Digital Sanskrit Buddhist Canon

Tattvajñānasaṁsiddhi-mahāsukharakāśikā-ṭīkā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West
  • Other Version
    N/A

tattvajñānasaṁsiddhi-mahāsukharakāśikā-ṭīkā


- sampā-banārasī lāla -


om namaḥ śrībhagavatyai vajravārāhyai 


ānandāmbudhimaṇḍanādupagatā sambuddhalakṣmīrasau sarvākāraguṇānvitā jagadaghadhvāntaughavidhvaṁsinī | 

jyotirjñānanidherdhṛtiḥ smṛtinidheḥ śāntirmanīṣānidheḥ pāyādvajravilāsinī bhagavatī lokatrayaṁ durgateḥ | | 


śrīvajradevīpada padyareṇurājiṁ namaskṛtya guroḥ padaṁ ca | 

śrīsaṁvaraṁ saṁvṛtabodhicittaṁ prajñākṛpādvaitapadaṁ praśastam | | 


vajradevīpadadvaṁdvavandanānandavartinā |

bhikṣuṇā dhyānacandreṇa candre vasuvaśarmaṇā | | 


sādhanaṁ vajravārāhyāḥ svārthaṁ kiñcidvibhajyate | 

subhāṣitapade nityaṁ matiḥ kalpanasotsukā | | 


tataḥ śraddhāpareṇedaṁ mandasvalpadhiyā mayā | 

kartavya na mama doṣo vīkṣaṇīyo mahājanaiḥ | | 


ācārya śrīśūnyatāsamādhivajrapādaḥ śrīvajradevyāḥ sādhanaṁ kartukāmaḥ prathamato bhagavatīsvarūpaguṇodbhāvena(vana) dvāreṇāśīrvādaparaṁ śrlokadvayaṁ karoti sma | udyātetyādi | 


udyātā talacakrato'niladhutā vidyucchaṭābhāsvarā dagdhāli(ri) tritayā trilokamahitā pīyūṣadhārāplutā | 

buddhajñānarasāvilā vikaluṣā svānandasandohadā bhāvābhāvavicāraṇāvirahitā vārāhikā pātu vaḥ | | 1 | | 


vo yuṣmānvārāhikā pātviti sambandhaḥ | varaṁ bodhicittaṁ āhinotīti vārāhī, hi gatau āṅpūrvāt, saṁjñāyāṁ aṇ ( kan ) | pṛṣodarāditvādā'tvam | mahāsukhacakrasthitaṁ bhagavantamanvetītyarthaḥ, bodhicittabhagavatorabhedāt | kīdṛśī bhagavatī | udyātā ūrdhvaṁ gatā, kasmāttalacakrato nirmāṇacakrataḥ | aniladhutā anilena vātenāpānasaṁjñakena tena kampitā | vidyucchaṭābhāsvarā , vidyudiva sarāgā nirmalā ca | dagdhāritritayā dagdhaṁ aritritayaṁ yayā ariśabdena cakramabhidhīyate, dharmasaṁbhogamahāsukhākhyaṁ dagdhaṁ tadvikalpāpagamāt | trilokamahitā tribhirlokaiḥ kāmarūpārūpāvacarairmahitā pūjitā yā sā tathoktā | athavā cakrayasthitaistathāgatairlokaiḥ pūjitā ata eva pīyūṣadhārāplutā pīyūṣaṁ bodhicittaṁ, tasya dhārāplutā snāpitā, bāhyepi pūjājaladibhiḥ kriyate | atra ca bodhicittaṁ dhāreva ( ttadhārayaiva ) jalasnānam | buddhajñānarasāvilā buddhajñānaṁ sadasadādivikalparahitaṁ tadeva rasastena āvilā vyāptā, sahajasukhamayi(ya) tvād bhagavatyāḥ | ata eva vikaluṣā , kaluṣaṁ bodhicittaṁ ( tta ) cyutirabhidhīyate | ata eva virāgotpattiḥ | "cyutairvirāgasaṁbhūtirvirāgādduḥkhasambhava" iti pravacanāt tadeva duḥkhaṁ yatsaṁsārāvāhakaṁ karmataḥ ( karma tac ) cyutereva saṁbhavati | tathā ca - " na virāgātparaṁ pāaṁ na puṇyaṁ sukhataḥ paramiti " | svānandasandohadā suṣṭhu ānandasandohaḥ svānandasandohastaṁ dadātīti | sarvajanāyeti śeṣaḥ | bhāvābhāvavicāraṇāvirahitā bhāvaḥ śāśvatagrahaḥ, abhāva ucchedagrahastayorvicāraṇā, tayā vicārarahitā atyantānandanirbharatvāt | | 1 | | 


nirmāṇālidineśamaṇḍalagatā kādyādivarṇāvṛtā projvālajvalanojjvalāmṛtasavā sūkṣmābjasūtropamā | 

vidyā buddhakadambakaṁ dahati yā cakratrayorbhedinī sānandā lalitordhvagā sfuratu vā vārāhikā cetasi | | 2 | | 


nirmāṇālītyādi | vo yuṣmākaṁ cetasi vārāhikā sfuratviti sambandhaḥ | nirmāṇālidineśamaṇḍalagatā nirmāṇacakrasambhogacakramahāsukhacakrasūryamaṇḍalagatetyarthaḥ | kādyādivarṇāvṛtā prajñāsvabhāveyaṁ vajravārāhī prajñā ca sakalabāhye yā vyāptā bhagavatī | projvālajvalanojjvalā atyantabhāsvarākāratvāt | samastapāpāndhadahanācca | amṛtasavā amṛtaṁ bodhicittaṁ tena savaḥ snānaṁ yasyāḥ , sūkṣmābjasūtropamā sūkṣmaṁ abjasūtraṁ mṛṇālasūtraṁ tadevopamā yasyāḥ | avadhūtīsvarūpatvāt anupalambhajñānasūcanācca | vidyā buddhakadambakaṁ dahati yā vidyā locanādayaḥ pṛthivyādisvabhāvāḥ buddhā vairocanādayo tayormelakaṁ dahati | anupalambhe praveśayati | tathā ca hevajre-


caṇḍālī jvalitā nābhau dahati pañca tathāgatān | 

dahati locanāīṁśca dagdhe haṁ sravate śaśī | | 


tataścaṇḍālī svarūpeyaṁ bhagavatī | cakratrayorbehdinī dharmasambhogamahāsukhacakrordhvagamanāt | ata eva sānandā lalitā sarvākāravarodayāt, ūrdhvagā ūrdhvataḥ satataṁ mahāsukhacakragamanāditi | | 2 | | 


praṇipatya vajrapūrvāṁ vārāhīṁ vajrayoginīṁ śirasā | 

svasmṛtaye vakṣye'haṁ tattvajñānasya saṁsiddhim | | 3 | | 


praṇīpatyetyādi | tattvajñānasya saṁsiddhiṁ vakṣye iti sambandhaḥ | tasya svabhāvastattvam, anutpādalakṣaṇaṁ anutpādatattvamiti vacanāt | tasya jñānaṁ samyagavabodhaṁ tasya samyaksiddhimabhidhāsye vārāhīṁ praṇipatya vajrapūrvāṁ vajravārāhīmityarthaḥ | vajrayoginīṁ vajramanupalambhajñānaṁ tena saha yogo asyāstīti | śirasā uttamāṅgena | kimarthaṁ vakṣye svasmṛtaye ātmasmaraṇāyetyarthaḥ | auddhatyaparihāra eva ācāryavarasya | | 3 | | 


[ bāhyapūjāvidhiḥ ]


vijanamano'nukūlasthānaṁ nāthāṅkakaḥ praviśya sudhīḥ | 

tatra sukumāramāsanamupaviśya vibhāvayecchuddhim | | 4 | | 


prathamataḥ sthānasampattimāha | vijanamityādi śuddhiṁ bhāvayediti sambandhaḥ | śūnyatāṁ bhāvayedityarthaḥ | sarveṣāmeva vastūnāṁ viśuddhistathatā mateti nyāyāt, anādikālasaṁcitavikalpasamūhaparityāga eva prayojanaṁ śūnyatābhāvanāyāḥ | vijanaṁ sthānaṁ praviśya janarahitaṁ ekākinaiva cittasamādhānakāraṇaṁ vijanamapi sthānaṁ yathā kathaṁcidbhavati | na cittasamādhānāya | ata āha mano'nukūla yatra cittasthiratā bhavati, tatra kiṁ kṛtvā | āsanamupaviśya āsanamapi sāmānyaṁ na sukhakāri ato viśiṣyate sukumāraṁ komalaṁ, kiṁ viśiṣṭaṁ sannāthāṅkakaḥ nāthaḥ svakīyo gurūḥ tenāṅkitaṁ lakṣitaṁ komalaṁ, kiṁ viśiṣṭaṁ sannāthāṅkakaḥ nāthaḥ svakīyo gurūḥ tenāṅkitaṁ lakṣitaṁ śiro yasya sa nāthāṅkakaḥ | athavā vairocanāṅkitamastakam | sudhīḥ paṇḍitaḥ | evaṁvidhe'rthe prājñasyaivādhikārāt | atha viśeṣastu kathyate | vijanaṁ vigato janopalambho yatra vijanaṁ mahāsukhaṁ lakṣaṇamityarthaḥ | ata eva mano'nukūlaṁ mahāsukha eva jagato'vasthānāt | "sarvasukhamayaṁ jagaditi" vacanāt | nāthāṅkakaḥ praviśetsudhīḥ | tatra sukumāramāsanamupaviśya vibhāvayecchuddhim | nāthāṅkakaḥ nātho vajragurūstasyāṅkaścinhaṁ caturthakṣaṇastatra kaṁ sukhaṁ yasya sa nāthaṅkaḥ ataeva sudhīḥ tadapi kāraṇasavyapekṣam | tatra kāraṇamāha-sukumāramāsanamupaviśya āsanaṁ dharmodayā | sukumāramityanena prathamayauvanopetaṁ darśayati tatraiva mahāsukhodayasambhavāt | upaviśya dvaṁdvamāpadya | atrocyate yadi tadapi sukhaṁ kāraṇasavyapekṣaṁ, tat sukhaṁ tatkathaṁ mahāsukhamityucyate | yatkāraṇādhīnaṁ tadanityaṁ, tatkathaṁ sukham | tathā ca - "anityasya dhruvā pīḍā pīḍā yasya na tatsukhamiti " | atrocyate satyametat kiṁ tu sakāraṇamiti | yaduktaṁ tatsaṁvṛtyā kāryakāraṇabhāvamudiśya loko budhyate | tathācāryadevapādāḥ-


