Digital Sanskrit Buddhist Canon

11 tattvaprakāśaḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
  • Other Version
    N/A


 



11 | tattvaprakāśaḥ |



 



namo buddhāya |



 



prajñopāyātmakaṃ vande baddhatrikāyarūpiṇam |



prabhāvāt jñāyate yasya bhavanirvvāṇamuttamam ||



keśoṇḍūkaṃ yathākāśe taimiro manute janaḥ |



keśoṇḍūkamahaṃ vakṣye hantākāśanirākṛtam ||



 



śuddhadṛṣṭistadā [bhū]yānneti bhrāntā matistavaḥ |



taimirabhrāntyapohāya pṛṣṭo netyuktavān asau ||



prakāśetaraśūnyatvāt vidhyapohau na tattvataḥ |



evamanāśravād dharmmāt sattvārthastu pravarttate ||



 



bhoganirmmāṇakāyābhyāṃ pratītyapraṇidhānataḥ |



tau ca tasmāt na bhinnau ca tayostu tat svabhāvataḥ ||



tādātmyaṃ nijaṃ siddhaṃ syāt bhedaścit saṅgahānaye |



neṣyate yadyanutpādo bhinno vyāvṛttito bhavet ||



 



yogācāramatā[da]nyo madhyamārthaḥ kathaṃ bhavet |



catuṣkoṭiprahāṇyā cet madhyamārtho viśiṣyate ||



vijñāne'pi prasaṅgaḥ syāt tāsāṃ atrāpi hānitaḥ |



catuṣkoṭivinirmuktaṃ jñānaṃ vastu samucchrayam ||



 



kalpaśūnyamanālambyaṃ vidurvijñānavādinaḥ |



bhūtakoṭerato viśvaṃ pratītyaiva prajāyate ||



vastuśūnyamajātaṃ tu kevalaṃ nāmamātrakam |



bhedenākhyā[na]sarvvajñaḥ svādhiṣṭhānaprabhāsvarau ||



 



yadekamanayorbrūte tenocchede nirākṛtaḥ |



phalatattvavipakṣeṣu yasya saṅgo na vidyate ||



tasyānābhogayogena bodhād niṣpadyate padam |



āryyanāgārjjunairiṣṭaṃ buddhadharmmānusārataḥ |



dharmmatattvamanutpādo vyākṛtaste tathāgataiḥ ||



kṛtvā tattvaprakāśaṃ yat [puṇya]māsāditaṃ mayā |



tenāstu sakalo loko yuganaddhasya bhājanaḥ ||



 



||tattvaprakāśaḥ samāptaḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project