Digital Sanskrit Buddhist Canon

4 pañcatathāgatamudrāvivaraṇam

Technical Details


 



4 pañcatathāgatamudrāvivaraṇam |



 



namaḥ sarvvavide |



pratītyajātāḥ parikalpaśūnyāḥ



śūnyāḥ svabhāvena na vastusantaḥ |



nocchedināścitracidekarūpā



rūpādayaḥ pañcajinā jayanti ||



 



pañcaskandhāḥ pañcatathāgatāḥ | tatra catvāro kiṃ jñānamātratāpratipādanāya akṣobhyena mudryante?etena bāhyā kārabhāve grāhakaśūnyatayā grāhyagrāhakarahitaṃ paramārthasatsambinmātraṃ vijñānameva tiṣṭhate | idameva śaradamalamadhyāhna(na)gaganāyamānaṃ nirākāravādināṃ maulaṃ jñānaṃ sādhyam | tathā coktam -



śūnyaṃ kalpitarūpeṇa nirābhāsamanākṛti |



satsambitsātamātraṃ vai pṛṣṭhākāracayākulam ||



taduktam,- rūpakāyau tu paścimau iti | tathā ca -



niṣprapañco nirābhāso dharmmakāyo mahāmuneḥ |



rūpakāyau tadudbhūtau pṛṣṭhe māyaiva tiṣṭhate ||



 



iti nanvakṣobhyamudrayaiva siddhatvāt kimarthaṃ tarhi akṣobhyo vajrasattvena mudryate ityāgamaḥ?yāvatkalpitākāraśūnyatāpratipādanāya iti cet tanna | pūrvvamudrayaiva siddhatvāt | tasmāt yathā'kṣobhyamudrayaiva jñānaṃ maulaṃ pṛṣṭhamanyat tathā vajrasattvamudrayā vijñānamapi pṛṣṭhaṃ maulaṃ vajramiti syāt | uktaṃ ca vajraśekhare -



 



dṛḍhaṃ sāramasauśīryamacchedyābhedyalakṣaṇam |



adāhi avināśi ca śūnyatā vajramucyate ||



 



iti | pṛṣṭhe rūpādikaṃ cet,[mau]lajñānādakṣobhyamudrayātadvajra(yā)sattvaṃ pṛṣṭhe'haṃ tanna --- nna kim | sattvamiti pṛṣṭha iti cet tarhi karuṇābhāvāt ucchedavādaprasaṅgaḥ | iṣyate ca -



 



vajreṇa śūnyatā proktā sattvena jñānamātratā |



tādātmyamanayoḥ siddhaṃ vajrasattvasvabhāvataḥ ||



śūnyatākṛpayorbhedaḥ pradīpālokayoriva |



śūnyatākṛpayoraikyaṃ pradīpālokayoriva ||



bhāvebhyaḥ śūnyatā nānyā na ca bhāvo'sti tāṃ vinā |



avinābhāvamiyat kṛtakānityayoriva ||



kathyamāne yathāta [ttve]ucchedo naiva samvṛteḥ |



samvṛtivyatirekena [ka]na tattvamupalabhyate ||



ityādi vistaraḥ | evamakṣobhyavajrasattvayoraikayamiti cet tarhi vijñānarūpādyaparityāge citrādvaitavādo jyāyān |



taduktam -



saccit cinmātramaśeṣakalpa-



śūnyaṃ hi sākāramataṃ mataṃ me |



gacchattṛṇasparśasamānamanye



tanmadhyamārthaṃ pravadanti santaḥ ||



 



citrādvaitavādināṃ tu paramārthasaditi jñānamapeśalam | grāhyagrāhakaśūnyacitrādvaitākṣobhyarūpajñānasya vajrasattvamudrayā vastusattānirastatvāt | taduktam -



rūpādikalpaśūnyaṃ cet jñānamakṣobhyamudrayā |



tadvajrasattvamudrāto vastusattā nirasyate ||



na ca vijñaptimātrasya kalpitākāraśūnyatā |



kriyate vajrasattvena pūrvaṃ tasyānavasthiteḥ ||



 



tadevaṃ paramārthasaditiśalyāpagame sarvvatrāpratiṣṭhānarūpānābhogayuganaddhādvayavādisambedanasiddhamadhyamakasiddhāntaḥ preyān | ayaṃ ca sadgurupādaprasādādavagamyate | nanvatra sambedanasiddhau māyopamādvayavādaprasaṅgena sarvvatrāpratiṣṭhānamiti cet -