nānyayā bhāṣayā mlecchaḥ śakyo grāhayituṁ yathā | 

na laukikamṛte lokaḥ śakyo grāhayituṁ tathā | | iti | 


yacca sukhamanutpādalakṣaṇaṁ tatkālasahitaṁ vā kālarahitaṁ veti rūpyate | tasya buddheragocaratvāt | "buddheragocaraṁ tattvaṁ" iti nyāyāt | tataśca sthitametat yadvatsaṁvṛtau kāryakāraṇabhāvavyapadeśa iti | | 4 | | 


tadanu ca ṣaṣṭhajinena tryakṣarajaptena vajradharahṛdayam | 

saṁlikhyānāmikayā lohitakusumārcitaṁ kuryāt | | 5 | | 


tadanu cetyādi | vajradharahṛdayaṁ lohitakusumārcitaṁ kuryāt | vajraṁ abhedyajñānaṁ taddhārayatīti vajradharaḥ | samyaksambuddhaḥ | tasya hṛdayamaprakāśyatvāt dharmodayābhidhīyate | karavīrādilohitapuṣpairarcitaṁ karaṇīyam | saṁlikhyānāmikayā vāmahastā'nāmikāṅgulyetyarthaḥ | ṣaṣṭhajinena ṣaṣṭho jino vajrasattvo dravyamabhidhīyate | tatastadutpatteḥ kāraṇe kāryopacārāt | tryakṣarajaptena om āḥ hu ityanena japtena | dvitīyo'rthaḥ | vajradharasya sambuddhasya hṛdayaṁ paṅkajaṁ anāmikayā saṁlikhya vajreṇa saṁcālya tathā ca śrīsaṁvaranāthaḥ - "anāmāṅguṣṭhavaktrābhyāṁ lehayedyogavitsadā" | ṣaṣṭhajinena ṣaṣṭho vajrasattvastadutpattihetutvāt | bodhicittameva vajrasattvo'bhidhīyate kāraṇe kāryopacārāt | tenopalakṣaṇabhūtena | na tu prajñākamalodaragataṁ bodhicittaṁ vidheyam | tadā mahāsukhāsaṁbhavāt | tathā cādibuddhe-


patite bodhicitte tu sarvasiddhinidhānake  | 

mūrcchite skandhavijñāne kutaḥ siddhiraninditā | | iti | 


tryakṣarajaptena kāyavākcittābhedaikarūpeṇa mahāsukhāvasthāgatenetyarthaḥ | lohitakusumārcitaṁ kuryāt tadīya rajasā pūjitaṁ vidadhyāt | | 5 | | 


tadanu paramādyapātre karakamalaṁ dakṣiṇetaraṁ kṣiptvā | 

vidadhīta [vajra]savanaṁ yathopadeśaṁ śayasparśāt | | 6 | | 


tadanu paramādyapātre ityādi | vajrasavanaṁ vidadhīta iti sambandhaḥ | vajramanupalambhajñānaṁ tadutpattihetutvāt dravyamevābhidhīyate | tena savanaṁ snānaṁ karṇīyam | paramādyapātra ityādi | vajrasavanaṁ karakamalakṣipto hastapadyaprakṣipya dakṣiṇetaraṁ dakṣiṇahastādanyaṁ vāmahastamityarthaḥ | paramādyapātre paramādyaṁ dravyaṁ tasya pātraṁ tatra yathopadeśaṁ upadeśanatikrameṇa | tryakṣareṇa dravyaṁ pariśodhya śayasparśāt asyāyamabhiprāyaḥ | karagatadevatāgaṇasaṁtarpaṇāt | tatra vṛddhāyāṁ hā yo | tarjanyāṁ hrī mo | madhyamāyāṁ hre hrī | anāmikāyāṁ hu hra | kaniṣṭhāyāṁ faṭ faṭ | hastamadhye om va vinyasya [san]tarpya ca vāmahastena bhagavatīmantreṇa dravyamātmano'ṅgapratyaṅgaṁ bhāvayet | dvitīyo'rthaḥ | paramādyapātre paramutkṛṣṭatvāt ādyaṁ sukhasyādikāraṇabhūtatvāt tadeva pātraṁ sukhasyādhārabhūtatvāt | vidyāpañkajamevābhidhīyate | tatra pātre nimittībhūte karakamalaṁ kaṁ sukhaṁ rātīti karaḥ bodhicittamutpadyate tadeva kamalaṁ vivuddhatvāt spṛhaṇīyatvācca śreṣṭhaguṇa yuktatvācca | ata eva dakṣiṇetaraṁ dakṣiṇe'pi rajodhāturasti | tato'nye candradhātu haṁ kṣiptvā'vadhūtivanmanaḥ ūrdhvamutkṣipya vidadhīta vajrasavanaṁ avadhūtigataṁ yadā bodhicittaṁ bhavettadā vajramabhidhīyate | tena savanaṁ snānaṁ kuryāt | mahāsukhacakraṁ bodhicittaṁ nayediti | yathopadeśaṁ gurūpadeśata iti atra gurūcaraṇaḥ śaraṇīkaraṇīyaḥ śayasparśāt hastena vidyāstanasparśāt tadeva sarāgaṁ cittaṁ bhavati, yadā ca sarāgaṁ cittaṁ bhavet tadānīmavadhūtivikāśo(so) bhavati | yadā'vadhūtivikāśaḥ ( saḥ) syāttadaiva mahāsukhacakramabhivyāpnoti bodhicittamiti | | 6 | | 


pravidhāya karanyāsaṁ vṛddhāṅguṣṭhāṅgulisamāyogāt | 

kurvītāṅganyāsaṁ ṣaḍibharvīreśvarīmantraiḥ | | 7 | | 


pravidhāyetyādi | aṅganyāsaṁ kurvīteti sambandhaḥ | pravidhāya karanyāsaṁ uktakrameṇaiva ṣaḍdevatāmantreṇa karanyāsaṁ kṛtvā, vṛddhāṅguṣṭhāṅgulisamāyogāt vāmahasta vṛddhānāmikābhyāṁ dravyaṁ gṛhītvā hastamabhimrakṣya tatoṅganyāsaṁ kurvīta | ṣaḍbharvīreśvarīmantraiḥ | tatra om va nābhau raktavarṇavārāhīdevyupalakṣakam, hā yā hṛdi nīlavarṇayāminīdevyupalakṣam, hrī mo vaktre sitavarṇamohinīdevyupalakṣakam, hre hrī śirasi pītaṁ saṁcāriṇīdevyupalakṣam , hu hū śikhāyāṁ haritavarṇasaṁ trāsinīdevyupalakṣakam, faṭ faṭ lalāṭe dhūmravarṇacaṇḍikādevyupalakṣakaṁ mantrākṣaraṁ vinyaset | mantradevatayorabhedāt | athavā tadakṣaraṁ tattadakṣarapariṇāmena devatā eva bhāvanīyāḥ | tato vajravārāhī raktavarṇā trimukhā ṣaḍbhujā mūlamukhaṁ raktaṁ vāme nīlaṁ dakṣiṇe haritaṁ, vāme kapālakhaṭvāṅgadharaṁ pāśadhāriṇī dakṣiṇe'ṅkuśabrahyamuṇḍakartidhāriṇī ālīdapadā yāminī nīlavarṇā ekamukhā caturbhujā vāme kapālakhaṭvāṅgaghaṇṭā dakṣiṇe ḍamarūkartidhāriṇī | mohanī saṁcāriṇī saṁtrāsinī caṇḍikā sitapītaharitadhūmravarṇā ekavaktrā caturbhujāḥ sarvāsāmeva vāme kapālakhaṭvāñgaghaṇṭāḥ dakṣiṇe ḍamarūkartikāḥ sarvā evālīdapadā muktakeśinyaḥ trinetrā yā śuklā sā candraprabhā candramaṇḍalinī anyā sūryaprabhā sūryamaṇḍalinyaḥ | dvitīyo'rthaḥ-kaṁ sukhaṁ karotīti karo bodhicittaṁ tasya nyāsaṁ sarvāṅgavyāpanaṁ vṛddhāṅguṣṭhāṅgulī samāyogāt | prajñāpaṅkajasuvajrayogāt anāmāṅguṣṭhavaktrābhyāṁ lehayedyogavit sadeva(sadā) iti vacanāt | 


bhage liṅgaṁ pratiṣṭhāpya bodhicittaṁ na cotsṛjet | 

bhāvayed buddhabimbaṁ vai traidhātukamaśeṣataḥ | | 


iti nyāyāt | kurvītāṅganyāsaṁ ṣaḍbhirvīreśvarīmantraiḥ | viśuddhabhagavatīrūpaṁ vakṣyamāṇaṁ ṣaḍdevatāparamāṇu ( ? ) ghaṭitam | zhaṭiti śūnyatānantaraṁ samālakṣaṇīyaṁ śūnyatābhāvanānantaraṁ śrīvajradevīrūpamārakṣāṅganyāsādikaṁ vidhāya vajradharahṛdayaṁ likhitvā lohitakusumārcitaṁ karaṇīyamiti bodhavyam | | 7 | | 


