Digital Sanskrit Buddhist Canon

1 kudṛṣṭinirghātanam

Technical Details


 



advayavajrasaṃgrahaḥ |



 



1| kudṛṣṭinirghātanam |



namo buddhāya |



vakṣye kudṛṣṭinirghātamādikarmmavidhānataḥ |



anenaiva vihāreṇa yatnena labhate padam ||



 



iha hi dvidhā sattvāḥ,śaikṣā aśaikṣāśca | tatra āśaya adhimuktiprayogaḥ bhūmiprapannaprayogaśca (ñca)vasitāptiparyyantaḥ hetvavasthāsthitānāṃ śaikṣāṇāṃ suviśuddhādikarmmāvidhānena sambhāradvayasambhṛtasamyaksambodhisampallābhaḥ | aśaikṣāṇāmapi nirastapratipakṣatattvaphalavikalpānāṃ śākyamuneriva praṇidhānavegasāmarthyāt yuganaddhānābhogayogataḥ sattvārthakriyālakṣaṇamavicchinnamādikarmma pravarttata eva iti sthitam | tathā ca -



 



na te'sti manyanā nātha ca vikalpo na veñjanā |



anābhogena te loke buddhakṛtyaṃ pravarttate ||



parārthasampadbuddhānām phalaṃ mukhyatamaṃ matam |



buddhatvādi yadanyattu tādarthyāt phalamiṣyate ||



cintāmaṇirivākampyaḥ sarvvasaṅkalpavāyubhiḥ |



tathāpi sarvvasattvānāmaśeṣāśāprapūrakaḥ ||



 



phalaṃ tattvavipakṣāṇāṃ vidhyapohavivarjjanāt |



sambo(mba)dhirbudhyate dhanyo tatpaścāttvādikarmmaṇi ||



 



nanu śaikṣāṇāmādikarmmavidhānaṃ yujyata eva | katham ?aśaikṣāṇāmapi niḥsvabhāvabhāvināmādikarmmārambhaḥ | ayamapi suvarṇanigaḍabandhana eva | satyam | prajñāpāramitādhigamavirahāt | prajñāpāramitā hi pañcapāramitānāṃ svabhāvaḥ | ata eva -



 



sarvākāravaropetā śūnyateti nigadyate |



 



uktaṃ ca bhagavatā | prajñāpāramitāvirahitāḥ pañcapāramitāḥ pāramitānāmadheyaṃ na labhante |



 



āryyavimalakīrttinirddeśe coktam | prajñārahita upāyo bandhaḥ,upāyarahitā prajñā bandhaḥ,prajñāsahita upāyo mokṣa[:],upāyasahitā prajñā mokṣaḥ | tādātmyaṃ cānayoḥ sadgurūpadeśataḥ pradīpālokayoriva sahajasiddhamevādhigamyate | ata eva -



 



ādikarmma yathoddiṣṭaṃ karttavyaṃ sarvvayogibhiḥ |



śūnyatākaruṇābhinnaṃ yadbodhau jñānamiṣyate ||



 



ādikarmma ca -



pañcapāramitāḥ proktā ādikarmmetisaṃjñayā |



prajñāpāramitā cāsāṃ svabhāvo nābhiriṣyate ||



 



tathā cātra-



dānaṃ śīlaṃ kṣamāṃ vīryyaṃ dhyānaṃ prajñāṃ ca sādaram |



satataṃ sevayan dhīmān sukhī svastho'pi jāyate ||



sambhoganirmmite heturdānaśīlakṣamātrayam |



dhyānaprajñeti dharmmasya vīryyantubha[ya]yormatam ||



 



tasmādbodhisattvena suviśuddhādikarmmavihāriṇā bhavitavyam,viparyyaye ca nāstikavādaprasaṅgaḥ | taduktam -



 



śubhāśubhaṃ yadyapi niḥsvabhāvakaṃ



tathāpi kuryyāt śubhameva nāśubham |



jalendubimbopamalokasamvṛtau



sukhaṃ priyaṃ duḥkhamajasramapriyam ||



 



kathaṃ tarhi śaikṣeṣūnmattavratasthitānāṃ nirvvikalpatādhimuktivatāmādikarmma pravarttatām ?ucyate | śarīradānaṃ kṛtvā caryyāṃ kṛtavān |



