Digital Sanskrit Buddhist Canon

5 sekanirṇayaḥ

Technical Details


 



5 sekanirṇayaḥ |



 



namo buddhāya |



 



evaṃkāraṃ namaskurmo yaḥ sattvakṣaṇakāraṇam |



ānandā yatra jāyante bhedato bodhisiddhaye ||



citraṃ tato vipākaḥ syāt tṛtīye tu vilakṣaṇam |



vimarddaśca tato jñeyo haṭhayoganirākṛteḥ ||



ālocanaṃ vimarddaścet tṛtīye kathamiṣyate |



yat tatrālocanaṃ naiva bhaved vittiralakṣaṇā ||



vilakṣaṇamato yuktaṃ hantuṃ roddhuṃ tṛtīyake |



svasambitterbhavet siddhirāgamārtho'pi saṅgataḥ ||



cumbanāliṅgane citraṃ ghṛṣṭau vipākanāmakam |



maṇau vilakṣaṇaṃ yeṣāṃ te ca duḥsekasambidaḥ ||



ratnagarbhe ca yā vittiḥ saiva tattvaṃ bhaved yadi |



saiva vedaṃ bhavet tattvaṃ na hyetat bauddhasammatam ||



 



tathā ca devi paripṛcchasi saiva nirnādatantre-



ratnapuramidaṃ devi kiñjalke jvalatāṃ vrajet |



rudro yugmaḥ śivaḥ śreṣṭhaḥ śaktiḥ saiva parātparāḥ ||



lakṣyalakṣaṇanirmuktaṃ vāgudāhāravarjjitam |



śivaśaktiḥ samāyogāt jāyate cādbhutaṃ sukham ||



na santi tattvato bhāvāḥ śaktirūpeṇa bhāvitāḥ |



śaktistu śūnyatādṛṣṭiḥ sarvvāropavināśanī ||



 



ucchuṣmatantre'pi -



śivaśaktisamāyogāt satsukhaṃ paramādvayam |



na śivo nāpi śaktiśca ratnāntargatasaṃsthitam ||



yogādhyāye'pi -



jñānāmṛtena tṛptasya kṛtakṛtyasya yoginaḥ |



naivāsti kiñcit karttavyamasti cet na sa tattvavit ||



vedāntavādino'pi -



atīndriyamavittiśca jñānaṃ bhāskarasammatam |



vittirānandamātraṃ ca bhagavadvādisādhanam ||



śaktisaṅgamasaṃkṣobhāt śaktyāveśāvasānikam |



yatsukhaṃ brahmatattvasya tatsukhaṃ brāhmamucyate ||



duḥkhānāmāgamo nāsti sukhaṃ tatra nirantaram |



ānando brahmaṇo rūpaṃ tacca mokṣeti bhaṇyate ||



yad yad vai dṛśyate kiñcit [tat]tadbrahmeti kalpayet |



tato'nyagatacittaṃ[tu]brahmaṇaivāvatiṣṭhate ||



priyādarśanamevaikaṃ kimanyaddarśanāntaraiḥ |



prāpyate yena nirvvāṇaṃ svarāgeṇāpi cetasā ||



tyaja dharmammadharmmaṃ ca ubhe satyānṛte tyaja |



ubhe satyānṛte tyaktvā yena tyajasi tat tyaja ||



 



bhagavadgītāyāmapi -



nāsato vidyate bhāvo nābhāvo vidyate sataḥ |



ubhayorapi dṛṣṭo['ntaḥ]hyanayostattvadarśibhiḥ ||



kiñca grāhyādiśūnyaṃ cet cittamakṣobhyamucyate |



vādhāsvāgamato vajrasattvamudrāviyogataḥ ||



kimarthaṃ niyamenaitat deśakairatha deśayate |



idaṃ tathāgatāśvāsadhiyā pūrvvaṃ prakāśyate ||



bolagarbhe ca sākāraṃ nirākāraṃ tadagrataḥ |



madhyamā varṇayantyeke neti no gurudarśanam ||



vajragarbhe tadagre vā patitaṃ vā kapālake |



na ceṣṭamantarāle'pi tattvaṃ vittau gurormukhāt ||



vicitraṃ vividhaṃ khyātaṃ ityādi sutthitaṃ katham |



maṇyantargatamityādi sadguroḥ suṣṭhu saṅgatam ||



hasityādiviśuddhyā yat ācāryyādisamīhitam |



utpattyā tad vyavastheyaṃ na cotpannasvabhāvataḥ ||



citratvāt citramāghṛṣṭeḥ sukhāt pāko maṇeḥ puraḥ |



guroḥ tattvaṃ vijānīyāt vimarddāt viratau ramaḥ ||



karmmamudrāṃ samāsādya dharmmamudrāṃ vibhāvayet |



tasyā urddhaṃ mahāmudrā yasyāṃ samayasambhavaḥ ||



ānandāḥ pratimudrāsyāḥ mahāmudrāṃ vinā punaḥ |



āgamācca svasambitteḥ sadgurorupadeśataḥ ||



vicitraṃ karmmamudrāto vipāko jagadātmatā |



sthairyyaṃ vilakṣaṇaṃ tatra vimarddo jagadīkṣaṇam ||



sarvvasmi[nna]pratiṣṭhānaṃ mahāmudreti kīrttyate |



vimalatvāt svasambitteḥ vicitrāderna sambhavaḥ ||



anābhogaṃ hi yad jñānaṃ taccācintya pracakṣate |



sañcintya yad acintyaṃ vai tadacintyaṃ bhavenna hi ||



tathatā ye tu paśyanti madhyamārthānusārataḥ |



te vai tattvavido dhanyāḥ pratyakṣaṃ yadi saṃvidā ||



yo vit sarvvasamāropaḥ sa sarvvaḥ sarvvathā na hi |



madhyamārtho nirāropaḥ tatrāropavidhau kutaḥ ||



jñānajñeyāsamārope manyanā tatra nānyathā |



sarvvastathā yathā pūrvvaṃ yathā buddhistathā na hi ||



yenājātaṃ jagadbuddhaṃ buddhiḥ śuddhaiva bodhataḥ |



nijaṃ tasya jagat satyamanābhogena dhīmataḥ ||



avibhāvitasambandho vikalpo'sau pratītyajaḥ |



tadeṣa eva nirvvāṇe no kṛthāḥ cittavibhramam ||



pratipakṣe sthito naiva tattvāśakto'pi naiva yaḥ |



gārddhaṃ naiva phale yasya mahāmudrāṃ sa vindati ||



yathaiva karmmamudrāyāṃ ānandādivyavasthitiḥ |



tathā samayamudrāyā vajrācāryyaprasādataḥ ||



vicitraṃ karmmamudraiva dharmmamudrāvipākajā |



vilakṣaṇaṃ mahāmudrā vimarddaḥ samayo bhavet ||



mahāmudrāmajānānāḥ karmmamudraiva sādhanā |



āmrāyatattvato bhraṣṭā rauravaṃ yānti yoginaḥ ||



mudrā tāvat na buddhyante catasraśca catuḥkṣaṇāḥ |



yāvanna śavareśasya spṛśanti pādapotsavaḥ ||



samyak sekaṃ vidhāyaitat haṭhaduḥsekavarjjitam |



yat sādhitaṃ mayā puṇyaṃ tenāstu jagataḥ sukham ||



 



||sekanirṇayaḥ (nirddeśaḥ)samāptaḥ | 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project