tadanu ca vajradharopari raṅgārūṇayogajaṁ samamamantram | 

bhujagabhavaiḥ suviśiṣṭaiḥ sicayagatairavakirecchanakaiḥ | | 8 | | 


tadanu ca vajradharoparītyādi | amantramavakirediti sambandhaḥ | amantraṁ pātramucyate | raṅgārūṇayogajaṁ raṁgo vaṅgo'rūṇaṁ tāmraṁ tayoryogo melakastatra jātaṁ raṅgārūṇayogajaṁ kānsyamityarthaḥ | samaṁ vaiṣamyādidoṣarahitatvāt kutrāvakired vajradharopari vajraṁ dravyaṁ dhārayatīti vajradharaḥ tasyopari madanasahitanṛkapāloparītyarthaḥ | bhujagabhavaiḥ bhujago nāgaḥ śīśakamityarthaḥ | tatra bhavaiḥ sindūraiḥ suviśiṣṭairūtkṛṣṭaiḥ sicayagataiḥ sicayo vastrāntargataiḥ | atropadeśaḥ rajasvalāvastra utkṛṣṭasiṁdūreṇa dolāpaṭayantreṇa tarjanyāṅgulyā kānsyapātramavakiret śanakairiti sthairyairita | dvitīyo'rthaḥ | vajramadvayajñānaṁ dhārayatīti vajradharaḥ prajñāpaṅkajaṁ tasyopari raṁgārūṇayogajaṁ samamamantraṁ raṁgo rāgayuktaṁ maṇyagrameva arūṇamivārūṇaṁ vidyāpadyakiñjalkaṁ tayoryogo melakaḥ | tatra jātaṁ raṅgārūṇayogajaṁ mahāsukha sahitaṁ bodhicittamityarthaḥ | ata eva samamamantraṁ sakalavikalpāpagamādamantraṁ sarvajñānasya pratiṣṭhābhūtatvāttadavakired bhujagabhavaiḥ sindūrarāgairityarthaḥ | suviśiṣṭairmahārāgaiḥ sicayagatai riva supratibaddhairityarthaḥ śanakaiḥ krameṇa | | 8 | | 


tarta jinahṛdayacakraṁ śikhikoṭikaṁ samabhilikhya | 

tadgarbhe mantrālīṁ gāṅgeyaśalākayā vilikhet | | 9 | | 


tatretyādi | mantrālīṁ vilikhediti sambandhaḥ | cakraṁ samabhilikhya śikhikoṭikaṁ śikhino vahneriva koṭiragraṁ yasya tacchikhikoṭikaṁ trikoṇamityarthaḥ | atropadeśaḥ ṣaḍārameva cakraṁ lekhanīyaṁ jinahṛdayaṁ hṛdayaṁ jinasya sambuddhasya hṛdayaṁ tasyāpi hṛdayaṁ guhyajñānotpattihetutvāt | tadgarbhe taccakramadhye gāṅgeyaśalākayā suvarṇaśalākayā vāmahastenaiva likhitavyo'yaṁ mantraḥ | dvitīyo'rthaḥ | jinahṛdayaṁ hṛdayaṁ vidyākamalaṁ tadeva cakraṁ aśeṣajina jñānālayatvāt | śikhikoṭikaṁ śikhinaḥ koṭiryatrajñānāgritejabhūtatvāt | samabhilikhya suvajreṇa saha saṁyogamāpadya tadgarbhagatasya ca garbho yasya tadgarbhe sunirmāṇacakraṁ tala ityarthaḥ | mantrālīṁ vilikhet manaḥ saṁtrāṇanānmantraḥ bodhicittaṁ tasyāliḥ paṅktiḥ tāṁ bodhicittadhārāṁ arpayet gāṅgeyaśalākayeti | avadhūtyāstu suvarṇalohitatvāt avadhūtyāmapi sarāgatvāt ataḥ suvarṇasya śalākayā samānatā | | 9 | | 


cakrasya bāhyabhāge pūrvottarapaścimārkidigdeśe | 

satsvastikānabhilikhetkrameṇa vāmena hastena | | 10 | | 


cakrasyetyādi | satsvastikānabhilikhediti sambandhaḥ | nandyāvartāmiti cakrasya bāhyabhāge | pūrvottarapaścimārkidigdeśe pūrvottarapaścimadakṣiṇakrameṇa vāmāvartenāpi vāmenāpi hastena | dvitīyo'rthaḥ cakrasya bāhyabhāge nirmāṇacakrasya bāhye pūrvottarapaścimārkidigdeśe sarvatraivetyarthaḥ | svastikānabhilikhet | śobhanasvastikaṁ sthitiryatra sarvatraivāvadhāraṇāṁ kuryāt | krameṇa śanaiḥ śanaiḥ | vāmena hastena hasto dhāraṇā karmāḥ tatsādharmyāt hasto vāta ( ma ) stena vāmena vāmanāsikāpuṭasthiteneti | | 10 | | 


ākṛṣyetyādi | vajradevīṁ paritoṣayediti sambandhaḥ | ākṛṣya [ a ] kaniṣṭha bhuvanavāsinīṁ bhagavatīmāhūya praveśya mantrākṣareṣu vaddhvā vidhānāt | tatrāyaṁ vidhi jvālāmudrāṁ baddhvā vāmāvartena lalāṭe bhrāmayet ūrdhvaṁ nirīkṣamāṇaḥ fekārapāṭhapūrvakaṁ jaḥ hu va horiti paṭhitvā tatra jaḥkāreṇākarṣaṇaṁ hukāreṇa praveśanaṁ vakāreṇa bandhanaṁ hokāreṇa toṣaṇam | dvitīyo'rthaḥ ākṛṣya vajradevīṁ caṇḍālīsvarūpāmākṛṣyā'vadhūtyāṁ praveśya mantrākṣareṣu baddhvā ca mantro bodhicittaṁ tasyākṣarāṇi śūnyatā tanmayīkṛtya paritoṣayedvidhānāt | punaḥ punarevaṁ kuryāt | yathāviśeṣaṁ ( śeṣaṁ ) sugamam | | 11 | | 


tadanu saparyāṁ vividhāṁ tasyā vidadhīta mantrarūpāyāḥ | 

bhakṣyairbhojyairlehyaiḥ peyaiścoṣyaiḥ sakāmaguṇaiḥ | | 12 | | 


tadanvityādi | saparyā vidadhīteti sambandhaḥ | pūjāṁ vidadhyādityarthaḥ | vividhāṁ mahatīṁ tasyā vajradevyā mantrarūpāyā darpaṇatale sindūrapāta puraḥ saraṁ | vilikhitāyāḥ śeṣaṁ sugamam | sakāmaguṇairiti viśiṣṭatarairityarthaḥ | dvitīyo'rthaḥ | saparyā pūjāṁ vidadhyādityarthaḥ bodhicitteti bodhavyam | vividhāṁ avicchinnabodhicittadhārāvinirmitāṁ mantrarūpāyāḥ śūnyatāsvabhāvāyāḥ | bhakṣyairityādi rūpādibhirityarthaḥ | sakāmaguṇairmahāsukhasahitairiyameva pūjā sarvavikalpaśāntaye | | 12 | | 


vividhairbalaiḥ samadanairūpahāraiḥ pañcabhiratiparārdhyaiḥ | 

gītavādyairnṛtyaiḥ pradakṣiṇāpraṇatinutibhiścā | | 13 | | 


vividhairityādi | vividhairbalairbahubhirbalairmānsaiḥ samadanairdravyasahitairūpahāraiḥ pañcabhiḥ mudgamāṣamasūrakalāyagodhūmaiḥ atha[vā] rūpaśabdagandharasasparśaiḥ | atiparārdhyairūtkṛṣṭaiḥ | gītairvajragītaiḥ vādyairvīṇādibhirnṛtyairvajrapadanṛtyaiḥ pradakṣiṇāpraṇatinutibhiśceti subodham | dvitīyo'rthaḥ | balairmānsocchaya pañcaskandhaiḥ sahānupalambhapraveśaḥ kartavyaḥ ata eva samadanairmahāsukhopasthāgata-bodhicittaiḥ śeṣaṁ yathārūtam | | 13 | | 


pratidivasaṁ pratipakṣaṁ pratimāsaṁ vā tithau daśamyāṁ [ san ] | 

kuryādyathoktapūjāvidhimasyāḥ siddhimākāṅkṣaṇaḥ ( n ) | | 14 | | 


pratidivasamityādi | yathoktapūjāvidhiṁ kuryāditi sambandhaḥ | pratyahan vā pratipakṣaṁ vā pratimāsaṁ vā daśamyāṁ tithau vā sama(n) sudhīḥ asyā vajrayoginyāḥ siddhimākāṅkṣaṇaḥ | laukikalokottarāṁ siddhiṁ manasi kurvāṇaḥ iyameva bhagavatī sarvasukhasandohaṁ dadātītyabhiprāyaḥ | | 14 | | 


iti tattvajñānasaṁsiddhau madhyamakarūcibhikṣuśrīdhyānacandra viracitāyāṁ mahāsukhaprakāśikāyāṁ ṭīkāyāṁ bāhyapūjāvidhiḥ prathamaḥ | | 1 | | 


