Digital Sanskrit Buddhist Canon

Kālacakrāvatāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

paṇḍita abhayākaraguptapādānām 


Kālacakrāvatāraḥ 


[ 1B ] om namo mañjuśriye | | 


prajñādayādvaitamasīmaśarmma viśvākṛtiṁ bibhradakalparūpam | 

nīrūparūpādimayaṁ śarīraṁ jainaṁ nijaṁ sārvajanaṁ namāmi | | 

yānyambarasya śriyamādadhanti sampadvipattī ca nivedayanti | 

tāthāgatābhyantariva sfuranti jyotīṣi tānyadya tamo jayanti | | 


iha hi mātsaryopahataistīrthikaijyotiṣe siddhāntaṁ guptīkṛtya bahuprapañcaṁ laghukaraṇaṁ kṛtamapīdānīṁ na jñāyata iti tatpratipādyate | triṣṭhyādhikaṁ śatacatuṣṭayaṁ likhanīyam | śuklapratipadādicaitramāsādivarṣa yadā syāt tadānena tanmiśraṁ kāryam | tad dvayaśītiśatonaṁ śuddhaṁ varṣadhruvakaṁ bhavati | tadarkkāhataṁ māsapiṇḍam | śuklapratipadādyamāvāsya(syā) nta caitrādimāsasambhave | tanmiśraṁ dvisthāne kṛtyadhasthaṁ caturhataṁ khāgnicandrairvibhaktaṁ bhāgaśeṣe lopaṁ labdhalabdhe mūrdhni praviṣṭe sati | mūrdhni śuddho māsapiṇḍo bhavati | yadā tu dvi varṣā syāt tadā trayodaśamāsaiḥ varṣaṁ kārye māsadvayamekaṁ gaṇanīyam | caitramāsapraveśaśca na kartavyaḥ | taṁ śuddhamāsapiṇḍaṁ tristhānai datvā karaśikhihato madhyasthe'dhaḥ sthāt ṣaḍbhāgaiḥ labdhaṁ viśodhyam | bhāgaśeṣau ( ṣo ) yadisyāt tatopi ṣaḍbhāgalabdhaṁ viśodhyam | atrādhaḥ sthāt triṁśanmiśrāt ṣaṣṭhibhāgairlabdhaṁ mūrdhni dvimiśre praveśyam | bhāgaśeṣo daṇḍapiṇḍaṁ syāt | mūrdhniḥ saptabhāgāvaśeṣo vāra piṇḍaḥ | labdhantu na kiñcit | punaḥ śuddhamāsapiṇḍaṁ dvādaśottaraśatamiśraṁ dvisthāne kṛtvā adhaḥ sthādṛturavibhāgaśeṣaḥ piṇḍāvayavaḥ syāt | bhāgalabdhaṁ pañcamiśraṁ mūrdhni dvi hatau deyam | tato mūrdhno'ṣṭāviṁśati bhaktād bhāgaśeṣaḥ padapiṇḍaḥ syāt | atravārapiṇḍāddaṇḍapadapiṇḍapiṇḍāvayava kramaṁ adho'dhaḥ likhanīyaḥ | punastristheṣu śuddhamāseṣu madhyasthānīśairhato'dhaḥ unacatvāriṁśadbhā galabdhena dvimiśrabhyo na ṣaṣṭhyāghaṭībhirvibhajyaḥ bhāgaśeṣo nakṣatraghaṭījñeyā | labdhaṁ tu dvihate mūrdhni | tato mūrdhnaḥ saptāviṁśatibhāgaśeṣo nakṣatrapiṇḍojñeyaḥ | atra ṛtyupiṇḍādadha ṛtyughaṭīpiṇḍo likhanīyaḥ | yadā varṣa rāśau varṣam śuddhamāsa piṇḍemāsaśca na praveśyate | tadā pratimāsaṁ vāradaṇḍapadapiṇḍāvayaveṣu yathākramame ko dvātriṁśat dvāvekaśca deyaḥ ṛtyutra ghaṭyordve rūdraśca deyaḥ | varṣādi praveśe'nya eva vārapiṇḍādikaḥ kāryaḥ | pratidinaṁ vārārthaḥ | tithibhogārthañca śuklapratipadādi vartamānamāsasya gatavartamānatithayo yathāsaṁkhyā deyā heyāḥ punardeyā vāranāḍīpadeṣu | piṇḍacaturdaśabhāgaṁ labdhayordvayoścaturthaṁ lābhe vā piṇḍaḥ samo deyaḥ | ekasmin striṣu vā labdheṣu viṣamaḥ | 


