamātmanā|
buddha bimbaṃ svamātmānaṃ buddhabodhestu bhāvanā|| iti||4||

tatremāni hṛdayāni bhavanti|
samantabhadrāviśa||
satvavajrāviśa||
vajrasatvasamādhijñānāviśa||
tathāgato'haṃ||

tataḥ sarvatathāgatadharmatārahasyamudrājñānaṃ śikṣayet|
tathāgatasamo'haṃ hi vajravācā sakṛdvadan|
dvayendriyasamāpattyā sarvasatvāṃ sa mārayet||1||
mahāvajrasamo'haṃ hi vajravācā sakṛdvadan|
dvayendriyasamāpattyā lokamākarṣayeddhruvaṃ||2||
vajradharmasamo'haṃ hi vajravācā sakṛdvadan|
dvayendriyasamāpattyā sarvalokaṃ sa nāśayet||3||
viśvavajrasamo'haṃ hi vajravācā sakṛdvadan|
dvayendriyasamāpattyā sarvakarma sa sādhayed|| iti||4||

tataḥ sarvatathāgatajñānavajrādhiṣṭhānasamādhimudrājñānaṃ śikṣayet|
sūkṣmavajraprayogeṇa bhāvayedvajramadhyataḥ|
buddhabimbaṃ svamātmānaṃ buddhatvaṃ so hyavāpnuyād|| iti||

tato vajrasatvasamādhimudrājñānaṃ śikṣayet|
sukṣmavajravidhiṃ yojya hṛdi vajrādayo gaṇāḥ|
bhāvayaṃ vajrasatvādyāḥ pradadanti svasiddhaye|| iti||

tataḥ sarvatathāgatakulasamādhisamayamudrājñānaṃ śikṣayet|
vajrabandhasamudbhūtāḥ ṣoḍaśastu prakīrtitāḥ|
samādhisamayāgryastu tāsāṃ bandhaḥ pravakṣyate||1||
paryaṅkasthā samuttānā valitodvavalitā tathā|
hṛdisthā ca caturthī tu vajrasatvādimaṇḍale||2||
lalātasthā śiraḥ pṛṣṭhe skandhe hāsaprayojitā|
mukhadhātrī hṛdi khaḍgā hṛdvikāsā mukhasthitā||3||
mū(rdhan)vakṣastu vaktrasthā jyeṣṭhasthā puratastathā|
ataḥ paraṃ samāsena dharmamudrāstu śikṣayed|| iti||4||
dṛ kki| gra gra| ma ṭaḥ| a gra|
traṃ traṃ| aṃ aṃ| caṃ caṃ| tra ṭaḥ|
dhṛ ṭaḥ| bhṛ ṭaḥ| kra saḥ| ha haḥ|
va va| vaṃ vaṃ| pha ṭaḥ| gra saḥ||
tatastu dharmakarmāgrya śikṣayetsūkṣmavajriṇaṃ|
jñānamuṣṭintu samāyāṃ dvidhīkṛtya prayojayed|| iti||

sarvatathāgatamahāyānābhisamayānmahākalparājād vajrajñānadharmamaṇḍalavidhivistaraḥ parisamāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project