Digital Sanskrit Buddhist Canon

10 svapnaniruktiḥ

Technical Details


 



10 | svapnaniruktiḥ |



 



namaḥ sarvvajñāya |



 



vinayeṣvabhi(suvā)dharmmeṣu sūtreṣu jinapuṅgavaiḥ |



dharmmāḥ svapnopamāḥ khyātā viṣpaṣṭārthaṃ tat kathyate ||



svapnaṃ satyamasatyaṃ vā [...........]videva vā |



māyā yathā pratiṣṭhānaṃ satāṃ kimiha sammatam ||



 



svataḥ satyamabodhena tadbodhe yā(va)tyalīkatām |



prathame [tu]svataḥ jñānaṃ dvitīye nāstitā bhavet ||



prabodhāt kalpitā yohe nānubhūtirapohyate |



saccitraprakāśātmā yadya[da]styanubhavo mahān ||



 



kṣaṇadhvaṃsyālayāt maulāt pravṛttibhyo vicitratā |



tāśca tatra tadākārā ciddeśitaṃ tadiṣyate ||



svapnāt svapnaṃ yadeva syāt ciccitrālīkatā tadā |



naiva satyaṃ asadvitterna cocchedaḥ prakāśataḥ ||



 



kimanyannikṛtaṃ nāma[nā]mnau māyeti vā kṛtam |



nāmni na yujyate nāma apratiṣṭhā tvanāmani |



ṣaṭ nibahadvitayaṃ [ca]catvāro bodhaye matāḥ |



svapnatulyamidaṃ viśvamitthamuktaṃ jinottamaiḥ ||



kiṃ cāsthānamato viddhi buddhasarvvasvamuttamam |



samvittyā sadguroryatnāt caryyayā ca viśeṣataḥ ||



 



||svapnaniruktiḥ samāpteti ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project