etadupari nāsti bhāgaḥ | yataḥ saptāviṁśatyurddhaṁ piṇḍā na labhyante | aṣṭāviṁśatyā bhāgāt | tena triṁśat tithi sahitāḥ saptapañcāśadūrdhvaṁ na bhavanti | same deyāni candrapadāni viṣame heyāni bhāgaśeṣe tu śūnye śūnyamviśuddhaṁ tridaśaśaśipade pañcanetrārkkayordik tithyākhyaikādaśe'gnau daśajaladhipade viṁśatiścaikahīnāḥ | dvāviṁśatpañcarandhre ṛtuvasuni jināḥ saptame pañcaviṁśat tasminarkkaprabhedaiḥ prakaṭitaravikā deya heyāḥ samastā | viśuddhamiti na kiñcid deyaṁ heyaṁ vā | tasminniti ghaṭīpiṇḍe | arkkaprabhedena sūryapadāni bhavanti | sūryasya ṛṇaṁ tasmin sūryasya ṛṇaṁ sūryasya dhanaṁ tasmin dhanamiti sūrya prabhedaḥ | 


etaduktam-vakṣyamāṇa nyāyena bhūtādibhāgalabdhaṁ miśrayitvā tyaktā vāraṁ vicaraṇapadāni piṇḍitāni bhavanti tāvadraviyākhyaṁ yadi sūryabhoge deyam | tadā vāraghaṭyāṁ deyam | atha sūryabhoge deyam candrasya heyamiti | 


dvayameva candrasya śuddharavikā candraravikā candrapadāni bhūtabhūteṣu vedāḥ śikhikaraśaśinaḥ pūrvabhāge'pare ca | pūrve bhāge ūrdhvacandrakrameṇamadhye tiryagrekhāṁ datvā apare adhaḥ śaśyāinā vyatikrameṇa likhanīyāmīti caturddaśa | evaṁ sarva prahāṇā ghaṭikātmakānyeva | atra caturddaśabhāgaśeṣeṇa pratipādikaṁ saccāra padaṁ taduparimaṁ saccāraḥ | tatra graha praviṣṭaḥ | tena piṇḍāvayavaṁ hatvā ṣaḍviṁśatyadhikaśatabhāgena labdham | pūrvārddhe bhukta padañca | aparārddhena tat tyaktvā'bhuktapadameva vāraghaṭikāsthāne deyaṁ heyaṁ vā | etaduktam-vakṣyamāṇa nyāyena bhūtādibhāgalabdhaṁ miśrayitvā tyaktā sa ravicaraṇapadāni piṇḍitāni yāvanti bhavanti tāvadravikākhyaṁ yadi sūryabhoge deyam | tadā vāradyaṭyāṁ deyam | atha sūryabhoge heyam | tadā'syāṁ heyamiti | dvayameva candrasya śuddharavikā candraravikā candrapadāni bhūtābhūteṣu vaidāḥ śikhikaraśaśinaḥ pūrvabhāge'pare ca | pūrve bhāge ūrdhvamanukrameṇa madhye tiryagrekhāṁ datvā apare bhāvaḥ śaśyādinā vyatikrameṇa likhanīyāmīti caturddaśa | evaṁ sarva prahāṇaghaṭikātmakānyeva | atra caturddaśabhāgaśeṣeṇa pratipāditaṁ saccāra padaṁ taduparimaṁ saccāraḥ | tatra graha praviṣṭaḥ | tena piṇḍāvayavaṁ hatvā ṣaḍviṁśatyadhikaśatabhāgena labdham | pūrvārddhe bhukta padañca | aparārddhe tu tat tyaktvā'bhuktapadameva vāraghaṭikāsthāne deyaṁ heyaṁ vā | kiṁ īha loke ravikā aśuddhā ataḥ śuddharavikārtham | tato vārasthāne ekādikamādityādivāraṁ pratipādayati | tithau daṇḍādikaṁ sūryodayāt prabhṛti bhoktavyam | pratidinasūryasya nakṣatra bhogārthaṁ śuklādinokta tithirdvisthāne kṛtya ekatra caturddaṇḍe hatā | aparatra ca karaṇanyāyena viṁśatyā dvāviṁśatyā vā pāṇīpalaiḥ | siddhānta nyāsena vā ṣaḍviṁśati pāṇipalairhṛtvā ṣaṣṭyā hṛtvā labdhamūparipraveśyoparim daṇḍārapi ṣaṣṭyā hṛtvā labdha ṛkṣe bhāgaśeṣaḥ ṛkṣadaṇḍa prakṣipet | pāṇīpalañca nakṣatradaṇḍādadho likhet | nakṣatrataddaṇḍapiṇḍapāṇīpaleṣu dvisthāne kṛteṣvakatra ravikārthaṁ sa tripade ṣaḍnakṣatrāṇi śodhyāni | meṣāśvinyāditaḥ śodhitā canyo'nantarojanmarāśiḥ syāt | uktam | 


