Digital Sanskrit Buddhist Canon

Prathamaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
  • Parallel Devanāgarī version प्रथमः
sarva tathāgata tattva saṅgrah

CHAPTER 1

VAJRADHATU-MAHA-MANDALA-VIDHI-VISTARA

MANDALA I.1
[evaṃ mayā śru] tamekasmin samaye bhagavān sarvatathāgata-vajrādhiṣṭhānasamayajñānavividhaviśeṣasamanvāgataḥ, sarvatathāgataratnamukuṭatraidhātukadharmarājyābhiṣekaprāptaḥ, sarvatathāgatasarvajñānamahāyogīśvaraḥ, sarvatathāgatasarvamudrāsamatādhigataviśvakāryakaraṇatāśeṣānavaśeṣasattvadhātusarvāśāparipūrakaḥ, mahākṛpo vairocanaḥ śāśvatastryadhvasamayavyavasthitaḥ sarvakāyavākcittavajrastathāgataḥ, sarvatathāgatādhyuṣitapraśastastavite mahāmaṇiratnapratyupte vicitravarṇaghaṇṭāvasaktamārutoddhatapaṭṭasrakcāmarahārārdhahāracandropaśobhite akaniṣṭhadevarājasya bhavane vijahāra| navanavatibhirbodhisattvakoṭibhiḥ sārdhaṃ, tadyathā vajrapāṇinā ca bodhisattvena, avalokiteśvareṇa ca bodhisattvena, ākāśagarbheṇa ca, vajramuṣṭinā ca, mañjuśriyā ca, sahacittotpādadharmacakrapravartinā ca, gaganagañjena ca sarvamārabalapramardinā ca, evaṃpramukhairnavanavatibhirbodhisattvakoṭibhiḥ; gaṅgānadīvālukāsamākhyātaiśca tathāgataiḥ, tadyathāpi nāma tilabimbamiva paripūrṇaṃ jambūdvīpe saṃdṛśyate| taiścāprameyaistathāgatairekaikasmācca tathāgatakāyādaprameyāsaṃkhyeyāni buddhakṣetrāṇi saṃdṛśyante, teṣu ca buddhakṣetreṣu imameva dharmanayaṃ deśayanti sma|

atha bhagavān mahāvairocanaḥ sarvākāśadhātusadāvasthitakāyavākcittavajraḥ sarvatathāgatasamavasaraṇatayā sarvavajradhātvavabodhanajñānasattvaḥ sarvākāśadhātuparamāṇurajo vajrādhiṣṭhānasambhavajñānagarbhaḥ sarvatathāgatānantatayā mahavajrajñānābhiṣekaratnaḥ sarvākāśaspharaṇatathatājñānābhisambodhyabhisambodhibhūtaḥ sarvatathāgatātmabhāvaśuddhitayāsvabhāvaśuddhasarvadharmaḥ sarvākāśacaryāgryaḥ sarvatathāgatāmoghājñākāritayā sarvāsamānuttaraviśvakarmā| sarvatathāgatamahābodhidṛḍhasattvaḥ sarvatathāgatakarṣaṇasamayaḥ sarvatathāgatānurāgaṇajñāneśvaraḥ sarvatathāgatasādhukāraḥ sarvatathāgatamahābhiṣekaratnaḥ sarvatathāgatasūryaprabhāmaṇḍalaḥ sarvatathāgatacintārājamaṇiratnaketuḥ sarvatathāgatamahāhāsaḥ sarvatathāgatamahāśuddhadharmaḥ sarvatathāgataprajñājñānaḥ sarvatathāgatacakraḥ sarvatathāgatamahāvīryasudṛḍhakavacaḥ sarvatathāgatarakṣaparipālanavajrayakṣaḥ sarvatathāgatakāyavākcittavajrabandhamudrājñānaḥ|

Eulogy of Samantabhadra the mahabodhistattva
samantabhadraḥ svamoghaḥ māraḥ prāmodyanāyakaḥ|
khagarbhaḥ su[mahāte]jā ratnaketurmahāsmitaḥ||1||
avalokitamaheśaś ca mañjuśrīḥ sarvamaṇḍalaḥ|
avāco viśvakarmā ca vīryaścaṇḍo [dṛḍhagrahaḥ]||2||
vajro'ṅ kuśaḥ śarastuṣṭiḥ ratnaḥ sūryo dhvajaḥ smitaḥ|
padmaḥ kośaḥ sucakro vāk karma varma ravayo grahaḥ||3||
anādinidha[naḥ śānto rudraḥ krodho mahā]kṣamaḥ|
yakṣaḥ surākṣaso dhīraḥ sauriḥ saurirmahāvibhuḥ||4||
umāpatiḥ prajānātho viṣṇurjiṣṇurmahāmuniḥ|
lokapālo nabho bhūmi[striloka]stu tridhātukaḥ||5||
mahābhūtaḥ susattvārthaḥ sarvaḥ śarvaḥ pitāmahaḥ|
saṃsāro nirvṛtiḥ śaśvat samyagvṛttirmahāmahaḥ||6||
buddhaḥ śuddho mahāyānastribhavaḥ śāśvato hisaḥ|
trilokavijayī śambhuḥ śambhunāthaḥ pradāmakaḥ||7||
vajranāthaḥ subhūmyagryo jñānaḥ pāramitānayaḥ|
vimokṣo bodhisattvaśca caryaḥ sarvatathāgataḥ||8||
buddhārtho buddhahṛdayaḥ sarvabodhiranuttaraḥ|
vairocano jino nāthaḥ svayaṃbhūrdhāraṇī smṛtiḥ||9||
mahāsattvo mahāmudraḥ samādhirbuddhakarmakṛt|
sarvabuddhātmako bhūtaḥ sattvo nityārthabodhakaḥ||10||
mahāsthāṇurmahākālo mahārāgo mahāsukhaḥ|
mahāpāpo mahāgryāgryaḥ sarvāgryo bhuvaneśvaraḥ||11||

bhagavān mahābodhicittaḥ samantabhadro mahābodhisattvaḥ sarvatathāgatahṛdayeṣu vijahāra| atha sarvatathāgatairidaṃ buddhakṣetraṃ tadyathā tilabimbamiva paripūrṇama||

atha khalu sarvatathāgatā mahāsamājamāpadya, yena sarvārthasiddhirbodhisattvo mahāsattvaḥ bodhimaṇḍaniṣaṇṇastenopajagmuḥ| upetya bodhisattvasya sāṃbhogikaiḥ kāyairdarśanandatvaivamāhuḥ-“kathaṃ kulaputrānuttarāṃ samyaksambodhim abhisaṃbhotsyase, yastvaṃ sarvatathāgatatattvānabhijñatayā sarvaduḥkarāṇyutsahasī-?” ti|

atha sarvārthasiddhirbodhisattvo mahāsatvassarvatathāgatacoditaḥsamānastata āsphānasamādhito vyutthāya, sarvatathāgatān praṇipatyāhū yaivamāha-“bhagavantastathāgatā ājñāpayata kathaṃ pratipadyāmi kīdṛśaṃ tat tattvam” iti| evamukte sarvatathāgatāstaṃ bodhisattvamekakaṇṭhenaivamāhuḥ-“pratipadyasva kulaputra svacittapratyavekṣaṇasamādhānena prakṛtisiddhena rucijaptena mantreṇa” iti oṃ cittaprativedhaṃ karomi|

atha bodhisattvaḥ sarvatathāgatānevamāha-“ājñātaṃ me bhagavantastathāgatāḥ svahṛdi candramaṇḍalākāraṃ paśyāmi|” sarvatathāgatāḥ procuḥ-“prakṛtiprabhāsvaramidaṃ kulaputra cittaṃ, tadyathā parikarṣyate tat tathaiva bhavati| tadyathāpi nāma śvetavastre rāgarañjanam” iti|

atha sarvatathāgatāḥ prakṛtiprabhāsvaracittajñānasya sphītīkaraṇahetoḥ punarapi tasmai bodhisattvāya oṃ bodhicittamutpādayāmi ityanena prakṛtisiddhena mantreṇa bodhicittamutpāditavantaḥ|

atha bodhisattvaḥ punarapi sarvatathāgatājñayā bodhicittamutpādyaivamāha-“yat taccandramaṇḍalākāraṃ taccandramaṇḍalameva paśyāmi”| sarvatathāgatā āhuḥ-“sarvatathāgatahṛdayante samantabhadraścittotpādaḥ sāmīcībhūtaḥ, tatsādhu pratipadyatām, sarvatathāgatasamantabhadracittotpādasya dṛḍhīkaraṇahetoḥ svahṛdi candramaṇḍale vajrabimbaṃ cintayānena mantreṇa oṃ tiṣṭha vajra|

bodhisattva āha-“paśyāmi bhagavantastathāgatāścandramaṇḍale vajram”| sarvatathāgatā āhuḥ-“dṛḍhīkurvidaṃ sarvatathāgatasamantabhadracittavajramanena mantreṇa oṃ vajrātmako'ham||

atha yāvantaḥ sarvākāśadhātusamavasaraṇāḥ sarvatathāgatakāyavākcittavajradhātavaḥ, te sarve sarvatathāgatādhiṣṭhānena tasmin sattvavajre praviṣṭāḥ| tataḥ sarvatathāgataiḥ sa bhagavān sarvārthasiddhirmahābodhisattvo vajradhāturvajradhāturiti vajranāmābhiṣekeṇābhiṣiktaḥ|

atha vajradhāturmahābodhisattvastān sarvatathāgatānevamāha “paśyāmi bhagavantastathāgatāḥ sarvatathāgatakāyamātmānam”| sarvatathāgatāḥ prāhuḥ-“tena hi mahāsattva sattvavajraṃ sarvākāravaropetaṃ buddhabimbamātmānaṃ bhāvayānena prakṛtisiddhena mantreṇa rucitaḥ parijapya oṃ yathā sarvatathāgatāstathāham”||

athaivamukte vajradhāturmahābodhisattvastathāgatamātmānamabhisambudhya, tān sarvatathāgatān praṇipatyāhū yaivamāha “adhitiṣṭhata māṃ bhagavantastathāgatā imāmabhisaṃbodhiṃ dṛḍhīkuruta ceti”| athaivamukte sarvatathāgatā vajradhātostathāgatasya tasmin sattvavajre praviṣṭā iti||

atha bhagavān vajradhātustathāgatastasmin eva kṣaṇe sarvatathāgatasamatājñānābhisaṃbuddha sarvatathāgatavajrasamatājñānamudrāguhyasamayapraviṣṭaḥ sarvatathāgatadharmasamatājñānādhigamasvabhāvaśuddhaḥ sarvatathāgatasarvasamatāprakṛtiprabhāsvarajñānākarabhūtastathāgato'rhān samyaksaṃbuddhaḥ saṃvṛtta iti||

atha sarvatathāgatāḥ punarapi tataḥ sarvatathāgatasattvavajrān niḥsṛtyākāśagarbhamahāmaṇiratnābhiṣekeṇābhiṣicyāvalokiteśvaradharmajñānamutpādya sarvatathāgataviśvakarmatāyāṃ pratiṣṭhāpya yena sumerugirimūrdhā yena ca vajramaṇiratnaśikharakūṭāgārastenopasaṃkrāntāḥ, upasaṃkramya vajradhātuntathāgataṃ sarvatathāgatatve'dhiṣṭhya, sarvatathāgatasiṃhāsane sarvatomukhaṃ pratiṣṭhāpayāmāsuriti||

Emanation of the 37 deities from samadhi
atha khalu akṣobhyastathāgato ratnasaṃbhavaśca tathāgato lokeśvararājaśca tathāgato amoghasiddhiśca tathāgataḥ sarvatathāgatatvaṃ svayamātmanyadhiṣṭhāya, bhagavataḥ śākyamunestathāgatasya sarvasamatāsuprativedhatvāt sarvadiksamatāmabhyālambya, catasṛṣu dikṣu niṣaṇṇāḥ||

I.1.6 Vajrasattva
atha bhagavān vairocanastathāgataḥ acirābhisaṃbuddhaḥ sarvatathāgatasamantabhadrahṛdayasarvatathāgatākāśasaṃbhavamahāmaṇiratnābhiṣekābhiṣiktaḥ sarvatathāgatāvalokiteśvaradharmajñānaparamapāramitāprāptaḥ sarvatathāgataviśvakarmatāmoghāpratihataśāsanaḥ paripūrṇakāryaḥ paripūrṇamanorathaḥ sarvatathāgatatvaṃ svayamātmanyadhiṣṭhāya, sarvatathāgatasamantabhadramahābodhisattvasamayasambhavasattvādhiṣṭhānavajraṃ nāma samādhiṃ samāpadyedaṃ sarvatathāgatamahāyānābhisamayaṃ nāma sarvatathāgatahṛdayaṃ svahṛdayāna niścacāra vajrasattva||

athāsmin viniḥsṛtamātre sarvathāgatahṛdayebhyaḥ sa eva bhagavāṃ samantabhadraścandramaṇḍalāni bhūtvā viniḥsṛtya, sarvasattvānāṃ mahābodhicittāni saṃśodhya, sarvatathāgatānāṃ sarvapārśveṣvavasthitāḥ| atha tebhyaścandramaṇḍalebhyaḥ sarvatathāgatajñānavajrāṇi viniḥsṛtya, bhagavato vairocanasya tathāgatasya hṛdaye praviṣṭāni| samantabhadratvācca sudṛḍhatvācca vajrasattvasamādheḥ sarvatathāgatādhiṣṭhānena caikadhanaḥ sakalākāśadhātusamavasaraṇapramāṇo raśmimālo pañcamūrdhā sarvatathāgatakāyavākcittavajramayovajravigrahaḥ prādurbhūya, sarvathāgatahṛdayān niṣkramya pāṇau pratiṣṭhitaḥ| atha tato vajrād vajrākārā raśmayo vicitravarṇarūpāḥ sarvalokadhātvābhāsanaspharaṇā viniścaritāḥ| tebhyaśca vajraraśmimukhebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sakaladharmadhātusamavasaraṇeṣu sarvākāśadhātuparyavasāneṣu sarvalokadhātuprasarameghasamudreṣu sarvatathāgatasamatājñānābhijñāsvabhisaṃbodhāt, sarvatathāgatamahābodhicittotpādanasamantabhadravividhacaryāniṣpādanasarva-tathāgatakulārāgaṇamahābodhimaṇḍopasaṃkramaṇasarvamāradharṣaṇasarva-tathāgatasamatāmahābodhyabhisaṃbudhyanadharmacakrapravartanaṃ yāvad aśeṣānavaśeṣasattvadhātuparitrāṇasarvahitasukhasarvatathāgatajñānābhijñottamasiddhiniṣpādanādīni sarvatathāgatavikurvitāni sandarśya, samantabhadratvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ samantabhadramahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho samantabhadro'haṃ dṛḍhasattvaḥ svayaṃbhuvāṃ|
yad dṛḍhatvādakāyo'pi sattvakāyatvamāgataḥ||

