Digital Sanskrit Buddhist Canon

16 mahāyānaviṃśikā

Technical Details


 



16 | mahāyānaviṃśikā |



 



nijakāyamahaṃ vande asaṃskṛtamalakṣaṇam |



sarvvākāravaropetaṃ yuga[na]ddhapada(sa)ṅgatam ||1||



 



dharmmasambhoganirmmāṇā yannijaṃ tat svabhāvataḥ |



tadasya darśanaṃ yuktaṃ samyassambodhisiddhaye ||2||



 



darśanaṃ ca bhavedasya anāropād vipaśyanā |



mantrayānānusāreṇa tadidaṃ vakṣyate'dhunā ||3||



 



na nedaṃ śāśvataṃ viśvaṃ na cocchedi samīhitam |



śāśvatocchedino yugmaṃ nānubhayaṃ vinobhayam ||4||



 



catuṣkoṭivinirmmuktaṃ tattvaṃ tattvavido viduḥ |



catuṣkoṭiviśuddhaṃ tu ca [tu]ṣkoṭisamāśritam || 5||



 



khasamaṃ asamaṃ śāntamādimadhyāntavarjjitam |



acintyaṃ cittakaṃ caiva sarvvabhāvasvabhāvakam ||6||



 



jagadekarasaṃ buddhā prabhāsvaramanāvilam |



sarvvasaṅkalpaniḥśaṅkā viharaddhaṃ yathāsukham ||7||



 



na kleśā bodhito bhinnā na bodhau kleśasambhavaḥ |



bhrāntitaḥ kleśasaṅkalpo bhrāntiḥ prakṛtinirmmalā ||8||



 



īryyā ca kāyikaṃ karmma vācikaṃ dharmmadeśanā |



samādānaṃ manaḥ karmma nirvvikalpasya dhīmataḥ ||9||



 



jaganmāyetyasau ------------------- māyeti mā kṛthāḥ |



māyāmoho mahābhrāntirbhrāntirbhrāti satāṃ matā ||10||



 



vijñāyaivaṃ yathārūpaṃ buddhādīnāṃ samāsataḥ |



bhuñjānaḥ sarvvathā sarvvaṃ tattvavedī prasidhyati ||11||



 



dharmmaskandhasahasreṣu badhyatāṃ nāma śūnyatā |



baddhā nāsau parāmarśāt vināśārthaṃ bhavedguroḥ ||12||



 



sarvvākārāḥ sukhaṃ tattvaṃ saṅkalpoparateḥ sa te |



śūnyatā na sukhaṃ tattvaṃ na cintyaṃ na sukhaṃ sukham ||13||



 



yena buddhamanāropaṃ na dṛṣṭaṃ paramārthataḥ |



adṛṣṭe yujyate tasya vṛttaṃ paścāt yathā tathā ||14||



 



na dvayaṃ nādvayaṃ yasya na bodhiḥ sadvilakṣaṇā |



nirāśo'sau mahāyogī sarvvākāragatiṃ gataḥ ||15||



 



ādikarmma yathodiṣṭaṃ karttavyaṃ sarvvayonibhiḥ |



śūnyatākaruṇābhinnaṃ yad bodhau jñānamiṣyate ||16||



 



kṛpāyāḥ śūnyatā nānyā karuṇā kharanāyikā |



saṃskṛtya na vayaṃ brūmo brūmaśce [t]yuganaddhataḥ ||17||



 



ghaṭādergrahaṇairyasya dhyānasātatyayogataḥ |



bhavedasau mahābuddhaḥ sarvvākāraikavigrahaḥ ||18||



 



asaṃskṛta[ma]nā dharmmo bodhaḥ sambhogalakṣaṇaḥ |



tadeva nirmmitaścitraḥ nijaḥ sarvvasvabhāvataḥ ||19||



 



yadanena samāsādi puṇyaṃ puṇyavatā mayā |



tenāstu sakalo loko buddhabodhiparāyaṇaḥ ||20||



 



|ṃahāyānaviṃśikā samāptā || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project