meṣe yugme kullīre śaśibhṛguravayaḥ siṁhakanyātulāsu | 

bhaumo mantrī ca rāhurbudhaśanifalilo vṛścikādyantacāpe | | 


ādyanteti | cāpasyādi bhāge śaurirante keturiti | atra yadi ṛṇamadhikaṁ bhoga rāśi hīnā tadā saptaviṁśati nakṣatracakraṛkṣasthāne prakṣipya śodhyam | yadi śodhita śeṣaścakrārddhaṁ syāt | tadā tat cakrārddhaṁ śodhyam | tadaivotkramojñeyaḥ | atyaktve cakrārddhe krama eva | ṛkṣāt ṣaṣṭihṛtādadhaḥstha ghaṭikāyuktā bhūtavahnīcandrabhāgalabdhaṁ rāśicaraṇapratipādakaṁ lopyaṁ rāśicaraṇaṁ jñātvā | rasayugamaśaśino mandakārye ṣaṭrāśipadāni pañcakurkkādiṣḥu janmarāśiṣu bhavanti | iyantyeva padāni sarvagrahāṇāṁ mandakārye bhūtādinā bhāgā lābhe tu prathamavārapade grahosthīti jñeyaṁ sarvatra | tadā tena hṛtānya ityādi vakṣyamāṇaṁ kāryaṁ | tadā mandakārye sarvagrahāṇāṁ krameṇa ṛṇamut krameṇa dhanaṁ śeyam | tato bhukta padāt dvitīyo bhujyat i bhogaḥ | tena hṛtābhyo bhāga śeṣa nāḍibhyo bhūtādi bhāga bhogāṁśena sārddhaṁ pūrvārddhe rāśi vaśāt grahabhuktāni caraṇāni piṇḍitāni | aparārddhe tu bhāga labdhaṁ bhogāṁśaṁ tyaktvā'pareṇa bhogāṁśena sahābhuktāni caraṇapadāni piṇḍitāni dhanaṁ ṛṇavaśād deyāni heyāni vā grahabhoga nāḍyāmiyameva sūryasya śuddha ravikā | sūryasya nakṣatrasthāne nakṣatrādikaṁ bhuktaṁ, bhuktaśeṣaṁ bhoktavyam | vakṣyamāṇe candrepyeva yogepi ca | 


idānīṁ sūryasyāśuddharavikāḥ kathyante-


sūrye kālo raso'hiśca daśaharaharā rūdradignāgaṣaṭ ca | | 

vahniḥ khañcāyanānte bhavati dhanamṛṇaṁ cottare dakṣiṇe ca ṣaṇmāsaṁ pakṣa bhedaiścarita dinakaro māsasaṅkrāntibhedāditi | 


