Digital Sanskrit Buddhist Canon

7 sekatānvayasaṃgrahaḥ

Technical Details


 



7 | sekatānvayasaṃgrahaḥ |



 



namo buddhāyaḥ |



 



kalyāṇamitravārāṅko'pi samādhimājapatyanavagrāhyaḥ |



karatalagatamiva tattvaṃ ṣaṭpañcamaviṣamaṃ dhatte ||



 



vajrācāryyāttu saṃjñānasekatātparyyasaṃgraham |



viditvā kurmahe'nekasekagranthān yathāgamam ||



 



prathamaṃ kalasābhiṣeko dvitīyaṃ guhyamuttamam |



prajñājñānaṃ tṛtīyaṃ vai caturthaṃ tat punastathā ||



 



asyārthaḥ - prathamaṃ kalasābhiṣeka iti,udakamukuṭavajraghaṇṭānāmācāryyalakṣaṇāḥ ṣaṭ kalasābhiṣekāḥ | bāhya vāriṇaiva bāhyamalasya avidyāmalakṣālanāya siñcate 'neneti sekaḥ | eṣāṃ sarvveṣāṃ kalasavyāpārāt kalasābhiṣekasaṃjñā | avaivarttikābhiṣekāścaite ṣaṭtathāgatasvabhāvatvāt | tathāhi udakābhiṣeka ādarśajñānātmako'kṣobhyasvabhāvaḥ,mukuṭābhiṣekaḥ samatājñānātmako ratnasambhavasvabhāvaḥ,vajrābhiṣekaḥ pratyavekṣaṇājñānātmakaḥ amitābhasvabhāvaḥ,adhipatyābhiṣekaḥ kṛtyānuṣṭhānarūpo amoghasiddhisvabhāvaḥ,nāmābhiṣeko avidyānirodhāt vidyānugataviśuddhadharmmadhātujñānātmako vairocanasvarūpaḥ,ācāryyābhiṣekastu vajrajñānasvabhāvaḥ | atra ca pañcābhiṣekaḥ pañcasu locanādividyāyāḥ vyāpārāt | atra ca avidyāmalakṣālanāya akṣobhyarūpeṇa vajrācāryyeṇa vairocanarūpāvalambini śiṣye salilābhiṣeko deyaḥ | evaṃ sarvvatrāhaṅkāraḥ,āgāmibuddhabhāvo acittoṣṇīṣabījabhuto mukuṭābhiṣekaḥ |



 



dvādaśāṅguliparimāṇena dvādaśāṅgapratītyasamutpādaviśuddhā vajram | yatra madhyavṛtterniruttaradharmmatāsūcako hūkāraḥ | tasyārthaḥ,ha iti hetuviyuktaḥ [ū]iti ūhāpagataḥ,a iti apratiṣṭhitasarvvadharmma iti | yatra bhavasarodbha[va]mukhāt sphuranti pañcārarūpiṇo munayaḥ pañcaskandhaviśuddhyā niṣkrāntā bhavaśarīreṇa | iha ca madhyārābhimukhata uparyadhareṇa sarvve rūpādayo vijñānātmakā iti sūcyante | ete ca sarvve sarvvātmakā iti nive[da]yituṃ sarvvatraiva caturaśrī | atha te dharmmasya buddhā hūnādaniveditātmarūpasya pañcāsivimuktakāyāḥ paryyante cānyatra visphuritā śūnyatānimittāḥ praṇihi(hi)tatāvabodhanārthaṃ sarvvatra hullikātrayam | ete ca ādarśasamatāpratyavekṣaṇākṛtvā nuṣṭhānasuviśuddhadharmmadhātulakṣaṇapañcajñānātmakā gurūpadeśato jñeyāḥ | abhedyajñānasūcakaṃ ca samudāyārthaḥ -



 



dṛḍhaṃ sāraṃ asauśīryyaṃ acchedyābhedyalakṣaṇam |



adāhi avināśi ca śūnyatā vajramucyate ||



 



abhedyaṃ vajramiti hevajre | asya ca vajrābhiṣekasy avidhānaṃ utpaśyamānā bhedyajñānabījādhānamiva vidhātuṃ evaṃ vajraghaṇṭā'pi pūrvvābhisandhānena dvādaśāṅguliparimāṇā adhomukhāmbhojavajrasamāpattiniḥ svabhāvena sarvvadharmmasvabhāvaṃ pratipādayituṃ abhedyajñānanigadatāṃ dharmmodayasya bodhayituṃ mūrddhādhobhāge ca vajrāvalīyugalamālinī | tridhātukasvabhāvakūṭāgāratāmasya sthāpayituṃ hārārdhahāraprakāra ata eva pañcatathāgatāṅkitaḥ śūnyatākaruṇābhinnajñānakāraṇatāṃ āvedayitumapari[ṇata]prajñāmukhākhyānam |