atha samantabhadramahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ purataścandramaṇḍalāśrito bhūtvājñāṃ mārgayāmāsa||

atha bhagavān sarvatathāgatajñānasamayavajraṃ nāma samādhiṃ samāpadya, sarvatathāgataśīlasamādhiprajñāvimuktivimuktijñānadarśanadharmacakrapravartana-sattvārthamahopāyabalavīryamahājñānasamayamaśeṣānavaśeṣasattvadhātuparitrāṇa-sarvādhipatyasarvasukhasaumanasyānubhavanārtha yāvat sarvatathāgatasamatājñānābhijñānuttaramahāyānābhisamayottamasiddhyavāptiphala-

hetostatsarvatathāgatasiddhivajraṃ tasmai samantabhadrāya mahābodhisattvāya sarvatathāgatacakravartitve sarvabuddhakāyaratnamukuṭapaṭṭābhiṣekeṇābhiṣicya pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajrapāṇirvajrapāṇiriti vajranāmābhiṣekeṇābhiṣiktaḥ|

atha vajrapāṇirbodhisattvo mahāsattvo vāmavajragarvollālanatayā tadavajraṃ svahṛdyutkarṣaṇayogena dhārayannidamudānamudānayāmāsa|

idaṃ tatsarvabuddhānāṃ siddhivajramanuttaraṃ|
ahaṃ mama kare dattaṃ vajraṃ vajre pratiṣṭhitam|| iti||

I.1.7 Vajraraja
atha bhagavān punarapyamogharājamahābodhisattvasamayasaṃbhavasattvādhiṣṭhānavajraṃ nāma samādhiṃ samāpadyadaṃ sarvatathāgatākarṣaṇasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrarāja||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajrapāṇi sarvatathāgatamahāṅkuśāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajrāṅku śamahāvigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajrāṅku śamahāvigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatakarṣaṇādīni sarvabuddharddhivikurvitāni kṛtvā, svamogharājatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ amogharājamahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho hyamogharājāhaṃ vajrasaṃbhavamaṅku śaḥ|
yatsarvavyāpino buddhāḥ samākṛṣyanti siddhayaḥ|| iti||

atha so'mogharājamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ dakṣiṇacandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa||

atha bhagavān sarvatathāgatākarṣaṇasamayavajrannāma samādhiṃ samāpadya, sarvatathāgatākarṣaṇasamayamaśeṣānavaśeṣasattvadhātusarvākarṣaṇasarvasukhasaumanasyānubhavanārthaṃ yāvat sarvatathāgatasamājādhiṣṭhānottamasiddhyarthaṃ tadvajrāṅkuśaṃ tasmai amogharājāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajrākarṣo vajrākarṣa iti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajrākarṣo bodhisattvastena vajrāṅkuśena sarvatathāgatānākarṣayannidamudānamudānayāmāsa|

idaṃ tatsarvabuddhānāṃ vajrajñānamanuttaraṃ|
yatsarvabuddhārthasiddhyartha samākarṣaṇamuttamama|| iti||

I.1.8 Vajraraga
atha bhagavān punarapi māramahābodhisattvasamayasaṃbhavasattvādhiṣṭhānavajraṃ nāma samādhiṃ samāpadyedaṃ sarvatathāgatānurāgaṇasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrarāga||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatakusumāyudhāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano mahāvajravāṇavigrahaḥ prādurbhūya, pāṇau pratiṣṭhitaḥ| atha tato vajravāṇavigrahātsarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatānurāgaṇādīni sarvabuddharddhivikurvitāni kṛtvā, sumāraṇatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghano māramahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho svabhāvaśuddho'hamanurāgaḥ svayaṃbhuvāṃ|
yacchuddhyarthaṃ viraktānāṃ rāgeṇa vinayanti hi||

atha sa māramahābodhisattvakāyo bhagavato hṛdayādavatīrya sarvatathāgatānāṃ vāmacandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa||

atha bhagavān sarvatathāgatānurāgaṇādhiṣṭhānavajrannāma samādhiṃ samāpadya, sarvatathāgatamāraṇavajrasamayamaśeṣānavaśeṣatvadhātvanurāgaṇarsāsukhasaumanasyānubhavanārthaṃ yāvat sarvatathāgatamārakarmottamasiddhyavāptiphalahetostadvajravāṇaṃ tasmai mārāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajradhanurvajradhanuriti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajradhanurbodhisattvo mahāsattvastena vajravāṇena sarvatathāgatān mārayannidamudānamudānayāmāsa|

idantatsarvabuddhānāṃ rāgajñānamanāvilaṃ|
hatvā virāgaṃ rāgeṇa sarvasaukhyaṃ dadanti hi||

I.1.9 Vajrasadhu
atha bhagavān punarapi prāmodyarājamahābodhisattvasamayasaṃbhavasattvādhiṣṭhānavajrannāma samādhiṃ samāpadyedaṃ sarvatathāgatapramodasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrasādhu||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sādhukārāṇi bhūtvā, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano bhūtvā, vajratuṣṭivigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajratuṣṭivigrahāt sarvalokadhātuparamāṇurajaḥsamāḥ tathāgatavigrahā viniḥsṛtya, sarvatathāgatasādhukārādīni sarvabuddharddhivikurvitāni kṛtvā, suprāmodyatvād vajrasattvasamādheḥ sudṛḍhatvāc caikaghanaḥ prāmodyarājamahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya tathāgatasya hṛdaye sthitvedamudānamudānayāmāsa|

aho hi sādhukāro'haṃ sarvaḥ sarvavidāṃ varaḥ|
yad vikalpaprahīṇānāṃ tuṣṭiṃ janayati dhruvaṃ||

atha sa prāmodyarājamahābodhisattvakāyo bhagavato vairocanasya hṛdayādavatīrya, sarvatathāgatānāṃ pṛṣṭhataścandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa||

atha bhagavān sarvatathāgatasaṃtoṣaṇavajrannāma samādhiṃ saṃpādya, sarvatathāgatānuttaraprāmodyajñānasamayaśeṣānavaśeṣasattvadhātusarvasattva-

santoṣaṇamahāsukhasaumanasyānubhavanārtha yāvat sarvatathāgatānuttaraharṣarasottamasiddhiprāptiphalahetostadvajratuṣṭiṃ tasmai prāmodyarājāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajraharṣo vajraharṣa iti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajraharṣo bodhisattvastena vajratuṣṭinā sarvatathāgatān sādhukāraiḥ praharṣayannidamudānamudānayāmāsa|

idaṃ tatsarvabuddhānāṃ sādhukārapravartakaṃ|
sarvatuṣṭikaraṃ vajraṃ divyaṃ prāmodyavardhanam|| iti||

mahābodhicittaṃ, sarvatathāgatakarṣaṇasamayaḥ, sarvatathāgatānurāgaṇajñānaṃ, mahātuṣṭiriti sarvatathāgatamahāsamayasattvāḥ||

I.1.10 Vajraratna
atha bhagavān punarapyākāśagarbhamahābodhisattvasamayasaṃbhavaratnādhiṣṭhānavajrannāma samādhiṃ samāpadyedaṃ sarvatathāgatābhiṣekasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajraratnaḥ||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sarvākāśasamatājñānasuprativedhatvād, vajrasattvasamādheḥ sa eva bhagavān vajradharaḥ sarvākāśarasamayo bhūtvā viniḥsṛtās, taiḥ sarvaiḥ sarvākāśaraśmibhiḥ sarvalokadhātavo'vabhāsitāḥ, sarvākāśadhātusamāḥ saṃvṛtā abhūvan| atha sarvatathāgatādhiṣṭhānena sarvo'sākāśadhāturbhagavato vairocanasya hṛdaye praviṣṭāḥ| suparibhāvitatvācca vajrasattvasamādheḥ sarvākāśadhātugarbhamayaḥ sarvalokadhātusamavasaraṇapramāṇo mahāvajraratnavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tasmād vajraratnavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahāḥ prādurbhūya, sarvatathāgatābhiṣekādīni sarvatathāgatarddhivikurvitāni sarvalokadhātuṣu kṛtvā, sarvākāśadhātugarbhasusaṃbhavatvādvajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ ākāśagarbhamahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho hi svabhiṣeko'haṃ vajraratnamanuttaraṃ|
yanniḥsaṃgā api jināstridhātupatayaḥ smṛtāḥ||

atha sa ākāśagarbhamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ purataścandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa||

atha bhagavān sarvatathāgatamaṇiratnavajrannāma samādhiṃ samāpadya, sarvatathāgatābhiprāyaparipūrṇasamayamaśeṣānavaśeṣasattvadhātusarvārthapariprāptisarva-

sukhasaumanasyānubhavanārthaṃ yāvat sarvatathāgatārthasaṃpaduttamasiddhiprāptyai taṃ vajramaṇiṃ tasmai ākāśagarbhāya mahābodhisattvāya vajraratnacakravartitve vajraratnāṅkurābhiṣekeṇābhiṣicya pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajragarbho vajragarbha iti vajranāmābhiṣekeṇābhiṣiktaḥ|

atha vajragarbho mahābodhisattvastaṃ vajramaṇiṃ svābhiṣekasthāne sthāpayannidamudānamudānayāmāsa|

idaṃ tat sarvabuddhānāṃ sattvadhātvabhiṣecanaṃ|
ahammama kare dattaṃ ratne ratnanniyojitaṃ||

I.1.11 Vajrateja
atha bhagavān punarapi mahātejamahābodhisattvasamayasaṃbhavaratnādhiṣṭhānavajrannāma samādhiṃ samāpadyadaṃ sarvatathāgataraśmisamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrateja||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajrapāṇiḥ mahāsūryamaṇḍalāni bhūtvā, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajrasūryavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajrasūryamaṇḍalātsarvalokadhātuparamāṇurajaḥsamāḥ tathāgatavigrahā viniḥsṛtya, sarvatathāgataraśmipramuñcanādīni sarvatathāgatarddhivikurvitāni kṛtvā, sumahātejastvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghano mahātejamahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho hyanupamaṃ tejaḥ sattvadhātvavabhāsanaṃ|
yacchodhayati śuddhānāṃ buddhānāmapi tāyināṃ|

atha sa vimalatejamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ dakṣiṇacandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa||

atha bhagavān sarvatathāgataprabhāmaṇḍalādhiṣṭhānavajrannāma samādhiṃ samāpadya, sarvatathāgataraśmisamayamaśeṣānavaśeṣasattvadhātvanupamatejaḥsarvasukhasaumanasyānubhavanārthaṃ yāvatsarvatathāgatasvayaṃprabhāvāptyuttamasiddhaye tadvajrasūryaṃ tasmai mahātejase mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajraprabho vajraprabha iti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajraprabho mahābodhisattvastena vajrasūryeṇa sarvatathāgatānavabhāsayannidamudānamudānayāmāsa|

idaṃ tatsarvabuddhānāmajñānadhvāntanāśanaṃ|
paramāṇurajaḥsaṃkhyasūryādhikataraprabham|| iti||

I.1.12 Vajraketu
atha bhagavān punarapi ratnaketumahābodhisattvasamayasaṃbhavaratnādhiṣṭhānavajrannāma samādhiṃ samāpadyedaṃ sarvatathāgatāśāparipūraṇasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajraketu||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharo vicitravarṇarūpālaṅkārasaṃsthānāḥ patākā bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajradhvajavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajradhvajavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniścaritvā, sarvatathāgataratnadhvajocchrepaṇādīni sarvabuddharddhivikurvitāni kṛtvā, mahāratnaketutvād vajrasattvasamādheḥ sadṛḍhatvāccaikaghano ratnaketumahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya tathāgatasya hṛdaye sthitvedamudānamudānayāmāsa|

aho hyasadṛśaḥ keturahaṃ sarvārthasiddhīnāṃ|
yatsarvāśāparipūrṇānāṃ sarvārthapratipūraṇaṃ|| iti||

atha sa ratnaketurmahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ vāmacandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa||

atha bhagavān sarvatathāgatocchrayādhiṣṭhānavajrannāma samādhiṃ samāpadya, sarvatathāgatacintārājamaṇidhvajocchrepaṇasamayamaśeṣānavaśeṣasattvadhātusarvāśāpari-pūrisarvasukhasaumanasyānubhavanārthaṃ yāvat sarvatathāgatamahārthottamasiddhiprāptiphalahetoḥ tadvajradhvajaṃ tasmai ratnaketave mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajrayaṣṭirvajrayaṣṭiriti vajranāmabhiṣekeṇābhiṣiktaḥ|

atha vajrayaṣṭirbodhisattvo mahāsattvastena vajradhvajena sarvatathāgatān dānapāramitāyānniyojayannidamudānamudānayāmāsa|

idaṃ tatsarvabuddhānāṃ sarvāśāpaparipūraṇaṃ|
cintāmaṇidhvajannāma dānapāramitānayam|| iti||