atra karkkaṭādau vraṇaṁ pakṣe kālaḥ | dvitīye karkkaṭaṁ pakṣe rasaḥ | evaṁ yāvad dhanuṣi vahniḥ khaṁcāyanānte evaṁ makarādau dhanamiti | candrasya nakṣatrabhogārthaṁ sūryabhoge nakṣatrasthāne śuklādinoktatithayo deyāḥ | tadanu tāstithayaḥ sthānāntare rasahutā vārasya bhoga ghaṭikādibhirmiśrāḥ sūryasya ṛṇaghaṭī | ghaṭī sthāne ṛṇamiti jñeyā | ataścandrabhogaḥ syāt | sūryabhogenendu bhogo bhavati | śuklādi noktatithayordvihatā ekarahitāḥ sambhave sati saptabhāgāvaśeṣāḥ karaṇaṁ syāt | karaṇaṁ bhogastithi bhoga eva | iha sādhāraṇa nyāyaḥ | śvāsasthāne yadupari śvāsā na tiṣṭhanti | ṣaḍbhāgena labdhāḥ pāṇīpaleṣu viśanti | tānyapi ṣaṣṭārddhena tiṣṭhanti | ṣaṣṭībhāgena labdhā ghaṭīṣu viśanti | ghaṭyopyevaṁ vāre nakṣatre vā viśanti | vārā'pi saptabhūtvaiva vinaśyanti | nakṣatrāśyapīha saptaviṁśatirbhūtvā na tiṣṭhanti ? yogā apyevaṁ tathā ṣaṣṭidaṇḍātmakamekaṁ nakṣatraṁ | vāroyogodinañceti | tatra vārā ādityādayasapta | tithayaḥ pratipadādyāḥ pañcadaśa | nakṣatrāṇi aśvinī bharaṇī kṛtikā rohiṇī mṛgaśirā ārdrā punarvasuḥ puṣya aśleṣā maghā pūrvafālgunī uttarafālgunī hastā citrā svātī viśākhā anurādhā jyeṣṭhā mūlā pūrvāṣādā uttarāṣādā śravaṇā dhaniṣṭhā śatabhiṣā pūrvabhādrapadāṁ uttarabhādrapadā raivatī ceti saptaviṁśatiḥ | tathā yogāḥ | viṣkambhaḥ prītirāyuṣmān saubhāgyaḥ śobhano atigaṇḍaḥ sukarmmā dhṛtiḥ śūlaḥ gaṇḍo vṛddhiḥ dhruvoḥ vyāghāto harṣaṇo vajraḥ siddhiḥ vyatīpāto varīyān parighaḥ śivaḥ siddhaḥ sādhyaḥ śubhaḥ śuklo brahyā aindre vaidhṛtiśceti saptaviṁśatiḥ | karaṇānibhavaṁ bālavaṁ kaulavaṁ taitilaṁ garajaṁ vaṇijaṁ viṣṭiriti sapta | tathā śakuni catuṣpado nāgaḥ kistughaścetyekādaśaḥ | tatra śuklapratipadaparārddhātprabhṛti pratyekaṁ catuḥ praharabhogaṁ saṅkhyayā yathākramaṁ punaḥ punarāvarttya kṛṣṇacaturddaśyāḥ pūrvārddha yāvatsaptānāṁ bhogaḥ syāt | tasyā aparārddhātprabhṛti śuklapratipatpūrvārddha yāvadapareṣāṁ caturṇāṁ, tithi bhogaṁ samabhāga dvayaṅkṛtvā | pūrvārddhāparārddhavyavasthājñeyaiti | vāratithinakṣatrayogakaraṇapañcāṅgakramaḥ | aśvinībharaṇīkṛtikāpādamekaṁ meṣaḥ | evaṁ pratyekaṁ navapādairdvādaśameṣa vṛṣamithuna karkkaṭa siṁha kanyā tulā vṛścika dhanurmakarakumbha mīnā rāśayo vaiśākhādiṣu jñeyāḥ | 


bhaumaśukrabudhasomabhāskarāḥ saumya śukra vasudhāsutāgurūḥ | 

śauriśauriguravaśca sammatāḥ kṣatriṇa kramata eṣu rāśi sthiti | | 


śuddhavarṣāṇi śuddhābdā aṣṭamiśrāścaturbhiḥ śatairhatāḥ | pṛthagaṣṭamiśribhaiḥ śuddhābdairūnī kṛtāḥ saptadaśādhikaśatatrayabhāgena labdhādvimiśrā vārā bhavanti | bhāga śeṣebhyaḥ ṣaṣṭyāni hatyanāḍī kṛtebhyaḥ saptādi bhāga labdhā grāhyā bhāgaśeṣo lopyaḥ | labdhaghaṭībhyastriṁśamiśritābhya ṣaṣṭibhāgalabdhordvimiśre vāre viśati | bhāgāvaśiṣṭā vāraghaṭikā dhruvakamadhaḥ | vārebhyo'pi saptabhāgāvaśeṣo varṣasaṅkrāntivāradhruvakamūrddhasyāt | atra yadā sūryo mīnaṁ tyaktvā meṣe yāti | tadā  kṣipyanta iti kṣepakā dvādaśaḥ meṣādiṣu yathākramam | 


