Digital Sanskrit Buddhist Canon

Dvitīyaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version द्वितीयः
CHAPTER 2

VAJRA-GUHYA-VAJRA-MANDALA-VIDHI-VISTARA

atha bhagavān sarvatathāgatasarvavajradharaṇīsamayasaṃbhavavajrannāma samādhiṃ samāpannaḥ| samanantarasamāpanne cātha tāvadeva sarvatathāgatahṛdayebhyaḥ| sa eva bhagavān vajrapāṇiḥ vajradhararūpadhāriṇyaḥ samanta jvālāgarbhā vajradhāraṇīsamayamudrā devatā bhūtvā viniḥsṛtya, sarvalokadhātuṣu sarvabuddhānāṃ sarvatathāgatavajradhāraṇī jñānāni niṣpādya, sarvatathāgatasamayamudrābimbāni bhūtvā, sarvatathāgatānāṃ vajradhātumahāmaṇḍale sanniveśayogena candramaṇḍalānyāśrityedamudānamudānayāmāsa|

aho hi bodhicittasya sarvasatvahitaiṣitā|
yad vinayavaśād dhīrāḥ strīrūpamapi kurvate||

Emanation of deities from samadhi
atha bhagavān sarvatathāgatajñānamudrāsamayavajradhātvadhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ svavidyāttamāmabhāṣat oṃ vajradhātvīśvari hūṃ vajriṇi||

atha khalvakṣobhayastathāgataḥ sarvatathāgatavajrasatvasamayajñānamudrāmaṇḍalādhiṣṭhānan nāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ vajravajriṇi hūṃ||

atha ratnasaṃbhavastathāgataḥ sarvatathāgatavajraratnasamayajñānamudrāmaṇḍalādhiṣṭhānan nāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ ratnavajriṇi hūṃ||

athāmitāyustathāgataḥ sarvatathāgatavajradharmasamayajñānamudrāmaṇḍalādhiṣṭhānan nāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ dharmavajriṇi hūṃ||

athāmoghasiddhistathāgataḥ sarvatathāgatavajrakarnasamayajñānamudrāmaṇḍalādhiṣṭhānan nāma samādhiṃ samāpadyemāṃ svavidyottamāmabhāṣat oṃ karmavajriṇi hūṃ||

atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamahādhāraṇīsamayamudrācatuṣṭayamabhāṣat||
oṃ vajrasatvaguhyasamaye hūṃ||
oṃ guhyavajrāṅkuśi hūṃ||
oṃ vajraguhyarāge rāgaya hūṃ||
oṃ guhyavajrasādhvīśvari hūṃ||

samantabhadrā, tathāgatāṅka śī, ratirāgā, sādhumatī ca| vajradhāraṇyaḥ|
oṃ vajraguhyaratnasamaye hūṃ||
oṃ vajraguhyaprabhe hūṃ||
oṃ vajradhvajāgraguhye hūṃ||
oṃ guhyahāsavajri hūṃ||

ratnottamā, ratnolkā, dhvajāgrakeyūrā, hāsavatī ca| ratnadhāraṇyaḥ||
oṃ vajradharmaguhyasamaye hūṃ||
oṃ vajrakośaguhye hūṃ||
oṃ vajraguhyamaṇḍale hūṃ||
oṃ vajraguhyajāpasamaye hūṃ||

vajrāmbujā, ādhāraṇī, sarvacakra, sahasrāvartā ca| dharmadhāraṇyaḥ||
oṃ vajraguhyakarmasamaye hūṃ||
oṃ vajraguhyakavace hūṃ||
oṃ guhyavajradaṃṣṭrādhāriṇi hūṃ||
oṃ vajraguhyamuṣṭi hūṃ||

siddhottarā, sarvarakṣā, tejaḥpratyāhāriṇī, dharaṇīmudrā ca| sarvadhāraṇya iti||
atha vajrapāṇirmahābodhisatvaḥ punarapi sarvatathāgatavajraguhyasamayamudrācatuṣṭayamabhāṣat|
oṃ guhyasatvavajri hūṃ||
oṃ guhyaratnavajri hūṃ||
oṃ guhyadharmavajri hūṃ||
oṃ guhyakarmavajri hūṃ||