I.1.13 Vajrahasa
atha bhagavān punarapi nityaprītipramuditendriyamahābodhisattvasamayasaṃbhavaratnādhiṣṭhānavajrannāma samādhiṃ samāpadyedaṃ sarvatathāgataprītisamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrahāsa||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasmitāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajrasmitavigrahaḥ prādurbhūya, prāṇau pratiṣṭhitaḥ| atha tato vajrasmitavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahāḥ sarvatathāgatādbhūtādīni sarvabuddharddhivikurvitāni kṛtvā, nityaprītipramuditendriyatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghano nityaprītipramuditendriyamahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho mahāhāsamahaṃ sarvāgryāṇāṃ mahādbhutaṃ|
yatprayuñjanti buddhārthe sadaiva susamāhitāḥ||

atha sa nityaprītipramuditendriyamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ pṛṣṭhataścandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa||

atha bhagavān sarvatathāgatādbhutādhiṣṭhānavajrannāma samādhiṃ samāpadya, sarvatathāgatādbhutotpādasamayamaśeṣānavaśeṣasattvadhātusarvendriyānuttarasukha-

saumanasyānubhavanārthaṃ yāvat sarvatathāgatendriyapariśodhanajñānābhijñāvāptiphalahetostadvajrasmitaṃ tasmai nityaprītipramuditendriyāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajraprītirvajraprītiriti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajraprītirbodhisattvo mahāsattvaḥ tena vajrasmitena sarvatathāgatān praharṣayannidamudānamudānayāmāsa|

idantatsarvabuddhānāmadbhutotpādadarśakaṃ|
mahāharṣakaraṃ jñānamajñātaṃ paraśāsibhir|| iti||

mahābhiṣekaḥ, vyāmaprabhāmaṇḍalaṃ, mahāsattvārtho, mahāharṣaśceti| sarvatathāgatamahābhiṣekasattvāḥ||

I.1.14 Vajradharma
atha bhagavān punarapyavalokiteśvaramahābodhisattvasamayasaṃbhavadharmādhiṣṭhānavajrannāma samādhiṃ samāpadyedaṃ sarvatathāgadharmasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajradharma||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ svabhāvaśuddhadharmasamatājñānasuprativedhatvāt vajrasattvasamādheḥ saddharmaraśmayo bhūtvā viniścaritaḥ, taiḥ saddharmaraśmibhiḥ sarvalokadhātavo'vabhāsitāḥ, dharmadhātumayāḥ saṃvṛtā abhūvan| sa ca sakalo dharmadhāturbhagavato varocanasya hṛdaye praviṣṭvaikaghanaḥ sarvākāśadhātusamavasaraṇapramāṇo mahāpadmavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tasmād vajrapadmavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatasamādhijñānābhijñādīni sarvabuddharddhivikurvitāni sarvalokadhātuṣu kṛtvā, svavalokanaisvaryatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ avalokiteśvaramahābodhisattvakāyaḥsaṃbhūya, bhagavato vairocanasya tathāgatasya hṛdaye sthitvedamudānamudānayāmāsa|

aho hi paramārtho'hamādiśuddhaḥ svayaṃbhuvān|
yatkolopamadharmāṇāṃ viśuddhirupalabhyate||

atha so'valokiteśvaramahābodhisattvakāyo bhagavato vairocanasya hṛdayādavatīrya, sarvatathāgatānāṃ purataścandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa||

atha bhagavān sarvatathāgatasamādhijñānasamayavajrannāma samādhiṃ samāpadya, sarvatathāgataviśodhanasamayamaśeṣānavaśeṣasattvātmapariśuddhisarvasukhasaumanasyānubhavanārthaṃ yāvat sarvatathāgatadharmajñānābhijñāvāptiphalahetostadvajrapadmaṃ tasma avalokiteśvarāya mahābodhisattvāya saddharmacakravartitve sarvatathāgatadharmakāyābhiṣekeṇābhiṣicya, pāṇibhyāmanuprādāt| tataḥ sarvatathāgatarvajranetro vajranetra iti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajranetro bodhisattvo mahāsattvaḥ tadvajrapadmaṃ patravikāsanatayā rāgaviśuddhinirlepasvabhāvāvalokanatathāvalokayannidamudānamudānayāmāsa|

idaṃ tatsarvabuddhānāṃ rāgatattvāvabodhanaṃ|
ahaṃ mama kare dattaṃ dharma dharme pratiṣṭhitam|| iti||

I.1.15 Vajratiksna
atha bhagavān punarapi mañjuśrīmahābodhisattvasamayasaṃbhavadharmādhiṣṭhānavajraṃ nāma samādhiṃ samāpadyadaṃ sarvatathāgatamahāprajñājñānasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajratīkṣṇa||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ prajñāśastrāṇi bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikadhano vajrakośavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajrakośavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniścaritvā, sarvatathāgataprajñājñānādīni sarvabuddharddhivikurvitāni kṛtvā, sumañjuśriyatvāt vajrasattvasamādheḥ sudṛḍhatvāccaikaghano mañjuśrīmahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa||

aho hi sarvabuddhānāṃ mañjughoṣamahaṃ smṛtaḥ|
yatprajñāyā arūpiṇyā ghoṣatvamupalabhyate||

atha sa mañjuśrīmahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ dakṣiṇacandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa||

atha bhagavān sarvatathāgataprajñājñānavajraṃ nāma samādhiṃ samāpadya, sarvatathāgatakleśacchedanasamayamaśeṣānavaśeṣasattvadhātusarvaduḥkhacchedana-

sarvasukhasaumanasyānubhavanārthaṃ yāvat sarvatathāgataghoṣānugaprajñāpārirpūryuttamasiddhyarthaṃ tasmai mañjuśriye mahābodhisattvāya tadvajrakośaṃ tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajrabuddhirvajrabuddhiriti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha sa vajrabuddhirbodhisattvo mahāsattvaḥ tena vajrakośena sarvatathāgatān praharannidamudānamudānayāmāsa|

idaṃ tatsarvabuddhānāṃ prajñāpāramitānayaṃ|
chettāraṃ sarvaśatrūṇāṃ sarvapāpaharaṃ param|| iti||

I.1.16 Vajrahetu
atha bhagavān punarapi sahacittotpāditadharmacakrapravartimahābodhisattvasamayasaṃbhavadharmādhiṣṭhānavajraṃ nāma samādhiṃ samāpadyedaṃ sarvatathāgatacakrasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrahetu||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharo vajradhātumahāmaṇḍalādīni sarvatathāgatamaṇḍalāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajracakravigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajracakravigrahāt sarvalokadhātuparamāṇurajaḥsamāḥ tathāgatavigrahā viniścaritvā, sahacittotpādadharmacakrapravartanādīni sarvabuddharddhivikurvitāni sarvalokadhātuṣu kṛtvā, sahacittotpādadharmacakrapravartanatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ sahacittotpāditadharmacakrapravartimahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho vajramayaṃ cakramahaṃ vajrāgradharmiṇām|
yaccittotpādamātreṇa dharmacakraṃ pravartate||

atha sa sahacittotpāditadharmacakrapravartimahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ vāmacandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa||

atha bhagavān sarvatathāgatacakravajrannāma samādhiṃ samāpadya, sarvatathāgatamahāmaṇḍalasamayaṃ śeṣānavaśeṣasattvadhātupraveśāvaivartikacakrasarvasukhasaumanasyānubhavanārthaṃ yāvat sarvatathāgatasaddharmacakrapravartanottamasiddhinimittaṃ tadvajracakraṃ tasmai sahacittotpāditadharmacakrapravartine mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajramaṇḍo vajramaṇḍa iti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajramaṇḍo bodhisattvo sahāsattvastena vajracakreṇa sarvatathāgatānavaivartikatve pratiṣṭhāpayannidamudānamudānayāmāsa|

idaṃ tat sarvabuddhānāṃ sarvadharmaviśodhakam|
avaivartikacakrantu bodhimaṇḍamiti smṛtam|| iti||

I.1.17 Vajrabhasa
atha bhagavānavācamahābodhisattvasamayasaṃbhavadharmādhiṣṭhānavajrannāma samādhiṃ samāpadyedaṃ sarvatathāgatajāpasamayaṃ nāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrabhāṣa||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajrapāṇiḥ sarvatathāgatadharmākṣarāṇi bhūtvā viniḥ sṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikadhano vajrajāpavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajrajāpavigrahātsarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatadharmatādini sarvabuddharddhivikurvitāni kṛtvā svavācatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ avācamahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānayāmāsa|

aho svayaṃbhuvāṃ guhyaṃ sandhābhāṣamahaṃ smṛtaḥ|
yad deśayanti saddharmaṃ vākprapañcavivarjitaṃ||

atha sa avācamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ pṛṣṭhataścandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa|

atha bhagavān sarvatathāgataguhyavāgvajraṃ nāma samādhiṃ samāpadya, sarvatathāgatavāgjñānasamayaṃ aśeṣānavaśeṣasattvadhātuvāksiddhisarvasukhasaumanasyānubhavanārthaṃ yāvatsarvatathāgatavāgguhyatāprāptyuttamasiddhaye tadvajrajāpaṃ tasmai avācāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajravāco vajravāca iti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajravāco bodhisattvo mahāsattvastena vajrajāpena sarvatathāgatān saṃllāpayannidamudānamudānayāmāsa|

idaṃ tatsarvabuddhānāṃ vajrajāpamudāhṛtaṃ|
sarvatathāgatānāṃ tu mantrāṇāmāśusādhanam|| iti||

vajradharmatājñānaṃ, sarvatathāgataprajñājñānaṃ, mahācakrapravartanajñānaṃ, sarvatathāgatavākprapañcavinivartanajñānaṃ ceti| sarvatathāgatamahājñānasattvāḥ||

I.1.18 Vajrakarma
atha bhagavān sarvatathāgataviśvakarmamahābodhisattvasamayasaṃbhavakarmādhiṣṭhānavajraṃ nāma samādhiṃ samāpadya, idaṃ sarvatathāgatakarmasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrakarma||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sarvakarmasamatājñānasuprativedhatvāt vajrasattvasamādheḥ sa eva bhagavan vajradharaḥ sarvatathāgatakarmasamayo bhūtvā viniḥsṛtaḥ, taiśca sarvatathāgatakarmaraśmibhiḥ sarvalokadhātavo bhāsitāḥ, sarvatathāgatakarmadhātumayāḥ saṃvṛttāḥ, sa sakalaḥ sarvatathāgatakarmadhāturbhagavato vairocanasya hṛdaye praviṣṭvaikaghanaḥ sarvākāśadhātusamavasaraṇapramāṇastataḥ sarvatathāgatakarmadhātutaḥ karmavajravigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tataḥ karmavajravigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvalokadhātuṣu sarvatathāgatakarmādīni sarvabuddharddhivikurvitāni kṛtvā, sarvatathāgatānantakarmatvādvajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ sarvatathāgataviśvakarmamahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho hyamoghaṃ buddhānāṃ sarvakarmamahaṃ bahu|
yadanābhogabuddhārthaṃ vajrakarma pravartate||

atha sa sarvatathāgataviśvakarmamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ purataścandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa||

atha bhagavān sarvatathāgatāmoghavajraṃ nāma samādhiṃ samāpadya, sarvatathāgatapūjāpravartanādyaprameyāmoghasarvakarmavidhivistarasamayaśeṣāna-vaśeṣasattvadhātusarvakarmasiddhisarvasukhasaumanasyānubhavanārthaṃ yāvat sarvatathāgatavajrakarmatājñānābhijñottamasiddhiphalahetostatkarmavajraṃ tasmai sarvatathāgataviśvakarmaṇe mahābodhisattvāya sarvakarmacakravartitve sarvatathāgatavajrābhiṣekeṇābhiṣicya, pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajraviśvo vajraviśva iti vajramahābhiṣekeṇābhiṣiktaḥ|

atha vajraviśvo bodhisattvo mahāsatvastadvajraṃ svahṛdi sthāpya, sarvatathāgatakarmatāyānniyojayannidamudānamudānayāmāsa|

idaṃ tatsarvabuddhānāṃ viśvakarmakaraṃ paraṃ|
ahaṃ mama kare dattaṃ viśve viśvaṃ niyojitam|| iti||

I.1.19 Vajraraksa
atha bhagavān duryodhanavīryamahābodhisattvasamayasaṃbhavakarmādhiṣṭhānavajraṃ nāma samādhiṃ samāpadyedaṃ sarvatathāgatarakṣāsamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrarakṣa||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajrapāṇirdṛḍhakavacāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano mahāvajrakavacavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajrakavacavigrahātsarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatarakṣāvidhivistarakarmādīni sarvabuddharddhivikurvitāni kṛtvā, duryodhanavīryatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghano duryodhanavīryamahābodhisattvavigrahaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho vīryamayo varmaḥ sudṛḍho'haṃ dṛḍhātmanāṃ|
yad dṛḍhatvādakāyānāṃ vajrakāyakaraṃ paraṃ||

atha sa duryodhanavīryamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ dakṣiṇacandramaṇḍalāśrito bhūttvā, punarapyājñāṃ mārgayāmāsa||

atha bhagavān sarvatathāgatadṛḍhavajrannāma samādhiṃ samāpadya, sarvatathāgatavīryapāramitāsamayamaśeṣānavaśeṣasattvadhātuparitrāṇasarvasukhasaumanasyānubhavanārthaṃ yāvatsarvatathāgatavajrakāyaprāptyuttamasiddhihetostadvajravarma tasmai duryodhanavīryāya mahābodhisattvāya pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajramitro vajramitra iti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajramitro bodhisattvo mahāsattvaḥ tena vajravarmeṇa sarvatathāgatān kavacayannidamudānamudānayāmāsa|

idaṃ tatsarvabuddhānāṃ maitrīkavacamuttamaṃ|
dṛḍhavīryamahārakṣaṃ mahāmitramudāhṛtama|| iti||