 



śarīradānaṃ dattvā [ca]paścāt caryyāṃ samārabhet |



 



iti vacanāt | dānaṃ dattaṃ ca śarīrāvadhi,kāyavāk cetasām sarvvasattvārthāya sambaraṇācchīlam,kṣāntiścakrū(ku)rataptakarapatrādighātasahanatayā,vīryyaṃ cāṣṭalokadharmmābādhopasahanatayā,dhyānaṃ ca sarvvasvabhāvānugatānābhogasvarasavāhitayā,prajñā ca sarvvadharmmānupalabdhilakṣaṇādhigamanatayā |



 



anābhogarasābedhau yasyājastraṃ ...............|



...................  pravarttante sarvvāḥ pāramitāḥ parāḥ ||



 



tasmādunmattavratasthitānāmapyādikarmma pravarttana eva | cārvvākapaśornaṣṭaparalokasya vacanaṃ sarvvathaivāyuktatvāt nodāhṛtam | bhūtaśaikṣaṃ prati bodhisattvasya prathamaṃ dīyate poṣadham | tadanu śikṣopadeśa iti śrīhevajravacanāt prathamaṃ tu poṣadhadānam | samanvāhara bhadantācāryya ahamitthaṃnāmā amukanāmā upāsako buddhaṃ dharmmaṃ saṅghaṃ śaraṇaṃ gacchāmi yāvadābodhimaṇḍataḥ | evaṃ dvirapi trirapi | evaṃ triśaraṇagataṃ māṃ vadanto dhārayantviti | samanvāhara ācāryya ahamamukanāmopāsaka imāṃ belāṃ upādaya yāvat śva[:]sūryyodayamihāntare sarvvaprāṇibadhāt parasvaharaṇāt abrahmacaryyāt tathā vāgbhedāt anṛtātmatvo (do)pajananāt pānāt vikālāśanā[t]mālāvarṇakanṛtyagītalabhitāt śayanāsanāducchritāt adyāhaṃ virataḥ karomyahaṃ tāvat,tadguṇairaṣṭabhiḥ poṣadhagāthā |



 



gṛhapatibodhisattvastu ratnatrayaśaraṇapuraḥsaraṃ prāṇātipātāt adattādānāt kāmamithyācārāt mṛṣāvādāt prakṛtisāvadyāt madyapānāt ca pañcabhyo virataḥ śrutivivekasampanno gṛhapatibodhisattvaḥ parihṛtadaśākuśalaḥ punarakaraṇasambaravān kuśalakarmmacārī prātaḥprahare samutthāya mukhaśaucādikaṃ kṛtvā ratnatrayamanusmaran om āḥ hū ityanena ātmayogarakṣāṃ kṛtvā yathādhigamadhyānajapasaṃstavādikaṃ kuryyāt | nāmasaṅgītiṃ ca triṣkālamāvarttayet |



 