[ bhāvanāvidhiḥ ]


atha kṛtabāhyārcanavidhirūrūkarūṇo nirmitāri(ra) madhyābje | 

vyasuhṛdayoṣṇagubimbāṁ dhyāyāt pūrvoditāṁ devīm | | 1 | | 


idānīṁ vajravārāhyā bhāvanāvidhirūcyate | athetyādi | dhyāyāddevīmiti sambandhaḥ | pūrvoditāṁ dīpaṅkaraśākyamuniprabhṛtibhistathāgataiḥ kathitāṁ athavā yathā pūrvabhāvanākāle kathitāṁ tāṁ bhāvayet | urūkarūṇo mahākarūṇaḥ bodhicittaṁ sampūrṇakāyamityarthaḥ | nirmitāri(ra) madhyābjo iti nirmāṇacakramadhye paṅkaje | vyasuhṛdayoṣṇagubimba iti vigatā asavaḥ prāṇā yasya saḥ vyasustasya hṛdayaṁ | uṣṇo gau raśmiryasya sa uṣṇagustasya bimbaṁ vyasuhṛdayoṣṇagubimbaṁ svahṛdayoṣṇagumbimbāṁ asyāyamarthaḥ | nirmāṇacakrapadyopari mṛtakahṛdaye sūryabimbabhagavatīṁ dhyāyāt | etaduktaṁ bhavati bodhicittaṁ maṇyagragatvā vyāvṛtya yadā nirmāṇacakragataṁ tadā yādṛśaṁ sukhamutpadyate tatsūcakaḥ śava( asava ) stasya hṛdayaṁ śūnyatā sūryabimbaṁ tu nirvikalpajñānamārtaṇḍadyotakaṁ sakalavikalpāndhakāravidhvaṁsanāt | tatra bhagavatīṁ sarvākāravaropetāṁ śūnyatāṁ dhyāyāditi | | 1 | | 


kīdṛśīṁ -


sandhyāsindūravarṇāṁ kharakaranirāpāstasaptārkakāntīṁ kartrīṁ sarvārtihantrīṁ bibhratīṁ sfuradamṛtaghṛṇīṁ bibhratīṁ savyadoṣṇā | 

bibhrāṇāṁ vāmadoṣṇā kamalamatisitaṁ raktapūrṇadhvajādyāṁ kālyā dambholikālyā parigataśirasaṁ muktamūrdhvokha ( ttha ) hastām | | 2 | | 


sandhyāsindūravarṇāmityādi | sandhyāsindūrayoriva varṇā yasyāstāṁ mahārāgasyodayāt | kharakaranikarāpāstasaptārkakāntīṁ kharastīvraḥ karo raśmiḥ kharaścāsau karaśceti kharakarastasya nikaraḥ samūhaḥ kharakaranikareṇāpāstā vidhvastā saptārkakāntiryathā tāṁ kartrīṁ bibhratīmiti sambandhaḥ | sarvārtihantrīṁ sarvāmarti pīḍāṁ hantrīṁ | rāgādikleśanirmūlanāt prajñākartridadhānām | sfuradamṛtaghṛṇīṁ sfuradanantaraśmikāṁ, kena bibhratīṁ savyadoṣṇā dakṣiṇabāhunā dakṣiṇe sūryadhātoravasthānāt prajñāyāstīkṣṇasvabhāvatvāt dakṣiṇe kartridhāraṇaṁ yuktaṁ kiṁ ca prajñā prajñāpraharṣeṇa mayā mahāsukhacakre śrībodhicittaṁ vidhṛtamityapi darśayati kamalaṁ bibhrāṇamiti sambandhaḥ | kamalaṁ mahāsukhadyotkam, atisitaṁ bodhicittarūpatvāt | raktapūrṇaṁ mahāśūnyatāsvabhāvatvāt | dhvajādyāṁ dhvajena khaṭvāṅgena ādyo mahati khaṭvāṅgadhāraṇamavadhūtyāṁ bodhicittadhāraṇasūcanam | kālyā dambholikālyā parigataśirasaṁ kasya mastakasya āliḥ paṅktistayā kālyā śūṇyapañcakapāladhāraṇāt anena bodhicittadhāraṇaṁ mahāsukhacakre vyaktīkṛtaṁ dambholikālyā dambholirvajraṁ dambholireva dambholikaḥ tasyālirdambholikāliḥ tayā dambholikālyā parigataṁ sarvatobhāvena jñātaṁ śiro yasyāḥ śūnyatā samanvitabodhi ( citta ) dhāraṇaṁ sūcitaṁ lalāṭe vajramālādhāraṇāt | muktamūrdhvotthahastāṁ muktaṁ yathā bhavati tathā ūrdhveṇottho hasto yasyāḥ | | 2 | | 


punaḥ kīdṛśam 


muṇḍālīmaṇḍitāṅgīṁ mukhagaladasṛjaṁ svādaguṁ muktanādāṁ savye cordhvaṁ kirāsyāṁ varaśubhagamanāṁ krodhamūlānanāntām | 

sānandāṁ sānurāgāṁ vividharasayutāmarddhaparyaṅkanṛtyāṁ mudrāṣaṇmudritāṅgīṁ vyapagatavasanāṁ ṣoḍaśābdāṁ varāṅgīm | | 3 | | 


muṇḍālīmaṇḍitāṅgīmityādi | ālikālidhāraṇāt muṇḍālīmaṇḍitāṅgīṁ | mukhagaladasṛjaṁ mukhāṁ galadasṛk raktaṁ yasyāḥ skandhādicaturmārāṇāṁ śūnyatāraktapānāt | svādaguṁ svādāḥ ṣaṭsvādairūpalakṣitaṁ gaucakṣuryasyāḥ ṣaṇṇetrāmityarthaḥ | mukhadvayaṁ śrīvajradevyāḥ pratimukhe netratrayaḥ | saṁvṛtiparamārthasatyāṁ kālatrayasya sarvākāreṇa darśanāt | muktanādāṁ atyantānandanirbharatvāt | savye codrdhvaṁ kirāsyāṁ dakṣiṇe ūrdhvaśūkaramukhīṁ saṁvṛtiviśuddhitaḥ saṁvṛtermohamohasvarūpatvāt śūkaramukhadhāraṇaṁ śūkarasya mohanirjātatvāt | varaśubhagamanāṁ krodhamūlānanāntāṁ śṛṅgāralalitasvabhāvatvāt pradhānamukhasya | sānandāṁ satataṁ bodhicittadhāraṇāt | sānurāgāṁ avicchinnaṁ mahārāgodayāt | vividharasayutāṁ navanāṭyarasayogāt | ardhaparyaṅkanṛtyāṁ mahāsukhacakragamanāt | mudrāṣaṇmudirtāṅgīṁ mudaṁ harṣaṁ rātīti mudrāḥ mudrāṣaṭibharmudritamaṅgayasyāścakrīkuṇḍalakaṇṭhikarūcakamekhalāsūtrādibhiḥ ṣaḍbhiḥ ṣaṭpāramitāviśuddhitaḥ | vyapagatavasanāṁ kleśajñeyāvaraṇaprahāṇāt | ṣoḍaśabdāṁ ṣoḍaśaśūnyatāviśuddhitaḥ | varāṅgīṁ kalpaśatasahasrasañcitapuṇyasaṁbhāranirjātatvāt bhagavatyā kalevarasya | | 3 | | 


jñānākarṣādividhiṁ prāgiva kṛtvā vidhānavinmantrī |

svastikamalikābhimukhaṁ bhramantamekaṁ drutaṁ dhyāyāt | | 4 | | 


jñānākarṣāvidhirityādi | svastikaṁ dhyāyāditi sambandhaḥ | uktakrameṇa jñānacakrākarṣaṇavidhiṁ vidhāya mantrī vidhānavit yathāvidhijñaḥ | alikābhimukhaṁ bhramaramukhasamīpa bhramantaṁ kulālacakravat ekaṁ na dvayaṁ drutaṁ śīghram | | 4 | | 


tadanu viyadvati dhātau trikūṭagirigahavare bhramaccakram | 

prāguktamiva dhyāyādraktaṁ jājvalyamānaṁ sat | | 5 | | 


tadanvityādi | cakraṁ dhyāyāditi sambandhaḥ | prāguktamiva sindūrapūjāyāṁ yathācakra nirdiṣṭaṁ mantrākṣaraparipūrṇaṁ tathaiva viyadvati dhātau ākāśayukte dhātau dharmodayāmityarthaḥ | trikūṭagirigahavare tridalapaṅkajamadhye bhramat kumbhakāracakravadvasat ( bhramat ) utkṛṣṭatvāditi | | 5 | | 


tatra sthiramivātivegānnirvātaniṣkampadīpamiva dīptam | 

drāvayedurūsukhacakraṁ sravadamṛtāsārakṛtasavanam | | 6 | | 


tatra sthiramivetyādi | taccakraṁ dhyāyāditi pūrvoktenaiva sambandhaḥ | sthiramivātivegāt atyanta bhramaṇāt | nirvātaniṣkampadīpamiva dīptamiti subodham | drāvayedurūsukhacakraṁ dravīkurvanmahāsukhacakraṁ sravadamṛtasārakṛtavasanaṁ etadvodhicittakṛtasthānaṁ taccakraṁ gudamedrāntaraṁ sthitaṁ bhāvanīyam | atropadeśaḥ kiñci dabhidhīyate | prathamaṁ tāvadyatnataḥ sarāgaṁ cittaṁ karaṇīyaṁ vidyāpaṅkajavajrayogataḥ pūrvānubhūtasukhasmaraṇāt | mahāsukhacakrātsambhogacakraṁ sambhogacakrāddharmacakraṁ dharmacakrānnirmāṇacakraṁ nirmāṇacakrādvajramūlacakraṁ vajramūlacakrādvajramadhyaṁ vajramadhyādvajrāgragate śrībodhicitte yādṛśamanutpādalakṣaṇaṁ sukhamutpadyate tasminneva sukhe sthitvā punarapi tadvodhicittaṁ vyāvṛtāvadhūtyāṁ praveśayet | nirmaladarpaṇatalagatavāṣpavilīnaṁ bhāvayeccintayet | atra śrīvajraguroḥ yadvaddhābaddharajorājiḥ sevanīyā bodhicittaṁ tu sarvathaiva na parityajanīyaṁ parityāgādvirāgaḥ syāttathā ca sekoddeśe sambuddhabhāṣitam | 


