Digital Sanskrit Buddhist Canon

2 mūlāpattayaḥ sthūlāpattayaḥ

Technical Details


 



2 mūlāpattayaḥ sthūlāpattayaḥ |



 



apratiṣṭhitanirvvāṇaṃ jagadānandasundaram |



natvā mañjuśriyaṃ vakṣye mūlāpattīścaturddaśa ||



ācāryyeṣvavamānena sugatājñāvilaṅghane |



dveṣāt gotraguṇākhyāne mahāmaitrīvivarjjane ||



bodhicittaparityāge yānatritayanindane |



guhyākhyāne jane pakṣe jinātmaskadhadūṣaṇe ||



śuddhātmadharmmasandehe iṣṭamaitrīvirāgataḥ |



dharmmeṣvanadvayārope śrāddhacittapradūṣane ||



samayāsevane prāptau prajñātmastrīpradūṣaṇe |



mūlāpattirbhavet tena mantriṇaḥ samayakṛtiḥ ||



tatkṛtau siddhayo na syurmāro duḥkhasya sañcayaḥ |



nirayagatiṃ ca bhūṃkte'sau tīvrā vividhavedanāḥ ||



guroryathā''ptitaḥ pūjāṃ vidhāya maṇḍale tataḥ |



gṛhṇīyāt bodhicittaṃ ca ratnatrayādisambaram ||



 



|ṃūlāpattayaḥ samāptāḥ ||



 



vidyāyā[ḥ]  sevane prītyā samayānāmayogataḥ |



gaṇacakre vivādaṃ ca guhyadharmmaprakāśanāt ||



śrāddhasattveṣu saddharmmadeśanā anyathā bhramāt |



saptāhaṃ vasanmadhye śrāvakānāṃ mahakṛte(?)||



yogāt pati[ta]ścet yogyabhājane guhyadeśanāt |



sthūlāpattirbhavet tena yoginaḥ sambarakṛtiḥ ||



pūjayitvā mahācāryyaṃ yathāśaktyupacārataḥ |



apraticchannacittena deśayet tu kṛtau vratī ||



||sthūlāpattayaḥ samāptāḥ || 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project