tadanu om jambhalajalendrāya svāhā ityanena parijaptvā 'ṣṭottaraśatapānīyaculikāni jambhalāya dadyāt | tato namaḥ samantabuddhānāṃ sarvvatathāgatāvalokini om sambhara sambhara hū phaṭ svāhā iti mantraṃ saptavārān āvarttya prasāritadakṣiṇakarāṅgulapañcakavinirgatāmṛtapañcadhārābhi[:]pūritadvāramūlaniveśitasajalabalibhaktaśikyakāni māgadhena droṇena pravartti(ka)tāni paśyet | sakalapretapiśācāntaryaghanacchaṭātrayaṃ dattvā bodhisattvabaliṃ dadyāt | idānīṃ sarvvasattveṣvekaputrapremākārā maitrīm,duḥkhāduḥkhahetoḥ saṃsārasāgarāt samuddharaṇavāñchāsvabhāvāṃ karuṇām ,ratnatrayaśaraṇagamanāt samulla[sa]nmanaḥ prabhāvāṃ muditām,adhyāsaṅgaparilakṣaṇāmupekṣāṃ ca vibhāvya sarvvasattvārthodyuktacetā pariśuddhena gomayena viśuddhena ca vāriṇā om āḥ vajjarekhe hū iti maṇḍalādhiṣṭhitabhūbhāge caturasrādi caturṇāmanyatamamabhimatamaṇḍalakaṃ kṛtvā tanmadhye viśvavarṇāṣṭadalakamalavaraṭake sūryyamaṇḍalopari nīlahūkārapariniṣpannaṃ bhūsparśamudrādharaṃ kṛṣṇavarṇaṃ akṣobhyam ,tadanu pūrvvadale śukla om kāraniṣpannaṃ śuklavarṇaṃ bodhyaṅgau (grī)mudrādharaṃ vairocanam,tato dakṣiṇadale pītatrākārajaṃ pītavarṇaṃ varadamudrādharaṃ ratnasambhavam,tataḥ paścimadale raktahrī ḥ kārasambhūtaṃ raktavarṇaṃ samādhimudrādharaṃ amitābham,tata uttaradale śyāmakhakārajaṃ śyāmavarṇamabhayamudrādharamamoghasiddhiṃ ca bhāvayitvā,om āḥ vajrapuṣpe hū ityanena abhimantya sarvvamiṣṭataraṃ ḍhaukayet | ete pañcatathāgatāḥ kāṣāyavastraprāvṛtāḥ soṣṇīṣāḥ śiratuṇḍamuṇḍitāḥ sūryyamaṇḍalāvasthāḥ | vairocanaḥ paraśaśimaṇḍalī,tataścatvāro'kṣobhyābhimukhāḥ,akṣobhyastu sādhakābhimukhaḥ | eṣāmagrataḥ triśaraṇagāthāmimāṃ yathādhigama[mā]mukhīkurvvan tatreyaṃ triśaraṇagāthā -



 



namo buddhāya gurave namo dharmmāya tāyine |



namaḥ saṅghāya mahate tribhyo'pi satataṃ namaḥ ||



 



ratnatrayaṃ me śaraṇaṃ sarvvaṃ pratidiśāmyagham |



anumode jagatpuṇyaṃ buddhabodhau dadhe manaḥ ||



 



ābodheḥ śaraṇaṃ yāmi buddhaṃ dharmmaṃ gaṇottamam |



bodhau cittaṃ karomyepa svaparārthaprasiddhaye ||



 



utpādayāmi varabodhicittaṃ



nimantrayāmyahaṃ sarvvasattvān |



iṣṭāṃ cariṣye varabodhicārikāṃ



buddho bhaveyaṃ jagato hitāya||



 



deśanā sarvvapāpānāṃ puṇyānāṃ cānumodanā |



kṛtopavāsaṃ cariṣyāmi āryyāṣṭaṅgikapoṣadham ||



 



tataḥ -



śīlacandanaliptāṅgā dhyānaprāvaraṇāvṛtāḥ |



bodhyaṅgakusumākīrṇā viharaddhaṃ yathāsukham ||



 



iti paṭhitvā om vajramaṇḍala muḥ ityanena visarjayet | evaṃ mañjuśrīprabhṛtīnapi yathopadeśaṃ pūjayet |



|ṃaṇḍalapūjāvidhiḥ ||



 



dānaṃ gomayamambunā ca sahitaṃ śīlaṃ ca sammārjanaṃ



kṣāntiḥ kṣudrapipīlikāpanayanaṃ vīryyaṃ kriyāsthāpanam |



dhyānaṃ tatkṣaṇamekacittakaraṇaṃ prajñā surekhojjvalā(:)



etāḥ pāramitāḥ ṣaḍeva labhate kṛtvā munermaṇḍalam ||



 



bhavati kanakavarṇaḥ sarvvarogairvimuktaḥ



suramanujaviśiṣṭaścandra vaddīptakāntiḥ |



dhanakanakasamṛddho jāyate rājavaṃśe



sugatavaragṛhe'smin kāyakarmmāṇi kṛtvā ||



 



|ṃaṇḍalānuśaṃsā gāthā ||



 