I.1.20 Vajrayaksa
atha bhagavān punarapi sarvamārapramārdemahābodhisattvasamayasaṃbhavakarmādhiṣṭhānavajrannāma samādhiṃ samāpadyedaṃ sarvatathāgatopāyasamayaṃ nāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrayakṣa||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharo mahādaṃṣṭrāyudhāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajradaṃṣṭrāvigrahaḥ prādurbhūya, pāṇau pratiṣṭhitaḥ| atha tato vajradaṃṣṭrāvigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniścaritvā, sarvatathāgataraudravinayādīni sarvabuddharddhivikurvitāni kṛtvā, sarvamārasupramarditvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ sarvamārapramardimahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa||

aho mahopāyamahaṃ buddhānāṃ karuṇātmanāṃ|
yatsattvārthatayā śāntā raudratvamapi kuruvate||

atha sa sarvamārapramardimahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ vāmacandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa||

atha bhagavān sarvatathāgatapracaṇḍavajrannāma samādhiṃ samāpadya, sarvatathāgataduṣṭavinayasamayamaśeṣānavaśeṣatvadhātvabhayasarvasukhasaumanasyānubhavanārthaṃ yāvatsarvatathāgatamahopāyajñānābhijñāvāptyuttamasiddhiphalahetostadvajradaṃṣṭrāyudhaṃ tasmai sarvamārapramardine mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajracaṇḍo vajracaṇḍa iti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha vajracaṇḍo bodhisattvo mahāsattvastadvajradaṃṣṭrāyudhaṃ svamukhe pratiṣṭhāpya, sarvatathāgatān bhīṣayannidamudānamudānayāmāsa|

idaṃ tat sarvabuddhānāṃ sarvaduṣṭāgradāmakaṃ|
vajradaṃṣṭrāyudhaṃ tīkṣṇamupāyaḥ karūṇātmanām|| iti||

I.1.21 Vajrasandhi
atha bhagavān punarapi sarvatathāgatamuṣṭimahābodhisattvasamayasaṃbhavakarmādhiṣṭhānavajraṃ nāma samādhiṃ samāpadyadaṃ sarvatathāgatakāyavākcittavajrabandhasamayannāma sarvatathāgatahṛdayaṃ svahṛdayānniścacāra vajrasandhi||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasarvamudrābandhā bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajrabandhavigrahaḥ prādurbhūya, pāṇau pratiṣṭhitaḥ| atha tato vajrabandhavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniścaritvā, sarvalokadhātuṣu sarvatathāgatamudrājñānādīni sarvabuddharddhivikurvitāni kṛtvā, sarvatathāgatamahāmuṣṭisubandhatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ sarvatathāgatamuṣṭimahābodhisattvakāyaḥ saṃbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|

aho hi sudṛḍho bandhaḥ samayo'haṃ dṛḍhātmanāṃ|
yatsarvāśāprasiddhyarthaṃ muktānāmapi bandhanaṃ||

atha sarvatathāgatamuṣṭimahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṃ pṛṣṭhataścandramaṇḍalāśrito bhūtvā, punarapyājñāṃ mārgayāmāsa||

atha bhagavān sarvatathāgatasamayavajrannāma samādhiṃ samāpadya, sarvatathāgatamudrābandhasamayamaśeṣānavaśeṣasattvadhātusarvatathāgatadevatāsānnidhyakalpanāt sarvasiddhisukhasaumanasyānubhavanārthaṃ yāvatsarvatathāgatasarvajñānamudrādhipatyottamasiddhiphalahetostadvajrabandhaṃ tasmai sarvatathāgatamuṣṭaye mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajramuṣṭirvajramuṣṭiriti vajranāmābhiṣekeṇābhiṣiktaḥ||

atha sa vajramuṣṭirbodhisattvo mahāsattvaḥ tena vajrabandhena sarvatathāgatān bandhayannidamudānamudānayāmāsa|

idaṃ tatsarvabuddhānāṃ mudrābandhaṃ mahādṛḍhaṃ|
yatsarvabuddhāśusiddhyarthaṃ samayo duratikramaḥ|| iti||

sarvatathāgatapūjāvidhivistarakarma, mahāvīryadṛḍhakavacaḥ, sarvatathāgatamahopāyaḥ, sarvamudrājñānaṃ ceti| sarvatathāgatamahākarmasattvāḥ||

I.1.22 Sattvavajri
atha khalvakṣobhyastathāgato bhagavato vairocanasya tathāgatasya sarvatathāgatajñānāni niṣpādya, sarvatathāgatajñānamudraṇārthaṃ vajrāpāramitāsamayobhdavavajrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ sarvatathāgatavajrasamayāṃ nāma sarvatathāgatamudrāṃ svahṛdayānniścacāra sattvavajri||

athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyo vajraraśmayo viniścaritāḥ| tebhyaśca vajraraśmibhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, sarvatathāgatavajrapāramitājñānānyāmudrya, punarapyekaghanaḥ sarvalokadhātusamavasaraṇapramāṇo mahāvajravigrahaḥ prādurbhūya, bhagavatovairocanasya purataścandramaṇḍalāśrito bhūtvā, idamudānamudānayāmāsa|

aho hi sarvabuddhānāṃ sattvavajramahaṃ dṛḍhaḥ|
yad dṛḍhatvādakāyo'pi vajrakāyatvamāgataḥ|| iti||

I.1.23 Ratnavajri
atha bhagavān ratnasaṃbhavastathāgataḥ bhagavato vairocanasya tathāgatasya sarvatathāgatajñānamudraṇārthaṃ ratnapāramitāsamayasaṃbhavavajrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ vajraratnasamayāṃ nāma svamudrāṃ svahṛdayānniścacāra ratnavajri||

athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyo ratnaraśmayo viniścaritāḥ| tebhyo ratnaraśmibhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, sarvatathāgatajñānānyāmudrya, punarapyekaghanaḥ sarvalokadhātusamavasaraṇapramāṇo mahāvajraratnavigrahaḥ prādurbhūya, bhagavato vairocanasya dakṣiṇapārśve candramaṇḍalāśrito bhūtvā, idamudānamudānayāmāsa|

aho hi sarvabuddhānāṃ ratnavajramahaṃ smṛtaṃ|
yanmudrāṇāṃ hi sarvāsāmabhiṣekanayaṃ dṛḍham|| iti||

I.1.24 Dharamavajri
atha bhagavān lokeśvararājastathāgato bhagavato vairocanasya tathāgatasya sarvatathāgatajñānamudraṇārthaṃ dharmapāramitāsamayodbhavavajrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ dharmasamayāṃ nāma svamudrāṃ svahṛdayānniścacāra dharma vajri||

athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyaḥ padmaraśmayo viniścaritāḥ| tebhyaḥ padmaraśmibhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, sarvatathāgatajñānānyāmudrya, punarapyekaghanaḥ sarvalokadhātusamavasaraṇapramāṇo mahāvajrapadmavigrahaḥ prādurbhūya, bhagavato vairocanasya pṛṣṭhataścandramaṇḍalāśrito bhūtvedamudānamudānayāmāsa|

aho hi sarvabuddhānāṃ dharmavajraṃ ahaṃ śuci|
yatsvabhāvaviśuddhyā vai rāgo'pi hi sunirmalaḥ|| iti||

I.1.25 Karmavajiri
atha bhagavānamoghasiddhistathāgato bhagavato vairocanasya tathāgatasya sarvatathāgatajñānamudraṇārthaṃ karmapāramitāsaṃbhavavajrādhiṣṭhānaṃ nāma samādhiṃ samāpadyemāṃ sarvatathāgatakarmasamayāṃ nāma svamudrāṃ svahṛdayānniścacāra karmavajri||

athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyaḥ sarvakarmaśmayo viniścaritāḥ| tebhyaśca sarvatathāgatakarmaraśmimabhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, sarvatathāgatajñānānyamudrya, punarapyekaghanaḥ sarvalokadhātusamavasaraṇapramāṇaḥ sarvatomukho mahākarmavajravigrahaḥ prādurbhūya, bhagavato vairocanasya vāmapārśve candramaṇḍalāśrito bhūtvā, idamudānamudānayāmāsa||

aho hi sarvabuddhānāṃ karmavajramahaṃ bahu|
yadekaḥ sannaśeṣasya sattvadhātoḥ sukarmakṛd|| iti||

sarvatathāgatajñānasamayā, mahābhiṣekā, vajradharmatā, sarvapūjā ceti| sarvatathāgatapāramitāḥ||

I.1.26 Vajralasya
atha bhagavān vairocanaḥ punarapi sarvatathāgataratipūjāsamayasaṃbhavavajrannāma samādhiṃ samāpadyemāṃ sarvatathāgatakulamahādevīṃ svahṛdayānniścacāra vajralāsye||

athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyo vajramudrā viniḥsṛtāḥ| tebhyo vajramudrāmukhabhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, punarapyekaghanā mahādevī vajrasattvasadṛśātmabhāvā vicitravarṇarūpaliṅgeryāpathā sarvālaṅkāravibhūṣitā sarvatathāgatakulasaṃgrahabhūtā vajrasattvadayitā saṃbhūya, bhagavato'kṣobhyamaṇḍalavāmapārśve candramaṇḍalāśritā bhūtvā, idamudānamudānayāmāsa|

aho na sadṛśī me'sti pūjā hyanyā svayaṃbhuvāṃ|
yatkāmaratipūjābhiḥ sarvapūjā pravartate|| iti||

I.1.27 Vajramala
atha bhagavān punarapi sarvatathāgataratnamālābhiṣekasamayodbhavavajrannāma samādhiṃ samāpadya māṃ sarvatathāgatakulamahādevīṃ svahṛdayānniścacāra vajramāle|

athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyo mahāratnamudrā viniḥsṛtāḥ| tābhyo mahāratnamudrābhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, ekaghanāṃ vajramālāṃ mahādevīṃ tathaiva saṃbhūya, bhagavato ratnasaṃbhavamaṇḍalavāmapārśve pūrṇacandramaṇḍalāśritā bhūtvedamudānamudānayāmāsa|

aho hyasadṛśāhaṃ vai ratnapūjeti kīrtitā|
yattraidhātukarājyāgryaṃ śāsayanti prapūjitā|| iti||

I.1.28 Vajragita
atha bhagavān punarapi sarvatathāgatasaṃgītisamayasaṃbhavavajrannāma samādhiṃ samāpadyemāṃ sarvatathāgatakulamahādevīṃ svahṛdayānniścacāra vajragīte||

athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdaye'bhyaḥ sarvatathāgatadharmamudrā viniścaritāḥ| tābhyaśca sarvatathāgatadharmamudrābhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, punarapyekaghanāṃ vajragītāṃ mahādevīṃ saṃbhūya, bhagavato lokeśvararājamaṇḍalavāmapārśve candramaṇḍalāśritā bhūtvedamudānamudānayāmāsa|

aho hi saṃgītimayī pūjāhaṃ sarvadarśināṃ|
yat toṣayanti pūjābhiḥ pratiśrutkopameṣvapi|| iti||

I.1.29 Vajranrtya
atha bhagavān punarapi sarvatathāgatanṛtyapūjāsamayodbhavavajraṃ nāma samādhiṃ samāpadyemāṃ sarvatathāgatakulamahādevīṃ svahṛdayānniścacāra vajranṛtye|

athāsmina viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyaḥ sarvatathāgatanṛtyapūjāvidhivistarā bhūtvā viniḥsṛtāḥ| tebhyaśca sarvatathāgatasarvanṛttapūjāvidhivistarebhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, punarapyekaghanāṃ vajranṛttamahādevīṃ saṃbhūya, bhagavato amoghasiddhestathāgatasya maṇḍalavāmapārśve pūrṇacandramaṇḍalāśritā bhūtvedamudānamudānayāmāsa|

aho hyudārapūjāhaṃ sarvapūjārthakariṇāṃ|
yadvajranṛttavidhinā buddhapūjā prakalpyate|| iti||

sarvatathāgatānuttarasukhasaumanasyasamayā, sarvatathāgatamālā, sarvatathāgatagāthā, sarvatathāgatānuttarapūjākarmakarī ceti| sarvatathāgataguhyapūjāḥ||

I.1.30 Vajradhupa
atha punarapi bhagavān akṣobhyastathāgato bhagavato vairocanasya tathāgatasya pūjāpratipūjārtha sarvatathāgatapralhādanasamayodbhavavajrannāma samādhiṃ samāpadyemāṃ sarvatathāgatagaṇikāṃ svahṛdayānniścacāra vajradhūpe||

athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ anekavidhā dhūpapūjāmeghavyūhāḥ sarvavajradhātuspharaṇā bhūtvā viniścaritāḥ| tebhyaśca dhūpapūjāmeghasamudrebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajradhūpadevatākāyaḥ saṃbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya koṇe vāmapārśve candramaṇḍalāśritā bhūtvedamudānamudānayati sma|

aho hyaṃ mahāpūjā pralhādanavatī śubhā|
yatsattvāveśayogāddhi kṣipraṃ bodhiravāpyate|| iti||

I.1.31 Vajrapuspa
atha bhagavān ratnasaṃbhavastathāgato bhagavato vairocanasya tathāgatasya pūjāpratipūjārtha ratnābharaṇapūjāsamayasaṃbhavavajraṃ nāma samādhiṃ samāpadyemāṃ sarvatathāgatapratīhārīṃ svahṛdayānniścacāra vajrapuṣpe||

athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvapuṣpapūjāvyūhāḥ sarvākāśadhātuspharaṇā bhūtvā viniḥsṛtāstebhyaśca sarvapuṣpapūjāvyūhebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajrapuṣpadevatākāyaḥ saṃbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya vāmakoṇe candramaṇḍalāśritā bhūtvedamudānamudānayāmāsa|

aho hi puṣpapūjāhaṃ sarvālaṅkārakārikā|
yattathāgataratnatvaṃ pūjya kṣipramavāpyate|| iti||