candrādrībhūtavedau guṇaśaraśaśinaḥ śailacandrantṛtīye | 

vedāgrībhūtacandrau nayanakarayuge vedanetrāṇi ṣaṣṭe | | 

ṣaḍcandrau bāṇacandrau giriyugaśikhi ṣaḍcandravedādrilokāḥ | 

ṣaḍvedau śūnyaśūnyaṁ nayanaśarapadaṁ mīnarāśau raveśceti | | 


eṣāmayaṁ nyāsaḥ | eṣu dvādaśa koṣṭānāṁ pratyekaṁ prathamo vāradhruve deyaḥ dvitīyaḥ saptapañcāśadādiko ghaṭī dhruve iti saṅkrāntirvāra tad bhogayo jñātavya karaṇe | idānīṁ maṅgalādinām nakṣatrabhogārtham ahan gaṇa ucyate | śuddhamāsān dinarāśyarthaṁ triṁśad hatāśca śuklādinoktatithisahitāsristhāne kṛtvā'dho rāśeḥ śailakhāgairbhāgena labdhaṁ madhye deyam | tato madhyāccatuḥ ṣaṣṭibhāgalabdhena hīna upararāśira-sfuṭodinagaṇaḥ syāt | taṁ dvisthāne kṛtai kasmin saptavārairhṛte, yadi tadahavāro na syāt | tadaikādikaṁ prathama rāśau deyaṁ heyaṁ vā yathā vāraḥ syāt | tataḥ sfoṭo'haggaṇo bhavatīti | maṅgala śuddhārthaṁ sfuṭāhaggaṇāt saptaṣaṣṭyādhikaśatamiśrāt maṅgalamaṇḍaladinaiḥ śailanāgartubhirbhāgalabdhorāśiparivartto lopya evamanyeṣāmapi śeṣānnakṣatra hatāḥ svamaṇḍaladinairbhāgalabdhaṁ nakṣatra bhavatyupari | taccheṣācca ṣaṣṭi hatāt svamaṇḍaladinairbhāgalabdhān ghaṭyo'dhaḥ pūrvavatpāṇīpalādikaṁ idamṛṛkṣādikaṁ dvisthāne saṁsthāpya ekatra sārddha navanakṣatrāṇi śodhyāni | tataḥ sūrye meṣāśvinībhyā hyaktaṁ jñeyam | viśevasthasya tatvānyaṣṭādaśādrā mandakārye padāni | aparasmin ṛkṣādike deyāni heyāni vā | iti mandakarmaṇi maṅgalaśuddhiḥ | śīghra karmaṇi tu maṅgalagurūśani śuddhāṇāṁ mandakarmapariśuddhaṁ bhogaṁ dvisthāne kṛtvā | eko ravikā rahita sūryabhoge tithimiśre'śodhite akṛta sa tripāda ṣaḍnakṣatra tyājanādi vidhau śodhyaḥ | tataḥ sūryoktaṁ yadi ṛṇamityādi krama evetyantaṁ jñeyam | atra śīghra kārye krameṇa dhanaṁ deyamutkrameṇa ṛṇaṁ heyam | śodhi tasya yathā sambhavatyājitasya śeṣo grahacaraṇapratipādakapadaṁ labdhaṁ jñātvā lopyaḥ | tenaiva padena śeṣanāḍī nihatya ṣaṣṭibhāgena labdhinaḥ tatpadāṁśena sārddhaṁ pūrvārddhe rāśi caraṇavaśāt grahabhuktāni caraṇāni piṇḍitāni | aparārddhe tu bhāgalabdhaṁ tatpadāṁśaṁ tyaktvā'pareṇa tatpadāṁśena sahābhuktāni | aparatra mandakarmma śuddhe grahabhoge deyāni heyāni vā | atra padāni caturddaśa jinastridhā akṣividhoḥ karodviraṣṭādaśāhaḥ śivavahnimūlāt rūdrāṣṭa vahniḥ khabhujaṅgamādhastripañcadhai tāni mahī subhasya | mūlāditi tiryagrekhāyāḥ digdigrandhovasuḥ ṣaṭṣaṭdvekamūlāṅguṇorasaḥ | randhro rūdronṛyogaśca śīghrakārye padaṅguroḥ | ṛtuśaraśaravedāvedadṛgdṛgkhamūlāt dviyugaśarasāṣṭatrīṇi śaureḥ padāni | ślokārddhaṁ | tathā mandasūryaṁ dvisthāne kṛtvā ekaṁ budhacāre śukracāre ca śodhayet | tataḥ śodha tasyetyādi | abhuktānītyantamanantaraṁ maṅgaloktaṁ kṛtvā'paratramandasūrye deyāni heyāni vā | evam eva budhabhogaḥ śukrabhogaśca bhavati | 


bhūpobhūpestithi tasmāt gandhanaṅgaṁ śivādrayaḥ | 

pañcamaṁ mūlato śāviṁśati cāṣṭaviṁśatiḥ | 


catustriṁśacca saumyasya striṣutva dvirjjanā dvidhā | 

dvākṣi doṣa tithicāṣṭau mūlāt ṣaṭ khāgrayastathā | | 


randhrarandhroguṇādiścaśīghracaraipadaṁ bhṛgoḥ | 


iti bhaumādīnāṁ śīghrakarmapariśuddhiḥ | mandakarmmaṇi budhaśuddhyarthaṁ sfuṭadivasagaṇācchatahatādvahni sūryādrihīnādbuddhamaṇḍaladinaiḥ śailarandhādināśai bhāgalabdha ityādi pāṇīpalādi itītyantaṁ maṅgalavatkāryaṁ nakṣatrādi kamīdaṁ śīghrakarmārthaṁñcāra ucyate | atastadarthaṁ sthānāntare saṁsthāpya ravikā rahita sūryabhoga dvisthāne kṛtvekatra sūryabhoge sārddhaṣoḍaśanakṣatrāṇi śodhyāni | tataḥ sūryoktaṁ meṣetyādi dhanaṛṇavaśādityantaṁ kṛtvā'para sūryabhoge deyāni heyāni vā | iti mandakarmaṇi śuddho budhaḥ | | 