pratyahaṃ maṇḍalaṃ kṛtvā puṣpagomayavāribhiḥ |



triṣkālaṃ gurave kiñcit dattvā bhaktyā(ktiṃ)ca vandayet ||



 



pareṣāṃ manasastuṣṭiṃ varjayedātmacetasaḥ |



sukhīṃ prāsādiko dhanyaḥ sukhāvatyāṃ sa jāyate ||



 



syāt ṣaṭpāramitāpūrī buddhādibhiradhiṣṭhitaḥ |



anantaguṇasampanno maṇḍalaṃ prakaroti yaḥ ||



 



||ityanuśaṃsā ||



 



prajñāpāramitāṃ samyak maṇḍalādividhānataḥ |



paṭhitvā pūjayennityaṃ tadarthamavagāhanam ||



ekagāthā caturgāthāṃ gāthādvitayadhāraṇīm |



ṣaṇmukhīṃ bhadracaryyāṃ ca triṣkālaṃ ca trikālataḥ ||



ekākṣarīmupādāya lakṣa yāvat samāhitaḥ |



akhaṇḍitasamādānoḥ yathālābhaṃ paṭhet sudhīḥ ||



 



buddhabodhisattvapaṭapustakapratimādīṃśca pūjayet |



|paṭapustakapūjāvidhiḥ ||



 



idānī mahāmaṇḍalavyūhatantrānusāreṇa sarvvakatāḍanavidhiratidiśyate -



 



namaḥ samantabuddhānāṃ om vajrapuṣpe svāhā | mṛttikāgrahaṇamantraḥ |



 



om vajrodbhavāya svāhā | bimbabalanamantraḥ |



om araje viraje svāhā | tailamrakṣaṇamantraḥ |



om dharmmadhātugarbhe svāhā | mudrākṣepanamantraḥ |



om vajramudgarākoṭana svāhā | ākoṭanamantraḥ |



om dharmmarate svāhā | ākarṣaṇamantraḥ |



om apratiṣṭhitavajre svāhā | sthāpanamantraḥ |



om sarvatathāgatamaṇiśatadīpte jvala jvala dharmmadhātugarbhe svāhā | pratiṣṭāmantraḥ |



om svabhāvaśuddhe āhara āhara āgaccha āgaccha dharmma dhātugarbhe svāhā | visarjjanamantraḥ |



 



om ākāśadhātugarbhe svāhā | kṣamāpanamantraḥ |



 



||iti sarvakatāḍanavidhiḥ ||



 



om namo bhagavate vairocanaprabharājāya tathāgatāyārhate samyaksambuddhāya,tadyathā,om sūkṣme sūkṣme same samaye śānte dānte samārope anālambe tarambe yaśovati mahāteje nirākulanirvvāṇe sarvvabuddhādhiṣṭhānādhiṣṭhite svāhā | anayā dhāraṇyā mṛtpiṇḍaṃ bālukāpiṇḍaṃ vā ekaviṃśativārān parijapya caityaṃ kuryyāt | yāvantastasmin paramāṇavastāvantyaḥ koṭyaḥ caityāni kṛtāni bhavanti,paramāṇusaṃkhyātāni puṇyāni pratilabhate,daśabhūmīśvaro bhavati,kṣipraṃ cānuttarāṃ samyaksambodhimabhisambhotsyata idamavocad bhagavān vairocanastathāgataḥ |



 



|ṃahānuśaṃsādhāraṇī ||



 



ye dharmmā hetuprabhavā hetuṃ teṣāṃ tathāgato hyavadat |



teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||



 



iti gāthayā pratiṣṭhāṃ kṛtvā om mano bhagavate ratnaketurājāya tathāgatāyārhate samyaksambuddhāya,tadyathā,om ratne ratne mahāratne ratnavijaye svāhā ityanena caityavandanāṃ kuryyāt | anayā dhāraṇyā ekacaityavandanayā koṭicaityavandanā bhavati |



