Digital Sanskrit Buddhist Canon

Āryamāyājālamahātantroddhṛtamaṇdalagāthāṭippaṇī

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

Āryamāyājālamahātantroddhṛtamaṇdalagāthāṭippaṇī

-sampā-ṭhākurasena negī-


oṁ namo buddhāya | 


dānaṁ gomayamambunā ca sahitaṁ śīlaṁ ca saṁmārjanam 

śānti-kṣudra-pippalikā panayanaṁ vīryaṁ kriyāpasthāpanam |

dhyānaṁ tatkṣaṇamekacittakaraṇaṁ prajñā surekhojjvalā 

etāḥ pāramitāḥ ṣaḍeva labhate kṛtvā munermaṇḍalam | | 1 | | 


dānamityādi | śrāvaka-pratyeka-ādikarmika-mṛdu-madhyādhimātra-sattvānāṁ ca kiṁ 

dānaṁ, ṣaṭpāramitāpūraṇena vinā na buddhatvaṁ siddhatvaṁ ca bhavati | adhimātrādhimātrasattvānāṁ ca kiṁ dānam ? 


uktaṁ ca bhagavatā yasminpakṣe -


na mantrajāpo na tapo na homo

na maṇḍaleyaṁ na ca maṇḍalaṁ ca | 

sa mantrajāpaḥ sa japaḥ sa homaḥ 

tanmaṇḍaleyaṁ tanmaṇḍalaṁ ca | | 

samāsataścittasamājarūpī cet | 


iti vacanāt | punarapyuktam -


na buddho labhyate'nyatra lokadhātuṣu kutracit | 

cittameva hi saṁbuddho na buddho'nyatra darśitaḥ | | 


cittaśodhanamācaret | cittaṁ śuddhyati niyataṁ tāvadācaret ityadikaṁ, na vande( t ) dhīmān devān kāṣṭhapāṣāṇamṛṇmayān | punaḥ pāṭhaḥ | 


dhīmān devān na tad vandet kāṣṭhapāṣāṇamṛṇmayān | 

cittādeva bhavantīti kalpaṁ bhāvahetunā | | 


etatpratipāditaṁ bhavati | 


adhimātrottarasattvasya kiṁ dānam, [ athavā ] kiṁ gomayam, kenāmbunā, kena sahitam, kiṁ śīlam, kiṁ saṁmārjanam, kā kṣāntiḥ, kiṁ kṣudram, kā pipīlikā, kasmād apanayanam, kiṁ vīryam, kā kriyā, kiṁ upasthānam, kiṁ dhyānam, kasya tatkṣaṇam, kasyaikacittakaraṇā, kā prajñā, kasyāḥ surekhojjvalāḥ, etāḥ pāramitādayaḥ kiṁ iti | kiṁ falaṁ atha cet tatrāpi pāramitā trividhā smṛtā | sattvāvalaṁbinī | dharmāvalaṁbinī, śūnyatā ca | sattvāvalaṁbinī śrāvakāṇām | dharmāvalaṁbinī śrāvakapratyekayoḥ | nirālaṁbinī adhimātrāṇāṁ pāramitā trividhā smṛtā | tatrādhimātrasya kiṁ dānaṁ iti | uktaṁ ca hevajre-


śarīraṁ dānaṁ datvā tu paścāccaryāṁ samārabhet | 

bhāgābhāgavicāreṇa tasmāddānaṁ na dīyate | 


iti nyāyāt | 


mahāmudrāyā eko bhāgaḥ | sattvārthasya dvitīyo bhāgaḥ | ata eva śarīradānena mudrāsiddhirna labhyate | iti bhagavatoktaviśeṣāt | nirālaṁbinyāḥ pāramitāpakṣaiḥ ṣaṇṇāṁ dānaṁ saṁjñādīnāṁ kiṁ dānaṁ iti | 'do avakhaṇḍane' ityetasya dānam | avakhaṇḍanaṁ rāgādīnāmiti dānam | atha mantrāntaram | atha dīyate vā cāṇḍālikāṁ pañcagatikāṁ poṣaṇaṁ bodhicittadānaṁ etaddānaṁ iti | gomayeti | pañcenriyādayaḥ | gomayetītimiti hṛtaṁ hiṁsāyāṁ indriyāṇāṁ dūṣaṇamityarthaḥ | hiṁsanaṁ parasparasamatājñānam | 


atha go avadhūtī nāḍīgāminīti tena dvāreṇa pariṇāmayatītyarthaḥ | ambunā ca śītāṁśudhāradravaṁ mahāsukhacakrasthaṁ tenāmbunā sahitaṁ yugmam | sahamarṣaṇe ekīkṛtaṁ cāṇḍālyā saha śaśirūpatvena saṁmiśrī bhūtam | uktaṁ ca śrīhevajre-