tā eva vajrapāramitādayaḥ sarvatathāgatavajraguhyasamayadhāraṇīsaṃgrahasamayamudrāḥ| vajradhatvīśvarīmahāmaṇḍale sajvālāḥ candramaṇḍalāśritāḥ sthāpyāḥ||

atha punarapi vajrapāṇiḥ sarvatathāgata vajraguhyapūjāsamayamudrācatuṣṭayamabhāṣat|
oṃ vajraguhyaratipūjāsamaye sarvapūjāṃ pravartaya hūṃ||
oṃ vajraguhyābhiṣekapūjāsamaye sarvapūjāṃ pravartaya hūṃ||
oṃ vajraguhyagītāpūjāsamaye sarvapūjāṃ pravartaya hūṃ||
oṃ vajraguhyanṛtyapūjāsamaye sarvapūjāṃ pravartaya hūṃ||

tā eva vajralāsyādayaḥ sajvālāḥ svacinhā mudrāścakramaṇḍalakoṇacatuṣṭaye sthāpyāḥ||

Delineation of the mandala
atha vajrapāṇiḥ punarapīdaṃ vajraguhyaṃ nāma mahāvajramaṇḍalamabhāṣat|
athātaḥ saṃpravakṣyāmi vajramaṇḍalamuttamaṃ|
vajradhātupratīkāśaṃ vajraguhyamitismṛtaṃ||1||
mahāmaṇḍalayogena sarvamaṇḍalamālikhet|
sarvamaṇḍalamadhyeṣu buddhamudrāḥ samālikhet||2||
paryaṅake susthitaṃ caityaṃ vajradhātvīśvarī smṛtā|
paryaṅke vajrā vajrāṃ tu vajracinteti kīrtitā||3||
vajraratnaṃ tu paryaṅke svābhiṣeketi kīrtitā|
paryaṅke vajrapadmaṃ tu āyudhaiti prakīrtitā||4||
karmavajraṃ tu paryaṅke sarvavajreti kīrtitā|
padmapratiṣṭhāḥ samālekhyāḥ prabhāmaṇḍalasaṃsthitāḥ||5||
paryaṅketu likhed vajramutthitaṃ dvayaṅkuśaṃ tathā|
vajraṃ vajrapariyuktaṃ sādhukāradvayaṃ tathā||6||
ratnaṃ karojvalaṃ kuryātsūryamudrāntathaiva ca|
dhvajāgraṃ caiva sajvālaṃ dantapaṅiktardvivajrage||7||
vajramadhye likhetpadmaṃ khaḍgaṃ sajvālameva ca|
vajrāraṃ vajracakraṃ tu jivhāṃ raśmikarojjvalāṃ||8||
vajraṃ tu sarvato vaktraṃ kavacaṃ vajrasaṃyutaṃ|
vajradaṃṣṭre tathā lekhye muṣṭimudrā karadvaye||9||
satvavajrādayo lekhyā yathāvad dhātumaṇḍale|
cinhamudrāḥ samālekhyā vajralāsyādimaṇḍale||10||
bāhyātaśca yathāyogaṃ svacinhaṃtu samālikhet|
maitreyādisvacinhāni yathābhirucitaṃ likhed||11|| iti||

Initiation into the mandala
athātra vajraguhyamaṇḍale praveśādivividhavistaro bhavati|

tatra prathamaṃ tāvadvajrācāryaḥ svayaṃ satvavajrimudrāṃ badhvā praviśet; praviśya sakṛt pradakṣiṇīkṛtya, tāṃ mudrāṃ bhagavate vajrapāṇaye niryātya, svahṛdaye yathāvanmuktvā, caturṣu dvāreṣu vajrāṅku śakarmamudrādibhiryathāvat karmāṇi kṛtvā niṣkramed, abhiniṣkramya śiṣyāṃ praveśayet vajradhātumahāmaṇḍalayogeneti| tataḥ praveśya muṣṭyācchādya siddhiguhyavajracinhaṃ datvā, vajraguhyamudrājñānaṃ śikṣayet||