I.1.32 Vajraloka
atha bhagavān lokeśvararājastathāgato bhagavato vairocanasya tathāgatasya pūjāpratipūjārtha sarvatathāgatālokapūjāsamayodbhavavajraṃ nāma samādhiṃ samāpadyemāṃ sarvatathāgatadūtīṃ svahṛdayānniścacāra vajrāloke|

athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvālokapūjāvyūhāḥ sakaladharmadhātuspharaṇā bhūtvā viniścaritāḥ| tebhyaśca sarvālokapūjāvyūhebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajrālokadevatākāyaḥ saṃbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya vāmakoṇe candramaṇḍalāśritā bhūtvā, idamudānamudānayāmāsa|

aho hyahaṃ mahodārā pūjā dīpamayī śubhā|
yadālokavatī kṣipraṃ sarvabuddhadṛśo labhed|| iti||

I.1.33 Vajragandha
atha bhagavānamoghasiddhistathāgato bhagavato vairocanasya tathāgatasya pūjāpratipūjārthaṃ sarvatathāgatagandhapajāsamayasaṃbhavavajrannāma samādhiṃ samāpadyemāṃ sarvatathāgataceṭīṃ svahṛdayānniścacāra vajragandhe||

athāsyāṃ viniḥsṛtamātrāyāṃ sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvagandhapūjāvyūhāḥ sarvalokadhātuspharaṇā bhūtvā viniḥsṛtāḥ| tebhyaśca gandhapūjāvyūhebhyaḥ sarvalokadhātuparamāṇurajaḥ samāstathāgatavigrahā viniḥsṛtya punarapyekaghano vajragandhadevatākāyaḥ saṃbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya vāmakoṇe candramaṇḍalāśritā bhatvedamudānamudānayāmāsa|

aho gandhamayī pūjā divyāhaṃ manoramā|
yattathāgatagandho vai sarvakāye dadāti hi|| iti||

sarvatathāgatajñānāveśā, mahābodhyaṅgasaṃcayā, sarvatathāgatadharmālokā, śīlasamādhiprajñāvimuktivimuktijñānadarśanagandhā ceti| sarvatathāgatājñākāryaḥ||

I.1.34 Vajrankusa
atha bhagavān vairocanastathāgataḥ punarapi sarvatathāgatasamayāṃ kuśamahāsattvasamayasaṃbhavasattvavajrannāma samādhiṃ samāpadyeyaṃ sarvatathāgatasarvamudrāgaṇapatiṃ svahṛdayānniścacāra vajrāṃkuśa||

athāsmin viniḥsṛtamātra sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasarvamudrāgaṇā bhūtvā viniḥsṛtaḥ| tebhyaśca sarvatathāgatamudrāgaṇebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajrāṅkuśamahābodhisattvakāyaḥ saṃbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya vajradvāramadhye candramaṇḍalāśrito bhatvā, sarvatathāgatasamayānākarṣayanna, idamudānamudānayāmāsa|

aho hi sarvabuddhānāṃ samākarṣamahaṃ dṛḍhaḥ|
yanmayā hi samākṛṣṭā bhajante sarvamaṇḍalam|| iti||

I.1.35 Vajrapasa
atha bhagavān punarapi sarvatathāgatasamayapraveśamahāsattvasamayasaṃbhavasattvavajrannāma samādhiṃ samāpadya maṃ sarvatathāgatamudrāpraveśapratīhāraṃ svahṛdayānniścacāra vajrapāśa||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasamayapraveśamudrāgaṇā bhūtvā viniścaritaḥ| tebhyaśca sarvatathāgatasamayapraveśamudrāgaṇebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajrapāśamahābodhisattvakāyaḥ saṃbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya ratnadvāramadhye candramaṇḍalāśrito bhūtvā sarvatathāgatāṃ praveśayann, idamudānamudānayāmāsa|

aho hi sarvabuddhānāṃ vajrapāśamahaṃ dṛḍhaḥ|
yatsarvāṇupraviṣṭāpi praveśyante mayā punaḥ|| iti||

I.1.36 Vajrasphota
atha bhagavān punarapi sarvatathāgatasamayasphoṭamahāsattvasamayodbhavasattvavajrannāmasamādhiṃ samāpadyemaṃ sarvatathāgatasamayabandhannāma sarvatathāgatadūtaṃ svahṛdayānniścacāra vajrasphoṭa||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasamayabandhamudrāgaṇā bhūtvā viniḥsṛtastebhyaśca sarvatathāgatasamayabandhasarvamudrāgaṇebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, ekaghano vajrasphoṭamahābodhisattvakāyaḥ saṃbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya dharmadvāramadhye candramaṇḍalāśrito bhatvā, sarvatathāgatāna bandhayanna, idamudānamudānayāmāsa|

aho hi sarvabuddhānāṃ vajrasphoṭamahaṃ dṛḍhaḥ|
yatsarvabandhamuktānāṃ sattvārthād bandha iṣyate|| iti||

I.1.37 Vajravesa
atha bhagavān punarapi sarvatathāgatāveśamahāsattvasamayasaṃbhavasattvavajrannāma samādhiṃ samāpadyemaṃ sarvatathāgatasarvamudrāceṭaṃ svahṛdayānniścacāra vajrāveśaḥ||

athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasarvamudrāgaṇā bhūtvā viniścaritaḥ| tebhyaśca sarvatathāgatasarvamudrāgaṇebhyaḥ sarvalokadhātuparamāṇurajaḥ samāstathāgatavigrahā viniḥsṛtya, ekaghano vajrāveśamahābodhisattvavigrahaḥ prādurbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya karmadvāramadhye candramaṇḍalāśrito bhūtvā, sarvatathāgatānāveśayanna, idamudānamudānayāmāsa|

aho hi sarvabuddhānāṃ vajrāveśamahaṃ dṛḍhaḥ|
yatsarvapatayo bhūtvā ceṭā api bhavanti hi|| iti||

savatathāgatasamākarṣaṇaṃ, praveśo, bandhaḥ, vaśīkaraṇaṃ ceti| sarvatathāgatājñākarāḥ||

atha bhagavān sarvatathāgatāsamājādhiṣṭhānāya vajrācchaṭikāsaṃjñāmakārṣīt| idaṃ sarvatathāgatasamājādhiṣṭhānahṛdayamabhāṣata vajrasamāja||

atha tena kṣapālavamuhūrtena sarvatathāgatācchaṭikāsaṃjñāsaṃcoditāḥ sarvalokadhātuprasarameghasamudreṣu sarvalokadhātuparamāṇurajaḥsamāstathāgatāḥ sabodhisattvaparṣanmaṇḍalāḥ samājamāpadya, yena bhagavān vajramaṇiratnaśikharakūṭāgāro yena ca bhagavān vairocanastenopajagmurupetya oṃ sarvatathāgatapādavandanāṅkaromi|| ityenena prakṛtisiddhena mantreṇa rucijaptena sarvatathāgatapādavandanāṃ kṛtvedamudānamudānayāmāsuḥ||

aho samantabhadrasya bodhisattvasya satkriyā|
yattathāgatacakrasya madhye bhāti tathāgataḥ||

athedamuktvā te daśadiksarvalokadhātusannipatitāḥ sarvatathāgatāḥ sarvatathāgatādhiṣṭhānena bhagavato vairocanasya hṛdaye sabodhisattvaparṣanmaṇḍalāḥ praviṣṭāḥ| tebhyaśca sarvatathāgatahṛdayebhyaḥ svāni svāni bodhisattvaparṣanmaṇḍalāni viniḥsṛtya bhagavato vajramaṇiratnaśikharakūṭāgārasya sarvapārśveṣu maṇḍalībhūtvā samāpadyāvasthitā idamudānamudānayāmāsuḥ|

aho hi sarvabuddhānāṃ mahodāryamanādijam|
yatsarvāṇuprasaṃkhyā vai buddhā hyekatvamāgatā|| iti||

Hymn of 108 Names of Mahavajradhara


atha bhagavantaḥ sarvatathāgatāḥ punarapi samājamāgamyāsya vajradhātumahāmaṇḍalasyādhiṣṭhānāyāśeṣānavaśeṣasya ca sattvadhātoḥ paritrāṇasarvahitasukhāvāptyai yāvatsarvatathāgatasamatājñānābhijñābhisaṃbodhyuttamasiddhaye bhagavantaṃ sarvatathāgatādhipatiṃ svavajrasattvamanādinidhanaṃ mahāvajradharamanena nāmāṣṭaśatenādhyeṣitavantaḥ||

vajrasattvamahāsattva vajrasarvatathāgata|
samantabhadra vajrādya vajrapāṇe namo'stu te||1||
vajrarāja subuddhāgrya vajrāṅkuśatathāgata|
amogharāja vajrāgrya vajrākarṣa namostu te||2||
vajrarāga mahāsaukhya vajravāṇa vaśaṅkara|
bhārakāma mahāvajra vajracāpo namo'stu te||3||
vajrasādho susattvāgrya vajratuṣṭi mahārate|
prāmodyarāja vajrāgraya vajraharṣa namo'stu te||4||
vajraratna suvajrārthaṃ vajrākāśa mahāmaṇe|
ākāśagarbha vajrāḍhya vajragarbha namostu te||5||
vajrateja mahājvāla vajrasūrya jinaprabha|
vajraraśmi mahāteja vajraprabha namo'stu te||6||
vajraketu susattvārtha vajradhvaja sutoṣaka|
ratnaketu mahāvajra vajrayaṣṭe namo'stu te||7||
vajrahāsa mahāhāsa vajrasmita mahādbhuta|
prītiprāmodya vajrāgrya vajraprīte namo'stu te||8||
vajradharma sutatvārtha vajrapadma suśodhaka|
lokeśvara suvajrākṣa vajranetra namo'stu te||9||
vajratīkṣṇa mahāyāna vajrakośa mahāyudha|
mañjuśrī vajragāṃbhīrya vajrabuddhe namo'stu te||10||
vajrahetu mahāmaṇḍa vajracakra mahānaya|
supravartana vajrottha vajramaṇḍa namo'stu te||11||
vajrabhāṣa suvidyāgrya vajrajāpa susiddhida|
avāca vajrasiddhyagra vajravāca namo'stu te||12||
vajrakarma suvajrājñā karmavajra susarvaga|
vajrāmogha mahodārya vajraviśva namo'stu te||13||
vajrarakṣa mahādhairya vajravarma mahādṛḍha|
duyodhana suvīryagrya vajravīrya namo'stu te||14||
vajrayakṣa mahopāya vajradaṃṣṭra mahābhaya|
bhārapramardin vajrogra vajracaṇḍa namo'stu te||15||
vajrasandhi susānnidhya vajrabandha pramocaka|
vajramuṣṭyagrasamaya vajramuṣṭe namo'stu te||16||
yaḥ kaścid dhārayennāmnāmidante'ṣṭadaśataṃ śivam|
vajranāmābhiṣekādyaiḥ sarvāgraiḥ so'bhiṣicyate||17||
yastu gauṇamidannāmnāṃ mahāvajradharasya tu|
śaśvadgeyaṃ stuyāt so'pi bhavedvajradharopamaḥ||18||
anenābhiṣṭuto'smābhirnāmnāmaṣṭaśatena tu|
mahāyānābhisamayaṃ visphāraya mahānayam||19||
adhyeṣayāmastvāṃ nātha bhāṣasva paramaṃ vidhim|
sarvabuddhamahācakraṃ mahāmaṇḍalamuttamam||20|| iti|

Delineation of the mandala
atha bhagavān vajradharaḥ sarvatathāgatādhyeṣaṇavacanamupaśrutya sarvatathāgatasamayasaṃbhavavajrādhiṣṭhānannāma samādhiṃ samāpadye vajradhātunnāma mahāmaṇḍalamudājahāra|

athātaḥ saṃpravakṣyāmi mahāmaṇḍalamuttamam|
vajradhātupratīkāśaṃ vajradhāturiti smṛtam||1||
upaviśya yathāsyāyaṃ maṇḍalasya tu madhyataḥ|
mahāsatvamahāmudrāṃ bhāvayaṃ samadhiṣṭhya ca||2||
tathaivotthāya mudrāsthaḥ sarvato vyavalokayet|
parikrameta garveṇa vajrasattvamudāharan||3||
navena suniyuktena supramāṇena cāruṇā|
sūtreṇa sūtrayet prājñairyathāśaktena maṇḍalam||4||
caturastraṃ caturdvāraṃ catustoraṇaśobhitam|
catuḥsūtrasamāyuktaṃ paṭṭastragdāmabhūṣitam||5||
koṇabhāgeṣu sarveṣu dvāraniryūhasandhiṣu|
khacitaṃ vajraratnaistu sūtrayedbāhyamaṇḍalam||6||
tasya cakrapratīkāśaṃ praviśyābhyantaraṃ puram|
vajrasūtraparikṣiptamaṣṭastambhopaśobhitam||7||
vajra [staṃbhāgrasthaścandrapañca] maṇḍalamaṇḍitam|
madhyamaṇḍalamadhye tu buddhabimbanniveśayet||8||
buddhasya sarvapārśveṣu maṇḍalānāntu madhyataḥ|
samayāgr yaścatasro hi saṃlikhedanupūrvaśaḥ||9||
vajravegena cākramya maṇḍalānāṃ catuṣṭaye|
akṣobhyādyāstu caturaḥ sarvabuddhānniveśayet||10||
akṣobhyamaṇḍalaṃ kuryātsamaṃ vajradharādibhiḥ|
vajragarbhādibhiḥ pūrṇaṃ ratnasaṃbhavamaṇḍalam||11||
vajranetrādibhiḥ śuddhaṃ maṇḍalamamitāyuṣaḥ|
amoghasiddheḥ saṃlekhyaṃ vajraviśvādimaṇḍalam|| iti||12||
cakrasya koṇasaṃstheṣu vajradevyaḥ samālikhet|
bāhyamaṇḍalakoṇeṣu buddhapūjāḥ samālikhet||13||
dvāramadhyeṣu sarveṣu dvārapālacatuṣṭayam|
bāhyamaṇḍalasaṃstheṣu mahasatvānniveśayet||14||
tato vai samyagāgrīntu mudrāṃ badhvā yathāvidhi|
vajrācāryaḥ praviṣṭvā tu sphoṭya mudrāṃ samāviśeta||15||