tasmātsarvaprayatnena cyutirāgaṁ vivarjayet | 

yenākṣarasukhaṁ yāti yogī saṁsārabandhanāt | | 

kāmuko'pi virāgānna kāmaśāstraṁ samīhate | 

mayoktaṁ ( kte ) kiṁ punastatra ( tantre ) yogī duḥkhaṁ samīhate | |

śuklā( śukrā) kṣara svabhāvena sādhayetparamākṣaram | 

ādhāre cyuti ā(mā)pannaṁ ( nne) ādheyasya virāgatā | |

ādhārādheyasambandho yāvada(nnā) kṣaratāṁ vrajet | 

cittamakṣaratā prāptaṁ nādhārādheyalakṣaṇam | | 


tataśca bodhicittadhāraṇaṁ vinā na bodhirlabhyate | tathā ca śrīkālacakre- madhye prāṇapraveśaḥ saraviśaśigaterbandhanaṁ savyavāme cittaṁ mudrāprasaṅge paramasukhagataṁ vajrasambodhanaṁ ca | 


abje ( padye ) vajradhvanirvā su(sva) karasalilajollāsanaṁ saukhyahetoḥ bījātyāgaḥ sasaukhyo maraṇabhayaharaḥ śrīgurorvaktrametat | | 

tasmādayamevopāyaḥ sambodheḥ | | 6 | | 


idānīṁ tasya mahāsukhasamanvitasya cakrasvarūpamāha-


kāyatrayasvabhāvaṁ paramaṁ sahajātmakaṁ jagavdyāpinam [ ca ] | 

sfuradamitaśāntasantatiṁ paśyet paścānmukhaṁ ( khaḥ ) paścāt | | 7 | | 


kāyatrayasvabhāvamityādi | dharmasambhoganirmāṇarūpaṁ tatra dharmakāyaḥ sarvaprapañcātītaḥ sarvajñavedyaḥ śūnyatāsvarūpaḥ anutpādajñānalakṣaṇaḥ sambhogakāyo dvātriṁśallakṣaṇāśītyanuvyañjanasamanvitaḥ puṇyasambhāraniryā( jā ) to nirūddhacittacaittapracāro bodhisattvaikagamyo nirmāṇakāyaḥ pūrvapraṇidhāno vedhavineyakuśalabalanirjāto hi cintāmaṇivannirvikalpaḥ sarvābhiprāyaparipūrakaḥ etat svabhāvam | paramamatyukṛṣṭatvāt | sahajātmakaṁ sahaja ātmasvabhāvo yasya kāyatrayasyaikatvāt mahāsukhakāya ucyate sa eva yuganaddhalakṣaṇaḥ saṁvṛtiparamārthaikarasaḥ kathaṁ saṁvṛtiparamārthayoḥ ekatvamuhyate yāvatā saṁvṛterbhāvasu(sva)bhāvatvāt paramārthāsya śūnyatāsvarūpatvāt | parasparavirūddhayoraikyaṁ kathamaikyaṁ ataḥ pratividhīyate tathāgataḥ svāpekṣayā nirūddhacittaścaittaḥ | san śūnyatāsu(sva)rūpa eva vineyacittāpekṣayā pratibhāsanādbhāvasvabhāvaṁ tato na virodhaḥ kalpavṛkṣavat | sarvajanābhiprāyaparipūrakaṁ sādhūktaṁ kiṁ tu nirūddho cittacaittarūpaṁ kāyastiṣṭhatu kāyasthiṣṭhatu kāyasyaiva kāyacittādhīnatvāt | na doṣo yataḥ puṇyasambhāranirjātaḥ samantata āsaṁsāraṁ tiṣṭhatyevaṁ jñānasambhārabalāt | punaścittacaittanirodhaḥ syāt | tataḥ sarvameva svasthaṁ ataeva sarvajagavdyāpakaṁ sarvasyaiva hi bhāvasya yuganaddhātmakatvāt sfuradamitaśāntasantati ravinaśvarasvabhāvatvāt | sfuradanantasukha sannityarthaḥ paśyet saṁlakṣayedityarthaḥ | paścānmukhaḥ pratyagrābhimukhaḥ tatraiva lakṣituṁ śakyatvāt | paścātsukhabhāvanāyāmabhiyogaṁ kathayati | | 7 | | 


pratidivasaṁ pratisandhyaṁ yathākṣaṇaṁ vā vibhāvayedetat | 

yāvatsiddhinimittaṁ tāvadidamucyate vyaktam | | 8 | | 


pratidivasamityādi | vibhāvayediti sambandhaḥ | etat pūrvoktaṁ mahāsukhaṁ pratyahaṁ pratisandhyaṁ vā | yadā yadā avadhūtyāṁ vāyuḥ paviśati athavā catuḥsandhyaṁ yathākṣaṇaṁ vā sarvadaivetyarthaḥ | yāvatsiddhinimittaṁ siddhiḥ mahāmudrā tasyāḥ nimittaṁ kāraṇaṁ yāvanna bhavati tāvadbhāvayevdyaktam sarvatraiva | idam tāvatsiddhinimittaṁ vakṣyamāṇaṁ kathyate | | 8 | | 


tadevamāha-


ayatnajaṁ prītilayānubandhanāt yadā bhaved vyaktamidaṁ vibhāvitam | 

kaśācapeṭādihate na vedanā tadā bhevtsiddhiradūravartnī | | 9  | |


ayatnajamiti | nirantarābhyāsādayatnaṁ vinā prītirayānubandhanāt tasya sthairyāt | idaṁ vibhāvitaṁ vyaktaṁ bhavet sfuṭataraṁ bhavet | tadāha kaśācapeṭādihate na vedanā kaśācarmachaṭā capeṭā karaprahārādinā svāṁ hate yadi duḥkhavedanā na bhavati tadā bhavetsiddhiradūravartinī samīpabhūtā siddhiriti veditavyam | | 9 | | 


aparamapi nimittamāha-


pratāḍitānāṁ paṇavādikānāṁ paṭudhvanirna śruta(ti) gocaraścet |

yadāpyate bodhiranuttarāgrā svapne'cirād dhyānavato'grasiddhiḥ | | 10 | | 


pratāḍitānāmityādi | prakarṣeṇa mahatā prakāreṇa tāḍitānāṁ paṇavādikānāṁ paṇavā-mardala-ādiśabdena dakkābheryādayaḥ teṣāṁ paṭudhvanirmahāśabdo na śrutigocaro na śrotravijñānaviṣayo bhavati | aparamapi nimittamāha-yadāpyate bodhiranuttarāgrā svapne svapne yadā yogī samyaksambuddhamātmānaṁ paśyati tadā acirād dhyānavato'grasiddhiḥ prastutaiva tarhi mahāsukhabhāvanāyuktasya yogino'grasiddhirvajradharatvaṁ syādeveti | | 10 | | 


etatsiddhinimittaṁ dṛṣṭvā yat kartavyam tadāha-


dṛṣṭvā siddhinimittaṁ pitṛvanagirikuñje vṛkṣamūlādau |

nivasannutpannakramayogajasraṁ sudhīḥ kuryāt | | 11 | | 


dṛṣṭvetyādi | utpannakramayogaṁ sudhīḥ kuryāt mahāsukhaṁ bhāvayedityarthaḥ | ajasraṁ nirantaraṁ pitṛvanagirikuñje vṛkṣamūlādau pitṛvanaṁ śmaśānaṁ giriḥ parvataḥ kuñjo latāgṛham | vṛkṣamūlaṁ sugamam | ādiśabdāt śūnyāgārādi tatra nivasan tiṣṭhan evaṁvidhe sthāne nivasan tiṣṭhan yogī zhaṭityeva mahāsukhasamādhiṁ sākṣātkuryāt cittavikṣepābhāvāt | | 11 | | 


samādhisiddhau yadbhavati tadāha-


siddhau vasudhādīnāṁ bhavati layo hyuttarottarakramaśaḥ | 

khyāti tadā gaganābhaṁ prabhāsvaraṁ jñānamātraṁ sat | | 12 | | 


siddhāvityādi | vasudhādīnāṁ bhavati layo hyuttarottarakramaśaḥ pṛthivyaptejovāyuvijñānādīnāṁ layo niṣpadyate | tatra bhūdhāturjale līno bhavati jalaṁ tejasi tejo vāyau vāyuścitte cittaṁ cetasi | caitaso avidyāyāṁ avidyāpi prabhāsvare | tathā coktam-


bhūdhāturlīyate toye toyaṁ tejasi līyate | 

tejaśca sūkṣmadhātau ca vāyuścitte pralīyate | 

cittaścaitasike līyedavidyāyāṁ tu caitasaḥ | 

sāpi prabhāsvaraṁ gacchennirodhoyaṁ bhavatraye | | 


evaṁ sati kiṁ syāt khyāti prakāśate tadā nirodho gaganābhaṁ ākāśasadṛśaṁ sakalavikalpāpagamāt prabhāsvaraṁ nirmalaṁ jñānamātraṁ māyopamaṁ ataeva sadutkṛṣṭaṁ atrocyate-sarvanirodhe jñānamapi kathaṁ tiṣṭhatu tasya jñeyasāpekṣatvāt | na vaktavyaṁ jñānamātraṁ śūnyatālakṣaṇamabhipretaṁ svabhāvaśūnyaṁ māyopamaṁ vikalpamanahīnaṁ tadatra na niṣidhyate | tathā coktaṁ śrīśākyanāthena -


tāmrasya kālimā yadvadrajayogena naśyati | 

na tasya satvatā naśyennirmalatvena yā sthitā | 


tadvaccittamalaḥ śūnyatāyogena naśyati | na tasya jñānatā naśyennirmalatvena yā sthitā | tataśca śūnyasvabhāvaṁ jñānamātraṁ vidyata eva | tajjñānotpāde prathamataḥ saṁpratyarthaṁ nimittānyutpadyante | | 12 | | 