 



|ṃṛttikāsikatādicaityakaraṇavidhiḥ ||



 



etatsarvvaviśiṣṭapariṇāmanayā pariṇāmyamānaṃ viśiṣṭaphalāvāhakaṃ bhavatīti | prajñāpāramitoktena mahāpariṇāmena pariṇāmayeta| tadyathā,yathā te tathāgatā arhantaḥ samyaksambuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yallakṣaṇaṃ yatsvabhāvaṃ yayā dharmmatayā sambidyate tathā anumode tatkuśalamūlam | yathā ca te tathāgatā arhantaḥ samyaksambuddhā abhyanujānanti pariṇāmyamānaṃ tatkuśalamūlamauttarāyāṃ samyaksambodhau tathāhaṃ pariṇāmayāmi iti | aparam -



 



anena cāhaṃ kuśalena karmmaṇā,



bhaveya buddho na cireṇa loke |



deśeya dharmmaṃ jagato hitāya,moceya sattvān bahuduḥkhapīḍitān ||



|puṇyānumodanāpariṇāmavidhiḥ ||



 



yasya yasya yadājīvyaṃ śuddhājīvyastadarjayet |



kṣāntyarthaṃ vyādhiśāntyarthaṃ bhaiṣajyamiva cintayet ||



 



tato yathāmilitānyeṣu om akāro mukhaṃ sarvvadharmmāṇāmādyanutpannatvāt om āḥ hūṃ phaṭ svāhā ityanena baliṃ dadyāt | om āḥ sarvvabuddhabodhisattvebhyo vajranaivedye hūṃ ityanena naivedyaṃ dadyāt | om hārīti mahāyakṣiṇi hara hara sarvvapāpān kṣīṃ svāhā iti paṭhitvā hārītibhakta piṇḍadvayaṃ dadyāt | agrapiṇḍāśibhyaḥ svāhā iti agrapiṇḍadānam | tadanu om āḥ hūṃ ityanena svapātrabhaktamadhiṣṭhāya yāvadviṣādidoṣaśāntyarthaṃ prathamato'nāmāṅguṣṭābhyāmupaspṛśya bhuñjīta | tadanu yathā sukhaṃ bhuktā utsṛṣṭamannaṃ om utsṛṣṭapiṇḍāśanebhyaḥ svāhā | utsṛṣṭapiṇḍaṃ dadyāt | pariśiṣṭamannamanabhisandhānenaiva parityajet | tathā ca -valiṃ dadyānnaivedyaṃ hārītimagrapiṇḍakam |



mahāphalopabhogyāya utsṛṣṭaṃ pañcamaṃ dadet ||



 



iti | tadanu ācamanādikaṃ kṛtvā pariśuddhabuddhiviśiṣṭasukhasamanvāgatasarvvasattvahita sukhāya idaṃ tridhā''varttayet -



 



rājā dānapatiścaiva ye cānye sattvarāśayaḥ |



prāpnuvantu sadā saukhyamāyurārogyasampadaḥ ||



 



iti | tadanu pariśuddhakāyavāṅmanaḥkarmmā yathecchaṃ viharet | anantaraṃ upaviśya jātakanidānoktadānakathayā kalyāṇamitraiḥ saha gatairvā sārddhaṃ dinamanudinaṃ vā'tivāhayet | tato vikālasandhyāyāmapi dhyānajapasaṃstavādikaṃ yathādhigamākhinnamānasaṃ kuryyāt | yugakārādimantreṇa dattabaliryoganidrayā supyāt | upāsakaśabdaḥ kathaṃ jātavyaḥ ?[u,iti ]--



 



udyukto buddhapūjāyāṃ upaśāntopaśāyakaḥ |



upakārāya sattvānāṃ upāyenānvito bhavet ||



 



pā,iti -



pāpānāvarjayennityaṃ pāpiṣṭhaiḥ saha saṅgatim |



pāpānnivārayan jantoḥ pāpaṃ sarvvatra deśayet ||



 



sa,iti -



samāropavinirmuktaḥ samādhau susamāhitaḥ |



sarvvadā paramānandau sambodhiṃ sādhayed budhaḥ |



 



ka,iti -



karoti sarvvadā yatnaṃ karuṇāṃ paripālayet |



kaṣṭenāpi na cāniṣṭaṃ karotyupakṛtiṃ parām ||



iti vacanāt |



 



akṣaracatuṣṭayānvito'yamupāsakaḥ pāṃrahṛtākuśalakarmmā upacitapuṇyasambhāro 'bhyāsavaśāt jāgraddaśāvat svapne'pi kuśalānyeva karoti |