ayamaparasūryabhogomandakarma śuddhabudhātmatāṅgataḥ śīghrakarmārthaṁ manda sūrya ucyate | 


daśagiriśikhino mandakārye padāni | | 


gurūśuddhyartha sfuṭāhana gaṇāt khakharasanayanairūnādgurūmaṇḍaladinirdantavahnyābdhibhiḥ bhāgalabdhaṁ ityādi bhaumavatkāryam | atrāyamviśeṣaḥ śodhyāni dvādaśanakṣatrāṇi haranavaśikhinaḥ padāni | śukraśuddhyarthaṁ sfuṭāhan gaṇād daśahatā caturaśī ṛnācchukramaṇḍaladinairadrijinākṣibhirbhāgalabdhaṁ ityādi budhavatkāryaṁ sarvam | ayaṁ tu viśeṣaḥ ṣaṭnakṣa [ trā] ṇi śodhyāni padāni śarayugaśaśinaḥ | śanaiścaraśuddhyarthaṁ sfuṭāhan gaṇāt khākṣyaṣṭavedairūnācchaurimaṇḍaladinaiḥ ṣaḍrasāgāmbaraikairbhāgalabdhaṁ ityādi bhaumavat kāryam | viśeṣastu śodhyānyaṣṭādaśanakṣatrāṇi dvāviṁśati tithyatavaḥ padāni | iti budhādīnāṁ mandakarmmaṇi pariśuddhiḥ | api ca mandakarmapariśuddho grahabhogaḥ śīghrakarmaṇā pariśuddhaḥ sanyakarmadvayena pariśuddha eva grahabhogo bhavati | na tu mandakarmapariśuddho bhinno grahabhogaḥ śīghrakarmāriśuddhabhinno iti kṣobhiḥ śāstravidaḥ | karmadvayena pariśuddha-bhogaśca maṅgalabudhagurūśukraśanaiścaraṇāmeva ravestu mandakarmaṇaiva śīghrakarmaṇaivendoriti | rāhornakṣatrabhogārthaṁ śuddhamāsebhyo netrārkkamiśritebhyaḥ pakṣarāśyarthaṁ dviguṇitebhyaḥ | pūrṇimāyā candragrahārthamekapakṣamiśrebhyo'māvāsyāṁ sūryagrahārthaṁ dvipakṣamiśrebhyo rāhupakṣamaṇḍalaiḥ khaṛtvambhodhibhāgairlabdhaṁ lopyam | bhāgaśeṣa pakṣebhya ṛkṣārthaṁ saptaviṁśati hatebhyaḥ khādinā labdhamṛkṣambhavati | śeṣebhyaḥ ṣaṣṭi hatebhyaḥ khādibhāgalabdhādhaṭyaḥ | taccheṣebhyopi tathā liptāḥ | taccheṣāśca ṣaṭhatāḥ khādilabdhāḥ śvāsāḥ | anena nakṣatrādinā labdhenononi saptaviṁśatinakṣatrāṇi rāhomukhabhogo bhavati | sa eva mukhabhogaḥ sārddhatrayodaśanakṣatramiśraḥ pucchabhogaḥ | tataḥ pratimāsaṁ sūryabhoge nakṣatradvayamekādaśaghaṭikāḥ ṣaṇmāsairdvādaśanakṣatrāṇi ṣaḍṣaṣṭighaṭikāḥ syū | taśca trayodaśo nāstrayaḥ pañcāśad bhavanti | atra sūryabhoge sūryagrahaṇe'māvāsyābhoge ravikā deyā heyā vā | tato rāhu bhoge pañcacatvāriṁśad ghaṭikādrūnītya śeṣaṁ nakṣatrabhogaṁ śodhayet | tatra yadi mukhena pucchena vā tulyaṁ nakṣatraṁ syāt tadaiva grahaṇaṁ nānyathā | athavā pūrvokta nyāyenānīyāyemāvāsyāṁ sūryabhogaṁ rāhormukhabhoge pucchabhoge vā śodhayet | candragrahaṇe tu pūrṇimāyāṁ candrabhogaṁ rāhormukhabhoge puccha bhoge vā śodhayet | mukhena pucchena vā saha tulyaṁ nakṣatratve grahaṇam | nānyathā | atra hi amāvasyāvasāne pūrṇimāvasāne vā parvasandhau rāhormaṇḍale raviśaśinormaṇḍalaṁ praviśanti maṇḍalaśabda gātra ṣaṣṭināḍikā ekanakṣatrabhogaḥ sa ca dvādaśarāśyātmakaḥ ṣoḍaśakalātmako veditavyaḥ | tatra yadi rāhubhoge'nayorbhogaḥ śuddhastadā sarvagrāsaḥ ṣaṣṭināikāparyataḥ | arddhabhoge śuddhe satyarddhagrāsaḥ | kalāyāścaturnāḍyātmikāyā rāhubhoge praviṣṭaṁ caturthāśaṁ yāvad graha samāgamo jñeyaḥ | yadā ca mukhabhoge rāhugrasati tadā pūrvabhāgam | pucchabhoge ca paścimabhāgam | evamanyadigvibhāgāniti balanaṁ jñeyamanyatreti ṭīkāgrahaṇaṁ cedaṁ ṣaṇmāsairevabhavatyava | paramārthataścandramevatamaḥ svabhāvo rāhurgrasate śītaraśmitvāt | na