jānīyāttaccihnaiścihnāni tu pañcadhā vidustajjñāḥ | 

ata eva tāni yogī samāhito lakṣayenmanasā | | 13 | | 


jānīyādityādi | niścittajjñānaṁ cihnairnimittaiḥ | kiyanti tāni cihanānīti cihnāni tu pañcaprakārāṇi vidurjānantīti tajjñāstadarthavicakṣaṇā ata eva kāraṇāttāni cihnāni yogī samādhiyukto lakṣayenmanasā nimittāni krameṇa sambhavanti | | 13 | | 


tatra kramamāha-


prathamaṁ mṛgatṛṣṇābhaṁ dhūmākāraṁ dvitīyakaṁ cihanam | 

khadyotavattṛtīyaṁ turyaṁ dīpojjvalaṁ spaṣṭam | | 14 | | 


prathamamityādi | mṛgatṛṣṇābhaṁ marīcikāsadṛśaṁ dhūmākāraṁ dvitīyakaṁ cihanaṁ etatspaṣṭameva khadyotavattṛtīyaṁ jyotirliṁganavatturyaṁ caturthaṁ dīpojjvalaṁ dīpakalikāsadṛśaṁ spaṣṭaṁ vyaktam | | 14 | | 


pañcamacihnamāha-


vigatābhragaganasadṛśaṁ pañcamaṁ cihnaṁ prakāśamavikalpam | 

evaṁ labdhanimitto mudrāṁ mahatīmavapnoti | | 15 | | 


vigatā iti | vigatābhragaganasadṛśaṁ nirmalākāśavat | prabhāsvara(prakāśa) mavikalpaṁ tasmiṁkṣaṇe cittacaittanirodhāt | evaṁ labdhanimitaḥ uktakrameṇa prāptanimitto yogī mudrāṁ mahatīmavāpnoti | mahāmudrāṁ sarvākāravarasahitaṁ śūnyatā sākṣāt kuryāt ityarthaḥ | | 15 | | 


utthātukāmaḥ praṇipatya yoginīṁ nāthaṁ ca kasthaṁ samudīrya mūḥkṛtim | 

utthāya kṛtyaṁ vidadhīta tattvadhīstiṣṭhetsadā yogayugena yogavit | | 16 | | 


utthātukāma ityādi | tasmātsamādherūtthātukāmo yadā bhavati tadā yoginīṁ vajravārāhīṁ praṇipatya namaskṛtya nāthaṁ ca kaḥ śirasthaṁ samudīrya uccārya ca mūḥkṛtiṁ mūriti mantraṁ paṭhitvā utthāya kṛtyaṁ vidadhīta tattvadhīḥ niḥ svabhāvabuddhistiṣṭhet sadā yogayugena yuganaddhāhaṁkāreṇa yogavinmahāsukhasamādhijñānam | | 16 | | 


iti tattvajñānasaṁsiddhau madhyamakarūcibhikṣudhyānacandraviracitāyāṁ mahāsukhaprakāśikāyāṁ bhāvanāvidhiḥ | | 2 | | 


[śiṣyānugrahavidhiḥ ] 


adhyeṣitaśca bahuśaḥ śiṣyaiḥ kṛtamaṇḍalaiḥ padābjanataiḥ | 

mantrī tithau daśamyāṁ vidadhītānugrahaṁ teṣām | | 1 | | 


idānīṁ śiṣyakaraṇārthamucyate | adhyeṣitaścetyādi | adhyeṣitaḥ prārthito bahuśaḥ anekadhā śiṣyaiḥ kṛtamaṇḍalaiḥ kṛtaṁ maṇḍalaṁ yairmaṇḍalakaraṇa puraḥ saraṁ gurūradhyeṣaṇīyaḥ | padābjanataiḥ padapadyaṁ nataiḥ yeṣāṁ tairvimantraiḥ vimantrarbhagavatī mantrajasthitau daśamyāṁ nānyasyāṁ tithau vidadhīta kuryādanugrahaṁ kṛpāṁ teṣāṁ śiṣyāṇām | | 1 | | 


saṁpūjya mantrarūpāṁ devīṁ cakrasthitāṁ vihitayogaḥ | 

ādāya mantrajaptaṁ paramādyaṁ niṣkramettasmāt | | 2 | | 


saṁpūjya mantrarūpāmityādi | sindūrapūjāprastāve vilikhitāṁ mantrasvabhāvamārcayitvā devīṁ tadevāha | cakrasthitāṁ ṣaḍāracakre sthitāṁ vihitayogaḥ kṛtasamāpattiḥ athavā bhagavatyā mahābhinnamūrtiḥ | ādāya gṛhītvā mantrajaptaṁ bhagavatīmantreṇa pariśodhayet | 


paramādyaṁ niṣkramettasmādbhagavatīpūjāsthānāt etaduktaṁ bhavati bhagavatī pūjyate tantrāntaḥpaṭādikaṁ dātavyaṁ tato bhagavatīṁ pūjayitvā tasmāddeśānmantraviśuddhaṁ dravyaṁ gṛhītvā bahirgacchet | śiṣyārthamiti bhāvaḥ | | 2 | | 


atha vihitapañcamaṇḍalamūrdhvasthaṁ taddattadakṣiṇaṁ śiṣyam | 

kusumasrajaṁ dadhānaṁ dhyātakanāthaṁ gurūḥ paśyet | | 3 | | 


athetyādi | śiṣyaṁ paśyediti sambandhaḥ | vihitapañcamaṇḍala jānudvayakaradvayaśirobhiḥ kṛtanamaskāramityarthaḥ | ūrdhvasthaṁ taddatta dakṣiṇaṁ kṛtasarvasvaparityāgaṁ kusumasrajaṁ dadhānaṁ puṣpamālāṁ hastadvayena bibhrāṇaṁ dhyātake śirasi nātho gurūryena taṁ gurūrvajragurūrityarthaḥ | | 3 | | 


tadanu ca yathoktaṁ devīcakraṁ prodyanmarīcikaṁ rayavat | 

dhyātvā'ntavāsigātre vajrabhṛttasya sandadyāt | | 4 | | 


tadanvityādi | tadanantaraṁ yathoktaṁ devīcakraṁ ṣaḍāraṁ mantrākṣaraparipūrṇaṁ prodyanmarīcikaṁ sfuradraśmikaṁ rayavat bhramat evaṁvidhaṁ cakraṁ dhyātvā cintayitvā antavāsigātre antavāsī śiṣyastasya gātre nirmāṇacakre tadanantaraṁ kiṁ kartavyaṁ vajrabhṛttasya sandadyāt tadā paripūrṇaṁ pātraṁ śiṣyasya sandadyāt śiṣyeṇa ca sarvamevopayoktavyam | tanmadanamityupadeśaḥ | | 4 | | 


evaṁ syādāveśotkalikā prakampanaṁ bāṣpaḥ | 

pāto jñānotpādaḥ sva(sā)rūpyaṁ cāpi paripāṭyāḥ | | 5 | | 


evamityādi | anena krameṇāveśaḥ syāt tatra vividha āveśaḥ kāyāveśo vāgāveśaścittāveśaśca | tatra kāyāveśe utkalikā romāñco bhavati prakampanaṁ gātrāṇāṁ syuḥ harṣāśrupāto bhuvi patitvā yāti cittāveśe jñānotpādaḥ svarūpapratibhānaṁ svayameva syāt vāgāveśe apūrvapravacanaṁ sārūpyaṁ sadṛśaṁ sarvajñajñānapratipādanam | sadṛśaṁ kathayati paripāṭyā krameṇeti | athavā itthamapi mandapuṇyasyāveśo na bhavet tadāyaṁ vidhiḥ karaṇīyaḥ | chāgalapañcāṅgaṁ pañcatathāgatabījenādhitiṣṭhet mahātailamahāguggulasahitaṁ samabhāgaṁ tu kārayet tena vārāhyā mantreṇa dhūpo deyaḥ ghrāṇita mātreṇa samāveśo bhavati niścitamiti | | 5 | | 


tadanu kathayetsamādhiṁ pūjāmantraṁ ca vajrayoginyāḥ | 

śraddhānvitasya guṇino gurūbuddhābhinnasadbhakteḥ | | 6 | | 


tadanvityādi | samādhiṁ kathayet mahāsukhasamādhimityarthaḥ | pūjāmantraṁ ca vajrayoginyāḥ | śraddhāyuktasya guṇinaḥ prājñasya gurūbuddhābhinnasadbhaktergurau buddhe tayorabhinnatvāt sadbhaktiryasya yathā śāstāraṁ paśyati tathā gurūmapi | | 6 | | 


kathayenna yogamenaṁ sadyaḥ pratyayakaraṁ susiddhaṁ vā | 

śraddhāvirahitamanaso bhaktivihīnasya śiṣyasya | | | 7 | | 


kathayennetyādi | na kathayenna prakāśayedenaṁ yogaṁ pūrvoktasamādhiṁ sadyaḥ pratyayakaraṁ na mitreṇa pratītijanakaṁ susiddhidaṁ śobhanā siddhirmahāmudrā tāṁ dadātīti śraddhāvirahitamanasaḥ śraddhāparityaktacittasya bhaktivihīnasya śiṣyasya | | 7 | | 


idānīṁ punardṛṣṭvānuśaṁsāmāha-


vidadhāti yastu pūjāṁ devīcakrasya mantrayuktasya | 

tasyāpayānti bhayānyaṣṭau pāpāni ca mahānti | | 8 | | 


vidadhātītyādi | yo mantrapūjāṁ kurūte devīcakrasya vajravārāhībhagavatyā ṣaḍāracakrasya mantrayuktasya mantraparipūrṇasya tasyāṣṭau bhayānyapayānti siṁhahastivahnisarpacauranigaḍajalebhyo bhayānyapayānti pāpāni ca mahānti ca pañcānantaryakarmāṇyapi palāyante | | 8 | | 