Mudra
tatra prathamaṃ tāvad vajraguhyakāyamudrājñānaṃ śikṣayet|
candramaṇḍalamadhye tu hastapādāñjaliṃ mukhaṃ
vijṛṃbhan bhāvayedvajraṃ vajriṇīmapi rāgayet||1||
aṅkuśaṃ bāhusaṃkocaṃ śīrṣe vajraṃ tu bhāvayet|
śabdāpayaṃstu hastena ānayedaṅkuśīmapi||2||
vāṇaprakṣepayogena vijṛṃbhan prahared hṛdi|
rāgayenmārayogena rativajrāmapi svayaṃ||3||
bāhubandhena badhnīyād hṛdayaṃ svayamātmanaḥ|
vajravarmaprayogeṇa rakṣed buddhamapi svayam|| iti||4||

tatraiṣāṃ hṛdayāni bhavanti|
vajra rāgaya hoḥ||
vajrāṅku śa jaḥ||
māraya māraya phaṭ||
bandha rakṣa haṃ||

tato vajraguhyadṛṣṭimudrājñānaṃ śikṣayet|
vajradṛṣṭistu saṃrāgapraharṣotphullalocanā|
tayā nirīkṣatā strī tu vaśyā bhavati śāśvatī||1||
pradrutapracalaccakṣuḥ pakṣmakarṣaṇalocanā|
dīptakṛṣṭiriti proktā sarvamākarṣayejjagat||2||
pradhvastabhṛkuṭībhaṅgakrodhasaṃkucitekṣaṇaṃ|
krodhadṛṣṭiṃ samādhāya trailokyamapi nāśayet||3||
merumardanapāṣāṇadṛḍhānimiṣalocanā|
maitrīdṛṣṭiriti khyātā jvaragrahaviṣāpahā|| iti||4||

athāsāṃ hṛdayāni bhavanti|
vajradṛṣṭi maṭ||
dīptadṛṣṭyāṅku śijjaḥ||
krodhadṛṣṭi hīḥ||
dṛḍhadṛṣṭi traṭ||

tato vajraguhyavāṅmudrājñānaṃ śikṣayet|
hoḥ hoḥ hoḥ ho iti prokte vāgvivartitayā kṣaṇāt|
rāgayet sarvasatvāṃ so vajravācā parisphuṭāṃ||1||
jjaḥ jjaḥ jjaḥ jja iti prokte krodhavācā parisphuṭāṃ|
ākarṣayejjagatsarvamapi vajradharopamam||2||
huṃ huṃ huṃ huṃ samādhāya śabdavācā parisphuṭāṃ|
mārayet sarvasatvāṃ so merumardanasannibhām||3||
haṃ haṃ haṃ haṃ iti prokte sūkṣmavācā parisphuṭāṃ|
rakṣet sarvamidaṃ locamapi vajrātmakaṃ jinam|| iti||4||

tatraitāni hṛdayāni bhavanti|
vajra hoḥ||
vajra jjaḥ||
vajra huṃ||
vajra haṃ||

tato vajraguhyacittamudrājñānaṃ śikṣayet|
sarvākāravaropetaṃ bhāvayan svayamātmanā|
vajrapāṇiṃ svamātmānaṃ sarvabuddhāṃ vaśannayet||1||
sarvākāravaropetaṃ bhāvayan svayamātmanā|
vajragarbhaṃ svamātmānamākarṣayedvajrapāṇinaṃ||2||
sarvākāravaropetaṃ bhāvayan svayamātmanā|
vajranetraṃ svamātmānaṃ sarvadharmāṃ sa mārayet||3||
sarvākāravaropetaṃ bhāvayan svayamātmanā|
vajraviśvaṃ svamātmānaṃ sarvavajraṃ sa rakṣati|| iti||4||

tatraitāni hṛdayāni bhavanti|
vajrapāṇi vaśamānaya sarvabuddhān hoḥ||
vajragarbha vajrapāṇiṃ śīghramākarṣaya hūṃ jjaḥ||
vajranetra sarvadharmān māraya hūṃ phaṭ||
vajraviśva rakṣa sarvavajrān haṃ||

tato vajraguhyamudrājñānaṃ śikṣayet|
satvavajrāṃ samādhāya hṛdaye svayamātmanaḥ|
vajradṛṣṭyā nirīkṣan vai sarvamāveśayejjagat||1||
ratnavajrāṃ samādhāya hṛdaye svayamātmanaḥ|
dīptadṛṣṭyā nirīkṣan vai sarvamānayate vaśaṃ||2||
dharmavajrāṃ samādhāya hṛdaye svayamātmanaḥ|
krodhadṛṣṭyā nirīkṣan vai jagatsarvaṃ sa mārayet||3||
karmavajrāṃ samādhāya hṛdaye svayamātmanaḥ|
maitrīdṛṣṭyā nirīkṣan vai rakṣetsarvamidaṃ jagad|| iti||4||