Initiation
tatre daṃ sarvāveśahṛdayaṃ bhavati aḥ||
ājñāṃ mārgya yathāvattu svādhiṣṭhānādikantathā|
kṛtvoccārya svakannāma tato vajreṇa sādhayeta||1||
sattvavajrāṅkuśīṃ badhvā vajrācāryastataḥ punaḥ|
kurvannacchaṭasaṃghātaṃ sarvabuddhāṃ samājayet||2||
tatkṣaṇaṃ sarvabuddhāstu vajrasattvasamanvitāḥ|
sarvamaṇḍalasaṃpūrṇāḥ samājaṃ yānti maṇḍale||3||
tataḥ śīghraṃ mahāmudrāṃ [badhvā] vajradharasya tu|
uccārayetsakṛdvārannāmāṣṭaśatamuttamama||4||
tatastuṣṭāḥ samājena dṛḍhaṃ yānti tathāgatāḥ|
vajrasattvaḥ svayaṃsiddho mitratvenopatiṣṭhati||5||
tato dvāreṣu sarveṣu karma kṛtvāṅku śādibhiḥ|
mahākarmāgr yamudrābhiḥ samayāṃstu niveśayet||6||
mudrābhiḥ samayāgryābhiḥ sattvavajrādibhistathā|
sādhayeta mahāsattvo jaḥ hūm vaṃ hoḥ pravartayan||7||
tato buddhādayaḥ sarvamahāsattvāḥ samagrataḥ|
ākṛṣṭā supraviṣṭāśca badhvā yāmyanti tadvaśam||8||
tatastu guhyapūjābhiḥ santoṣya sa mahātmanā|
vijñayetsarvasatvārthaṃ kurudhvaṃ sarvasiddhaye||9|| iti||
evaṃ sarvamaṇḍaleṣa vajrācāryakarmeti||

Initiation of the disciple
athātra vajradhātumahāmaṇḍale vajraśiṣyapraveśādividhivistaro bhavati||

tatra prathamaṃ tāvat praveśo bhavatyaśeṣānavaśeṣasattvadhātuparitrāṇasarvahitasukhottamasiddhikāryakaraṇatayā| atra mahāmaṇḍalapraveśe pātrāpātraparīkṣā na kāryā| tatkasmāddhetoḥ|

santi bhagavantastathāgatāḥ kecit sattvā mahāpāpakāriṇaste idaṃ vajradhātumahāmaṇḍalaṃ dṛṣṭvā praviṣṭā ca sarvāpāyavigatā bhaviṣyanti|

santi ca bhagavantaḥ sattvāḥ sarvārthabhojanapānakāmaguṇagṛddhāḥ samayadviṣṭāḥ puraścaraṇādiṣvaśaktāḥ| teṣāmapyatrayathākāmakaraṇīyatayā praviṣṭānāṃ sarvāśāparipūrirbhaviṣyati|

santi bhagavantaḥ sattvā nṛtyagītahāsyalāsyāhāravihārapriyatayā sarvatathāgatamahāyānābhisamayadharmatānavabodhatvādanyadevakulamaṇḍalāni praviśanti, sarvāśāparipūrisaṃpadabhūteṣu niruttararatiprītiharṣasaṃbhavakareṣu sarvatathāgatakulamaṇḍaleṣu śikṣāpadabhayabhītā na praviśanti| teṣāmapāyamaṇḍalapraveśa [pathābhimukhavihārāṇāmapyeva] vajradhātumahāmaṇḍalapraveśo yujyata sarvaratiprītyuttamasiddhisukhasaumanasyānubhavanārthaṃ sarvāpāyagatipraveśābhimukhapathavinivartanāya ca|

santi ca punarbhagavanto dhārmikāḥ sattvāḥ sarvatathāgataśīlasamādhiprajñottamasiddhyupāyairbuddhabodhiṃ prārthayanto dhyānavimokṣādibhirbhūmibhiryantaḥ kliśyante| teṣāmatraiva vajradhātumahāmaṇḍalapraveśamātreṇaiva sarvatathāgatatvamapi na durlabham, kimaṅgā punaranyā siddhiriti||

tatrādita eva tāvat sarvatathāgatapraṇāmacatuṣṭayaṃ kārayet| tadyathā|

sarvaśarīreṇa vajrāñjaliprasāritena praṇamedanena mantreṇa| oṃ sarvatathāgatapūjopasthānāyātmānanniryātayāmi sarvatathāgatavajrasattvādhitiṣṭhasva māṃ||

tathava sthito vajrāñjaliṃ hṛdi kṛtvā lalāṭena praṇamedanena mantreṇa oṃ sarvatathāgatapūjābhiṣekāyātmānanniryātayāmi savatathāgatavajraratnābhiṣiñca mām||

tatastathaivotthāya vajrāṃjalibandhena śirasā mukhena praṇamedanena mantreṇa oṃ sarvatathāgatapūjāpravartanāyātmānaṃ niryātayāmi sarvatathāgatavajradharma pravartaya mām||

tatastathaiva sthito vajrāṃjaliṃ śiraso'vatārya hṛdi kṛtvā murdhnā praṇamedanena mantreṇa oṃ sarvatathāgatapūjākarmaṇe ātmānanniryātayāmi sarvatathātavajrakarma kuru mām||

tato raktavastrottarīyo raktapaṭṭakāvacchāditamukhaḥ sattvavajrimudrāṃ bandhayedanena hṛdayena samayastvam||

tato madhyāṅgulidvayena mālāṃ granthyā praveśayedanena hṛdayena samaya hūṃ||

tataḥ praveśyaivaṃ vadet| “adya tvaṃ sarvatathāgatakule praviṣṭaḥ| tadahaṃ te vajrajñānamutpādayiṣyāmi, yena jñānena tva sarvatathāgatasiddhirapi prāpsyasi, kimutānyāḥ siddhīḥ| na ca tvayādṛṣṭamahāmaṇḍalasya vaktavyaṃ, mā te samayo vyathed” iti| tataḥ svayaṃ vajrācāryaḥ sattvavajramudrāmeva mūrdhvāmukhīṃ badhvā vajraśiṣyasya mūrdhni sthāsyaivaṃ vadet| “ayaṃ te samayavajro mūrdhānaṃ sphalayed, yadi tvaṃ kasyacid brūyāt|”

tatastayaiva samayamudrayā udakaṃ śapathahṛdayena sakṛt parijñāpya, tasya śiṣyāya pāyayediti||

tatredaṃ śapathahṛdayaṃ bhavati|

vajrasattvaḥ svayante'dya hṛdaye samavasthitaḥ|
nirbhidya tatkṣaṇaṃ yāyād yadi brūyādimaṃ nayam||
vajrodaka ṭhaḥ||

tataḥ śiṣyāya brūyāt| “adya prabhṛtyahante vajrapāṇiryatte'haṃ brūyāmidaṃ kuru tatkartavyaṃ, na ca tvayāhamavamantavyo, mā te viṣamāparihāreṇa kālakriyāṃ kṛtvā narapatanaṃ syād” iti uktvā, vaktavyaṃ brūhi, “sarvatathāgatā adhitiṣṭhanto vajrasattvo me āviśatu”|

tatastvaramāṇena vajrācāryeṇa sattvavajrimudrāṃ badhvā idamuccārayitavyam|

ayaṃ tatsamayo vajraṃ vajrasattvamiti smṛtam|
āveśayatu te'dyaiva vajrajñānamanuttaram|
vajrāveśa aḥ|

tataḥ krodhamuṣṭiṃ badhvā sattvavajrimudrāṃ sphoṭayet, mahāyānābhisamayaṃ ca vajravācā rucitoccārayediti|

tataḥ samāviśatyāviṣṭamātrasya divyaṃ jñānamutpadyate| tena jñānena paracittābhyavabudhyati| sarvakāryāṇi cātītānāgatavartamānāni jānāti| hṛdayaṃ cāsya dṛḍhībhavati sarvatathāgataśāsane| sarvaduḥkhāni ca [saṃpra]ṇaśyanti| sarvabhayavigataśca bhavati| avadhyaḥ sarvasattveṣu| sarvatathāgatāścādhitiṣṭhanti| sarvasiddhayaścāsyābhimukhībhavanti| apūrvāṇi cāsyākāraṇaharṣaratiprītikarāṇi sukhānyutpadyante| taiḥ sukhaiḥ keṣāñcitsamādhayo niṣpadyante, keṣāñcida dhāraṇyaḥ, keṣāñcita sarvāśāparipūrayo, yāvat, keṣāñcitsarvatathāgatatvamapi niṣpadyata iti|

tatastāṃ mudrāṃ badhvā svahṛdi mokṣayedanena hṛdayena

tiṣṭha vajra dṛḍho me bhava, śāśvato me bhava, hṛdayaṃ me'dhitiṣṭha, sarvasiddhiñca me prayaccha, hūṃ ha ha ha ha hoḥ||

tatastāṃ mālāṃ mahāmaṇḍale kṣepayedanena hṛdayena pratīccha vajra hoḥ|| tato yatra patati so'sya sidhyati| tatastāṃ mālāṃ gṛhya tasyaidha śirasi bandhayedanena hadayena oṃ pratigṛṇhatvamimaṃ satvaṃ mahābalaḥ|| tayā bandhayā tena mahāsattvena pratīcchito bhavati, śīghraṃ cāsya sidhyati|

tatastathāviṣṭasyaiva mukhabandhaṃ muṃcedanena hṛdayena oṃ vajrasattvaḥ svayante'dya cakṣūddhāṭanatatparaḥ uddhāṭayati sarvākṣo vajracakṣu ranuttaram|| he vajra paśya||

tato mahāmaṇḍalaṃ yathānupūrvato darśayet| mahāmaṇḍale ca dṛṣṭamātre sarvatathāgatairadhiṣṭhyate, vajrasattvaścāsya hṛdaye tiṣṭhati| nānādyatīvaraśmimaṇḍaladarśanādīni prātīhāryavikurvitāni paśyati| sarvatathāgatādhiṣṭhitatvāt| kadācit bhagavān mahāvajradharaḥ svarūpeṇa darśanaṃ dadāti, tathāgato vati| tataḥ prabhṛti sarvārthāḥ sarvamano'bhirucitakāryāṇi sarvasiddhira, yāvad, vajradharatvamapi tathāgatatvaṃ veti|

tato mahāmaṇḍalaṃ darśayitvā vajrādhiṣṭhitakalaśād gandhodakenābhiṣiṃcedanena hṛdayena vajrābhiṣiñca||

tatastvekatamāṃ mudrāṃ mālāṃ vadhvā svacinhaṃ pāṇau pratiṣṭhāpyaivaṃ vadet|

adyābhiṣiktastvamasi buddhairvajrābhiṣekataḥ|
idante sarvabuddhatvaṃ gṛhṇa vajraṃ susiddhaye||

oṃ vajrādhipati tvāmabhiṣiṃcāmi tiṣṭha vajra samayastvam||

tato vajranāmābhiṣekeṇa abhiṣiṃcedanena hṛdayena| oṃ vajrasattva tvāmabhiṣiṃcāmi vajranāmābhiṣekataḥ he vajra nāma|| yasya yannāma kuryāttasya he-śabdaḥ prayoktavya iti||

sarvamaṇḍalapraveśavidhivistaraḥ||

tato brūyāt, “kinte'bhirucirarthotpattisiddhijñānaṃ vā, ṛddhisiddhiniṣpattijñānaṃ vā, vidyādharasiddhiniṣpattijñānaṃ vā, yāvat, sarvatathāgatottamasiddhiniṣpattijñānaṃ ve” ti| tato yasya yadabhirucitaṃ tata tasyocceyam||

tato'rthasiddhiniṣpattimudrājñānaṃ śikṣayet|

vajrabimbannidhisthaṃ tu hṛdaye paribhāvayet||
bhāvayan bhūmisaṃsthāni nidhānāni sa paśyati||1||
vajrabimbaṃ samālikhya gagane paribhāvayet|
patedyatra tu paśyeta nidhitatra vinirdiśet||2||
vajrabimbaṃ tu jivhāyāṃ bhāvayed buddhimān naraḥ|
atrāstīti svayaṃ vācā bravīti paramārthataḥ||3||
vajrabimbamayaṃ sarvaṃ bhāvayaṃ kāyamātmanaḥ|
samāviṣṭaḥ patedyatra nidhintatra vinirdiśed|| iti||4||
tatraitāni [hṛdayāni bhavanti]||

vajranidhi||
ranta nidhi||
dharma nidhi||
karmanidhi||

tato vajraṛddhisiddhiniṣpattimudrājñānaṃ śikṣayet|
vajrāveśe samutpanne vajrabimbamayaṃ jalam|
bhāvaya[ñchīghraṃsi]ddhastu jalasyopari caṃkramet||1||
tathaivāveśamutpadya yad rūpaṃ svayamātmanaḥ|
bhāvayaṃ bhavate tattu buddharūpamapi svayam||2||
tathaivāviṣṭamātmānamākāśo'hamiti svayam|
bhāvayan yāvadiccheta tāvadadṛśyatāṃ brajet||3||
vajrāviṣṭaḥ svayaṃ bhatvā vajro'hamiti bhāvayan|
yāvadāruhate sthānantāvadākāśago bhaved|| iti||4||

tatraitāni hṛdayāni bhavanti|
vajrajala||
vajrarūpa||
vajrākāśa||
vajramaham||

tato vajravidyādharasiddhiniṣpattimudrājñānaṃ śikṣayet|
candrabimbaṃ samālikhya namasyūrdhva samāruhet|
pāṇau prabhāvayaṃ vajraṃ vajravidyādharo bhavet||1||
candrabimbaṃ samāruhya vajraratnaṃ prabhāvayet|
yāvadicchati śuddhātmā tāvadutpatati kṣaṇāt||2||
candrabimbābhirūḍhastu vajrapadmaṃ kare sthitam|
bhāvayan vajranetraṃ tu dadyād vidyādhṛtāṃ padam||3||
candramaṇḍalamadhyasthaḥ karmavajrāṃ tu bhāvayet|
vajraviśvadharācchīghraṃ sarvaividyādharo bhaveda|| iti||4||