durbhagatā dāridrya vyādhijarāduḥkhadaurmanasyāni | 

bhramakalikaluṣakleśāḥ pīḍā nānāvidhāścāpi | | 9 | | 


durbhagatetyādi | loke paramasaubhāgyasampanno bhavati dāridrayaṁ nirdhanatā vyādhiḥ kāyapīḍājarāvārdhakyaṁ duḥkhaṁ kāyikī vedanā daurmanasyaṁ caitasikī vedanā bhramo bhrāntiḥ kalirvivādaḥ kaluṣaṁ pāpaṁ kleśā rāgadveṣamohāḥ grahadyupadravāḥ nānāvidhā anekaprakārā apayāntītyanena sambandhaḥ | | 9 | | 


yo japati cakramantraṁ dhyātvā hṛdaye nirodhavācā'sau | 

prāpnotyaṣṭau siddhīḥ pañcābhijñāstathāṣṭaguṇān | | 10 | | 


yo japatītyādi | cakramantraṁ cakrasahitamantraṁ dhyātvā cintayitvā hṛdaye nirodhavācā manasā asau mantrī aṣṭau siddhīḥ prāpnoti añjanaguṭikāpādukāsiddhauṣadhimaṇimantrayakṣastrīparapurapraveśān, pañcābhijñāḥ divyaṁ śrotraṁ divyacakṣuḥ paracittajñānaṁ pūrvanivāsānusmṛti ṛddhivijñānaṁ tathāṣṭaguṇān aṇimā laghimā garimā īśitvaṁ vaśitvaṁ kartṛtvaṁ bhojyatvaṁ icchāprakāmajā(tā) etānaṣṭaguṇān | | 10 | | 


dhyāyati yaḥ kiravaktrāṁ pratidivasaṁ yatnataścatuḥsandhyam | 

harihariṇyagarbhairjetumaśakyāṁ mṛtiṁ jayati | | 11 | | 


dhyāyatītyādi | yo mantrī kiravaktrāṁ kolāsyāṁ dhyāyati pratidivasaṁ yatna taścatuḥ sandhyaṁ prātarmadhyāhnavikāle madhyarātriṣu sa mṛtiṁ maraṇaṁ jayati | hariharahiraṇyagarbhairjetumaśakyam | | 11 | | 


vastrānnapānadhanadhānyaviśālabhūmiḥ prāsādadivyaśayanāsanasādhanāni | 

tasyodbhavanti dayitā vividhāśca vidyā yo bhāvayatyaśanikolamukhīṁ sacakrām | | 12 | | 


| | iti tattvajñānasaṁsiddhau sānuśaṁsā śiṣyānugrahavidhiḥ | | 


vastrānnetyādi | vastraṁ vasanaṁ annaṁ bhaktādi pānaṁ dugdhādi dhanaṁ suvarṇādi dhānyaṁ brīhyādi viśālabhūmirmahatī pṛthvī prāsādo divyagṛhaṁ divyaśayanaṁ tūlikādi āsanaṁ siṁhāsanādi sādhanāni mañcādi etāni sakalāni tasya mantriṇo bhavanti | dayitāśca divyāṅganāḥ vividhāśca vidyā nānāśilpakalādayaḥ yo bhāvayatyaśanikolamukhīṁ vajrakolāsyāṁ sacakrāṁ adhaūrdhvacakradvayasahitām | | 12 | | 


iti tattvajñānasaṁsiddhiṭīkāyāṁ madhyamakarūcibhikṣudhyānacandraviracitāyāṁ sānuśaṁsā śiṣyānugrahavidhiḥ | 


[ mantroddhāravidhiḥ ]


athāto mantrarahasyaṁ , gurūparamparāyāto mantroddhāro vilikhyate-


mantroddhāramataḥ paramabhidhāsye vajrayoginīhṛdayam | 

karṇātkarṇamupāgatamāsyādāsyaṁ tathā kramataḥ | | 1 | | 


mantretyādi | ataḥ paraṁ pūrvoktādanantaraṁ mantroddhāramabhidhāsye vakṣyāmi vajrayoginīhṛdayaṁ kolamukhīhṛdayaṁ karṇātkarṇamupāgataṁ karṇaparamparāsamāyātaṁ atyantagopanīyatvāt | | 1 | | 


pūrvoditamiva cakraṁ saṁlikhya marūdgaṇālayopetām | 

tatra likhet paripāṭita ālikāliṁ tathaiva koṇam | | 2 | | 


pūrvetyādi | pūrvoditamiva pūrvakathitamiva dharmodayākāraṁ cakraṁ saṁlikhya | marūdgaṇālayopetāṁ ūnapañcāśakoṣṭhānvitaṁ paripāṭito yathākramaṁ ālikāliṁ tatra cakre likhet | akāramārabhya ṣoḍaśasvarān kakāramārabhya hakāraṁ yāvat | ataeva trikoṇaprastāvakramo'bhidhīyate | 


ekaṁ trīṇi tathā pañca sapta nava viśeṣataḥ | 

ekādaśatribhiryuktaṁ daśamaṁ koṣṭhalakṣaṇam | | 

uparyuparibhāvena likhettatra krameṇa tu | 

ālikāliṁ kṣakāreṇa śūnyaṁ kṛtvā nyasedbudhaḥ | | 2 | | 


akṣaroddhāraḥ sampratyabhidhīyate-


zhādharagaṁ ḍādharasthaṁ hādharagavibhūṣitaṁ samāyuktam | 

trikamādito vilikhya sadakṣaraṁ tattvaparidīpi | | 3 | | 


zhādharagetyādi | zhakārasyādharago yastaṁ zhādharagaṁ akāraṁ likhet iti sarvatra sambandhaḥ | ḍakārasyādharastho yastaṁ ḍādharasthaṁ ukāraṁ hādharagavibhūṣitaṁ hakārasyādharo yastaṁ hādharagaṁ makāraṁ tena vibhūṣitaṁ samāyuktaṁ akāraukārābhyāṁ samāyoge sati aokārastaṁ makāreṇa bhūṣitam | om kāramityarthastrikamādito vilikhyaṁ | om om om sadakṣaratattvaparidīpi utkṛṣṭākṣaratattvaprakāśakaḥ | | 3 | | 


bhordhvagataṁ chordhvasthitasameta ( taṁ ) ṭordhvasthitaṁ tadanu lekhyam | 

ḍādharayutaṁ ṣādharagaṁ ṣordhvasthitayuktaśordhvagatam | | 4 | | 


bhordhvagetyādi | bhakārasyordhvagato yaḥ sakāraṁ ( sa ) chordhvasthitaṁ chakārasyordhvasthitaṁ bakāraṁ saṁyuta ṭordhvasthitaṁ refaṁ tadanu lekhyaṁ ( va ) ḍādharayutaṁ ṣādharagaṁ ḍakārasyādhara ukārastena yuktaṁ ṣādharagaṁ bakāraṁ ( bu ) ṣordhvasthita yukta śordhvagataṁ ṣakārasyordhvasthitaṁ dhakāraṁ tena yuktaṁ śakārasyordhvagataṁ dakāram ( ddha ) | | 4 | | 


ñādharayutalṛtalasthaṁ ṭādharayutapordhvasaṁsthitaṁ tadanu | 

ṭhādharagānvitafordhvagaṁ aivamayutaṁ haṭāntaḥ stham | | 5 | | 


ñādheratyādi | ñādharayutaṁ lṛtalasthaṁ ñakārasyādharaṁ ākāraṁ tena yutaṁ lṛkārasya talasthaṁ ḍakāraṁ ( ḍā) ṭādharayutaṁ pordhvasaṁsthitaṁ tadanu ṭakārasyādharaṁ ikāraṁ tena yutaṁ pakārasyordhvasthitaṁ kakāraṁ ( ki ) ṭhādharagānvita fordhvagaṁ ṭhakārasyādharaṁ īkāraṁ tena sahitaṁ fakārasyordhvagaṁ nakāraṁ ( nī ) aivamayutaṁ haṭāntaḥ sthaṁ aikārasya vāmaṁ ekāraṁ tatsthitaṁ haṭāntasthaṁ hakāraṭakārayormadhyagataṁ yakāram ( ye ) | | 5 | | 


casamadhyagataṁ ṭhasavyagasametaṁ bhādharasusaṁsthitam | 

tadanu hathamadhyagataṁ tavāmagayuktaṁ ṭhalamadhyagaṁ paścāt | | 6 | | 


casamadhyagataṁ vilekhyaṁ cakārasakārayormadhyagataṁ bakāraṁ ( ba ) ṭhasavyasametaṁ bhādharasusaṁsthitaṁ tadanu ṭhakārasya dakṣiṇagataṁ refaṁ tena yuktaṁ bhādharasusaṁsthitaṁ bhakārasyādharasusaṁsthitaṁ jakāraṁ ( jra) hathamadhyagataṁ hakārathakārayormadhyagaṁ vakāram ( va ) | tavāmagayutaṁ ṭhalamadhyagaṁ takārasya vāmagaṁ ṇakāraṁ tena yutaṁ ṭhakāralakārayormadhyagataṁ refam ( ṇṇa ) | | 6 | | 


sarvakarā(lā) ntafamadhyaṁ tṛtīyavargādivāmagasametam | 

ṇordhvayutaṁ lādharagaṁ chordhvasthaṁ bhatalagaṁ ṭhasavyayutam | | 7 | | 


sarvakarā(lā) ntafalamadhyaṁ tṛtīyavargādi vāmagasametaṁ sarvakalāntaṁ aḥkāra fakāraśca tayormadhye nakāraḥ tṛtīyavargasyādi ṭakārastasya vāmagaṁ ikāraḥ tena sahitaṁ ( nī ) ṇordhvayutaṁ lādharaṁ ṇakārasyordhve ekāraṁ tatsahitaṁ lādharagaṁ lādharagataṁ yakāraṁ ( ye ) chordhvasthitaṁ ( sthaṁ ) chakārasyordhvasthitaṁ bakāraṁ ( va ) bhatalagaṁ ṭhasavyayutaṁ bhakārasya talagaṁ jakāraṁ ṭhakārasya dakṣiṇaṁ refaṁ tadyuktam ( jra ) | | 7 | | 


tordhvagayutaṁ ṣādharagaṁ thordhvagasaṁyuktaṁ ṇādharagaṁ paścāt | 

fādharagaṁ ṭhādharasaṁyuktaṁ fordhvasthaṁ ṇordhvayuktaṁ lādharagam | | 8 | | 


tordhvagayutaṁ ṣādharagaṁ takārasyordhvagaṁ aikāraṁ tatsahitaṁ ṣakārasyādharagaṁ bakāraṁ ( vai) thordhvagasaṁyuktaṁ ṇādharagaṁ paścāt thakārasyordhvagataṁ aokāraṁ tatsaṁyuktaṁ ṇādharaṁ refaṁ ( ro ) fādharagaṁ fakārasyādharagaṁ cakāra ( ca ) ṭhādharasaṁyuktaṁ fordhvasthaṁ ṭhakārasyādharagaṁ īkāraṁ tadyuktaṁ fakārasyordhvasthitaṁ nakāraṁ ( ra ) ( nī ) ṇordhvayuktaṁ lādharagaṁ ṇakārasyordhvaṁ ekāraṁ tadyuktaṁ lakārasyādharagaṁ yakāram ( ye ) | | 8  | | 


