Digital Sanskrit Buddhist Canon

19 premapañcaka

Technical Details


 



19 | premapañcaka |



 



pratibhāso varaḥ kāntaḥ pratītyotpādamātrakaḥ |



na syāt yadi mṛtaiva syāt śūnyatā kāminī matā ||1||



 



śūnyatātivarā kāntā murttyā nirupamā tu yā |



pṛthak yadi kadācit syāt baddhaḥ syāt kāntanāyakaḥ ||2||



 



dampatī śaṅkitau tasmāt gurorupasthitau puraḥ |



nijaprītyā tayostena sāhajaṃ prema kāritam ||3||



 



vāyusadgurupāṇḍityamahākauśalamīdṛśam |



nijābedhanirālambāvubhau jātāvanuttarau ||4||



 



sarvvalakṣaṇasampūrṇau caturdvayavivarjjitau |



sarvvabhāvasvabhāvau ca niḥsvabhāvau sadoditau ||5||



 



|premapañcakaṃ samāptam ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project