Digital Sanskrit Buddhist Canon

21 amanasikārādhāraḥ

Technical Details


 



21 | amanasikārādhāraḥ |



 



namo buddhāya |



amanasikāra itatra bahavo vipratipannāḥ | tat kaścidāha apaśabdo'yamiti,samāse manaskāra iti bhavitumarhati | tatrocyate,tatpuruṣe kṛti bahulamiti | atra bahulavacanāt saptamyā'lugiti alukasamāse kṛte amanasikāra amanaskāraḥ,tvaci sāraḥ tvaksāraḥ,yudhiṣṭhiraḥ,etāni rūpāṇi sampadyante,ato nāyamapaśabdaḥ | apara āha,hanta lakṣaṇasādhitamevedaṃ vacaḥ kiṃ ca asiddham | tanna,nānāsūtratantreṣu dṛṣṭatvāt āryyasarvvaviṣayāvatārajñānālokālaṅkāramahāyānasūtre | amanasikārā dharmmāḥ kuśalāḥ | manasikārā dharmmā akuśalāḥ | tatraiva -



 



avikalpitasaṅkalpa apratiṣṭhitamānasa |



asmṛtyamanasikāra nirālamba namo'stu te ||



 



tathā avikalpapraveśādhāraṇyāṃ bodhisattvo mahāsattvaḥ sarvvavikalpanimittāni ākāśagatikāni amanasikārataḥ parivarjjayati | aparāparāṇi granthavistarabhayāda na



likhyante |



sautrāntikamevedaṃ vacaḥ,nasāntikaṃ sūtrānteṣu dṛṣṭatvāt | tanna | uktaṃ hi hevajre tattvapaṭale | svarūpeṇa na cittaṃ nāpi cetamam | tathā -



 



bhāvyante hi jagat sarvvaṃ manasā ya(smā)nna bhāvyate | arthāt amanasikāreṇeti gamyate | apara āha,tantre'pyasti,paraprasajyapratiṣedhanaño viṣayatvāt abhāvo vācyaḥ | tanna,prakrāntasya pratiṣedhaḥ | 'yadi nāprasajyaṃ pratisiddhata iti prasajyapratiṣedhaḥ | yathā asūryyampaśyā rājadārāḥ | ayamarthaḥ | evannāma tā guptā rājadārā yat sūryyamapi na paśyantīti | atra na sūryyābhāvaḥ kṛtaḥ | kiṃ nāma rājadārāṇāṃ yat sūryadarśanaṃ prasajyaṃ tanniṣiddham | amanasikāre'pi naño manasikaraṇaṃ yad grāhyagrāhakādi prasaktaṃ tanniṣiddham | na manaḥ,ato na doṣaḥ | yadā kaścidevaṃ vadati śāśvatocchedalakṣaṇo mana[si]kāraḥ sammato bhagavatā | tadocyate,śāśvatocchedādiḥ manasikāro vā'manasikāraḥ | etena sarvvāsaṅgahāniḥ kriyate amanasikāraśabdeneti | tathācoktaṃ bhagavatā,avikalpapraveśādhāraṇyāṃ - kena kāraṇena kulaputra!



 



avikalpadhāturamanasikāra ityucyate sarvvavikalpanimittasamati krāntatāmupādāyeti | ete sarvvavikalpasamati krāmatā darśitā bhavati amanasikāraśabdeneti | paryyudāsapakṣe'pi na doṣaḥ,abrāhmaṇamānayetyukte brāhmaṇasadṛśasya kṣatriyāderānayanaṃ bhavati,na tu vijātīyasya kaṭādeḥ | atrāpi niḥsvabhāvavedanasya saṃsthitiḥ kṛtāḥ | etena māyopamā ..............................................................prasaṅga iti | yadi cātra naño vyutpattiratra kriyate akārapradhāno'manasikāraḥ śākapārthivavat madhyapadalopīsamāsaḥ,etena yāvān manasikāraḥ sarvvamanutpādātmaka ityarthaḥ | kka nirddiṣṭaṃ bhagavatā anutpādakārako akāra iti ?tad yathā uktaṃ ca hevajre mantrapaṭale,akāromukhaṃ sarvvadharmmāṇāmādyanutpannatvāt ityādi | asyārthaḥ,sarvvadharmmāṇāṃ ādyanupannatvāt akāro mukhaṃ pradhānaṃ ityakārastvanutpannalakṣaṇaḥ yo'graḥ | tathā ca nāmasaṅgītauḥ -



 



akāraḥ sarvvavarṇāgro mahārthaḥ paramākṣaraḥ |



mahāprāṇo hyanutpādo vāgudāhāravarjjitaḥ ||



 



iti | yadi vā akāro'tra nairātmyāvījaṃ tathā ca hevajre ālerādi nerādi nairātmyeti | etena sarvvamanasikāro'nātmako'svabhāva ityuktaṃ ca bhavati |



 



yadi vā -



 



ādisvarasvabhāvā sādhītibuddhaiḥ prakalpitā | saiva bhagavatī prajñā utpannakramayogataḥ ||



 



yadi vā a iti prabhāsvarapadam,manasikāra iti svādhiṣṭhānapadam,aścāsau manasikāraśceti amanasikāraḥ | etena amanasikārādipadaiḥ acintyaprabhāsvarasvādhiṣṭhānapadaṃ śūnyatākaruṇābhinnayuganaddhādvayavāhisambedanamāpāditaṃ bhavatīti |



 



|'manasikāradhāraḥ samāptaḥ ||



 



prakṛtyājātadharmmeṣu vidhyapohau parśovacaḥ ||



astīti vadato brūmo nāsti sarvvaṃ vicārataḥ |



nāstīti vadato brūmaḥ sarvva[ma]styavicārataḥ ||



yathā yathā samāropā jāyante tattvayoginaḥ |



tathā tathā samāropā hanyante tattvayoginā ||



 



[sahajo]'kṛtrimo yasmāt[tasmāt]saṅgo na sāhajaḥ |



sukhaṃ na sahajādanyat sukhaṃ cāsaṅgalakṣaṇam ||



jñātvā niḥsaṅgatāṃ nāmni [ni]rvedhāgatasatsukham |



viśvaṃ svasamayaṃ kṛtvā magnaḥ sahajasāgare ||



mantratattvasthito yogau niḥsaṅgārthapratiṣṭhitaḥ |



bhāvāṃścāsau gurūn kṛtvā niḥsa[ṅgaviṣayo]bhavet ||



 



|kṛtiriyaṃ paṇḍitāvadhūtaśrīmadadvayavajrapādānām ||



 



||samāpto'yaṃ granthaḥ |



 



ye dharmmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat |



teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||



 



||śrubhaṃ bhūyāt || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project