ḍādharaśūnyasametaṁ trivatalagaṁ cordhvasthitaṁ ratalam | 

thādharayutaṁ śādharagaṁ ñādharagasamāyuktaṁ cāpi | | 9 | | 


ḍādharaśūnyasametaṁ trivatalagaṁ ḍakārasyādharaṁ ukāraṁ śūnyamanusvāraṁ tābhyāṁ sametaṁ vatalagaṁ hakāraṁ ( hu ) tadapi trayaṁ ( hu hu hu ) cordhvasthitaṁ cakārasyordhva sthitaṁ fakāraṁ | ratalaṁ refatalaṁ ṭakāra samudāyena faṭtrayaṁ bodhavyaṁ ( faṭ faṭ faṭ ) thādharayutaṁ śādharagaṁ ñādharagaṁ samāyuktaṁ cāpi thakārasyādharaṁ vakāraṁ tatsahitaṁ śakārasyādharagaṁ sakāraṁ ñādharagasamāyuktaṁ cāpi ñakārasyādharaṁ ākāraṁ samāyuktaṁ ākāreṇetyarthaḥ ( svā ) | | 9 | | 


sayamadhyagaṁ zhavāmagasametamuktākṣarakṛto rahasyaḥ | 

mantroyamaśanidevyā lekhyo japyo vibhāvyaśca | | 10 | | 


sayamadhyagaṁ zhavāmasametaṁ sakārayakārayormadhyagataṁ hakāraṁ zhakārasya vāmagenākāreṇa sahitamityarthaḥ ( hā ) | uktākṣarakṛto rahasya akṣarakṛtakādyakṣarāt samākṛṣya rahasyataddhetutvāt kosau rahasyaḥ mantroyaṁ aśanidevyāḥ | vajravārāhyāḥ mantra ityarthaḥ ayaṁ mantraḥ kiṁkartavyaḥ ata āha lekhyo japyo vibhāvyaśca | likhanīyo japanīyo bhāvanīyaśca | | 10 | | 


cintāmaṇiḥ kalpakuṭhāgrakumbhaḥ śrīkāmadhugdhenurapi praśastāḥ |

te sādhyamānā dadatīha vittānyayaṁ tu saukhyaṁ sadhanaṁ dadāti | | 11 | | 


| | iti tattvajñānasaṁsiddhau mantroddhāravidhiḥ | | 


cintāmaṇirityādi | cintāmaṇiratna ( tnaṁ ) kalpakuṭhaḥ kalpavṛkṣaḥ agrakumbho bhadraghaṭaḥ śrīkāmadhuk śrīkāmadhenuḥ api ye praśastāḥ khyātāḥ santi te sādhyamānāḥ santo vittāni dadati | asmiṁlloke | ayaṁ punarmantrarājaḥ saukhyaṁ lokottaraṁ mahāsukhaṁ dadāti | sadhanaṁ dhanasahitamityarthaḥ anye punaḥ sādhitāḥ santo dhanameva kiṁ ca dadati na nirūttarasukhaṁ ayaṁ tu sarvapradaḥ tataścāyameva sarvaprakāreṇa sarvadā sarvābhivāñchitasiddhyarthaṁ loke lokottarasiddhinimittakaṁ bodhisattvaiḥ sevyaḥ | | 11  | | 


iti tattvajñānasaṁsiddhau ṭīkāyāṁ madhyamakarūcibhikṣuśrīdhyānacandraviracitāyāṁ mantroddhāravidhiḥ | 


[ svādhiṣṭhānam ] 


yasminnayaṁ pātragate vyalekhi pūjānimittaṁ vidhinā vidhijñaḥ | 

bālasya rakṣā vidhivadvidheyā baddhena doḥ kaṇṭhaśikhāsu bāhau | | 1 | | 


yasminnityādi | yasmindarpaṇādibhājanagato'yaṁ mantrarājo vyalekhi pūjānimittaṁ vidhinā yathāvidhijña ssanmantribhiḥ bālasya rakṣā vidhivadvidheyā śiśoḥ rakṣā kāryā bhagavatīpūjā puraḥ saraṁ baddhena tena mantrasahitaṁ sindūreṇa kutra doḥ kaṇṭhaśikhāsu bāhau kaṇṭhe śikhāyām | | 1 | | 


dṛṣṭvā'payānti bhujagāḥ śiśukaṁ sarakṣaṁ bhūtā grahā niśicarāḥ sapiśācasaṁghāḥ | 

anye ca bālakabhayārtikarāḥ subhīmāḥ siṁhaṁ yathā vanacarā balinaṁ bhayārtāḥ | | 2 | | 


dṛṣṭvetyādi | apayānti palāyante bhujagāḥ sarpāḥ | śiśukaṁ dṛṣṭvā sarakṣaṁ rakṣāsahitaṁ bhūtagrahā niśicarāḥ sapiśācasaṁghā api palāyante anye'pi bālakabhayārtikarāḥ ḍākinyādayaḥ subhīmāḥ paramabhayānakāḥ | atra dṛṣṭāntamāha-siṁhaṁ dṛṣṭvā yathā vanacarā mṛgādayaḥ apayānti bhayabhītā prapalāyante, siṁhaṁ kiṁ viśiṣṭaṁ balinaṁ balavantaṁ vanacarāḥ kiṁ viśiṣṭāḥ palāyante bhayārtā bhayapīḍitāḥ santaḥ | | 2 | | 


saṁprāpya sadupadeśaṁ dṛṣṭvā saṁpratyayaṁ ca yogasya | 

siddhiriyaṁ samabhilekhi sfuradamalajñānasaṁvasatiḥ | | 3 | | 


saṁprāpyeti | siddhiriyaṁ samabhilekhīti sambandhaḥ | samprāpya sadupadeśaṁ yathāvadupadeśaṁ labdhvā dṛṣṭvā saṁpratyayaṁ ca yogasya asya bhagavatīyogasya pratītiṁ vīkṣya sfuradamalajñānaṁ saṁvasatiḥ sfuratprakāśarūpatvāt amalaṁ jñānaṁ sarvakleśoparamāttasya saṁvātiḥ sthānam | | 3 | | 


tasmāttatsaṁprāptyai samsevyaṁ suguroḥ padāmburūham | 

sāmnā pradānavidhinā kāyakleśaiḥ praṇāmaiśca | | 4 | | 


tasmādityādi | ataeva tatsaṁprāptyai tadupadeśalābhāya saṁsevyaṁ samyagārādhanīyaṁ sugurorlabdhanimittasya pādāmburūhaṁ caraṇapadyaṁ sāmnā saumanasyena athavā pradānavidhinā prakṛṣṭavastradānena kāyakleśairvā praṇāmairvā sarvaprakāreṇa guroḥ ārādhanaṁ sarvam | | 4 | | 


tattvajñānāgrasiddhirbahuhitajananī yā jananyeva loke sattvānāṁ yanmayāsītkuśalakaluṣaṁ pūrṇacandrāṁśuśubhram | 

bhūyāsustena lokāḥ kalimalavikalāḥ śuddhasambodhibhājo labdhvā mudrāmudārāṁ bhavabhayaśamanīṁ sarvasattvārthakartrīm | | 5 | | 


samāpto'yaṁ tattvajñānasiddhirnāma svādhiṣṭhānaśceti | 


tattvajñānetyādi | tattvaṁ anutpādaṁ tathā ca jinajananyāṁ yo'nutpādaḥ sarvadharmāṇāṁ sā prajñāpāramitā tasya tattvajñānāgrasiddhiḥ śreṣṭhasidhiśca hitajananī cakrapuṇyajananī yo loke traidhātuke jananyeva sarvasattvānāṁ samīhitārthaprasavanādvahupuṇyamāsīt kuśalaṁ akaluṣaṁ kleśarahitaṁ pūrṇacandrāṁśuvat śubhraṁ bhūyāsuḥ tena puṇyena lokāḥ kalimalavikalāḥ kalivivādo malaṁ kleśāstābhyāṁ vikalā rahitāḥ śuddhasambodhibhājaḥ samyaksambodhimabhilabdhvā udārā mahāmudrāṁ prāpya bhavabhayaśamanīṁ bhavaḥ saṁsāraḥ śamo nirvāṇaṁ tayoḥ śamanīṁ bhavanirvāṇagrahanivāraṇīṁ sarvasattvārthakartrīṁ sarvasattvānāṁ sambodhikāriṇītyarthaḥ | | 5 | | 


iti tattvajñānasaṁsiddhiṭīkāyāṁ madhyamakarūcibhikṣuśrīdhyānacandraviracitāyāṁ sāmarthyapuṇyapariṇāmanāvidhiḥ samāptaḥ | 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project