sūryaṁ | amāvāsyāvasāne kāle śaśinopi sūrye praviṣṭatvāt sūryaṁ grasate iti | vyavahāraḥ | iti rāhu śuddhiḥ | ketuḥ sūryamaṇḍale praviśya pratyahaṁ daṇḍacatuṣṭayaṁ ṣaḍviṁśati liptāścārkkabhogastamadhikasārddhaṁ liptā dvayañca śīghracāre krameṇāgrato vakracāre utkramena pṛṣṭato vicarati | evaṁ varṣatrayaṁ sthitvā niḥsarati | niḥsṛtya ca pratidinaṁ ghaṭī dvayamudeti, ghaṭī ca sa pāde | ṣaṭpañcāśat liptātmikā ketoḥ māsamekaṁ yāvannirdhūmo nakṣatravaddṛśyate | tataḥ pakṣamekaṁ prakaṭau dhūmaketuḥ | evaṁ sārddhamāsānte punaḥ sūryamaṇdale tathaiva varṣatrayaṁ yāvadadṛśyā bhavati | prathamamudayo'sya yathā prasiddhi nirīkṣya jñeyaḥ | evamekadāsyodayo jñāyate'nantakālamiti ketu śuddhiḥ | ihāyaṁ sādhāraṇa nyāyaḥ | śīghrakarmaṇi sūryamaṇḍalāduditasya grahasya kragamane caturdaśacaraṇaghaṭikārddha pūrvāddhe bhogaḥ śīghracāre ucyate | aparārddhe bhogo mandacāraḥ | tato'rddhacakre parityakte nakṣatrotkramaḥ | pūrvārddhe cakracāro'parārddhe nirgamagara ityucyate | rāśinakṣatracakratyāgāt | atra krame pūrvārddhe dhanavṛddhiḥ grahāśca pūrvābhimukhāḥ | aparārddhe dhanakṣayo dakṣiṇābhimukhāḥ | utkrame pūrvārddhe ṛṇavṛddhiḥ paścimābhimukhāḥ | aparārddhe ṛṇahānirūttarābhimukhāḥ | eṣāmanyādiṅ mukhatvamariṣṭādivaśena prakṛtyā tu rāhuḥ paścimābhimukho merūṁ pradakṣiṇayatyapare grahāḥ | pūrvābhimukhāḥ | tato raviraśmibhirācchāditatvādastaṅgamanasūrye na grahasya sarvathā abhāvaḥ | punastathaivodaya ihāyaṁ viṣaye raviśaśibhogahānivṛddhivaśāt ṣaṣṭināḍīsvabhāvādahorātrāddaśabhāgalabdhanāḍīnāmahnivṛddhirbhavati | rātrau hāni dakṣiṇāgni balayaśīmnau mahāhimavadbalayaśīmā yāvatpañcasaptatiyojanasahasramuttarāyaṇe ṣaṇmāsaiḥ | evaṁ mahāhimabalayaśīmro dakṣiṇāgnibalayaśīmā yāvad dakṣiṇāyane rātrau vṛdhirahnihāniḥ | evaṁ sati pratyahorātraṁ liptā dvayasya hānirvṛddhirvā jñeyā | tathā bhoṭa līca cīnādideśeṣu sambhalaviṣayāntaṁ yāvannavāṣṭasaptabhāgairlabdhanāḍīnāṁ kailāśakhaṇḍe ṣaḍbhāgaiḥ pratyahorātraṁ kailāśa khaṇḍāntuttarasminya himagiri yāvatpratyahorātraṁ catuḥ śvāsādhika liptā trayasya hānirvṛddhirvā | himagire vāhye'ṣṭadikṣu balayākāreṇa nakṣatrarāśigola ekaḥ | asya madhye viśru ( ṣu ) va rekhā | atra evomaya pārśve cāpākaraḥ atra ca khalamadhyame dhīcandravalīvarddavad bhramanti nakṣatrāśyaśvinyādīni citrārddha yāvaduttare rekhāyāḥ | dakṣiṇe tu citrārddhādīni revatvantāni evameva sapāda nakṣatra dvayameka rāśiḥ | eva dvādaśarāśayo grahāśca bhoktāraḥ | asya ca golasyottaraprānta uttaravahnibalayādi vrajati | dakṣiṇaprāntastu himagirerddakṣiṇāntaṁ spṛśatyuttarāyaṇe | dakṣiṇāyane tu dakṣiṇaprānte | dakṣiṇavahnibalayādi vrajati | uttaraprāntastu śītaśaulasya uttarāntaspṛśati | etacca nakṣatrādikaṁ sumerūmpradakṣiṇa yadrati balanavaśāt golākāraṁ bhavati | golāyā mānaṁ dakṣiṇāgnibalayāt mahāhimavantaṁ yāvat pañcasaptatri ( ti ) yojanasahasrāṇi | ebhyo maṇḍaladinārddha sārddhadvāśītiśatabhāgalabdhaṁ digvibhāga pratidinaṁ tyajati sūryaḥ | evaṁ dvādaśakhaṇḍeṣu tiryakkrāntiḥ sūryasya veditavyeti karaṇamārgaḥ | kintevamapi karaṇamārgeṇa sadā śuddhirnāsti raveḥ | 