atha hṛdayāni bhavanti|
vajradhara||
ratnadhara||
padmadhara||
karmadhara||

tataḥ sarvatathāgatottamasiddhiniṣpattimudrājñānaṃ śikṣayet|
sarvavajrasamādhintu saṃviṣṭyākāśadhātuṣu|
yāvadicchati vajrātmā tāvadutpatati kṣaṇāt||1||
sarvaśuddhasamādhintu bhāvayannuttamāṃstathā|
paṃcābhijñānavāpnoti śīghraṃ jñānaprasādhaka||2||
vajrasattvamayaṃ sarva ākāśamiti saṃspharan|
dṛḍhānusmṛtimāñchighraṃ bhavedvajradharaḥ svayam||3||
buddhabimbamayaṃ sarvamadhimucya khadhātuṣu|
sarvabuddhasamādhiṣu buddhatvāya bhaviṣyati|| iti||4||

athātra hṛdayāni bhavanti|
vajra vajra||
śuddha śuddha||
satva satva||
buddha buddha||

sarvasiddhijñānaniṣpattayaḥ||

atha rahasyādharaṇakṣamo bhavati||
tasya prathamaṃ tāvacchapathahṛdayaṃ bhūyāt|

oṃ vajrasattvaḥ svayaṃ te'dya hṛdayaṃ samavasthitaḥ|
nirbhidya tat-kṣaṇaṃ yāyādyadi bhūyādidannayam||

tata evaṃ vaden “na tvayedaṃ śapathahṛdayamatikramitavyam; mā te viṣamāparihāreṇākālamaraṇaṃ syād, anenaiva kāyena narakapatanam”|

tato rahasyamudrājñānaṃ śikṣayet|
vajrāveśaṃ samutpādya tālaṃ dadyāt samāhitaḥ|
vajrāṃjalitalaiḥ sūkṣmaṃ parvato'pi vaśaṃ nayet||1||
vajratālamudrā||
vajrāveśavidhiṃ yojya vajrabandhatalaiḥ hanet|
sūkṣmatālaprayogeṇa parvate'pi samāviśet||2||
tathaivāveśavidhinā vajrabandhaprasārite|
agrāṃgulisamāsphoṭāddhanet kulaśataṃ kṣaṇāt||3||
sūkṣmāveśavidheryogātsarvāgulisamāhitam|
vajrabandhavinirmuktaṃ sarvaduḥkhaharaṃ param|| iti||4||

athāsāṃ guhyasādhanaṃ bhavati|
bhagena praviśet kāyaṃ striyāyāḥ puruṣasya vā|
praviṣṭvā manasā sarvaṃ tasya kāryaṃ samaṃ sphared|| iti|

tatraitāni tālahṛdayāni bhavanti|
vajra vaśa||
vajra viśa||
vajra hana||
vajra hara||

tato hṛdayaṃ dattvā svakuladevatācaturmudrājñānaṃ śikṣayet| anena vidhinā vaktavyam| “na kasyacit tvayānyasyaiṣāṃ mudrāṇāmakovidasya ekatarāpi mudrā darśayitavyā| tatkasya he toḥ| tathā hi te satvā adṛṣṭamahāmaṇḍalāḥ santo mudrābandhaṃ prayojayanti tadā teṣānna tathā siddhirbhaviṣyati| tataste vicikitsā prāptā viṣamāparihāreṇa śīghrameva kālaṃ kṛtvāvīcīmahānarake patantaḥ| tava cāpāyagamanaṃ syād” iti||

atha sarvatathāgatasatvasādhanamahāmudrājñānaṃ bhavati|

cittajñānātsamārabhya vajrasūryaṃ tu bhāvayet|
buddhabimbaṃ svamātmānaṃ vajradhātuṃ pravartayan||1||
anyā siddhimātrastu jñānamāyurbalaṃ varṣaḥ|
prāpnoti sarvagāmitvaṃ buddhatvamapi na durlabham||2|| iti||
sarvatathāgatābhisaṃbodhimudrā|| ||

atha vajrasattvasādhanamahāmudrābandho bhavati|

sagarvaṃ vajramullāsya vajragarvāṃ samudvahan|
kāyavākcittavajraistu vajrasattvaḥ svayaṃ bhaveta||1||
anyā sarvagāmī sarvakāmapatiḥ sukhī|
ṛddhyāyurbalarūpāgryo vajrasattvasamo bhaved|| iti||2||
kāyavākcittavajraistu yathā lekhyānusārataḥ|
cinhamudrān samopetānmahāsatvāṃstu sādhayet||3||
athātra sarvakalpānāṃ sādhanaṃ siddhireva ca|
siddhānāṃ ca mahatkarma pravakṣyāmyanupūrvaśaḥ||4||
pratyahaṃ prāgyathākālaṃ svādhiṣṭhānādikantathā|
kṛtvā tu sādhayetsarvaṃ tataḥ paścād yathāsukham||5|| iti||

tatrāyaṃ mahāmudrāsādhanavidhivistaro bhavati|
vajrāveśaṃ samutpādya mahāmudrāṃ yathāvidhi|
badhvā tu paratastaṃ tu mahāsattvaṃ prabhāvayet||1||
taṃ dṛṣṭvā jñānasattvaṃ tu svaśarīre prabhāvayet|
ākṛṣya praveśya badhvā vaśīkṛtvā ca sādhayet||

tatraiṣāṃ hṛdayāni bhavanti| vajra-sattva aḥ|| vajrāveśahṛdayam||
vajra-sattva dṛśya|| mahāsatvānusmṛtihṛdayam||
jaḥ hūṃ vaṃ hoḥ|| mahāsatvākarṣaṇapraveśanabandhanavaśīkaraṇahṛdayama||
“samayastvam” iti prokte pṛṣṭhataścandramāviśet|
tatrātmā bhāvayetsatvaṃ “samayastvam” ahaṃ brūvan||1||
yasya sattvasya yā mudrā tāmātmānantu bhāvayet|
sādhayedvajrajāpena sarvamudrāprasādhanam||2||
“jaḥ hūṃ vaṃ hoḥ” bruvan kāye sarvabuddhān praveśayet|
manasā sādhuyogena sādhanaṃ tvaparam mahad|| iti||3||
athāsāṃ karma pravakṣyāmi vajrakarma niruttaram|
buddhānusmṛtisaṃsiddhaḥ śīghraṃ buddhatvamāpnuyāt||4||
sattvavajyā tu saṃsiddhaḥ sarvamudrādhipo bhavet|
sattvavajra yāntu mudrāyāṃ sarvaratnādhipaḥ sa tu||5||
siddhastu dharmavajra yā vai buddhadharmadharo bhavet|
karmavajriṇi mudrāyāṃ vajrakarmakaro bhavet||6||
siddhyate vajrasattvastu bandhayā sattvamudrayā|
ākarṣayedvajradharāṃ vajrākarṣaprayogataḥ||7||
vajrarāgamahāmudrā sarvabuddhāṃstu rāgayet|
toṣayetsarvabuddhānāṃ vajrasādhaprayogataḥ||8||
dadyād buddhābhiṣekāṇi ratnamudrāvidhistathā|
vajratejā bhavecchīghraṃ vajratejaḥprayogataḥ||9||
vajraketudharaṃ sevya bhavedāśāprapūrakaḥ|
vajrahāsavidhiṃ yojya sarvabuddhaiḥ samaṃ haset||10||
vajradharmadharo bhūyād vajradharmaprayogataḥ|
prajñāgryaḥ sarvabuddhānāṃ vajratīkṣṇaprayogataḥ||11||
vajracakradharaṃ sevya dharmacakraṃ sa vartayet|
buddhavāksiddhimāpnoti vajrabhāṣaprayogataḥ||12||
vajrakarma [gataṃ] kṣipraṃ vajrakarmāgryasādhanāt|
nibadhya vajrakavacaṃ vajrakāyatvamāpnuyāt||13||
vajrayakṣaṃ tu vai sādhya vajrayakṣasamo bhavet|
sarvamudrāprasiddhastu vajramuṣṭinibandhanān||14||
vajralāsyāṃ tu vai sādhya mahāvajraratiṃ labhet|
vajramālā nibandhastu sarvabuddhābhiṣekadaḥ||15||
yojayedvajragītāṃ tu vajragītāprayogataḥ|
vajranṛtyāṃ tu saṃyojya sarvabuddhaiḥ sa pūjyate||16||
pralhādayejjagatsarvaṃ vajradhūpāprayogataḥ|
vajrapuṣpāṃ tu saṃyojya vaśīkuryājjagat sa tu||17||
vajrālokamahāmudrā cakṣurdadyātprapūjayan|
sarvaduḥkhaharo bhūyādvajragandhaprayogataḥ||18||
vajrāṅkuśasamākarṣāt sarvākarṣakaraḥ paraḥ|
sarvapraveśako bhūyād vajrapāśaprayogataḥ||19||
vajrasphoṭantu saṃyojya sarvabandhakṣayo bhaved|
vajrāveśavidhiṃ yojya sarvāveśaprasādhaka||20 iti|| ||

atha sarvatathāgatavajrasamayamudrājñānaṃ bhavati|
añjaliṃ tu dṛḍhaṃ badhvā sarvāṅagulinibandhitam|
vajrāñjaliḥ samākhyāto vajrabandhaḥ subandha [nāt||1||
sarva] samayamudrāstu vajrabandhasamudbhavāḥ|
tāsāṃ bandhaṃ pravakṣyāmi vajrabandhamanuttaram||2||
sattvavajrāṃ dṛḍhīkṛtya madhyamotthāsamāṅakurām|
madhyamāntarasaṃkocān dvitīyā buddhavarṇitā||3||
madhyamāṅaguṣṭharatnā tu padmasaṃkocamadhyamā|
pañcamī buddhamudrā tu tathaivāgrasukuñcitā||4||
athātaḥ saṃpravakṣyāmi tathāgatakulasya hi|
samayagrāhikā mudrā bandhaṃ siddhiṃ ca karma ca||5||
pāṇidvayamaye candre madhyamāṅgulivarjite|
antyāṅgulimukhāsaṅgāda vajraṃ vai sattvavajrayā||6||
agrāṅkuśāgrasaṃyogād sādhukārapradāyikā|
vajrasatvacatuṣkasya siddhimudrāgaṇo hyayam||7||
ratnavajrā samāṅaguṣṭhatarjanīmukhasandhanāt|
sā eva madhyamānāmakaniṣṭhā suprasāritā||8||
patākā tu samānāmakaniṣṭhābhyāṃ samanvitā|
hāsasthānasthitā caiva sā eva parivartitā||9||
prasāritasamāṅaguṣṭhasthitā kuñcitatarjanī|
sā eva varjakośā tu madhyamā mukhasandhitā||10||
sā eva tu samānāmakaniṣṭhā cakrasaṃjñitā|
niryuktāṅaguṣṭhabandhā tu prasāritamukhotthitā||11||
kaniṣṭhāṅaguṣṭhamukhayoḥ samājāt karmavarjitā|
sā eva tu samāgryā vai hṛdisthā suprasāritā||12||
kuñcitāgr yāgradaṃṣṭrā tu kaniṣṭhā sandhimokṣitā|
kaniṣṭhāntarato'ṅaguṣṭhau pīḍayetkuñcitāgryayā||13||
hṛdaye tu samāṅaguṣṭhā suprasāritamālinī|
aṅagulyagramakhoddhāntā nṛtyato mūrdhni saṃyutā||14||
vajrabandha tvadho dānāt svāñjaliścordhvadāyikā|
samāṅaguṣṭhanipīḍā ca suprasāritalepanā||15||
ekatarjanīsaṃkocā dvyaṅaguṣṭhagranthibandhitā|
aṅaguṣṭhāgra yakaṭā bandhā vajraṭamuṣṭyagrasandhitā|| iti||16||
athāsāṃ sādhanaṃ vakṣye vajrasādhanamuttamam|
svamudrayā hṛdisthayā sattvavajrasamādhinā||17||
athāsāṃ karma vakṣyāmi vajrakarma niruttaram|
vajradhātvādimudrāsu samājena tathāgatāḥ||18||
maṇḍalācāryaśiṣyāṇāmadhiṣṭhāsyanti tatkṣaṇāt|
sattvavajr yāntu baddhāyāṃ bhavedvajradharopamaḥ||19||
vajrāṅkuśyāṃ baddhamātrāyāṃ sarvabuddhāṃ samāh vayet|
rāgavajraprayogeṇa sa buddhānapi rāgayet||20||
[vajrasādhubandhena buddhadānatuṣṭiṃ labhati|]
vajratuṣṭyā jinaiḥ sarvaiḥ sādhukāraiḥ praśaṃsyate||21||
ratnavajr yāntu baddhāyāṃ buddhaiḥ so'pyabhiṣicyate|
vajrasūryāṃ badhvā vai bhaved buddhaprabhopamaḥ||22||
vajraketudharo bhūtvā sarvāśāḥ sa tu pūrayet|
vajrahāsaprayogeṇa sarvabuddhaiḥ samaṃ haset||23||
dharmavajrāṃ samādhāya vajradharmopamo bhavet|
vajrakośāṃ tu saṃgṛhya sarvakleśāṃ cchinatti saḥ||24||
vajracakrāṃ dṛḍhīkṛtvā maṇḍalādhipatirbhavet|
vajrabhāṣaprayogeṇa vajravāksiddhiruttamā||25||
karmavajrāṃ tu sandhāya vajrakarmasamo bhavet|
vajravarmāṃ dṛḍhīkṛtvā kāyo vajramayo bhavet||26||
vajradaṃṣṭrāgramudrayā duṣṭamārāṃ sa bhañjati|
vajramuṣṭiṃ dṛḍhāṃ badhvā sarvamudrāṃ vaśannayet||27||
lāsyayā ratayo divyāḥ mālayā bhūṣaṇāni ca|
gītayā sphuṭavāco nityaṃ pūjāṃ labhati nṛtyayā||28||
dhūpayā lhādayed loka puṣpayā rūpaśobhitām|
dīpayā lokaśuddhitvaṃ gandhayā divyagandhatām||29||
vajrāṅakuśaḥ samākarṣed vajrapāśā praveśayet|
vajrasphoṭā tu bandhayād vajraghaṇṭā samāviśed||30|| iti||