athāsāṃ vajraguhyajñānamudrāṇāṃ hṛdayāni bhavanti|
vajraguhyasamaya aḥ||
vajraguhyasamaya hoḥ||
vajraguhyasamaya huṃ||
vajraguhyasamaya haṃ||

tato vajraguhyamudrābandhaṃ śikṣayet|
vajrāñjalisamudbhūtā mahāguhyāḥ prakīrtitāḥ|
mahāmudrāḥ samāsena tāsāṃ bandhaḥ pravakṣyate||1||
aṅguṣṭhadvayaparyaṅkā kuñcitāgrāgravigrahā|
samamadhyottamāṅgā ca vajradhātvīśvarī smṛtā||2||
sā eva madhyavajrā tu madhyābhyāṃ tu maṇīkṛtā|
madhyānāmāntyapadmā ca prasāritakarāṅgulī||3||
agryā vajrā divajrāgrī sāṅguṣṭhadvayagūhitā|
sādhukārāgryaratnā ca sa ratnāgrākarojvalā||4||
samānāmāntyaratnā ca sā eva parivartitā|
suprasāritasarvāgrā samāṅguṣṭhāntarasthitā||5||
prasāritāṅgulīmaṇḍāsā eva tu mukhoddhṛtā|
aṅguṣṭhavajrasaṃcchannā samāgryābhyantarasthitā||6||
dvayaṅguṣṭhavikacā sā tu tato'bhyantaravajriṇī|
vajraguhyāḥ punaścaitā vajrabandhasamudbhavāḥ||7||
dharmaguhyāḥ punaścinhaiḥ saṃpuṭāntarabhāvitaiḥ|
karmaguhyāntarasthitaistu cinhaiḥ karmapradarśanam||8||

ataḥ paraṃ pravakṣyāmi dharmamudrāḥ samāsataḥ|
āḥ jjaḥ hoḥ saḥ, uṃ āṃ traṃ haḥ, hrīḥ dhaṃ bhaṃ raṃ, kaṃ haṃ huṃ vaṃ||1||
guhyamudrā dvidhikṛtya karmamudrāsu kalpayet|
yāvadyaḥ samayāgryo vai dvidhīkṛtya tathaiva ca||2||

athāsāṃ sādhanaṃ vakṣye samayastvam iti brūvan|
svayaṃ badhvā tu sidhyante kāmarāgasukhātmanaḥ||1||
āsāṃ tvadhikamekaṃ tu sarvakālaṃ na bandhayet|
guhye vārthamahatkārye prayuñjīt vicakṣaṇaḥ||2||
yasarvātmasitthāta hyetā dṛḍhabhāryāḥ svayaṃbhuvāṃ|
sādhakeṣu dṛḍhaṃ raktā mā tyajeyuḥ patinnijam||3|| iti||

athāsāṃ sarvamudrāṇāṃ bandhāditi karmāṇi bhavanti|
vajraveśaṃ samutpādya ātmanaśca parasya vā|
bandhayedvā bandhayedvāpi anena hṛdayena tu||
vajra hūṃ bandha||

atha mokṣo bhavati|
yato yataḥ samutpannāḥ sarvamudrāḥ samāsataḥ|
tatra tatra tāṃ muñcedanena hṛdayena tu||
oṃ vajra muḥ||

atha dṛḍhīkaraṇaṃ bhavati|
ratna vajrāṃ dṛḍhīkṛtya hṛdayānmūrdhni mokṣitā|
agrābhyāṃ kavacaṃ bandhedanena hṛdayena tu||
oṃ dṛḍha vajrakavaca dhṛṭ||

atha bandhasamayo bhavati|
yathā sthāneṣu vai muktā kavacena dṛḍhīkṛtā|
nibandhettālayā sarvā hyanena hṛdayena tu||
oṃ guhyasamayatāla saḥ||
vajrasatvo rucijaptiḥ sarvamaṇḍalakarmasu|
prayoktavyo'tra samaye sarvasiddhikaraḥ param|| iti||

sarvatathāgatamahāyānābhisamayān mahākalparājād vajraguhyavajramaṇḍalavidhivistaraḥ samāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project