nābhau dahati caṇḍālī dahati pañcatathāgatān | 

dahati ca locanādīḥ dagdhehaṁ sravate śaśī | 


ityambunā ca sahitam | karmabodhakam | kiṁ tat śīlaṁ śīlasamādhau samādhi samidhi ekacittakaraṇamityarthaḥ | 


sanmārjanamiti | sato vastuno mārjanaṁ sṛjo śuddho sato ( sajo ) vidyamānasya bhāvarūpasya śuddhīkaraṇam | atha parityāgaḥ śuddhirityarthaḥ | 


kṣāntiṁ cakṣuḥ samūhanaṁ | saha saṁyoge śūnyatāḥ karūṇā cekatā sukṣāntiḥ | kṣudramiti madhu kṣudraṁ madhu kṣaudram | madhu puṣparasaṁ binduḥ | kṣudraṁ bodhicittaṁ ca kṣudramamṛtaṁ śuddhā iti nyāyāt | kṣudraṁ bodhicittamiti | | 0 | | 


pipilikā panayanaṁ dyotakamityarthaḥ | pipīlikā nāḍī lalanā tayā apanayanaṁ kṣudrapipīlikāpanayanaṁ bodhicittamāsvādanamityarthaḥ | bodhi-śabda iti | anuttarasamyaksaṁbodhigata cittasvabhāvakaṁ lalanā prajñāsvarūpaṁ ca bodhicittamupāyakam | tasyāpanayañcāpi kṣudrapipīlikā panayanaṁ ityarthaḥ | 


vīryaṁ dhyānendriyasya pravarddhanam | uttare jaḥ kāraṇaṁ satkṛtasyṛparityāgaḥ | athavā śūravīraḥ vikrānto vikramaṇaṁ vikrāntirityarthaḥ | 


vīryaṁ śrāvakayānasya vikramaṇaṁ vīryamiti | kriyāhetudharmā yeṣu dharmadhātusvarūpāḥ tasyāḥ tantrārabhyamāṇamiti kriyā upasthānaṁ samīkaraṇaṁ sādaranirantrakālaṁ mārgābhyāsāt | 


dhyānamiti | dhyānasamṛ( mā ) dhau cintāyāṁ tasyā dharmamudrāyāḥ, tasyaikakṣaṇaṁ tatkṣaṇaṁ tayā kriyayā upasthānamityarthaḥ | 


ekacittkarūṇā yā, ekaputrapremākāreṇa yā karūṇā, sā ekacittakarūṇā | prajñāsurekhojjvalā śobhanarekhā surekhā vidyutchaṭākāreṇa yā rekhā | sā bhagavatī caṇḍālī nābhimaṇḍalasthitā sā bhagavatī mahāmudrā parikalpitā | etāḥ pāramitāsvabhāvāḥ prajñāāramitārthataḥ pratipattavyāḥ | tathā cādi-karmikānāṁ sattvānāṁ gomayeti sugamaḥ | adhimātrasattvānāṁ prajñāpāramitā-pūraṇena sarvāḥ pāramitāḥ pūritā bhavati iti nyāyā | taduktaṁ- prajñāpāramitāyām- "evameva subhūte mahāyānaṁ mahāyānamiti" ( aṣṭasāhasrikāprajñāpāramitā, pṛ0 12, pañcaviṁśatisāhasrikāprajñāpāramitā, prathama bhāga, pṛ0 385 -  391 yathā kāyasyāntaṁ nopalabhyate madhyaṁ nopalabhyate, nādi upalabhyate | sarve bhāvā ākāśe vilīnā bhavanti | nākāśasya ucchedyamupalabhyate, na bhedyamupalabhyate | evaṁ hi subhūte mahāyānamiti | mahāyānañca prajñāpāramitāsvarūpā prajñāpāramitāṁ hi śruticintā- bhāvanāyāḥ pāramitā gateti | prajñāpāramitā dharmadhātusvarūpā tasyā prajñāpāramitāyāḥ sarva pāramitāḥ paripuritā bhavanti | adhimātrāṇāmidaṁ maṇḍalam | uktaṁ ca śrīhevajre -


manomaṇḍalamityuktaṁ mīlanānmaṇḍalamucyate | 

tathāgataṁ pañcarajasi varṇabhedaiḥ kramaṁ sadā | 


nāḍikākāśa sūtraṁ tu cittamakṣobhya-mudraṇam | iti nyāyāt | 

nānyamaṇḍalaṁ adhimātrottarādīnāmiti | iti 


māyājālamahātantre uktam-


dānacittaśodhanaṁ gomayendriya-dhāraṇam | 

ambunā yānabhede ca kāyamaṇḍalamaṇḍitam | | 


iti āryamāyājālamahātantroddhṛtamaṇdalagāthāṭippaṇī samāptā | 

kṛtiriyaṁ ācāryaśrīnāgārjunapādānām |

iti śubhamastu | | 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project