atha dhamamudrā bhavanti|
vajrajñānaṃ tu buddhānāṃ vajradhātu dṛḍhaṃkaram|
ataḥ paraṃ pravakṣyāmi dharmamudrā yathāvidhi||1||
“samayastvam” iti prokte sarvamudrāpatirbhavet|
“anyasva” iti vai prokte buddhānākarṣayed dhruvam||2||
“aho sukha” iti prokte buddhānapi sa rāgayet|
“sādhu sādhv” iti vai proktvā sādhukāraiḥ sa toṣayet||3||
“sumaha [ttvam” iti] prokte sarvabuddhābhiṣecanam|
“rūpodyote” -ti vai prokte dharmatejo bhaviṣyati||4||
“artha-prāptira” iti prokte sarvāśāḥ pūrayet sa tu|
“ha ha hūṃ he-” [ti prokte samabuddhahāsaṃ prāpnu] yāt||5||
“sarva-kāri” iti prokte akāryamapi śodhayet|
“duḥ khaccheda” iti prokte sarvaduḥkhāñchinatti saḥ||6||
[ “buddha bodhi” iti] prokte maṇḍalādhipatirbhavet|
“prati-śabda” iti prokte buddhaiḥ sahasamālapet||7|
“śubha-siddham” iti prokte vaśitvaṃ sarvato bhavet|
[“nirbhayastvam” iti] prokte nirbhayo bhavettatkṣaṇāt||8||
“śatru bhakṣa” iti prokte sarvaśatrun sa bhakṣayet|
“sarvasiddhir” iti prokte sarvasiddhirbhaviṣyati||9||
[“mahārati” ratiṃ] divyāṃ “rūpaśobhā” tathaiva ca|
“śrotrasaukhyā” sukhaṃ dadyāt “sarvapūjā” supūjatām||10||
“pralhādini” manaḥsaukhyaṃ “phalāgamī” phalāgamā|
“su [tejāgri” mahātejaḥ] “sugandhāṅgi” sugandhatām||11||
“ayāhi jaḥ” samākarṣā “ahi hūṃ hūṃ” praveśikā|
“hesphoṭa vaṃ” mahābandhā “ghaṇṭā aḥ aḥ” pracālite-|| ti||12||
athāsāṃ dharmamudrā [sādhanaṃ pra] vakṣyate śubham|
jivhāyāṃ bhāvayed vajrāṃ sarvakarmāṇi kurvate|| ti||13||

atha karmamudrābandho bhavati|
vajramuṣṭiṃ dṛḍhāṃ badhvā dvidhīkuryātsamāhitaḥ|
vajramudrādvayaṃ bhūyāt tato bandhaḥ pravakṣyate||1||
vāmavajrāṅagulirgrāhyaṃ dakṣiṇena samutthitā|
bodhāgrī nāma mudreyaṃ buddhabodhipradāyikā||2||
akṣobhyasya bhūmisparśā ratne tu varadā tathā|
amitāyoḥ samādhyagrā amoghasyābhayapradā||3||
ataḥ paraṃ pravakṣyāmi karmamudrā samāsataḥ|
vajrasattvādisattvānāṃ vajrakarmapravartikāḥ||4||
sagarvotkarṣaṇaṃ dvābhyāmaṅku śagrahasaṃsthitā|
vāṇaghantanayogācca sādhukārā hṛdi sthitā||5||
abhiṣeke dvivajraṃ tu hṛdi sūryapradarśanam|
vāmasthabāhudaṇḍā ca tathāsye parivartitā||6||
savyāpasavyavikacā hṛd vāmāṃ khaḍgamāraṇa|
alātacakrabhramitā bajradvayamukhotthitā||7||
vajranṛtyabhramonmuktaṃ kapoloṣṇīṣasaṃsthitā|
kavacā kaniṣṭhadaṃṣṭrāgryā muṣṭidvayanipīḍitā||8||
vajragarvāprayogeṇa namedāśayakaṃpitaiḥ|
mālābandhā mukhodvāntā vajranṛtyapranartitā||9||
vajramuṣṭiprayogeṇa dadyād dhūpādayastathā|
sarvabuddhaprapūjāyāḥ pūjāmudrāḥ prakalpitā||10||
tarjanyaṅkuśabandhena kaniṣṭhāyā mahāṅkuśī|
bāhugranthikaṭāgryābhyāṃ pṛṣṭhayośca nipīḍitā|| iti||11||
athāsāṃ sādhanaṃ vakṣye vajrakarmakṛtā samam|
sarvavajramayaṃ vajraṃ hṛdaye paribhāvayed|| iti||12||
athāsāṃ karmamudrāṇāṃ vajrakarmāṇyanekadhā|
jñānamuṣṭyāṃ tu baddhāyāṃ buddhajñānaṃ samāviśet||13||
akṣobhyāyāṃ tu bandhāyāmakṣobhyaṃ bhavet manaḥ|
ratnasaṃbhavamudrāyāṃ parānugrahavān bhavet||14||
saddharmacakramudrāyāṃ dharmacakraṃ pravartayet|
abhayāgryā bhaveta kṣipraṃ sarvasattvāmayapradaḥ||15||
jragarvāṃ dṛḍhīkṛtya vajrasatvasukhaṃ labhat|
vajrāṅkuśyā samākarṣet kṣaṇāt sarvatathāgatāna||16||
rāgayed vajravāṇaistu vajrabhāryāmapi svayam|
vajratuṣṭyā jināḥ sarve sādhukārān dadanti hi||17||
mahāvajramaṇiṃ badhvā śāstṛbhiḥ so'bhiṣicyate|
vajrasūryāṃ samādhāya vajrasūryasamo bhavet||18||
vajradhvajāṃ samucchrāpya ratnavṛṣṭiṃ sa varṣayet|
vajrasmitāṃ samādhāya hased buddhaiḥ samaṃ laghu||19||
vajraphullāṃ samādhāya vajradharmaṃ sa paśyati|
vajrakośāṃ dṛḍhaṃ badhvā sarvaduḥkhāñchinatti saḥ||20||
vajracakraṃ samādhāya dharmacakraṃ pravartayet|
sarvaṃ vai buddhavacanaṃ sidhyate vajrajāpataḥ||21||
[vajranṛtyapūjayā buddho'pi vaśibhūtaṃ bhavet|]
vajravarma nibadhvā so vajrasāratvaṃ prāpnuyāt||22||
vajradaṃṣṭraṃ samādhāya [pradhvaṃsed vajratvamapi]|
vajramuṣṭyāhare [t sarvaṃ mudrāsiddhirālabhyate]||23||
vajralāsyā ratin dadyād vajramālā surūpatām|
vajragītā sugītā [tvaṃ vajranṛtyā ca vaśayet]||24||
dhūpayā tu manolhādaṃ puṣpayābharaṇāni tu|
dīpapūjā mahādīptiṃ vajragandhā sugandhatām||25||
vajrāṅkuśyā samākarṣed vajra āśā praveśayet|
bandhayed vajranigaḍā vajraghaṇṭā tu cālayed|| iti||26||

atha sarvamudrāṇāṃ sāmānyā bandhavidhivistaro bhavati| tatrādita eva vajrabandhāṅgulīṃ tālaṃ kṛtvā hṛdaye, idaṃ hṛdayamuccārayet vajrabandha traṭ|| tataḥ sarvamudrābandhāḥ svakāyavākcittavajreṣu vaśībhavanti||

tato vajrāveśasamayamudrāṃ badhvā, idaṃ hṛdayamuccārayet aḥ|| tataḥ samāviṣṭā mitratvenopatiṣṭhanti||

tato mudrāsamayamahāsattvānanusmṛtyedaṃ hṛdayamudāharet mahāsamayasattvo'ham|| anena sarvamudrāḥ siddhyantīti|
sarvamudrāvidhivistaraḥ|| ||

atha sāmānyaḥ sādhanavidhivistaro bhavati| tatrādita eva svamudrāṃ badhvā svamudrāsatvamātmānaṃ bhāvayedanena hṛdayena samayo'ham||

tataḥ svamudrāsattvamātmānaṃ bhāvya tenādhiṣṭhāyedanena mantreṇa samayasattvādhitiṣṭhasva mām| tataḥ sādhayediti| sādhanāvidhivistaraḥ|| ||

atha siddhividhivistaro bhavati| tatrādita eva arthasiddhimicchatā tena hṛdayena arthasiddhi|| anena siddhā mudrā mahārthotpattin karoti||

atha vajrasiddhimicchedanena hṛdayena vajrasiddhi|| anena yathābhirucitavajrasiddho bhavati||

atha vidyādharasiddhimicchedanena hṛdayena vajravidyādhara|| anena yathābhirucitavidyādharasiddhiḥ|

athottamasiddhimicchet svamudrāhṛdayeneti| siddhividhivistaraḥ|| ||

atha sarvamudrāṇāṃ sāmānyaḥ svakāyavākcittavajreṣu vajrīkaraṇavidhivistaro bhavati| yadā mudrādhiṣṭhānaṃ śithilībhavati, svayaṃ vā muktukāmo bhavati, tato'nena hṛdayena dṛḍhīkartavyā|

oṃ vajra sattvasamayamanupālaya,
vajrasattvatvenopatiṣṭha,
dṛḍho me bhava, sutoṣyo me bhavānurakto me
bhava, supoṣyo me bhava, sarvasiddhiñca me prayaccha,
sarvakarmasu ca me cittaśreyaḥ kuru hūṃ
ha ha ha ha hoḥ bhagavan sarvatathāgatavajra mā me muṃca,
vajrībhava mahāsamayasatva āḥ||

“anenānantaryakāriṇo'pi sarvatathāgatamokṣā api saddharmapratikṣepakā api sarvaduṣkṛtakāriṇo'pi sarvatathāgatamudrāsādhakā varjasattvadṛḍhībhāvādihaiva janmanyāsu yathābhirucitāṃ sarvasiddhimuttamasiddhiṃ vajrasiddhiṃ vajrasattvasiddhiṃ vā yāvat tathāgatasiddhiṃ vā prāpsyantī-“tyāha bhagavāṃ sarvatathāgatavajrasattvaḥ|| ||

atha svamudrāṇāṃ sāmānyo mokṣavidhivistaro bhavati| tatrādita eva yatoyataḥ samutpannā mudrā tān tatratatraiva muñcedanena hṛdayena vajra muḥ||

tato hṛdayotthitayā ratnavajrimudrayā svābhiṣekasthānasthitayābhiṣicyāgrāṅgulibhyāṃ mālāṃ veṣṭavyaṃ badhvā tathaiva kavacaṃ bandhayedanena hṛdayena oṃ ratnavajrābhiṣiñca sarvamudrā me dṛḍhīkuru varakavacena vam||

tataḥ punaḥ kavacāntaṃ mālābandhaṃ kṛtvā, samatālayā toṣayedanena hṛdayena vajra tuṣya hoḥ||

anena vidhinā mudrā muktā baddhāśca toṣitā|
vajratvamupayāsyanti vajrasattvena vā punaḥ||
vajrasattvaḥ sakṛjjapto yathākāmaṃ sukhātmanā|
sidhyate jāpamātreṇa vajrapāṇivaco yathā||

ityāha bhagavān samantabhadraḥ||
vajrasattvādisattvānāṃ sarvasādhanakarmasu|
jāpastu rucito'pyatra sarvakalpeṣu siddhidaḥ||
hṛnmudrāmantravidyānāṃ yathābhirucitairnayaiḥ|
kalpoktaiḥ svakṛtairvāpi sādhanaṃ tvatra sarvataḥ|| iti||

tataḥ pūjāguhyamudrāmudāharan, guhyapūjācatuṣṭayaṃ kāryam, anena vajrastutigītena gāyan|
oṃ vajrasattvasaṃgrahād vajraratnamanuttaram|
vajradharmagāyanaiśca vajrakarmakaro bhava||

tato'bhyantaramaṇḍale'pyanenaiva vajrastutigītena vajranṛtyakarapuṭena gṛhya dhūpādibhiḥ pūjā kāryā| tato bāhyamaṇḍale vajradhūpādibhiḥ pūjāṃ kṛtvā, tāḥ pūjā svasthāneṣu sthāpayet| tataḥ “sarve yathāśaktyā pūjayantvi” ti sarvatathāgatān vijñāpya, yathecchayā dhūpādibhiḥ pūjāṃ kārayitvā, yathā praviṣṭāṃ yathā vibhavataḥ sarvarasāhāravihārādibhiḥ sarvopakaraṇarmahāmaṇḍale niryātitaiḥ santuṣyedaṃ sarvatathāgatasiddhivajravrataṃ dadyāt|

idaṃ tatsarvabuddhatvaṃ vajrasattvakare sthitam|
tvayāpi hi sadā dhāryaṃ vajrapāṇidṛḍhavratama||
oṃ sarvatathāgatasiddhi vajrasamaya tiṣṭha
eṣa tvā dhārayāmi vajrasatva hi hi hi hi hūṃ||

tataḥ ”sarveṣāṃ punarapi na kasyacid vaktavyam” iti śapathahṛdayamākhyeyaṃ|
tato yathā praviṣṭān saṃpreṣya sarvatathāgatān vijñāpayet, satvavajrimudrāṃ badhvordhvato muñced, idaṃ ca hṛdayamuccārayet|

oṃ kṛto vaḥ sarvasatvārthaḥ siddhirdattā yathānugā| gacchadhvaṃ buddhaviṣayaṃ punarāgamanāya tu|| vajrasattva muḥ||

evaṃ sarvamaṇḍaleṣu kartavyaṃ| samayāgryā mudrāsu ca mokta iti||

sarvatathāgatamahāyānābhisamayān mahākalparājād vajradhātumahāmaṇḍalavidhivistaraḥ samāptaḥ||
uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project