 



asya ca dharmma dhātusvarūpasya jñānasya vairocanādipañcatathāgatātmakatāṃ ca rūpādipañcaskandhasvabhāvatāṃ ca pṛthivyādipañcadhāturūpatāṃ ca kathayituṃ ūrddhaṃ pañcāraviracanā | atrāpi madhyasthitārābhimukhādyabhisandhānaṃ pūrvvavat | athābhiṣekamanayā svanantyā vajraghaṇṭayā kurvvīta | anuttarāśeṣadharmmabodhād vikārakaṃ iha prādhānyasyāpanāya hetukatāpratipādanāya ca kāraṇabhūtamapi vajraghaṇṭābhiṣekamullaṅghya prathamaṃ vajrābhiṣekadānam | sarvvadharmmā nāsatā iti pratipādanārthaṃ bhaviṣyanmunīndrapadocitanāmanidānāvadānārthaṃ ca pūrvva nāmavyapanayena svadevatākulagotrānusāreṇa nāmābhiṣekaḥ | ācāryyābhiṣekaśca vajrasamaya-ghaṇṭāsamaya-mudrāsamaya-bhavyatānujñā-vratavyākaraṇāśvāsalakṣaṇaḥ | itaḥ prabhṛti asaṃskṛto bhedayuganaddhabāhibo[dhi]dharmmasamayastvaṃ iti bodhayituṃ vajrasamayaḥ,caturaśītidharmmaskandhasahasraparastvamitipratipādanāya ghaṇṭāsamayaḥ,sveṣṭadevatāsvabhāvastvamiti sthāpayituṃ mudrāsamayaḥ | maṇḍalatattvaṃ maṇḍalaviśuddhilakṣaṇaṃ devatātattvam devatāviśuddhilakṣaṇaṃ ācāryyaparikarmma ca maṇḍalasādhanajñānaṃ pañcapradīpaṃ cāmṛtabhakṣaṇaṃ ca bhavyatātattvaṃ ca naiḥsvābhāvyameṣāmutpannakramapakṣataḥ dharmmacakrapravarttanārthamanujñā | bāhyavratanirākaraṇārthaṃ vajravratadānaṃ pṛthivyādisvabhāvatāsūcanāya vyākaraṇam | tathā hi bhuvo dharādeḥ svaḥ svarūpaṃ bhūrbhūyā iti hi bhūrbhuvaḥ svarityasyārthaḥ | sarvāvaraṇavinirmuktaḥ sarvvabuddhabodhisattvasama[ya]stvaṃ itaḥ prabhṛti bodhanārthamāśvāsaḥ |



 



prajñāśraddhākṣetrīkaraṇārthaṃ samayarakṣaṇārthaṃ ca samānakālobhayasampāditabodhicittapradānaṃ guhyābhiṣekaḥ | prajñopāyaguhyābhyāṃ dīpayata iti vyutpattiḥ | prajñājñānamityatra vyutpattidvayam;prajñayā jñānam,prajñaiva bāhyajñānam | tatra grāhyagrāhakākāradhāraṇī buddhiścaturdhātupañcaskandhasvarūpaṣaddhiṣayātmakāṅganāsvabhāvā prajñā | tasyā nimittabhūtāyā bodhicittajñānamiti pūrvvā vyutpattiḥ | ākāradvayaśūnyā saiva vijñānamityaparā vyutpattiḥ | prajñājñānalakṣitasaptāṅgayuktasādhyaṃ caturthārthamityeke | prajñājñānameva abhyasyamānaśaradamalagaganasaṅkāśaṃ caturthārthamityapare | prajñājñānameva prakṛtirūpaṃ vikārarūpaṃ prakṛtisamutpādātmakaṃ yuganaddhādvayavāhisuviśuddhasvabhāvaṃ caturthārthamityapare | pakṣāntarāṇi ca vistarabhayā nnocyante | atiguhyasekasaṃgrahavidhānamilitena puṇyayutaślo[ke]na nikhilajagato'stu vimalasphuṭasugatasubhāṣite kṣāntiḥ |



 



samāptaścāyaṃ sekatānvayasaṃgraha iti | kṛtiriyaṃ paṇḍitāvadhūtaśrī advayavajrapādānāmiti ||


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project