 



pratibimbanibhaṃ paśyan jagat śuddhamanāvilam |



māyāpuruṣavat sarvvaṃ kuryyādanupalambhataḥ ||



 



ataścāvaivarttika ityabhidhīyate | evamahorātraṃ satatasamitaṃ puṇyasambhāramupārjjayan ābodhimaṇḍaparyyantaṃ sattvahitahetoḥ santiṣṭet |



 



nāmnā gaganagarbho'sau madhyamārthaparāyaṇaḥ(pañcaḥ)|



samādānaṃ karotyeva ādikarmma samāhitaḥ ||



vajjapīṭhāt samāyāto viprajanyaḥ sadāśayaḥ |



tasyābhyarthanayā caitadādikarmma kṛtaṃ mayā ||



 



iha hi gaganagarbhābhyarthanāto mayoktaḥ



katipayapadamātreṇādikarmmābhidhānataḥ |



aghatimiramapāsya klehanirghāta eṣa



aciramamalabuddherbodhaye'bhyāsataḥ syāt ||



 



ādikarmma vidhāyaitat yadalābhi śubhaṃ mayā |



ādikarmma vidhāyaitadutkṛṣṭaṃ labhatāṃ jagat ||



 



|kudṛṣṭinirghātanaṃ samāptamiti ||



 



tatrāvasthāḥ trayaḥ -- hetvavasthā nāma bodhicittāt prabhṛti bodhimaṇḍanivedanaṃ yāvat | phalāvasthā nāma samyksambodhijñānotpattau sarvvakleśaguṇaprahāṇiprāptyavasthā | sattvārthakriyāvasthā nāma  prathamadharmmacakrapravarttanāt prabhṛti āśāsanāntardhānaṃ yāvat |



 



tatra hetvavasthā trividhā;āśayāvasthā,prayogāvasthā,vasitāvasthā ceti | tatra āśayāvasthā sattvānirmokṣapraṇidhānam | taddheta[va]ścatvāraḥ tadyathā -



 



gotra-sanmitrakāruṇya-duḥkhābhīrutvahetavaḥ |



caturbhirpratyayairebhirbodhicittaṃ prajāyate ||



 



iti vacanāt | daśabhirarthairāśayāvasthā | tatra prayogo dvidhā | adhimukticittasya pāramitāḥ sapta | tatra adhimukticaritasya pāramitā daśa-



 



dānaṃ śīlaṃ kṣamā vīryyaṃ dhyānaṃ prajñā upāyatā |



praṇidhānaṃ balaṃ jñānaṃ matāḥ pāramitā daśa ||



 



bhūmiprāptasya catasṛbhiḥ sampadbhiḥ sampannaṃ āśayaprayoga-pratigrāhakadeyasampadbhiriti dānaṃ śīlaṃ kṣāntirvīryyaṃ dhyānaṃ prajñā upāyaḥ -----etāḥ sapta pāramitāḥ | adhimukti caryyācaritapāramitābhyo viśiṣyata iti dvividhā prayogāvasthā |



 



tatra vasitāḥ pañca,tadyathā - kleśa,upapatti,karmma,upāya,sattvaparipākāvasthā ceti |



 



tatra hetvavasthāsthitena sarvvamādikarmma karttavyam | phalāvasthāsatvārthakriyāvasthāsthitasya ca śākyamuneriva anābhogena ādikarmma pravarttata eva iti | vistareṇa kudṛṣṭinirghāte jñeyam |



 



|kudṛṣṭinirghātādivākyaṭippinikeyaṃ śrīmatpaṇḍitāvadhūtādvayavajjapādānāṃ kṛtiriyam ||| 


uwestlogo

The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.

Our Address
Newsletter

Subscribe to our newsletter for latest updates about the canon text of our project