aśuddhe sūryabhoge'smin śodhitā maṅgalādayaḥ | 

na sfuṭā vai bhavanyatra mūlanaṣṭā iva drumāḥ | | 


ataḥ siddhāntamārga ucyate ayaṁ kramaḥ sama bhūmyāṁ hastapramāṇamaṇḍalamadhyanā stavitasti pramāṇa śaṅkauśchāyā pūrvāhne rekhā bāhyāt krameṇa saṅgu cantī yadā maṇḍalaprāntarekhāyā madhyasthāne praviśati | tadā tatra sthāne cihnaṅkākapadaṅka saiva paścimādika | aparāhne tu maṇḍalamadhyāt krameṇa prasarantī yadetyādi | pūrvaccihnaṁ karttavyaṁ saiva pūrvādika atraika cihnoparisūtraṁ dhṛkā'paracihnādravāṅmaṇḍalaṁ khadikayā kuryāt | aparacihnopari ca sūtraṁ dhṛtvā tathā kuryāt | yathā matsyākāraḥ syāt | tat maṇḍaladvayamadhye matsyasya mukhamadhyadakṣiṇādikā pucchamadhyamuttarā | evaṁ diśo liṇḍīṁ yatre tatmaṇḍala dvayaṁ lopayitvā uttarāyaṇadināt prāgdaśamaṁ dinamārabhya madhyāhne parīkṣā karttavyā | tatra pratha(ma) maṇḍalasyottare prāntarekhā madhyānmaṇḍala madhyaṁ praviśati | yā yasmin dine taduttarāyaṇa saṅkrāntidinaṁ sūryasya | tena vāre tayā tithyā tena yogena tena karaṇena | tasmin dine sūryabhogo vaiśākhādi | navamāsairmeṣādi navarāśīnāṁ nakṣatrasthāne viṁśatiḥ | ghaṭikā sthāne pañcādaśeti mūla dhrūvakam | tatra dhrūvake pratyahaṁ ṣaḍviṁśati pāṇīpalādhikadaṇḍacatuṣṭaya prakṣipya ravikā padāni śodhayet | pūrvoktena sa tripāda ṣaṭ nakṣatrāṇi śodhyānītyādi vidhinā | tathā cokta mūlatantre-


ayanādeḥ pratyahaṁ deyo yāvad bhūyo'yanambhavet | 

uktakarmmavidhānena śodhanīyaṁ ravipadamiti | | 


evañca vāratithinakṣatrayogakaraṇarāśikṣetre saṅkrānti grahāṇāṁ falamanyāt sugamamiti neha pratanyat iti | uditamidamudānaṁ jyotirevat falaṁ prathitamiha hitānta kālacakra'vatīrya | gamayatu padabandhaṁ nirvibandhaṁ subuddhiḥ sukhamiti racitesminyakṣantu mahā sanaḥ | viraṁ tiriyamabhayasya pravicaya padavīntano tu hṛdayasya udita tamaḥ sukṛtañca trijagati jinasampadaḥ falatu | 


| | iti kālacakrāvatāraḥ samāptaḥ | | 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project