 



yat pratītyasamutpannāṃ [notpannaṃ]tat svabhāvataḥ |



svabhāvena yannotpannaṃ utpannaṃ nāma tat katham ||



 



iti | sambedanaṃ ca pratītyasamutpannaṃ tasmāt sambedanamevāpratiṣṭhitamajātapadam |



 



tathā ca -



sambedanamajātaṃ vai vastusattā'pi tādṛśī |



vajrasattvasvarūpaṃ tu jagadeva jagau (sau)muniḥ ||



 



kiñca mañjuśrīstathāgatena pṛṣṭaḥ katamo'sāvacintyadhātuḥ?mañjuśrīrāha,yo dhāturniścito,na cittagamanīyo,na cittaprameyo,na cittacetanayā prativeditavyaḥ,amāvucyate'cintyadhātuḥ | atha ca punarbhagavan cittamevācintyadhātuḥ | tat kasya hetoḥ?na hyacitte citte cittaṃ saṃvidyate | niścitto hi cittaṃ cittasya yathārthāvabodhāt | atha ca sarvvākāro bhagavato'cintyadhātuḥ | anyatrāpyuktam -



avikalpitasaṅkalpa apratiṣṭhitamānasa |



asmṛtyamanasikāra nirālamba namo'stu te ||



catuḥpradīpe -



yaḥ pratyayairjāyati sa hyajāto



na tasya utpāda svabhāvato'sti |



yaḥ pratyayādhīna sa śūnya uktaḥ



yaḥ śūnyatāṃ jānati so'pramattaḥ ||



 



āryyalaṅkāvatāre -



bhrānti vidhūya sarvvā hi nimittaṃ jāyate yahi |



saiva tasya bhaved bhrāntiraśuddhatimiraṃ yathā ||



tathā ca -



mā bhūt sambṛtipratiṣṭhānamata eva munirbhayāt |



bhinatti deśanādharmmamuktā hyaśūnyatātmanā ||



uktaṃ ca hevajre-



svabhāvaścaivādyanutpannaṃ [na]satyaṃ na mṛṣeti ca |



kiñca -



sarvvaḥ samānaḥ pratibhajyamānaḥ



śū[nyo]ktikāṃkṣāmadhiyā kṛtāntaḥ |



bauddhasya bāhyasya vibhāgakartrī



na syā[dā]dikā yadi śūnyatoktiḥ ||



āha ca,ucchedaśūnyatāṃ apanayan -



tathatāṃ ye tu paśyanti madhyamārthānusārataḥ |



te vai tattvavido dhanyāḥ pratyakṣaṃ yadi saṃvidā ||



taduktaṃ ḍākinīvajrapañjare-



śūnyatākaruṇābhinnaṃ yatra cittaṃ prabhāvyate |



so hi buddhasya dharmmasya saṅghasyāpi hi deśanā ||



 



tasmāt pañcākārāṇāṃ pratītya samutpannānāṃ pañca tathāgataḥ svabhāvatvāt,svabhāvasya ca śūnyatākaruṇābhinnatvāt,śūnyatākarunābhinnaṃ jagaditi sthitam | etadeva sadgurorupadeśato dhyānamavicchinnam -



 



nadīsrotapravāhena dīpajyotiḥprabandhavat | -



mantratattvānusārataḥ | tathā cāhurnāgārjjunapādāḥ -



kūṭāgāramidaṃ na yat tribhuvanaṃ na prāṇino'mī janāḥ cakreśo'smin[na]mānuṣo na viṣayā nākṣāṇi na hyādayaḥ |



rūpādyā na ca dharmmatātmakatayā te māṇḍaleyā ime



viśvaṃ maṇḍalacakramākalayataścetaḥ kimu bhrāmyasi ||



pratītyasammavādeva gandharvvapuravat sphuṭam |



na svabhāvasthitaṃ viśvaṃ nākāśāmbhojasannibham ||



uktaṃ ca hevajre-



amī dharmmāstu nirvvāṇaṃ mohāt saṃsārarūpiṇaḥ | iti |



 



|pañcatathāgatamudrāvivaraṇaṃ samāptaṃ iti || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project